You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(009) II -- DĪPAṄKARABUDDHAVAṂSO 
Kappe ca satasahasse ca caturo ca asaṅkhiye / 
Amaraṃ nāma nagaraṃ dassaneyyaṃ manoramaṃ // Bv_2.1 // 
Dasahi saddehi avivittaṃ annapānasamāyutaṃ / 
hatthisaddaṃ assasaddaṃ bherisaṅkharathāni ca / 
khādatha pivaca c’ eva annapānena ghositaṃ // Bv_2.2 // 
Nagaraṃ sabbaṅgasampannaṃ sabbakammam-upāgataṃ / 
sattaratanasampannaṃ nānājanasamākulaṃ / 
samiddhaṃ devanagaraṃ va āvāsaṃ puññakamminaṃ // Bv_2.3 // 
Nagare Amaravatiyā Sumedho nāma brāhmaṇo / 
anekakoṭisannicayo pahūtadhanadhaññavā // Bv_2.4 // 
Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū / 
lakkhaṇe itihāse ca sadhamme pāramiṃ gato // Bv_2.5 // 
Rahogato nisīditvā evaṃ cintes’ ahaṃ tadā: / 
dukkho punabbhavo nāma sarīrassa ca bhedanaṃ,// Bv_2.6 // 
Jātidhammo jarādhammo vyādhidhammo c’ ahaṃ tadā / 
ajaraṃ amaraṃ khemaṃ pariyesissāmi nibbutiṃ // Bv_2.7 // 
Yannūn’ imaṃ pūtikāyaṃ nānākuṇapapūritaṃ / 
chaḍḍayitvāna gaccheyyaṃ anapekkho anatthiko // Bv_2.8 // 
Atthi hehiti so maggo na so sakkā na hetuye / 
pariyesissāmi taṃ maggaṃ bhavato parimuttiyā // Bv_2.9 // 
Yathā pi dukkhe vijjante sukhaṃ nāma pi vijjati / 
evaṃ bhave vijjamāne vibhavo p’ icchitabbako // Bv_2.10 // 
Yathā pi uṇhe vijjante aparaṃ vijjati sītalaṃ / 
evaṃ tividhaggi vijjante nibbānaṃ icchitabbakaṃ // Bv_2.11 // 
Yathā pi pāpe vijjante kalyāṇam-api vijjati / 
evam-eva jāti vijjante ajātim-p’ icchitabbakaṃ // Bv_2.12 // 
Yathā gūthagato puriso taḷākaṃ disvāna pūritaṃ / 
na gavesati taṃ taḷākaṃ na doso taḷākassa so, // Bv_2.13 // 
(010) Evaṃ kilesamaladhove vijjante amatantale / 
na gavesati taṃ taḷākaṃ na doso amatantale // Bv_2.14 // 
Yathā arīhi pariruddho vijjante gamane pathe / 
na palāyati so puriso na doso añjasassa so, // Bv_2.15 // 
Evaṃ kilesapariruddho vijjamāne sive pathe / 
na gavesati taṃ maggaṃ na doso siva-m-añjase // Bv_2.16 // 
Yathā pi vyādhito puriso vijjamāne tikicchake / 
na tikicchāpeti taṃ vyādhiṃ na doso so tikicchake, // Bv_2.17 // 
Evaṃ kilesavyādhīhi dukkhito paripīḷito / 
na gavesati taṃ ācariyaṃ na doso so vināyake // Bv_2.18 // 
Yathā pi kuṇapaṃ puriso kaṇṭhe baddhaṃ jigucchiya / 
mocayitvāna gaccheyya sukhī serī sayaṃvasī, // Bv_2.19 // 
Tath’ ev’ imaṃ pūtikāyaṃ nānākuṇapasañcayaṃ / 
chaḍḍayitvāna gaccheyyaṃ anapekkho anatthiko // Bv_2.20 // 
Yathā uccāraṭhānamhi karīsaṃ naranāriyo / 
chaḍḍayitvāna gacchanti anapekkhā anatthikā, // Bv_2.21 // 
Evam-evāham-imaṃ kāyaṃ nānākuṇapapūritaṃ / 
chaḍḍayitvāna gacchissaṃ vaccaṃ katvā yathā kuṭiṃ // Bv_2.22 // 
Yathā pi jajjaraṃ nāvaṃ paluggaṃ udakagāhiniṃ / 
sāmī chaḍḍetvā gacchanti anapekkhā anatthikā, // Bv_2.23 // 
Evam-evāham-imaṃ kāyaṃ navacchiddaṃ dhuvassavaṃ / 
chaḍḍayitvāna gacchissaṃ chinnanāvaṃ va sāmikā // Bv_2.24 // 
Yathā pi puriso corehi gacchanto bhaṇḍam-ādiya / 
bhaṇḍacchedabhayaṃ disvā chaḍḍayitvāna gacchati, // Bv_2.25 // 
Evam-evam-ayaṃ kāyo mahācorasamo viya / 
pahāy’ imaṃ gamissāmi kusalacchedanā bhayā ’ti // Bv_2.26 // 
Evāhaṃ cintayitvāna nekakoṭisataṃ dhanaṃ / 
nāthānāthānaṃ datvāna Himavantam-upāgamiṃ // Bv_2.27 // 
