You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(035) VI -- REVATABUDDHAVAṂSO 
Sumanassa aparena Revato nāma nāyako / 
anūpamo asadiso atulo uttamo jino // Bv_6.1 // 
So pi dhammaṃ pakāsesi brahmunā abhiyācito / 
khandhadhātuvavatthānaṃ appavattaṃ bhavābhave // Bv_6.2 // 
Tassābhisamayā tīni ahesuṃ dhammadesane / 
gaṇanāya na vattabbo paṭhamābhisamayo ahū // Bv_6.3 // 
Yadā Arindamaṃ rājaṃ vinesi Revato muni / 
tadā koṭisahassānaṃ dutiyābhisamayo ahū // Bv_6.4 // 
Sattāhaṃ paṭisallānā vuṭṭhahitvā narāsabho / 
koṭisataṃ naramarūnaṃ vinesi uttame phale // Bv_6.5 // 
Sannipātā tayo āsuṃ Revatassa mahesino / 
khīṇāsavānaṃ vimalānaṃ suvimuttāna tādinaṃ // Bv_6.6 // 
Atikkantā gaṇanapathaṃ paṭhamaṃ ye samāgatā / 
koṭisatasahassānaṃ dutiyo āsi samāgamo // Bv_6.7 // 
Yo so paññāya asamo tassa cakkānuvattako / 
so tadā vyādhito āsi patto jīvitasaṃsayaṃ // Bv_6.8 // 
Tassa gilānapucchāya ye tadā upagatā munī / 
koṭisatasahassā arahanto tatiyo āsi samāgamo // Bv_6.9 // 
Ahaṃ tena samayena Atidevo nāma brāhmaṇo / 
upagantvā Revataṃ buddhaṃ saraṇaṃ tass’ agacch’ ahaṃ // Bv_6.10 // 
Tassa sīlaṃ samādhiñca paññāguṇavar’ uttamaṃ / 
thomayitvā yathā thomaṃ uttarīyam-adās’ ahaṃ // Bv_6.11 // 
So pi maṃ buddho vyākāsi Revato lokanāyako: / 
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_6.12 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_6.13 // 
(036) Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_6.14 // 
Tadāp’ imaṃ buddhadhammaṃ saritvā anubrūhayiṃ / 
āharissāmi taṃ dhammaṃ yaṃ mayhaṃ abhipatthitaṃ // Bv_6.15 // 
Nagaraṃ Sudhammakaṃ nāma Vipulo nāma khattiyo / 
Vipulā nāma janikā Revatassa mahesino // Bv_6.16 // 
Chabbassasahassāni agāraṃ ajjha so vasi / 
Sudassano ca Ratan’ agghī Avelo ca vibhūsito, / 
puññakammābhinibbattā tayo pasāda-m-uttamā // Bv_6.17 // 
Tettiṃsa ca sahassāni nāriyo samalaṅkatā, / 
Sudassanā nāma devī Varuṇo nāma atrajo // Bv_6.18 // 
Nimitte caturo disvā rathayānena nikkhami / 
anūnasattamāsāni padhānaṃ padahī jino // Bv_6.19 // 
Brahmunā yācito santo Revato lokanāyako / 
Vatti cakkaṃ mahāvīro Varuṇārāme sirīghane // Bv_6.20 // 
Varuṇo Brahmadevo ca ahesuṃ aggasāvakā / 
Sambhavo nām’ upaṭṭhāko Revatassa mahesino // Bv_6.21 // 
Bhaddā c’ eva Subhaddā ca ahesuṃ aggasāvikā / 
so pi buddho asamasamo nāgamūle abujjhatha // Bv_6.22 // 
Padumo Kuñjaro c’ eva ahesuṃ agg’ upaṭṭhakā / 
Sirimā c’ eva Yasavatī ahesuṃ agg’ upaṭṭhikā // Bv_6.23 // 
Uccattanena so buddho asīti hattha-m-uggato / 
obhāseti disā sabbā indaketū33’ va uggato // Bv_6.24 // 
Tassa sarīre nibbattā pabhāmālā anuttarā / 
divā vā yadi vā rattiṃ samantā phari yojanaṃ // Bv_6.25 // 
Saṭṭhivassasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_6.26 // 
Dassayitvā buddhabalaṃ amataṃ loke pakāsayaṃ / 
nibbāyi anupādāno yath’ agg’ upādānasaṅkhayā // Bv_6.27 // 
So ca kāyo ratananibho so ca dhammo asādiso / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_6.28 // 
(037) Revato yasadharo buddho nibbuto so mahāpure / 
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_6.29 // 
Revatassa bhagavato vaṃso pañcamo