You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(050) XI -- PADUMUTTARABUDDHAVAṂSO 
Nāradassa aparena sambuddho dvipad’ uttamo / 
Padumuttaro nāma jino akkhobho sāgar’ ūpamo // Bv_11.1 // 
Maṇḍakappo va so āsi yamhi buddho ajāyatha / 
ussannakusalā janatā tamhi kappe ajāyatha // Bv_11.2 // 
Padumuttarassa bhagavato paṭhame dhammadesane / 
koṭisatasahassānaṃ dhammābhisamayo ahu // Bv_11.3 // 
Tato param-pi vass’ ante tappayante ca pāṇine / 
sattatiṃsasahassānaṃ dhammābhisamayo ahu // Bv_11.4 // 
Yamhi kāle mahāvīro Ānandaṃ upasaṅkami / 
pitu santikam-upāgantvā ahanī amatadundubhiṃ // Bv_11.5 // 
Āhate amatabherimhi vassante dhammavuṭṭhiyo / 
paññāsasatasahassānaṃ tatiyābhisamayo ahu // Bv_11.6 // 
Ovādako viññāpako tārako sabbapāṇinaṃ / 
desanākusalo buddho tāresi janataṃ bahuṃ // Bv_11.7 // 
Sannipātā tayo āsuṃ Padumuttarassa satthuno / 
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_11.8 // 
Yadā buddho asamasamo vasī Vebhārapabbate / 
navutikoṭisahassānaṃ dutiyo āsi samāgamo // Bv_11.9 // 
Puna cārikaṃ pakkante gāmanigamaraṭṭhato / 
asītikoṭisahassānaṃ tatiyo āsi samāgamo // Bv_11.10 // 
Ahaṃ tena samayena Jaṭilo nāma raṭṭhiko / 
sambuddhapamukhaṃ saṅghaṃ sabhattaṃ dussam adās’ ahaṃ // Bv_11.11 // 
So pi maṃ buddho vyākāsi saṅghamajjhe nisīdiya: / 
satasahasse ito kappe ayaṃ buddho bhavissati // Bv_11.12 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_11.13 // 
(051) Tassāpi vacanaṃ sutvā uttariṃ vatam-adhiṭṭhahiṃ / 
akāsim-uggaṃ daḷhaṃ dhitiṃ dasapāramipūriyā // Bv_11.14 // 
Vyāhatā titthiyā sabbe vimanā dummanā tadā / 
na tesaṃ keci paricaranti raṭṭhato nicchubhanti te // Bv_11.15 // 
Sabbe tattha samāgantvā upagacchuṃ buddhasantike / 
tuvaṃ nātho mahāvīro saraṇaṃ hohi cakkhuma // Bv_11.16 // 
Anukampako kāruṇiko hitesī sabbapāṇinaṃ / 
sampatte titthiye sabbe pañcasīle patiṭṭhahi // Bv_11.17 // 
Evaṃ nirākulaṃ āsi suññataṃ titthiyehi taṃ / 
vicittaṃ arahantehi vasībhūtehi tādihi // Bv_11.18 // 
Nagaraṃ Haṃsavatī nāma Ānando nāma khattiyo / 
Sujātā nāma janikā Padumuttarassa mahesino // Bv_11.19 // 
Dasavassasahassāni agāraṃ ajjha so vasī / 
Nārivāhano Yaso Yasavatī tayo pāsāda-m-uttamā // Bv_11.20 // 
Ticattārīsasahassāni nāriyo samalaṅkatā / 
Vasudattā nāma nārī Uttaro nāma atrajo // Bv_11.21 // 
Nimitte caturo disvā pāsādenābhinikkhami / 
sattāhaṃ padhānacāraṃ acarī puris’ uttamo // Bv_11.22 // 
Brahmunā yācito santo Padumuttaro vināyako / 
vatti cakkaṃ mahāvīro Mithil’ uyyāna-m-uttame // Bv_11.23 // 
Devalo ca Sujāto ca ahesuṃ aggasāvakā / 
Sumano nām’ upaṭṭhāko Padumuttarassa mahesino // Bv_11.24 // 
Amitā Asamā c’ eva ahesuṃ aggasāvikā / 
bodhi tassa bhagavato salalo ’ti pavuccati // Bv_11.25 // 
Vitiṇṇo c’ eva Tisso ca ahesuṃ agg’ upaṭṭhakā / 
Hatthā c’ eva Vicittā ca ahesuṃ agg’ upaṭṭhikā // Bv_11.26 // 
Aṭṭhapaññāsaratanaṃ accuggato mahāmuni / 
kañcan’ agghikasaṅkāso dvattiṃsavaralakkhaṇo // Bv_11.27 // 
Kuḍḍā kavāṭā bhittī ca rukkhā nagasil’ uccayā / 
na tassāvaraṇaṃ atthi samantā dvādasayojane // Bv_11.28 // 
(052) Vassasatasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_11.29 // 
Santāretvā bahujanaṃ chinditvā sabbasaṃsayaṃ / 
jalitvā aggikkhandho va nibbuto so sasāvako // Bv_11.30 // 
Padumuttaro jino buddho Nandārāmamhi nibbuto / 
tatth’ eva tassa thūpavaro dvadas’ ubbedhayojano ti // Bv_11.31 // 
Padumuttarassa bhagavato vaṃso dasamo