You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
bhūtapūrvaṃ bhikṣavo dhṛtarāṣṭro nāma haṃsarājo babhūva | tasya duhitā svayaṃvarāvatīrṇā | śrutvā nānādigdeśanivāsinaḥ pakṣiṇaḥ sannipatitāḥ | ekaikaḥ saṃlakṣayati māṃ varayiṣyatīti | 
dge sloṅ dag sṅon byuṅ ba ṅaṅ pa’i rgyal po yul ’khor skyoṅ źes bya ba byuṅ ste || de’i bu mo raṅ khyim thab tshol lo źes (6) yul phyogs sna tshogs na gnas pa’i bya rnams kyis thos nas ’dus par gyur te so so nas bsams ṅa | de’i khyim thab tu bdag ’gyur ro || 
tayā (MSV II 93) dārikayā mayūro dṛṣṭaḥ | sā kathayati | eṣa mama bharteti | 
de la gźan dag gis ’dis khyod (7) khyim thab tu bdams so źes smras pa daṅ | 
tasyāparaiḥ samākhyātam | tvam anayā vṛta iti | sa kalāpaṃ pūrvīkṛtya nartitum ārabdhaḥ | sa dhṛtarāṣṭreṇa dṛṣṭaḥ | kathayati | kimartham ayam nṛtyatīti | aparaiḥ samākhyātam | tava duhitā vṛtā iti | 
des mjug ma bsgreṅs nas gar byed par brtsams pa de yul ’khor skyoṅ gis mthoṅ nas smras pa | ’di ci źig gi phyir gar byed || gźan dag gis smras pa | khyod kyi bu mo’i khyim thab tu gyur pas so || 
sa kathayati | hrīvyapatrāpyaviyukto ’yaṃ nāham asmai duhitaraṃ dadāmīti | sa śrutvā mayūro dhṛtarāṣṭrasakāśaṃ gatvā gāthāṃ bhāṣate | 
des smras pa | ṅo tsha daṅ (ga90b1) khrel daṅ mi ldan pas ’di la bdag gi bu mo mi sbyin no źes pa rma bya des thos nas yul ’khor skyoṅ gi druṅ du soṅ ste tshigs su bcad pas smras pa || 
svaro manojño rucitaraś ca varṇo vyāmapramāṇāni ca varhakāṇi |
grīvā ca vaidūryamaṇeḥ samānā dadāsi kasmān na bhavān sutāṃ me || 
dbyaṅs sñan yid ’oṅ kha dog mdzes pa daṅ || ’dab ma ’dom gaṅ tshad ldan mgrin pa ni ||
nor bu baiḍūrya daṅ ’dra gyur na || ci slad khyod kyi (2) sras mo bdag mi stsal || 
dhṛtarāṣṭraḥ prāha |
svaro manojño rucitaraś ca varṇo vyāmapramāṇāni ca varhakāṇi |
grīvā ca vaidūryamaṇeḥ samānāhrīkyadoṣāt tu na te dadāmi || iti || 
yul ’khor skyoṅ gis smras pa |
dbyaṅs sñan yid ’oṅ kha dog mdzes pa dag ||
’dab ma ’dom gaṅ tshad ldan mgrin pa ni ||
nor bu be.eḍūR+ya daṅ ’dra gyur kyaṅ ||
’dzem med skyon gyis khyod la mi sbyin no || 
kiṃ manyadhve bhikṣavaḥ | yo ’sau mayūraḥ eṣa evāsau bhikṣus tena kālena tena samayena | tadāpy eṣa ahrīkyadoṣād dārikām alabhamāno duḥkhī durmanā pakṣiṇamadhyād avakrāntaḥ | etarhy apy asau nāgnyam alabhamāno duḥkhī durmanā bhikṣusaṃghamadhyāt prakrāntaḥ | 
dge sloṅ dag sñam du sems || de’i tshe de’i dus (3) kyi rma bya gaṅ yin pa de ni dge sloṅ ’di ñid de | de na yaṅ ’di ṅo tsha med pa’i skyon gyis chuṅ ma ma thob nas sdug bsṅal źiṅ yid mi bde ba | de nas bya’i tshogs kyi naṅ nas byuṅ ṅo | da ltar yaṅ ’dis gcer bu ma gnaṅ nas sdug bsṅal źiṅ yid mi bde bas dge sloṅ tshogs kyi naṅ nas byuṅ (4) ṅo || 
