You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(102) XXVIII -- DHĀTUBHĀJANIYAKATHĀ 
Mahāgotamo jinavaro Kusinārāmamhi nibbuto / 
dhātuvitthārikaṃ āsi tesu tesu padesato // Bv_28.1 // 
Eko Ajātasattussa eko Vesāliyā pure / 
eko Kapilavatthumhi eko ca Allakappake, // Bv_28.2 // 
Eko ca Rāmagāmamhi eko ca Veṭhadīpake / 
eko Pāveyyake Malle eko ca Kusinārake // Bv_28.3 // 
Kumbhassa thūpaṃ kāresi brāhmaṇo Doṇasavhayo / 
Aṅgārathūpaṃ kāresuṃ Moriyā tuṭṭhamānasā // Bv_28.4 // 
Aṭṭha sārīrikā thūpā navamo Kumbhacetiyo / 
Aṅgārathūpo dasamo tadā yeva patiṭṭhito // Bv_28.5 // 
Ekā dāṭhā Tidasapure ekā Nāgapure ahu / 
ekā Gandhāravisaye ekā Kāliṅgarājino // Bv_28.6 // 
Cattāḷīsasamā dantā kesā lomā ca sabbaso / 
devā hariṃsu ek’ ekaṃ cakkavāḷaparamparā // Bv_28.7 // 
Vajirāyaṃ bhagavato patto daṇḍañca cīvaraṃ / 
nivāsanaṃ Kusaghare paccattharaṇaṃ Kapilavhaye // Bv_28.8 // 
Pāṭaliputtanagare karakaṃ kāyabandhanaṃ / 
Campāyaṃ udakasāṭikā uṇṇalomañca Kosale, // Bv_28.9 // 
Kāsāvañca brahmaloke veṭhanaṃ Tidase pure / 
Pāsāṇake padaṃ seṭṭhaṃ yañcāpi accutippadaṃ / 
nisīdanaṃ Avantipure Raṭṭhe attharaṇaṃ tadā // Bv_28.10 // 
Araṇī ca Mithilāyaṃ Videhe parissāvanaṃ / 
vāsisūcigharañcāpi Indapatte pure tadā // Bv_28.11 // 
Parikkhāram-avasesaṃ janapade Aparantake / 
paribhuttañca muninā akaṃsu manujā tadā // Bv_28.12 // 
Dhātuvitthārikaṃ āsi Gotamassa mahesino / 
pāṇīnam-anukampāya āhu porāṇikā tadā ti // Bv_28.13 // 
Dhātubhājaniyakathā niṭṭhitā 
Buddhavaṃso niṭṭhito