You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(044) IX -- PADUMABUDDHAVAṂSO 
Anomadassissa aparena sambuddho dvipad’ uttamo / 
Padumo nāma nāmena asamo appaṭipuggalo // Bv_9.1 // 
Tassāpi asamaṃ sīlaṃ samādhī pi anantakā / 
asaṅkheyyaṃ ñāṇavaraṃ vimuttī ca anūpamā // Bv_9.2 // 
Tassāpi atulatejassa dhammacakkappavattane / 
abhisamayā tayo āsuṃ mahātamapavāhanā // Bv_9.3 // 
Paṭhamābhisamaye buddho koṭisatam-abodhayī / 
dutiyābhisamaye dhīro navutikoṭim-abodhayī // Bv_9.4 // 
Yadā ca Padumo buddho ovadī sakam-atrajaṃ / 
tadā asītikoṭīnaṃ tatiyābhisamayo ahu // Bv_9.5 // 
Sannipātā tayo āsuṃ Padumassa mahesino / 
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_9.6 // 
Kaṭhin’ atthārasamaye uppanne kaṭhinacīvare / 
dhammasenāpat’ atthāya bhikkhū sibbiṃsu cīvaraṃ // Bv_9.7 // 
Tadā te vimalā bhikkhū chaḷabhiññā mah’ iddhikā / 
tīṇi satasahassāni samiṃsu aparājitā // Bv_9.8 // 
Punāparaṃ so narāsabho pavane vāsam-upāgami,/ 
tadā samāgamo āsi dvinnaṃ satasahassinaṃ // Bv_9.9 // 
Ahaṃ tena samayena sīho āsiṃ migādhibhū / 
vivekam-anubrūhantaṃ pavane addasaṃ jinaṃ // Bv_9.10 // 
Vanditvā sirasā pāde katvāna taṃ padakkhiṇaṃ / 
tikkhattuṃ abhināditvā sattāhaṃ jinam-upaṭṭhahiṃ // Bv_9.11 // 
Sattāhā varasamāpattiyā uṭṭhahitvā tathāgato / 
manasā cintayitvāna koṭibhikkhū samānayī // Bv_9.12 // 
Tadā pi so mahāvīro tesaṃ majjhe viyākarī: / 
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_9.13 // 
(045) Padhānaṃ padahitvāva katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_9.14 // 
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_9.15 // 
Campakaṃ nāma nagaraṃ Asamo nāma khattiyo / 
Asamā nāma janikā Padumassa mahesino // Bv_9.16 // 
Dasavassasahassāni agāraṃ ajjha so vasi / 
Nandā ca Suyasā Uttarā tayo pāsāda-m-uttamā // Bv_9.17 // 
Tettiṃsasatasahassāni nāriyo samalaṅkatā / 
Uttarā nāma sā nārī Rammo nāmāsi atrajo // Bv_9.18 // 
Nimitte caturo disvā rathayānena nikkhami / 
anūnakaṃ aḍḍhamāsaṃ padhānaṃ padahī jino // Bv_9.19 // 
Brahmunā yācito santo Padumo lokanāyako / 
vatti cakkaṃ mahāvīro Dhanañjay’ uyyāna-m-uttame // Bv_9.20 // 
Sālo ca Upasālo ca ahesuṃ aggasāvakā / 
Varuṇo nām’ upaṭṭhāko Padumassa mahesino // Bv_9.21 // 
Rādhā c’ eva Surādhā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato mahāsoṇo ’ti vuccati // Bv_9.22 // 
Bhiyyo c’ eva Asamo ca ahesuṃ agg’ upaṭṭhakā / 
Rucī ca Nandarāmā ca ahesuṃ agg’ upaṭṭhikā // Bv_9.23 // 
Aṭṭhapaññāsaratanaṃ accuggato mahāmuni / 
pabhā niddhāvatī tassa asamā sabbaso disā // Bv_9.24 // 
Candappabhā suriyappabhā ratan’ agghimaṇippabhā / 
sabbā pi tā hatā honti patvā jinapabh’ uttamaṃ // Bv_9.25 // 
Vassasatasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_9.26 // 
Paripakkamānase satte bodhayitvā asesato / 
sesake anusāsitvā nibbuto so sasāvako // Bv_9.27 // 
Urago va tacaṃ jiṇṇaṃ vuddhapattaṃ va pādapo / 
jahitvā sabbasaṅkhāre nibbuto so yathā sikhī // Bv_9.28 // 
(046) Padumo jinavaro satthā Dhammārāmamhi nibbuto / 
dhātuvitthārikaṃ āsi tesu tesu padesato ’ti // Bv_9.29 // 
Padumassa bhagavato vaṃso aṭṭhamo