You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(097) XXVI -- GOTAMABUDDHAVAṂSO 
Aham-etarahi sambuddho Gotamo Sakyavaḍḍhano / 
padhānaṃ padahitvāna patto sambodhim-uttamaṃ // Bv_26.1 // 
Brahmunā yācito santo dhammacakkaṃ pavattayiṃ / 
aṭṭhārasannaṃ koṭīnaṃ paṭhamābhisamayo ahu // Bv_26.2 // 
Tato parañca desente naradevasamāgame / 
gaṇanāya na vattabbo dutiyābhisamayo ahu // Bv_26.3 // 
Idh’ evāham-etarahi ovadiṃ mama atrajaṃ, / 
gaṇanāya na vattabbo tatiyābhisamayo ahu // Bv_26.4 // 
Eko’ va sannipāto me sāvakānaṃ mahesinaṃ / 
aḍḍhateḷasasatānaṃ bhikkhūn’ āsi samāgamo // Bv_26.5 // 
Virocamāno vimalo bhikkhusaṅghassa majjhato / 
dadāmi patthitaṃ sabbaṃ maṇī va sabbakāmado // Bv_26.6 // 
Phalam-ākaṅkhamānānaṃ bhavacchandajahesinaṃ / 
catusaccaṃ pakāsesiṃ anukampāya pāṇinaṃ // Bv_26.7 // 
Dasavīsasahassānaṃ dhammābhisamayo ahu / 
ekadvinnaṃ abhisamayo gaṇanāto asaṅkhiyo // Bv_26.8 // 
Vitthārikaṃ bāhujaññaṃ iddhaṃ phītaṃ suphullitaṃ / 
idha mayhaṃ Sakyamunino sāsanaṃ suvisodhitaṃ // Bv_26.9 // 
Anāsavā vītarāgā santacittā samāhitā / 
bhikkhū nekasatā sabbe parivārenti maṃ sadā // Bv_26.10 // 
Idāni ye etarahi jahanti mānusaṃ bhavaṃ / 
appattamānasā sekhā te bhikkhū viññugarahitā // Bv_26.11 // 
Ariy’ añjasaṃ thomayantā sadā dhammaratā janā / 
bujjhissanti satimanto saṃsārasaritā narā // Bv_26.12 // 
Nagaraṃ Kapilavatthu me rājā Suddhodano pitā / 
mayhaṃ janettikā mātā Māyādevī ’ti vuccati // Bv_26.13 // 
(098) Ekūnatiṃsavassani agāraṃ ajjhahaṃ vasiṃ / 
Rammo Surammo Subhako tayo pāsāda-m-uttamā // Bv_26.14 // 
Cattārīsasahassāni nāriyo samalaṅkatā / 
Bhaddakaccā nāma nārī Rāhulo nāma atrajo // Bv_26.15 // 
Nimitte caturo disvā assayānena nikkhamiṃ / 
chabbassaṃ padhānacāraṃ acariṃ dukkaraṃ ahaṃ // Bv_26.16 // 
Bārāṇasī Isipatane cakkaṃ pavattitaṃ mayā / 
ahaṃ Gotamasambuddho saraṇaṃ sabbapāṇinaṃ // Bv_26.17 // 
Kolito Upatisso ca dve bhikkhū aggasāvakā / 
Ānando nām’ upaṭṭhāko santikāvacaro mama // Bv_26.18 // 
Khemā Uppalavaṇṇā ca bhikkhunī aggasāvikā / 
Citto ca Hatthāḷavako agg’ upaṭṭhāk’ upāsakā // Bv_26.19 // 
Nandamātā ca Uttarā agg’ upaṭṭhik’ upāsikā / 
ahaṃ assatthamūlamhi patto sambodhim-uttamaṃ // Bv_26.20 // 
Byāmappabhā sadā mayhaṃ soḷasahattham-uggatā / 
appaṃ vassasataṃ āyu idān’ etarahi vijjati // Bv_26.21 // 
Tāvatā tiṭṭhamāno’ haṃ tāremi janataṃ bahuṃ / 
ṭhapayitvāna dhamm’ ukkaṃ pacchimaṃ janabodhanaṃ // Bv_26.22 // 
Aham pi na cirass’ eva saddhiṃ sāvakasaṅghato / 
idh’ eva parinibbissaṃ aggīvāhārasaṅkhayā; // Bv_26.23 // 
Tāni ca atulatejāni imāni ca dasa balāni / 
ayañca guṇavaradeho dvattiṃsalakkhaṇācito // Bv_26.24 // 
Dasadisā pabhāsetvā sataraṃsīva chappabhā / 
sabbā samantarahessanti nanu rittā sabbasaṅkhārā ’ti // Bv_26.25 // 
Gotamassa bhagavato vaṃso pañcavīsatimo 
(099) Blank Page.