You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(026) III -- KOṆḌAÑÑABUDDHAVAṂSO 
Dīpaṅkarassa aparena Koṇḍañño nāma nāyako / 
anantatejo amitayaso appameyyo durāsado // Bv_3.1 // 
Dharaṇ’ ūpamo khamanena sīlena sāgar’ ūpamo / 
samādhinā Merusamo ñāṇena gagan’ ūpamo // Bv_3.2 // 
Indriyabalabojjhaṅga-maggasaccappakāsanaṃ / 
pakāsesi sadā buddho hitāya sabbapāṇinaṃ // Bv_3.3 // 
Dhammacakkappavattente Koṇḍaññe lokanāyake / 
koṭisatasahassānaṃ paṭhamābhisamayo ahū // Bv_3.4 // 
Tato param-pi desente naramarūnaṃ samāgame / 
navutikoṭisahassānaṃ dutiyābhisamayo ahū // Bv_3.5 // 
Titthiye abhimaddanto yadā dhammam-adesayi / 
asītikoṭisahassānaṃ tatiyābhisamayo ahū // Bv_3.6 // 
Sannipātā tayo āsuṃ Koṇḍaññassa mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_3.7 // 
Koṭisatasahassānaṃ paṭhamo āsi samāgamo / 
dutiyo koṭisahassānaṃ tatiyo navuti koṭinaṃ // Bv_3.8 // 
Ahaṃ tena samayena Vijitāvī nāma khattiyo / 
samuddaṃ antam-antena isseraṃ vattayām-ahaṃ // Bv_3.9 // 
Koṭisatasahassānaṃ vimalānaṃ mahesinaṃ / 
saha lok’ agganāthena param’ annena tappayiṃ // Bv_3.10 // 
So pi maṃ buddho vyākāsi Koṇḍañño lokanāyako’ / 
aparimeyye ito kappe buddho loke bhavissati // Bv_3.11 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_3.12 // 
Imassa janikā mātā Māyā nāma bhavissati / 
pitā Suddhodano nāma ayaṃ hessati Gotamo // Bv_3.13 // 
Kolito Upatisso ca aggā hessanti sāvakā / 
Ānando nām’ upaṭṭhāko upaṭṭhissati taṃ jinaṃ // Bv_3.14 // 
(027) Khemā Uppalavaṇṇā ca aggā hessanti sāvikā / 
bodhi tassa bhagavato assattho ’ti pavuccati // Bv_3.15 // 
Citto ca Hatthāḷavako aggā hessant’ upaṭṭhakā / 
Uttarā Nandamātā ca aggā hessant’ upaṭṭhikā / 
āyu vassasataṃ tassa Gotamassa yasassino // Bv_3.16 // 
Idaṃ sutvāna vacanaṃ asamassa mahesino / 
āmoditā naramarū: buddhabīj’ aṅkuro ayaṃ // Bv_3.17 // 
Ukkuṭṭhisaddā vattanti apphoṭhenti hasanti ca / 
katañjalī namassanti dasasahassī sadevakā: // Bv_3.18 // 
Yad’ imassa lokanāthassa virajjhissāma sāsanaṃ / 
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_3.19 // 
Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya / 
heṭṭhā titthe gahetvāna uttaranti mahānadiṃ, // Bv_3.20 // 
Evam-eva mayaṃ sabbe yadi muñcām’ imaṃ jinaṃ / 
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_3.21 // 
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
tam-eva atthaṃ sādhento mahārajjaṃ jine adaṃ / 
mahārajjaṃ cajitvāna pabbajiṃ tassa santike // Bv_3.22 // 
Suttantaṃ vinayañcā’ pi navaṅgaṃ satthusāsanaṃ / 
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_3.23 // 
Tatth’ appamatto viharanto nisajjaṭṭhānacaṅkame / 
abhiññāpāramiṃ gantvā brahmalokam-agañch’ ahaṃ // Bv_3.24 // 
Nagaraṃ Rammavatī nāma Sunando nāma khattiyo / 
Sujātā nāma janikā Koṇḍaññassa mahesino // Bv_3.25 // 
Dasavassasahassāni agāraṃ ajjha so vasī / 
Ruci Suruci subho tayo pāsada-m-uttamā // Bv_3.26 // 
Tīṇi satasahassāni nāriyo samalaṅkatā / 
Rucidevī nāma nārī Vijitaseno nāma atrajo // Bv_3.27 // 
Nimitte caturo disvā rathayānena nikkhami / 
anūnadasamāsāni padhānaṃ padahī jino // Bv_3.28 // 
Brahmunā yācito santo Koṇḍañño dvipad’ uttamo / 
vatti cakkaṃ mahāvīro devānaṃ nagar’ uttame // Bv_3.29 // 
(028) Bhaddo c’ eva Subhaddo ca ahesuṃ aggasāvakā / 
Anuruddho nām’ upaṭṭhāko Koṇḍaññassa mahesino // Bv_3.30 // 
Tissā ca Upatissā ca ahesuṃ aggasāvikā / 
Sālakalyāṇikā bodhi Koṇḍaññassa mahesino // Bv_3.31 // 
Soṇo ca Upasoṇo ca ahesuṃ agg’ upaṭṭhakā / 
Nandā c’ eva Sirimā ca ahesuṃ agg’ upaṭṭhakā // Bv_3.32 // 
So aṭṭhāsīti hatthāni accuggato mahāmuni / 
sobbati ulurājā va suriyo majjhantike yathā // Bv_3.33 // 
Vassasatasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_3.34 // 
Khīṇāsavehi vimalehi vicittā āsi medinī / 
yathā gaganam-ulūhi evaṃ so upasobhatha // Bv_3.35 // 
Te pi nāgā appameyyā asaṅkhobhā durāsadā / 
vijjupātaṃ va dassetvā nibbutā te mahāyasā // Bv_3.36 // 
Sā ca atuliyā jinassa iddhi ñāṇaparibhāvito ca samādhi / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_3.37 // 
Koṇḍañño pavaro Buddho Candārāmamhi nibbuto / 
tatth’ eva cetiyo citto sattayojanam-ussito ’ti // Bv_3.38 // 
Koṇḍaññassa bhagavato vaṃso dutiyo