aparo ’pi bhikṣur bhagavantam idam avocat | icchāmy ahaṃ bhadanta keśān luṃcitum | 
yaṅ dge sloṅ źig gis bcom ldan ’das la ’di skad ces gsol to || btsun pa bdag skra ’bal bar ’tshal lo || 
bhagavān āha | muṇḍanaṃ mayā samanujñātam | kasmāt tvaṃ keśān luṃcasi | tīrthikadhṛta eṣa mohapuruṣaḥ yaduta keśaluṃcanam | tasmān na hi bhikṣuṇā keśā luṃcitavyāḥ | luṃcati | sātisāro bhavati | 
bcom ldan ’das kyis bka’ stsal pa || ṅas ’dreg par rjes su gnaṅ na ci’i phyir khyod skra ’bal || skyes bu gti mug ’di lta ste || skra ’bal ba ’di (5) ni mu stegs pa’i btul źugs yin no || de lta bas na dge sloṅ gis skra ’bal bar mi bya’o | ’bal na ’gal tsha bas can du ’gyur ro || 
(MSV II 94) aparo ’pi bhikṣur bhagavantam idam avocat | icchāmy ahaṃ bhadanta parṇaśāṭikāṃ dhārayitum | 
yaṅ dge sloṅ źig gis bcom ldan ’das la ’di skad ces gsol to || btsun pa bdag lo ma’i bgo ba ’chaṅ bar ’tshal lo | 
bhagavān āha | tīrthikadhṛtam etan mohapuruṣaḥ | pūrvavad yāvat sātisāro bhavati | 
(6) bcom ldan ’das kyis bka’ stsal pa | skyes bu gti mug ’di ni mu stegs pa’i brtul źugs yin no źes bya ba nas ’gal tshabs can du ’gyur ro źes bya ba’i bar goṅ ma bźin du’o || 
aparo ’pi bhikṣur bhagavantam idam avocat | icchāmy ahaṃ bhadanta ajinaṃ dhārayitum | 
yaṅ dge sloṅ źig gis bcom ldan ’das la ’di skad ces gsol to || btsun (7) pa bdag bla gos mthar gos daṅ bcas pas ’tsho bar ’tshal lo || 
bhagavān āha | tīrthikadhvajam etan mohapuruṣaḥ | yaduta ajinam | dhārayati pūrvavad yāvat sātisāro bhavati | 
bcom ldan ’das kyis bka’ stsal pa | skyes bu gti mug ṅas chos gos gsum rjes su gnaṅ na ci’i phyir khyod bla gos mthaṅ gos daṅ bcas pas ’tsho bar byed | de lta bas na dge sloṅ gis bla gos mthaṅ (ga91a1) gos daṅ bcas pa’i chos śos kyis ’tsho bar mi bya’o || ’tsho bar byed na ’gal tshabs can du ’gyur ro || 
aparo ’pi bhikṣur bhagavantam idam avocat | icchāmy ahaṃ bhadanta sāntarottareṇa cīvareṇa yāpayitum | 
yaṅ dge sloṅ źig gis bcom ldan ’das la ’di skad ces gsol to || btsun pa bdag g-yaṅ gźi ’chaṅ bar ’tshal lo || 
tricīvaraṃ mayā mohapuruṣa samanujñātam | kasmāt tvaṃ sāntarottareṇa yāpayasi | tasmān na bhikṣuṇā sāntarottareṇa cīvareṇa yāpayitavyam | yāpayati | sātisāro bhavati | 
bcom ldan ’das (2) kyis bka’ stsal pa | gti mug ’di ni mu stegs pa’i rgyal mtshan yin no źes bya ba na ’gal tshabs can du ’gyur ro źes bya ba’i bar goṅ ma bźin du’o || 