Himavantassāvidūre Dhammako nāma pabbato / 
assamo sukato mayhaṃ paṇṇasālā sumāpitā // Bv_2.28 // 
Caṅkamaṃ tattha māpesiṃ pañcadosavivajjitaṃ / 
aṭṭhaguṇasamūpetaṃ abhiññābalam-āhariṃ // Bv_2.29 // 
(011) Sāṭakaṃ pajahiṃ tattha navadosam-upāgataṃ / 
vākacīraṃ nivāsesiṃ dvādasaguṇ’ upāgataṃ // Bv_2.30 // 
Aṭṭhadosasamākiṇṇaṃ pajahiṃ paṇṇasālakaṃ / 
upāgamiṃ rukkhamūlaṃ guṇe dasah’ upāgataṃ // Bv_2.31 // 
Vāpitaṃ ropitaṃ dhaññaṃ pajahiṃ niravasesato / 
anekaguṇasampannaṃ pavattaphalam-ādiyiṃ // Bv_2.32 // 
Tattha padhānaṃ padahiṃ nisajjaṭṭhānacaṅkame / 
abbhantaramhi sattāhe abhiññābalam-āpuṇiṃ // Bv_2.33 // 
Evaṃ me siddhipattassa vasībhūtassa sāsane / 
Dīpaṅkaro nāma jino uppajji lokanāyako // Bv_2.34 // 
Upajjante ca jāyante bujjhante dhammadesane / 
caturo nimitte nāddasaṃ jhānaratisamappito // Bv_2.35 // 
Paccantadesavisaye nimantetvā tathāgataṃ / 
tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā // Bv_2.36 // 
Ahaṃ tena samayena nikkhamitvā sak’ assamā / 
dhunanto vākacīrāni gacchāmi ambare tadā // Bv_2.37 // 
Vedajātaṃ janaṃ disvā tuṭṭhahaṭṭhaṃ pamoditaṃ / 
orohitvāna gaganā mānuse pucchi tāvade: // Bv_2.38 // 
Tuṭṭhahaṭṭho pamudito vedajāto mahājano / 
kassa sodhīyatī maggo añjasaṃ vaṭumāyanan-ti // Bv_2.39 // 
Te me puṭṭhā viyākaṃsu:4 buddho loke anuttaro / 
Dīpaṅkaro nāma jino uppajji lokanāyako, / 
tassa sodhīyate maggo añjasaṃ vaṭumāyanaṃ // Bv_2.40 // 
Buddho ’ti mama sutvāna pīti uppajji tāvade / 
buddho buddho ’ti kathayanto somanassaṃ pavedayiṃ // Bv_2.41 // 
Tattha ṭhatvā vicintesiṃ tuṭṭho saṃviggamānaso / 
idha bījāni ropissaṃ khaṇo ve mā upaccagā // Bv_2.42 // 
Yadi buddhassa sodhetha ek’ okāsaṃ dadātha me / 
aham-pi sodhayissāmi añjasaṃ vaṭumāyanaṃ // Bv_2.43 // 
Adaṃsu te mam’ okāsaṃ sodhetuṃ añjasaṃ tadā / 
buddho buddho ’ti cintento maggaṃ sodhem’ ahaṃ tadā // Bv_2.44 // 
(012) Aniṭṭhite mam’ okāse Dīpaṅkaro mahāmuni / 
catūhi satasahassehi chaḷabhiññehi tādihi / 
khīṇāsavehi vimalehi paṭipajji añjasaṃ jino // Bv_2.45 // 
Paccuggamanā vattanti vajjanti bheriyo bahū / 
āmoditā naramarū sādhukāraṃ pavattayuṃ // Bv_2.46 // 
Devā manusse passanti manussā pi ca devatā / 
ubho pi te pañjalikā anuyanti tathāgataṃ // Bv_2.47 // 
Devā dibbehi turiyehi manussā mānusakehi ca / 
ubho pi te vajjayantā anuyanti tathāgataṃ // Bv_2.48 // 
Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ / 
disodisaṃ okiranti ākāsanabhagatā marū // Bv_2.49 // 
Campakaṃ salalaṃ nīpaṃ nāgapunnāga-ketakaṃ / 
disodisaṃ ukkhipanti bhūmitalagatā narā // Bv_2.50 // 
Kese muñcitv’ ahaṃ tattha vākacīrañca cammakaṃ / 
kalale pattharitvāna avakujjo nipajj’ ahaṃ: // Bv_2.51 // 
Akkamitvāna maṃ buddho saha sissehi gacchatu / 
mā naṃ kalale akkamitho hitāya me bhavissati // Bv_2.52 // 
Paṭhaviyaṃ nipannassa evaṃ me āsi cetaso: / 
Icchamāno ahaṃ ajja kilese jhāpaye mamaṃ,// Bv_2.53 // 
Kiṃ me aññātavesena dhammaṃ sacchikaten’ idha / 
sabbaññutaṃ pāpuṇitvā buddho hessaṃ sadevake // Bv_2.54 // 
Kiṃ me ekena tiṇṇena purisena thāmadassinā / 
sabbaññutaṃ pāpuṇitvā santāressaṃ sadevake // Bv_2.55 // 
Iminā me adhikārena katena puris’ uttame / 
