You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(068) XVII -- SIDDHATTHABUDDHAVAṂSO 
Dhammadassissa aparena Siddhattho nāma nāyako / 
nihanantvāna tamaṃ sabbaṃ suriyo abbhuggato yathā // Bv_17.1 // 
So pi patvāna sambodhiṃ santārento sadevakaṃ / 
abhivassi dhammameghena nibbāpento sadevakaṃ // Bv_17.2 // 
Tassāpi atulatejassa ahesum-abhisamayā tayo / 
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_17.3 // 
Punāparaṃ Bhīmarathe yadā ahani dundubhiṃ / 
tadā navutikoṭīnaṃ dutiyābhisamayo ahu // Bv_17.4 // 
Yadā buddho dhammaṃ desesi Vebhāre so pur’ uttame / 
tadā navutikoṭīnaṃ tatiyābhisamayo ahu // Bv_17.5 // 
Sannipātā tayo āsuṃ tasmim-pi dvipad’ uttame / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_17.6 // 
Koṭisatānaṃ navutīnaṃ asītiyā ca koṭinaṃ / 
ete āsuṃ tayo ṭhānā vimalānaṃ samāgame // Bv_17.7 // 
Ahaṃ tena samayena Maṅgalo nāma tāpaso / 
uggatejo duppasaho abhiññābalasamāhito // Bv_17.8 // 
Jambuto phalam-āhatvā Siddhatthassa adās’ ahaṃ / 
paṭiggahetvā sambuddho idaṃ vacanam-abravī:1 // Bv_17.9 // 
Passathā imam tāpāsam jatilaṃ uggatāpanaṃ / 
catunavute ito kappe ayaṃ buddho bhavissati // Bv_17.10 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_17.11 // 
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_17.12 // 
Vebhāraṃ nāma nagaraṃ Udeno nāma khattiyo / 
Suphassā nāma janikā Siddhatthassa mahesino // Bv_17.13 // 
(069) Dasavassasahassāni agāraṃ ajjha so vasi / 
Kokās’-Uppala-Kokanadā tayo pāsāda-m-uttamā // Bv_17.14 // 
Tisoḷasasahassāni nāriyo samalaṅkatā / 
Sumanā nāma sā nārī Anupamo nāma atrajo // Bv_17.15 // 
Nimitte caturo disvā sivikāyānena nikkhami / 
anūnadasamāsāni padhānaṃ padahī jino // Bv_17.16 // 
Brahmunā yācito santo Siddhatto lokanāyako / 
vatti cakkaṃ mahāvīro migadāye nar’ uttamo // Bv_17.17 // 
Samphalo ca Sumitto ca ahesuṃ aggasāvakā / 
Revato nām’ upaṭṭhāko Siddhatthassa mahesino // Bv_17.18 // 
Sīvalā ca Surāmā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato kaṇikāro31 ’ti vuccati // Bv_17.19 // 
Suppiyo ca Samuddo ca ahesuṃ agg’ upaṭṭhakā / 
Rammā c’ eva Surammā ca ahesuṃ agg’ upaṭṭhikā // Bv_17.20 // 
So buddho saṭṭhiratanaṃ ahosi nabham-uggato / 
kañcan’ agghiyasaṅkāso dasasahassī virocati // Bv_17.21 // 
So pi buddho asamasamo atulo appaṭipuggalo / 
vassasatasahassāni loke aṭṭhāsi cakkhumā // Bv_17.22 // 
Vimalaṃ pabhaṃ dassayitvā pupphāpetvāna sāvake / 
vilāsetvā ca samāpatyā nibbuto so sasāvako // Bv_17.23 // 
Siddhattho munivaro buddho Anomārāmamhi nibbuto / 
tatth’ ev’ assa thūpavaro catuyojana-m-uggato ti // Bv_17.24 // 
Siddhatthassa bhagavato vaṃso soḷasamo 
(070) Blank Page.