You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(080) XXI -- SIKHĪBUDDHAVAṂSO 
Vipassissa aparena sambuddho dvipad’ uttamo / 
Sikhisavhayo nāma jino asamo appaṭipuggalo // Bv_21.1 // 
Mārasenaṃ pamadditvā patto sambodhim-uttamaṃ / 
dhammacakkaṃ pavattesi anukampāya pāṇinaṃ // Bv_21.2 // 
Dhammacakkappavattente Sikhimhi jinapuṅgave / 
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_21.3 // 
Aparam-pi dhammaṃ desente gaṇaseṭṭhe nar’ uttame / 
navutikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_21.4 // 
Yamakaṃ pāṭihīrañca dassayante sadevake / 
asītikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_21.5 // 
Sannipātā tayo āsuṃ Sikhissāpi mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_21.6 // 
Bhikkhusatasahassānaṃ paṭhamo āsi samāgamo / 
asītibhikkhusahassānaṃ dutiyo āsi samāgamo // Bv_21.7 // 
Sattatibhikkhusahassānaṃ tatiyo āsi samāgamo / 
anupalitto padumaṃ va toyamhi sampavaḍḍhitaṃ // Bv_21.8 // 
Ahaṃ tena samayena Arindamo nāma khattiyo / 
sambuddhapamukhaṃ saṅghaṃ annapānena tappayiṃ // Bv_21.9 // 
Bahuṃ dussavaraṃ datvā dussakoṭiṃ anappakaṃ / 
alaṅkataṃ hatthiyānaṃ sambuddhassa adās’ ahaṃ // Bv_21.10 // 
Hatthiyānaṃ nimminitvā kappiyaṃ upanāmayiṃ / 
pūrayiṃ mānasaṃ mayhaṃ niccaṃ daḷham-upaṭṭhitaṃ // Bv_21.11 // 
So pi maṃ buddho vyākāsi Sikhī lok’ agganāyako: / 
ekatiṃse ito kappe ayaṃ buddho bhavissati // Bv_21.12 // 
Ahu Kapilavhaye ramme nikkhamitvā tathāgato / 
padhānaṃ padahitvāna katvā dukkarakārikaṃ,// Bv_21.13 // 
(081) Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_21.14 // 
Nagaraṃ Aruṇavatī nāma Aruṇo nāma khattiyo / 
Pabhāvatī nāma janikā Sikhissa ca mahesino // Bv_21.15 // 
Sattavassasahassāni agāraṃ ajjha so vasi / 
Sucando Giri Vahano tayo pāsāda-m-uttamā // Bv_21.16 // 
Catuvīsasahassāni nāriyo samalaṅkatā / 
Sabbakāmā nāma nārī Atulo nāma atrajo // Bv_21.17 // 
Nimitte caturo disvā hatthiyānena nikkhami / 
aṭṭhamāsaṃ padhānacāraṃ acarī puris’ uttamo // Bv_21.18 // 
Brahmunā yācito santo Sikhī lok’ agganāyako / 
Vatti cakkaṃ mahāvīro migadāye nar’ uttamo // Bv_21.19 // 
Abhibhū Sambhavo nāma ahesuṃ aggasāvakā / 
Khemaṅkaro upaṭṭhāko Sikhissāpi mahesino // Bv_21.20 // 
Akhilā c’ eva Padumā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato puṇḍarīko ’ti vuccati // Bv_21.21 // 
Sirivaḍḍho ca Cando ca ahesuṃ agg’ upaṭṭhakā / 
Cittā c’ eva Suguttā ca ahesuṃ agg’ upaṭṭhikā // Bv_21.22 // 
Uccattanena so buddho sattatihattha-m-uggato / 
kañcan’ agghikasaṅkāso dvattiṃsavaralakkhaṇo // Bv_21.23 // 
Tassāpi byāmappabhā kāyā divā rattiṃ nirantaraṃ / 
disodisaṃ niccharanti tīṇi yojanaso pabhā // Bv_21.24 // 
Sattativassasahassāni āyu tassa mahesino / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_21.25 // 
Dhammameghaṃ pavassetvā temayitvā sadevake / 
khemantaṃ pāpayitvāna nibbuto so sasāvako // Bv_21.26 // 
Anuvyañjanasampannaṃ dvattiṃsavaralakkhaṇaṃ / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_21.27 // 
Sikhī munivaro buddho Dussārāmamhi nibbuto / 
tatth’ eva tassa thūpavaro tīṇi yojana-m-uggato ti // Bv_21.28 // 
Sikhissa bhagavato vaṃso vīsatimo 
(082) Blank Page.