sabbaññutaṃ pāpuṇitvā tāremi janataṃ bahuṃ // Bv_2.56 // 
Saṃsārasotaṃ chinditvā viddhaṃsetvā tayo bhave / 
dhammanāvaṃ samāruyha santāressaṃ sadevake // Bv_2.57 // 
Manussattaṃ liṅgasampatti hetu satthāradassanaṃ / 
pabbajjā guṇasampatti adhikāro ca chandatā / 
aṭṭhadhammasamodhānā abhinīhāro samijjhati // Bv_2.58 // 
Dīpaṅkaro lokavidū āhutīnaṃ paṭiggaho / 
ussīsake maṃ ṭhatvāna idaṃ vacanam-abravī: // Bv_2.59 // 
(013) Passatha imaṃ tāpasaṃ jaṭilaṃ uggatāpanaṃ / 
aparimeyye ito kappe buddho loke bhavissati // Bv_2.60 // 
Ahu Kapilavhayā rammā nikkhamitvā tathāgato / 
padhānaṃ padahitvāna katvā dukkarakārikaṃ // Bv_2.61 // 
Ajapālarukkhamūlasmiṃ nisīditvā tathāgato / 
tattha pāyāsam-aggayha Nerañjaram-upehiti // Bv_2.62 // 
Nerañjarāya tīramhi pāyāsam-adā so jino / 
paṭiyattavaramaggena bodhimūlaṃ hi ehiti // Bv_2.63 // 
Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro / 
assattharukkhamūlamhi bujjhissati mahāyaso // Bv_2.64 // 
Imassa janikā mātā Māyā nāma bhavissati / 
pitā Suddhodano nāma ayaṃ hessati Gotamo // Bv_2.65 // 
Anāsavā vītarāgā Santacittā samāhitā / 
Kolito Upatisso ca aggā hessanti sāvakā // Bv_2.66 // 
Ānando nām’ upaṭṭhāko upaṭṭhissati taṃ jinaṃ / 
Khemā Uppalavaṇṇā ca aggā hessanti sāvikā, // Bv_2.67 // 
Anāsavā vītarāgā santacittā samāhitā / 
bodhi tassa bhagavato assattho ’ti pavuccati // Bv_2.68 // 
Citto ca Hatthāḷavako aggā hessant’ upaṭṭhakā / 
Uttarā Nandamātā ca aggā hessant’ upaṭṭhikā // Bv_2.69 // 
Idaṃ sutvāna vacanaṃ asamassa mahesino / 
āmoditā naramarū: buddhabīj’ aṅkuro ayaṃ // Bv_2.70 // 
Ukkuṭṭhisaddā vattanti apphoṭhenti hasanti ca / 
katañjalī namassanti dasasahassī sadevakā: // Bv_2.71 // 
Yad’ imassa lokanāthassa virajjhissāma sāsanaṃ / 
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_2.72 // 
Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya / 
heṭṭhā titthe gahetvāna uttaranti mahānadim, // Bv_2.73 // 
Evam-eva mayaṃ sabbe yadi muñcām’ imaṃ jinaṃ / 
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_2.74 // 
(014) Dīpaṅkaro lokavidū āhutīnaṃ paṭiggaho / 
mama kammaṃ pakittetvā dakkhiṇaṃ padam-uddhari // Bv_2.75 // 
Ye tatthāsuṃ jinaputtā padakkhiṇam-akaṃsu maṃ / 
devā manussā asurā ca abhivādetvāna pakkamuṃ // Bv_2.76 // 
Dassanaṃ me atikkante sasaṅghe lokanāyake / 
sayanā vuṭṭhahitvāna pallaṅkam-ābhujiṃ tadā // Bv_2.77 // 
Sukhena sukhito homi pāmojjena pamodito / 
pītiyā ca abhissanno pallaṅkam-ābhujiṃ tadā // Bv_2.78 // 
Pallaṅkena nisīditvā evaṃ cintes’ ahaṃ tadā: / 
vasībhūto ahaṃ jhāne abhiññāsu pāramiṅgato // Bv_2.79 // 
Sahassiyamhi lokamhi isayo natthi me samā / 
asamo iddhidhammesu alabhiṃ īdisaṃ sukhaṃ // Bv_2.80 // 
Pallaṅkābhujane mayhaṃ dasasahassādhivāsino / 
mahānādaṃ pavattesuṃ: dhuvaṃ buddho bhavissasi // Bv_2.81 // 
Yā pubbe bodhisattānaṃ pallaṅkavaram-ābhuje / 
nimittāni padissanti tāni ajja padissare // Bv_2.82 // 
Sītaṃ vyapagataṃ hoti uṇhañca upasammati / 
tāni ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.83 // 
Dasasahassī lokadhātu nissaddā hoti nirākulā / 
tāni ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.84 // 
