You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
(047) X -- NĀRADABUDDHAVAṂSO 
Padumassa aparena sambuddho dvipad’ uttamo / 
Nārado nāma nāmena asamo appaṭipuggalo // Bv_10.1 // 
So buddho cakkavattissa jeṭṭho dayita-oraso / 
āmuttamālyābharaṇo uyyānaṃ upasaṅkami // Bv_10.2 // 
Tatrāsi rukkho yasavipulo abhirūpo brahā suci / 
tam-ajjhapatvā upanisīdi mahāsoṇassa heṭṭhato // Bv_10.3 // 
Tattha ñāṇavar’ uppajji anantaṃ vajir’ ūpamaṃ / 
tena vicini saṅkhāre ukkujjam-avakujjakaṃ // Bv_10.4 // 
Tattha sabbakilesāni asesaṃ abhivāhayī / 
pāpuṇī kevalaṃ bodhiṃ buddhañāṇe ca cuddasa // Bv_10.5 // 
Pāpuṇitvāna sambodhiṃ dhammacakkaṃ pavattayi / 
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_10.6 // 
Mahādoṇaṃ nāgarājaṃ vinayanto mahāmuni / 
pāṭiheraṃ tadākāsi dassayanto sadevake // Bv_10.7 // 
Tadā devamanussānaṃ tamhi dhammappakāsane / 
navutikoṭisahassāni tariṃsu sabbasaṃsayaṃ // Bv_10.8 // 
Yamhi kāle mahāvīro ovadī sakam-atrajaṃ / 
asītikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_10.9 // 
Sannipātā tayo āsuṃ Nāradassa mahesino / 
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_10.10 // 
Yadā buddho buddhaguṇaṃ sanidānaṃ pakāsayi / 
navutikoṭisahassāni samiṃsu vimalā tadā // Bv_10.11 // 
Yadā Verocano nāgo dānaṃ dadāti satthuno / 
tadā samiṃsu jinaputtā asītisatasahassiyo // Bv_10.12 // 
Ahaṃ tena samayena jaṭilo uggatāpano / 
antalikkhacaro āsiṃ pañcābhiññāsu pāragū // Bv_10.13 // 
Tadā p’ āhaṃ asamasamaṃ sasaṅghaṃ saparijjanaṃ / 
annapānena tappetvā candanenābhipūjayiṃ // Bv_10.14 // 
(048) So pi maṃ tadā vyākāsi Nārado lokanāyako: / 
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_10.15 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_10.16 // 
Tassāpi vacanaṃ sutvā bhiyyo hāsetva mānasaṃ / 
adhiṭṭhahiṃ vataṃ uggaṃ dasapāramipūriyā // Bv_10.17 // 
Nagaraṃ Dhaññavatī nāma Sudevo nāma khattiyo / 
Anomā nāma janikā Nāradassa mahesino // Bv_10.18 // 
Nava vassasahassāni agāraṃ ajjha so vasī / 
Jitā Vijitā’ Bhirāmā tayo pāsāda-m-uttamā // Bv_10.19 // 
Ticattārīsasahassāni nāriyo samalaṅkatā / 
Jitasenā nāma nārī Nand’ uttaro nāma atrajo // Bv_10.20 // 
Nimitte caturo disvā padasā gamanena nikkhami / 
sattāhaṃ padhānacariyaṃ acarī lokanāyako // Bv_10.21 // 
Brahmunā yācito santo Nārado lokanāyako / 
vatti cakkaṃ mahāvīro Dhanañjay’ uyyāna-m-uttame // Bv_10.22 // 
Bhaddasālo Jitamitto ahesuṃ aggasāvakā / 
Vāseṭṭho nām’ upaṭṭhāko Nāradassa mahesino // Bv_10.23 // 
Uttarā Phagguṇī c’ eva ahesuṃ aggasāvikā / 
bodhi tassa bhagavato mahāsoṇo ti vuccati // Bv_10.24 // 
Uggar’ indo Vasabho ca ahesuṃ agg’ upaṭṭhakā / 
Indāvarī ca Caṇḍī ca ahesuṃ agg’ upaṭṭhikā // Bv_10.25 // 
Aṭṭhāsīti ratanāni accuggato mahāmuni / 
kañcan’ agghikasaṅkāso dasasahassī virocatha // Bv_10.26 // 
Tassa byāmappabhā kāyā niddhāvati disodisaṃ / 
nirantaraṃ divā rattiṃ yojanaṃ pharate sadā // Bv_10.27 // 
Na keci tena samayena samantā yojane janā / 
ukkā padīpe ujjalenti buddharaṃsena otthaṭā // Bv_10.28 // 
Navutivassasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_10.29 // 
(049) Yathā ulūhi gaganaṃ vicittaṃ upasobhati / 
tath’ eva sāsanaṃ tassa arahantehi sobhati // Bv_10.30 // 
Saṃsārasotaṃ taraṇāya sesake paṭipannake / 
dhammasetuṃ daḷhaṃ katvā nibbuto so narāsabho // Bv_10.31 // 
So pi buddho asamasamo te pi khīṇāsavā atulatejā / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_10.32 // 
Nārado jinavasabho nibbuto Sudassane pure / 
tatth’ eva jinathūpavaro catu yojanam-uggato // Bv_10.33 // 
Nāradassa bhagavato vaṃso navamo