You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(062) XV -- ATTHADASSIBUDDHAVAṂSO 
Tatth’ eva Maṇḍakappamhi Atthadassī narāsabho / 
mahātamaṃ nihantvāna patto sambodhim-uttamaṃ // Bv_15.1 // 
Brahmunā yācito santo dhammacakkaṃ pavattayi / 
amatena tappayī lokaṃ dasasahassī sadevakaṃ // Bv_15.2 // 
Tassāpi lokanāthassa ahesum-abhisamayā tayo / 
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_15.3 // 
Yadā buddho Atthadassī carati devacārikaṃ / 
koṭisatasahassānaṃ dutiyābhisamayo ahu // Bv_15.4 // 
Punāparaṃ yadā buddho desesi pitu santike / 
koṭisatasahassānaṃ tatiyābhisamayo ahu // Bv_15.5 // 
Sannipātā tayo āsuṃ tassāpi ca mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_15.6 // 
Aṭṭhanavutisahassānaṃ paṭhamo āsi samāgamo / 
aṭṭhāsītisahassānaṃ dutiyo āsi samāgamo // Bv_15.7 // 
Aṭṭhasattatisahassānaṃ tatiyo āsi samāgamo / 
anupādā vimuttānaṃ vimalānaṃ mahesinaṃ // Bv_15.8 // 
Ahaṃ tena samayena jaṭilo uggatāpano / 
Susīmo nāma nāmena mahiyā seṭṭhasammato // Bv_15.9 // 
Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ / 
devalokāharitvāna sambuddhaṃ abhipūjayiṃ // Bv_15.10 // 
So pi maṃ buddho vyākāsi Atthadassī mahamuni / 
aṭṭhārase kappasate ayaṃ buddho bhavissati // Bv_15.11 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_15.12 // 
Tassāpi vacanaṃ sutvā haṭṭho saṃviggamānaso / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_15.13 // 
Sobhanaṃ nāma nagaraṃ Sāgaro nāma khattiyo / 
Sudassanā nāma janikā Atthadassissa satthuno // Bv_15.14 // 
(063) Dasavassasahassāni agāraṃ ajjha so vasi / 
Amaragiri-Suragiri18-Girivāhanā tayo pāsāda-m-uttamā // Bv_15.15 // 
Tettiṃsañca sahassāni nāriyo samalaṅkatā / 
Visākhā nāma sā nārī Selo nāmāsi atrajo // Bv_15.16 // 
Nimitte caturo disvā assayānena nikkhami / 
anūna-aṭṭhamāsāni padhānaṃ padahī jino // Bv_15.17 // 
Brahmunā yācito santo Atthadassī mahāyaso / 
vatti cakkaṃ mahāvīro Anom’ uyyāne narāsabho // Bv_15.18 // 
Santo ca Upasanto ca ahesuṃ aggasāvakā / 
Abhayo nām’ upaṭṭhāko Atthadassissa satthuno // Bv_15.19 // 
Dhammā c’ eva Sudhammā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato campako ’ti pavuccati // Bv_15.20 // 
Nakulo ca Nisabho ca ahesuṃ agg’ upaṭṭhakā / 
Makilā ca Sunandā ca ahesuṃ agg’ upaṭṭhikā // Bv_15.21 // 
So pi buddho asamasamo asītihattha-m-uggato / 
sobhati sālarājā va ulurājā va pūrito // Bv_15.22 // 
Tassa pākatikā raṃsī anekasatakoṭiyo / 
uddhaṃ adho dasadisā pharanti yojanaṃ tadā // Bv_15.23 // 
So pi buddho narāsabho sabbasatt’ uttamo muni / 
vassasatasahassāni loke aṭṭhāsi cakkhumā // Bv_15.24 // 
Atulaṃ datvāna obhāsaṃ virocetvā sadevake / 
so pi aniccataṃ patto yath’ agg’ upādānasaṅkhayā // Bv_15.25 // 
Atthadassī jinavaro Anomārāmamhi nibbuto / 
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_15.26 // 
Atthadassissa bhagavato vaṃso cuddasamo 
(064) Blank Page.