Mahāvātā na vāyanti na sandanti savantiyo / 
tāni ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.85 // 
Thalajā dakajā pupphā sabbe pupphanti tāvade / 
te p’ ajja pupphitā sabbe, dhuvaṃ buddho bhavissasi // Bv_2.86 // 
Latā vā yadi vā rukkhā phalabhārā honti tāvade / 
te p’ ajja phalitā sabbe, dhuvaṃ buddho bhavissasi // Bv_2.87 // 
Ākasaṭṭhā ca bhummaṭṭhā ratanā jotanti tāvade / 
te p’ ajja ratanā jotanti, dhuvaṃ buddho bhavissasi // Bv_2.88 // 
Mānusakā ca dibbā ca turiyā vajjanti tāvade / 
te p’ ajj’ ubho’ bhiravanti,dhuvaṃ buddho bhavissasi // Bv_2.89 // 
Vicittapupphā gaganā abhivassanti tāvade / 
te pi ajja padissanti,dhuvaṃ buddho bhavissasi // Bv_2.90 // 
(015) Mahāsamuddo ābhujati dasasahassī pakampati / 
te p’ ajj’ ubho’ bhiravanti,dhuvaṃ buddho bhavissasi // Bv_2.91 // 
Niraye pi dasasahassī aggī nibbanti tāvade / 
te p’ ajja nibbutā aggī, dhuvaṃ buddho bhavissasi // Bv_2.92 // 
Vimalo hoti suriyo sabbā dissanti tārakā / 
te pi ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.93 // 
Anovaṭṭena udakena mahiyā ubbhijji tāvade / 
tam-p’ ajj’ ubbhijjate mahiyā,dhuvaṃ buddho bhavissasi // Bv_2.94 // 
Tārāgaṇā virocanti nakkhattā gaganamaṇḍale / 
visākhā candimayuttā,dhuvaṃ buddho bhavissasi // Bv_2.95 // 
Bilāsayā darīsayā nikkhamanti sakāsayā / 
te p’ ajja āsayā chuddhā, dhuvaṃ buddho bhavissasi // Bv_2.96 // 
Na hoti arati sattānaṃ santuṭṭhā honti tāvade / 
te p’ ajja sabbe santuṭṭhā, dhuvaṃ buddho bhavissasi // Bv_2.97 // 
Rogā tad’ ūpasammanti jighacchā ca vinassati / 
tāni ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.98 // 
Rāgo tadā tanu hoti doso moho vinassati / 
te p’ ajja vigatā sabbe, dhuvaṃ buddho bhavissasi // Bv_2.99 // 
Bhayaṃ tadā na bhavati ajja p’ etaṃ padissati / 
tena liṅgena jānāma, dhuvaṃ buddho bhavissasi // Bv_2.100 // 
Rajo n’ uddhaṃsatī uddhaṃ ajja p’ etaṃ padissati / 
tena liṅgena jānāma, dhuvaṃ buddho bhavissasi // Bv_2.101 // 
Aniṭṭhagandho pakkamati dibbagandho pavāyati / 
so p’ ajja vāyatī gandho, dhuvaṃ buddho bhavissasi // Bv_2.102 // 
Sabbe devā padissanti ṭhapayitvā arūpino / 
te p’ ajja sabbe dissanti, dhuvaṃ buddho bhavissasi // Bv_2.103 // 
Yāvatā nirayā nāma sabbe dissanti tāvade / 
te p’ ajja sabbe dissanti, dhuvaṃ buddho bhavissasi // Bv_2.104 // 
Kuḍḍā kavaṭā selā ca na hont’ āvaraṇā tadā / 
ākāsabhūtā te p’ ajja, dhuvaṃ buddho bhavissasi // Bv_2.105 // 
Cutī ca upapattī ca khaṇe tasmiṃ na vijjati / 
tāni ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.106 // 
(016) Daḷhaṃ paggaṇha viriyaṃ mā nivatti abhikkama / 
mayaṃ p’ etaṃ pajānāma,dhuvaṃ buddho bhavissasi // Bv_2.107 // 
Buddhassa vacanaṃ sutvā dasasahassīna c’ ūbhayaṃ / 
haṭṭhatuṭṭho pamudito evaṃ cintes’ ahaṃ tadā: // Bv_2.108 // 
Advejjhavacanā buddhā amoghavacanā jinā / 
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām’ ahaṃ // Bv_2.109 // 
Yathā khittaṃ nabhe leḍḍu dhuvaṃ patati bhūmiyaṃ / 
tath’ eva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ / 
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām’ ahaṃ // Bv_2.110 // 
Yathā’ pi sabbasattānaṃ maraṇaṃ dhuvasassataṃ / 
