You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(100) XXVII -- PAKIṆṆAKAKATHĀ 
Aparimeyye ito kappe caturo āsuṃ vināyakā / 
Taṇhaṅkaro Medhaṅkaro atho pi Saraṇaṅkaro / 
Dīpaṅkaro ca sambuddho ekakappamhi te jinā // Bv_27.1 // 
Dīpaṅkarassa aparena Koṇḍañño nāma nāyako / 
eko va ekakappamhi tāresi janataṃ bahuṃ // Bv_27.2 // 
Dīpaṅkarassa bhagavato Koṇḍaññassa ca satthuno / 
etesaṃ antarā kappā gaṇanāto asaṅkhiyā // Bv_27.3 // 
Koṇḍaññassa aparena Maṅgalo nāma nāyako / 
tesam-pi antarā kappā gaṇanāto asaṅkhiyā // Bv_27.4 // 
Maṅgalo ca Sumano ca Revato Sobhito muni / 
te pi buddhā ekakappe cakkhumanto pabhaṅkarā // Bv_27.5 // 
Sobhitassa aparena Anomadassī mahāyaso / 
tesam-pi antarā kappā gaṇanāto asaṅkhiyā // Bv_27.6 // 
Anomadassī Padumo Nārado cāpi nāyako / 
te pi buddhā ekakappe tam’ antakārakā munī // Bv_27.7 // 
Nāradassa aparena Padumuttaro nāma nāyako / 
ekakappamhi uppanno tāresi janataṃ bahuṃ // Bv_27.8 // 
Nāradassa bhagavato Padumuttarassa satthuno / 
tesam-pi antarā kappā gaṇanāto asaṅkhiyā // Bv_27.9 // 
Kappasatasahassamhi eko āsi mahāmuni / 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho // Bv_27.10 // 
Tiṃsakappasasahassamhi duve āsuṃ vināyakā / 
Sumedho ca Sujāto ca oraso Padumuttarā // Bv_27.11 // 
Aṭṭhārase kappasate tayo āsuṃ vināyakā / 
Piyadassī Atthadassī Dhammadassī ca nāyakā // Bv_27.12 // 
Oraso ca Sujātassa sambuddhā dvipad’ uttamā / 
ekakappamhi sambuddhā loke appaṭipuggalā // Bv_27.13 // 
Catunavute ito kappe eko āsi mahāmuni / 
Siddhattho so lokavidū sallakatto anuttaro // Bv_27.14 // 
(101) Dvenavute ito kappe duve āsuṃ vināyakā / 
Tisso Phusso ca sambuddhā asamā appaṭipuggalā // Bv_27.15 // 
Ekanavute ito kappe Vipassī nāma nāyako / 
so pi buddho kāruṇiko satte mocesi bandhanā // Bv_27.16 // 
Ekatiṃse ito kappe duve āsuṃ vināyakā / 
Sikhī ca Vessabhū c’ eva asamā appaṭipuggalā // Bv_27.17 // 
Imamhi Bhaddake kappe tayo āsuṃ vināyakā / 
Kakusandho Koṇāgamano Kassapo cāpi nāyako // Bv_27.18 // 
Aham-etarahi sambuddho Metteyyo cāpi hessati / 
ete p’ ime pañca buddhā dhīrā lokānukampakā // Bv_27.19 // 
Etesaṃ dhammarājūnaṃ aññesaṃ nekakoṭinaṃ / 
ācikkhitvāna taṃ maggaṃ nibbutā te sasāvakā ti // Bv_27.20 // 
Buddhapakiṇṇakakaṇḍaṃ niṭṭhitaṃ