You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(065) XVI -- DHAMMADASSIBUDDHAVAṂSO 
Tatth’ eva Maṇḍakappamhi Dhammadassī mahāyaso / 
tam’ andhakāraṃ vidhametvā atirocati sadevake // Bv_16.1 // 
Tassāpi atulatejassa dhammacakkappavattane / 
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_16.2 // 
Yadā buddho Dhammadassī vinesi Sañjayaṃ isiṃ / 
tadā navutikoṭīnaṃ dutiyābhisamayo ahu // Bv_16.3 // 
Yadā Sakko upāgañchi sapariso vināyakaṃ / 
tadā asītikoṭīnaṃ tatiyābhisamayo ahu // Bv_16.4 // 
Tassāpi devadevassa sannipātā tayo ahuṃ / 
khīṇāsavānaṃ vimalānaṃ santicittāna tādinaṃ // Bv_16.5 // 
Yadā buddho Dhammadassī Saraṇe vassam-upāgami / 
tadā koṭisahassānaṃ paṭhamo āsi samāgamo // Bv_16.6 // 
Punāparaṃ yadā buddho devato eti mānuse / 
tadāpi satakoṭīnaṃ dutiyo āsi samāgamo // Bv_16.7 // 
Punāparaṃ yadā buddho pakāsesi dhute guṇe / 
tadā asītikoṭīnaṃ tatiyo āsi samāgamo // Bv_16.8 // 
Ahaṃ tena samayena Sakko āsiṃ purindado / 
dibbena gandhamālena turiyena abhipūjayiṃ // Bv_16.9 // 
So pi maṃ buddho vyākāsi devamajjhe nisīdiya: / 
aṭṭhārase kappasate ayaṃ buddho bhavissati // Bv_16.10 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_16.11 // 
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_16.12 // 
Saraṇaṃ nāma nagaraṃ Saraṇo nāma khattiyo / 
Sundarā nāma janikā Dhammadassissa satthuno // Bv_16.13 // 
(066) Aṭṭhārasavassāni agāraṃ ajjha so vasi / 
Arajo Virajo Sudassano tayo pāsāda-m-uttamā // Bv_16.14 // 
Ticattārīsasahassāni nāriyo samalaṅkatā / 
Vicikolī nāma nārī atrajo Puṇṇavaḍḍhano // Bv_16.15 // 
Nimitte caturo disvā pāsādenābhinikkhami / 
sattāhaṃ padhānacāraṃ acarī puris’ uttamo // Bv_16.16 // 
Brahmunā yācito santo Dhammadassī narāsabho / 
vatti cakkaṃ mahāvīro migadāye nar’ uttamo // Bv_16.17 // 
Padumo Phussadevo ca ahesuṃ aggasāvakā / 
Sunetto nām’ upaṭṭhāko Dhammadassissa satthuno // Bv_16.18 // 
Khemā ca Saccanāmā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato bimbajālo22 ’ti vuccati // Bv_16.19 // 
Subhaddo Kaṭissaho c’ eva ahesuṃ agg’ upaṭṭhakā / 
Sāliyā ca Valīyā ca ahesuṃ agg’ upaṭṭhikā // Bv_16.20 // 
So pi buddho asamasamo asītihattam-uggato / 
atirocati tejena dasasahassimhi dhātuyā // Bv_16.21 // 
Suphullo sālarājā va vijjū va gagane yathā / 
majjhantike va suriyo evaṃ so upasobhatha // Bv_16.22 // 
Tassāpi atulatejassa samakaṃ āsi jīvitaṃ / 
vassasatasahassāni loke aṭṭhāsi cakkhumā // Bv_16.23 // 
Obhāsaṃ dassayitvāna vimalaṃ katvāna sāsanaṃ / 
ravi-cando va gagane nibbuto so sasāvako // Bv_16.24 // 
Dhammadassī mahāvīro Kesārāmamhi nibbuto / 
tatth’ eva so thūpavaro tiyojanasamuggato // Bv_16.25 // 
Dhammadassissa bhagavato vaṃso paṇṇarasamo 
(067) Blank Page.