tath’ eva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ / 
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām’ ahaṃ // Bv_2.111 // 
Yathā rattikkhaye patte suriyass’ uggamanaṃ dhuvaṃ / 
tath’ eva buddhaseṭṭhānam vacanaṃ dhuvasassataṃ / 
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām’ ahaṃ // Bv_2.112 // 
Yathā nikkhantasayanassa sīhassa nadanaṃ dhuvaṃ / 
tath’ eva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ / 
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām’ ahaṃ // Bv_2.113 // 
Yathā āpannasattānaṃ bhāram-oropanaṃ dhuvaṃ / 
tath’ eva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ / 
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām’ ahaṃ // Bv_2.114 // 
Handa buddhakare dhamme vicināmi ito c’ ito / 
uddhaṃ adho dasadisā yāvatā dhammadhātuyā // Bv_2.115 // 
Vicinanto tadā’ dakkhiṃ paṭhamaṃ dānapāramiṃ / 
pubbakehi mahesīhi anuciṇṇaṃ mahāpathaṃ // Bv_2.116 // 
Imaṃ tvaṃ paṭhamaṃ tāva daḷhaṃ katvā samādiya / 
dānapāramitaṃ gaccha yadi bodhiṃ pattum-icchasi // Bv_2.117 // 
Yathā pi kumbho sampuṇṇo yassa kassaci adhokato / 
vamate udakaṃ nissesaṃ na tattha parirakkhati, // Bv_2.118 // 
Tath’ eva yācake disvā hīna-m-ukkaṭṭha-majjhime / 
dadāhi dānaṃ nissesaṃ kumbho viya adhokato // Bv_2.119 // 
(017) Na h’ ete ettakā yeva buddhadhammā bhavissare / 
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.120 // 
Vicinanto tadā’ dakkhiṃ dutiyaṃ sīlapāramiṃ / 
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.121 // 
Imaṃ tvaṃ dutiyaṃ tāva daḷhaṃ katvā samādiya / 
sīlapāramitaṃ gaccha yadi bodhiṃ pattum-icchasi // Bv_2.122 // 
Yathā pi camarī vālaṃ kismici paṭilaggitaṃ / 
upeti maraṇaṃ tattha na vikopeti vāladhiṃ,// Bv_2.123 // 
Tath’ eva catusu bhūmīsu sīlāni paripūraya / 
parirakkha sabbadā sīlaṃ camarī viya vāladhiṃ // Bv_2.124 // 
Na h’ ete ettakā yeva buddhadhammā bhavissare / 
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.125 // 
Vicinanto tadā’ dakkhiṃ tatiyaṃ nekkhammapāramiṃ / 
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.126 // 
Imaṃ tvaṃ tatiyaṃ tāva daḷhaṃ katvā samādiya / 
nekkhammapāramiṃ gaccha yadi bodhiṃ pattum-icchasi // Bv_2.127 // 
Yathā andughare puriso ciravuttho dukha’ ddito / 
na tattha rāgaṃ abhijaneti muttiṃ yeva gavesati, // Bv_2.128 // 
Tath’ eva tvaṃ sabbabhave passa andughare viya / 
nekkhammābhimukho hohi bhavato parimuttiyā // Bv_2.129 // 
Na h’ ete ettakā yeva buddhadhammā bhavissare / 
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.130 // 
Vicinanto tadā’ dakkhiṃ catutthaṃ paññāpāramiṃ / 
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.131 // 
Imaṃ tvaṃ catutthaṃ tāva daḷhaṃ katvā samādiya / 
paññāpāramitaṃ gaccha yadi bodhiṃ pattum-icchasi // Bv_2.132 // 
Yathā pi bhikkhu bhikkhanto hīna-m-ukkaṭṭha-majjhime / 
kulāni na vivajjento evaṃ labhati yāpanaṃ, // Bv_2.133 // 
Tath’ eva tvaṃ sabbakālaṃ paripucchaṃ budhaṃ janaṃ / 
paññāpāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.134 // 
(018) Na h’ ete ettakā yeva buddhadhammā bhavissare / 
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.135 // 
