You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(032) V -- SUMANABUDDHAVAṂSO 
Maṅgalassa aparena Sumano nāma nāyako / 
sabbadhammehi asamo sabbasattānam-uttamo // Bv_5.1 // 
So pi tadā amatabheriṃ ahanī Mekhale pure, / 
dhammasaṅkhasamāyuttaṃ navaṅgaṃ jinasāsanaṃ // Bv_5.2 // 
Nijjinitvā kilese so patvā sambodhim-uttamaṃ / 
māpesi nagaraṃ satthā dhammapuravar’ uttamaṃ // Bv_5.3 // 
4Nirantaraṃ akuṭilaṃ ujuṃ vipulavitthataṃ / 
māpesi so mahāvīthiṃ satipaṭṭhānavar’ uttamaṃ // Bv_5.4 // 
Phale cattāri sāmaññe catasso paṭisambhidā / 
chaḷabhiññāṭṭhasamāpatti pasāresi tattha vīthiyaṃ // Bv_5.5 // 
Ye appamattā akhilā hiriviriyeh’ upāgatā / 
te te ime guṇavare ādiyanti yathā sukhaṃ // Bv_5.6 // 
Evam-etena yogena uddharanto mahājanaṃ / 
bodhesi paṭhamaṃ satthā koṭisahassiyo // Bv_5.7 // 
Yamhi kāle mahāvīro ovadī titthiye gaṇe / 
koṭisahassābhisamiṃsu dutiye dhammadesane // Bv_5.8 // 
Yadā devā manussā ca samaggā ekamānasā / 
nirodhapañhaṃ pucchiṃsu saṃsayañcāpi mānasaṃ,// Bv_5.9 // 
Tadā pi dhammadesane nirodhaparidīpane / 
navutikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_5.10 // 
Sannipātā tayo āsuṃ Sumanassa mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_5.11 // 
Vassaṃ vutthassa bhagavato abhighuṭṭhe pavāraṇe / 
koṭisatasahassehi pavāresi tathāgato // Bv_5.12 // 
Tato paraṃ sannipāte vimale Kañcanapabbate / 
navutikoṭisahassānaṃ dutiyo āsi samāgamo // Bv_5.13 // 
Yadā Sakko devarājā buddhadassan’ upāgami / 
asītikoṭisahassānaṃ tatiyo āsi samāgamo // Bv_5.14 // 
(033) Ahaṃ tena samayena nāgarājā mah’ iddhiko / 
Atulo nāma nāmena ussannakusalasañcayo // Bv_5.15 // 
Tadā’ haṃ nāgabhavanā nikkhamitvā sañātibhi / 
nāgānaṃ dibbaturiyehi sasaṅghaṃ jinam-upaṭṭhahiṃ // Bv_5.16 // 
Koṭisatasahassānaṃ annapānena tappayiṃ / 
paccekadussayugaṃ datvā saraṇaṃ taṃ upāgamiṃ // Bv_5.17 // 
So pi maṃ buddho vyākāsi Sumano lokanāyako: / 
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_5.18 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_5.19 // 
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_5.20 // 
Mekhalaṃ nāma nagaraṃ Sudatto nāma khattiyo / 
Sirimā nāma janikā Sumanassa mahesino // Bv_5.21 // 
Navavassasahassāni agāraṃ ajjha so vasi / 
Cando Sucando Vaṭaṃso ca tayo pāsāda-m-uttamā // Bv_5.22 // 
Tesaṭṭhisatasahassāni nāriyo samalaṅkatā, / 
Vaṭaṃsikā nāma nārī Anūpamo nāma atrajo // Bv_5.23 // 
Nimitte caturo disvā hatthiyānena nikkhami / 
anūnadasamāsāni padhānaṃ padahī jino // Bv_5.24 // 
Brahmunā yacito santo Sumano lokanāyako / 
vatti cakkaṃ mahāvīro Mekhale puravar’ uttame // Bv_5.25 // 
Saraṇo Bhāvitatto ca ahesuṃ aggasāvakā / 
Udeno nām’ upaṭṭhāko Sumanassa mahesino // Bv_5.26 // 
Soṇā ca Upasoṇā ca ahesuṃ aggasāvikā / 
so pi buddho amitayaso nāgamūle abujjhatha // Bv_5.27 // 
Varuṇo ca Saraṇo ca ahesuṃ agg’ upaṭṭhakā / 
Cālā ca Upacālā ca ahesuṃ agg’ upaṭṭhikā // Bv_5.28 // 
Uccattanena so buddho navutihatthasamuggato / 
kañcan’ agghiyasaṅkāso dasasahassī virocatha // Bv_5.29 // 
(034) Navutivassasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_5.30 // 
Tāraṇīye tārayitvā bodhanīye ca bodhayī / 
parinibbāyi sambuddho ulurājā va atthamī // Bv_5.31 // 
Te pi khīṇāsavā bhikkhū so pi buddho asādiso / 
atulaṃ pabhaṃ dassayitvā nibbutā te mahāyasā // Bv_5.32 // 
Tañca ñāṇaṃ atuliyaṃ tāni cātuliyāni ratanāni / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_5.33 // 
Sumano yasadharo buddho Aṅgārāmamhi nibbuto / 
tatth’ eva tassa jinathūpo catuyojana-m-uggato ti // Bv_5.34 // 
Sumanassa bhagavato vaṃso catuttho