You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(083) XXII -- VESSABHŪBUDDHAVAṂSO 
Tatth’ eva Maṇḍakappamhi asamo appaṭipuggalo / 
Vessabhū nāma nāmena loke uppajji nāyako // Bv_22.1 // 
Ādittaṃ vata rāg’ aggi-taṇhānaṃ vijitaṃ tadā / 
nāgo va bandhanaṃ chetvā patto sambodhim-uttamaṃ // Bv_22.2 // 
Dhammacakkappavattente Vessabhū-lokanāyake / 
asītikoṭisahassānaṃ paṭhamābhisamayo ahu // Bv_22.3 // 
Pakkante cārikaṃ raṭṭhe lokajeṭṭhe narāsabhe / 
sattatikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_22.4 // 
Mahādiṭṭhiṃ vinodento pāṭihīraṃ karoti so | / 
samāgatā naramarū dasasahassī sadevake // Bv_22.5 // 
Mahā-acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ / 
devā c’ eva manussā ca bujjhare saṭṭhikoṭiyo // Bv_22.6 // 
Sannipātā tayo āsuṃ Vessabhussa mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_22.7 // 
Asītibhikkhusahassānaṃ paṭhamo āsi samāgamo / 
sattatibhikkhusahassānaṃ dutiyo āsi samāgamo // Bv_22.8 // 
Saṭṭhibhikkhusahassānaṃ tatiyo āsi samāgamo / 
jarādibhayabhītānaṃ orasānaṃ mahesino // Bv_22.9 // 
Tassa buddhassa asamassa cakkaṃ vattitam-uttamaṃ / 
sutvāna paṇītaṃ dhammaṃ pabbajjam-abhirocayiṃ // Bv_22.10 // 
Ahaṃ tena samayena Sudassano nāma khattiyo / 
annapānena vatthena sasaṅghaṃ jinaṃ pūjayiṃ // Bv_22.11 // 
Mahādānaṃ pavattetvā rattindivam-atandito / 
pabbajjaṃ guṇasampannaṃ pabbajiṃ jinasantike // Bv_22.12 // 
Ācāraguṇasampanno vattasīlasamāhito / 
sabbaññutaṃ gavesanto ramāmi jinasāsane // Bv_22.13 // 
(084) Saddhāpītim-upāgantvā buddhaṃ vandāmi sattharaṃ / 
pīti uppajjatī mayhaṃ bodhiyā yeva kāraṇā // Bv_22.14 // 
Anivattamānasaṃ ñatvā sambuddho etad-abravī: / 
ekatiṃse ito kappe ayaṃ buddho bhavissati // Bv_22.15 // 
Ahu Kapilavhaye ramme nikkhamitvā tathāgato / 
padhānaṃ padahitvāna katvā dukkarakārikaṃ,// Bv_22.16 // 
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_22.17 // 
Anomaṃ nāma nagaraṃ Supatīto nāma khattiyo / 
mātā Yasavatī nāma Vessabhussa mahesino // Bv_22.18 // 
Chabbassasahassāni agāraṃ ajjha so vasi / 
Ruci Suruci-Vaḍḍhamānā tayo pāsāda-m-uttamā // Bv_22.19 // 
Anūnatiṃsasahassāni nāriyo samalaṅkatā / 
Sucittā nāma sā nārī Suppabuddho nāma atrajo // Bv_22.20 // 
Nimitte caturo disvā sivikāyābhinikkhami / 
chamāsaṃ padhānacāram-acarī puris’ uttamo // Bv_22.21 // 
Brahmunā yācito santo Vessabhū lokanāyako / 
Vatti cakkaṃ mahāvīro Aruṇārāme nar’ uttamo // Bv_22.22 // 
Soṇo ca Uttaro c’ eva ahesuṃ aggasāvakā / 
Upasanto nām’ upaṭṭhāko Vessabhussa mahesino // Bv_22.23 // 
Dāmā ca Samālā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato mahāsālo34 ’ti vuccati // Bv_22.24 // 
Sotthiko c’ eva Rammo ca ahesuṃ agg’ upaṭṭhakā / 
Gotamī ca Sirīmā ca ahesuṃ agg’ upaṭṭhakā // Bv_22.25 // 
Saṭṭhiratanam-ubbedho hemayūpasamūpamo / 
kāyā niccharatī raṃsī rattī va pabbate sikhī // Bv_22.26 // 
Saṭṭhivassasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_22.27 // 
Dhammaṃ vitthārikaṃ katvā vibhajitvā mahājanaṃ / 
dhammanāvaṃ ṭhapetvāna nibbuto so sasāvako // Bv_22.28 // 
(085) Dassaneyyaṃ sabbajanaṃ vihārañ-c’ iriyāpathaṃ / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhāra // Bv_22.29 // 
Vessabhū jinavaro satthā Khemārāmamhi nibbuto / 
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_22.30 // 
Vessabhussa bhagavato vaṃso ekavīsatimo