Vicinanto tadā’ dakkhiṃ pañcamaṃ viriyapāramiṃ / 
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.136 // 
Imaṃ tvaṃ pañcamaṃ tāva daḷhaṃ katvā samādiya / 
viriyapāramitaṃ gaccha yadi bodhiṃ pattum-icchasi // Bv_2.137 // 
Yathā pi sīho migarājā nisajjaṭṭhānacaṅkame / 
alīnaviriyo hoti paggahītamano sadā, // Bv_2.138 // 
Tath’ eva tvaṃ sabbabhave paggaṇha viriyaṃ daḷhaṃ, / 
viriyapāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.139 // 
Na h’ ete ettakā yeva buddhadhammā bhavissare / 
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.140 // 
Vicinanto tadā’ dakkhiṃ chaṭṭhamaṃ khantiparamiṃ / 
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.141 // 
Imaṃ tvaṃ chaṭṭhamaṃ tāva daḷhaṃ katvā samādiya / 
tattha advejjhamānaso sambodhiṃ pāpuṇissasi // Bv_2.142 // 
Yathā pi paṭhavī nāma sucim-pi asucim-pi ca / 
sabbaṃ sahati nikkhepaṃ na karoti paṭighaṃ dayaṃ,// Bv_2.143 // 
Tath’ eva tvam-pi sabbesaṃ sammānāvamānakkhamo / 
khantipāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.144 // 
Na h’ ete ettakā yeva buddhadhammā bhavissare / 
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.145 // 
Vicinanto tadā’ dakkhiṃ sattamaṃ saccapāramiṃ / 
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.146 // 
Imaṃ tvaṃ sattamaṃ tāva daḷhaṃ katvā samādiya / 
tattha advejjhavacano sambodhiṃ pāpuṇissasi // Bv_2.147 // 
Yathā pi osadhī nāma tulābhūtā sadevake / 
samaye utuvasse vā na vokkamati vīthito, // Bv_2.148 // 
Tath’ eva tvam-pi saccesu nātikkamma hi vīthito / 
saccapāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.149 // 
(019) Na h’ ete ettakā yeva buddhadhammā bhavissare / 
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.150 // 
Vicinanto tadā’ dakkhiṃ aṭṭhamaṃ adhiṭṭhānapāramiṃ / 
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.151 // 
Imaṃ tvaṃ aṭṭhamaṃ tāva daḷhaṃ katvā samādiya / 
tattha tvaṃ acalo hutvā sambodhiṃ pāpuṇissasi // Bv_2.152 // 
Yathā pi pabbato selo acalo suppatiṭṭhito / 
na kampati bhusavātehi sakaṭṭhane’ va tiṭṭhati, // Bv_2.153 // 
Tath’ eva tvam-pi adhiṭṭhāne sabbadā acalo bhava / 
adhiṭṭhānapāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.154 // 
Na h’ ete ettakā yeva buddhadhammā bhavissare / 
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.155 // 
Vicinanto tadā’ dakkhiṃ navamaṃ mettāpāramiṃ / 
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.156 // 
Imaṃ tvaṃ navamaṃ tāva daḷhaṃ katvā samādiya / 
mettāya asamo hohi yadi bodhiṃ pattum-icchasi // Bv_2.157 // 
Yathā pi udakaṃ nāma kalyāṇe pāpake jane / 
samaṃ pharati sītena pavāheti rajomalaṃ, // Bv_2.158 // 
Tath’ eva tvaṃ ahitahite samaṃ mettāya bhāvaya / 
mettāpāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.159 // 
Na h’ ete ettakā yeva buddhadhammā bhavissare / 
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.160 // 
Vicinanto tadā’ dakkhim dasamaṃ upekkhāparamiṃ / 
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.161 // 
Imaṃ tvaṃ dasamaṃ tāva daḷhaṃ katvā samādiya / 
tulābhūto daḷho hutvā sambodhiṃ pāpuṇissasi // Bv_2.162 // 
Yathā pi paṭhavī nāma nikkhittaṃ asuciṃ suciṃ / 
upekkhati ubho p’ ete kopānunayavajjitā,// Bv_2.163 // 
Tath’ eva tvam-pi sukhadukkhe tulābhūto sadā bhava / 
upekkhāpāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.164 // 
(020) Ettakā yeva te loke ye dhammā bodhipācanā / 
tat’ uddhaṃ n’ atthi aññatra daḷhaṃ tattha patiṭṭhaha // Bv_2.165 // 
Ime dhamme sammasato sabhāvasarasalakkhaṇe / 
dhammatejena vasudhā dasasahassī pakampatha // Bv_2.166 // 
Calati ravati paṭhavī ucchuyantaṃ va pīḷitaṃ / 
telayante yathā cakkaṃ evaṃ kampati medinī // Bv_2.167 // 
Yavatā parisā āsi buddhassa parivesane / 
pavedhamānā sā tattha mucchitā seti bhūmiyā // Bv_2.168 // 
Ghaṭānekasahassāni kumbhīnañca satā bahū / 
sañcuṇṇamathitā tattha aññamaññaṃ paghaṭṭitā // Bv_2.169 // 
Ubbiggā tasitā bhītā bhantā vyādhitamānasā / 
mahājanā samāgamma Dīpaṅkaram-upāgamum: // Bv_2.170 // 
Kiṃ bhavissati lokassa kalyāṇam-atha pāpakaṃ / 
sabbo upadduto loko taṃ vinodehi cakkhuma // Bv_2.171 // 
Tesaṃ tadā saññapesī Dīpaṅkaro mahāmuni / 
vissatthā hotha mā bhātha imasmiṃ puthuvikampane // Bv_2.172 // 
Yam-ahaṃ ajja vyākāsiṃ: buddho loke bhavissati / 
eso sammasatī dhammaṃ pubbakaṃ jinasevitaṃ // Bv_2.173 // 
Tassa sammasato dhammaṃ buddhabhūmiṃ asesato / 
tenāyaṃ kampitā puthuvī dasasahassī sadevake // Bv_2.174 // 
Buddhassa vacanaṃ sutvā mano nibbāyi tāvade / 
sabbe maṃ upasaṅkamma punā’ pi abhivandisuṃ // Bv_2.175 // 
Samādiyitvā buddhaguṇaṃ daḷhaṃ katvāna mānasaṃ / 
Dīpaṅkaraṃ namassitvā āsanā vuṭṭhahiṃ tadā // Bv_2.176 // 
Dibbaṃ mānusakaṃ pupphaṃ devā mānusakā ubho / 
samokiranti puppehi vuṭṭhahantassa āsanā // Bv_2.177 // 
Vedayanti ca te sotthiṃ devā mānusakā ubho / 
mahantaṃ patthitaṃ tuyhaṃ taṃ labhassu yath’ icchitaṃ // Bv_2.178 // 
Sabb’ ītiyo vivajjantu soko rogo vinassatu / 
mā te bhavatvantarāyo phusa khippaṃ bodhim-uttamaṃ // Bv_2.179 // 
Yathā pi samaye patte pupphanti pupphino dumā / 
tath’ eva tvaṃ mahāvīra buddhañāṇena pupphasi // Bv_2.180 // 
(021) Yathā ye keci sumbuddhā pūrayuṃ dasapāramī / 
tath’ eva tvaṃ mahāvīra pūraya dasapāramī // Bv_2.181 // 
Yathā ye keci sambuddhā bodhimaṇḍamhi bujjhare / 
tath’ eva tvaṃ mahāvīra bujjhassu jinabodhiyaṃ // Bv_2.182 // 
Yathā ye keci sambuddhā dhammacakkaṃ pavattayuṃ / 
tath’ eva tvaṃ mahāvīra dhammacakkaṃ pavattaya // Bv_2.183 // 
Puṇṇamāse yathā cando parisuddho virocati / 
tath’ eva tvaṃ puṇṇamano viroca dasasahassiyaṃ // Bv_2.184 // 
Rāhumutto yathā suriyo tāpena atirocati / 
tath’ eva lokā muñcitvā viroca siriyā tvaṃ // Bv_2.185 // 
Yathā yā kāci nadiyo osaranti mahodadhiṃ / 
evaṃ sadevakā lokā osarantu tav’ antike // Bv_2.186 // 
Tehi thutappasattho so dasadhamme samādiya / 
te dhamme paripūrento pavanaṃ pāvisī tadā ’ti // Bv_2.187 // 
Sumedhakathā niṭṭhitā 
Tadā te bhojayitvāna sasaṅghaṃ lokanāyakaṃ / 
upagañchuṃ saraṇaṃ tassa Dīpaṅkarassa satthuno // Bv_2.188 // 
Saraṇāgamane kañci nivesesi Tathāgato / 
kañci pañcasu sīlesu sīle dasavidhe paraṃ // Bv_2.189 // 
Kassaci deti sāmaññaṃ caturo phala-m-uttame / 
kassaci asame dhamme deti so paṭisambhidā // Bv_2.190 // 
Kassaci varasamāpattiyo aṭṭha deti narāsabho / 
tisso kassaci vijjāyo chaḷabhiññā pavecchati // Bv_2.191 // 
Tena yogena janakāyaṃ ovadati mahāmuni / 
tena vitthārikaṃ āsi lokanāthassa sāsanaṃ // Bv_2.192 // 
Mahāhanūsabhakkhandho Dīpaṅkarasanāmako / 
bahū jane tārayati parimoceti duggatiṃ // Bv_2.193 // 
Bodhaneyyaṃ janaṃ disvā satasahasse pi yojane / 
khaṇena upagantvāna bodheti taṃ mahāmuni // Bv_2.194 // 
(022) Paṭhamābhisamaye buddho koṭisatam-abodhayi / 
dutiyābhisamaye nātho navutikoṭim-abodhayi // Bv_2.195 // 
Yadā ca devabhavanamhi buddho dhammam-adesayi / 
navutikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_2.196 // 
Sannipātā tayo āsuṃ Dīpaṅkarassa satthuno / 
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_2.197 // 
Puna Nāradakūṭamhi pavivekagate jine / 
khīṇāsavā vītamalā samiṃsu satakoṭiyo // Bv_2.198 // 
Yamhi kāle mahāvīro Sudassanasil’ uccaye / 
navutikoṭisahassehi pavāresi mahāmuni,// Bv_2.199 // 
Ahaṃ tena samayena jaṭilo uggatāpano / 
antalikkhamhi caraṇo pañcābhiññāsu pāragū // Bv_2.200 // 
Dasavīsasahassānaṃ dhammābhisamayo ahu / 
ekadvinnaṃ abhisamayo gaṇanāto asaṅkhiyo // Bv_2.201 // 
Vitthārikaṃ bāhujaññaṃ iddhaṃ phītaṃ ahū tadā / 
Dīpaṅkarassa bhagavato sāsanaṃ suvisodhitaṃ // Bv_2.202 // 
Cattāri satasahassāni chaḷabhiññā mah’ iddhikā / 
Dīpaṅkaraṃ lokaviduṃ parivārenti sabbadā // Bv_2.203 // 
Ye keci tena samayena jahanti mānusaṃ bhavaṃ / 
appattamānasā sekhā garahitā’ va bhavanti te // Bv_2.204 // 
Supupphitaṃ pāvacanaṃ arahantehi tādihi / 
khīṇāsavehi vimalehi upasobhati sabbadā // Bv_2.205 // 
Nagaraṃ Rammavatī nāma Sudevo nāma khattiyo / 
Sumedhā nāma janikā Dīpaṅkarassa satthuno // Bv_2.206 // 
Dasavassasahassāni agāraṃ ajjha so vasī / 
Haṃsā Koñcā Mayūrā ca tayo pāsāda-m-uttamā // Bv_2.207 // 
Tīṇi satasahassāni nāriyo samalaṅkatā / 
Padumā nāma sā nārī Usabhakkhandho nāma atrajo // Bv_2.208 // 
Nimitte caturo disvā hatthiyānena nikkhami / 
anūnadasamāsāni padhānaṃ padahī jino // Bv_2.209 // 
Padhānacāraṃ caritvā abujjhi mānasaṃ muni / 
Brahmunā yācito santo Dīpaṅkaro mahāmuni, // Bv_2.210 // 
(023) Vatti cakkuṃ mahāvīro Nandārāme sirīdhare / 
nisinno sirīsamūlamhi akā titthiyamaddanaṃ // Bv_2.211 // 
Sumaṅgalo ca Tisso ca ahesuṃ aggasāvakā / 
Sāgato nām’ upaṭṭhāko Dīpaṅkarassa satthuno // Bv_2.212 // 
Nandā c’ eva Sunandā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato pipphalī ’ti pavuccati // Bv_2.213 // 
Tapassu-Bhallikā nāma ahesuṃ agg’ upaṭṭhakā / 
Sirimā Soṇā upaṭṭhikā Dīpaṅkarassa satthuno // Bv_2.214 // 
Asītihattha-m-ubbedho Dīpaṅkaro mahāmuni / 
sobhati dīparukkho va sālarāja va phullito // Bv_2.215 // 
Satasahassavassāni āyu tassa mahesino / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_2.216 // 
Jotayitvāna saddhammaṃ santāretvā mahājanaṃ / 
jalitvā aggikkhandho va nibbuto so sasāvako // Bv_2.217 // 
Sā ca iddhi so ca yaso tāni ca pādesu cakkaratanāni / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_2.218 // 
Dīpaṅkaro jino satthā Nandārāmamhi nibbuto / 
tatth’ eva tassa jinathūpo chattiṃs’ ubbedhayojano ’ti // Bv_2.219 // 
Dīpaṅkarassa bhagavato vaṃso paṭhamo 
(024) Blank Page. (025) Blank Page.