aparo ’pi bhikṣur bhagavantam idam avocat | icchāmy ahaṃ (261v1 = GBM 6.835) bhadanta tirīṭiṃ dhārayitum | tirīṭi iti valkalaḥ | 
yaṅ dge sloṅ źig gis bcom ldan ’das la ’di skad ces gsol to || btsun pa bdag gso ma’i seṅ ras kyi (3) chos gos ’chaṅ bar ’tshal lo || 
bhagavān āha | tīrthikadhvaja eṣa pūrvavad yāvat sātisāro bhavati | 
bcom ldan ’das kyis bka’ stsal pa | ’di ni mu stegs kyi rgyal mtshan yin no źes bya ba nas ’gal tshabs can du ’gyur ro źes bya ba’i bar goṅ ma bźin du’o || 
aparo ’pi bhikṣur bhagavantam idam avocat | icchāmy ahaṃ bhadanta aṃganāḍikāṃ dhārayitum | 
yaṅ dge sloṅ źig gis bcom ldan ’das la ’di skad ces gsol to | (4) btsun pa bdag pa char ’chaṅ bar ’tshal lo || 
bhagavān āha | āgārikadharmas tarhy eṣāho mohapuruṣā yadutāṃganāḍikā | pūrvavad yāvat sātisāro bhavati | 
bcom ldan ’das kyis bka’ stsal pa | skyes bu gti mug ’di lta ste | pa char ’di ni khyim pa’i chos yin te źes bya ba nas ’gal tshabs can du ’gyur ro || źes bya ba’i bar goṅ ma bźin du’o || 
(MSV II 95) aparo ’pi bhikṣur bhagavantam idam avocat | icchāmy ahaṃ bhadanta sarvanīlaṃ cīvaraṃ dhārayitum | 
yaṅ dge sloṅ źig (5) gis bcom ldan ’das la ’di skad ces gsol to || btsun pa bdag chos gos thams cad sṅon por ’chaṅ bar ’tshal lo || 
bhagavān āha | āgārikā hy enaṃ dhārayanti | tasmān na bhikṣuṇā sarvanīlaṃ cīvaraṃ dhārayitavyam | pūrvavad yāvat sātisāro bhavati |  evaṃ sarvapītaṃ sarvalohitam avadātaṃ na kalpayaty eva | 
bcom ldan ’das kyis bka’ stsal pa | ’di ni khyim pa ’chaṅ bar byed do | de lta bas na dge sloṅ gis chos gos thams cad sṅon por bcad (6) bar mi bya’o źes bya ba nas ’gal tshabs can du ’gyur ro źes bya ba’i bar goṅ ma bźin du’o ||  de bźin du thams cad dmar ba’am | dkar ba ni ruṅ ba ma yin pa ñid do || 
uddānam |
dīrghadaśaṃ channadaśaṃ {MS phaṇadaśaṃ} kambukoṣṇīṣaveṣṭanam |
kutapam uṣṭrakambalaṃ plīhakānandaḥ sāntarottaram || 
sdom la |
kha tshar riṅ daṅ gdeṅs ka daṅ ||
ral ka gtsug (7) tor thod daṅ ni ||
ra bal gos daṅ rṅa bal klam ||
mchin nad kun dga’ mthaṅ gos bcas || 
aparo ’pi bhikṣur bhagavantam idam avocat | icchāmy ahaṃ bhadanta dīrghadaśaṃ cīvaraṃ dhārayitum | 
yaṅ dge sloṅ źig gis bcom ldan ’das la ’di skad ces gsol to || btsun pa bdag kha tshar riṅ po’i chos gos ’chaṅ bar ’tshal lo || 
bhagavān āha | tīrthikadhvajaḥ pūrvavad yāvat sātisāro bhavati | 
bcom ldan ’das (ga91b1) kyis bka’ stsal pa | ’di ni mu stegs pa’i rtags yin no || źes bya ba nas ’gal tshabs can du ’gyur ro źes bya ba’i bar goṅ ma bźin du’o || 
aparo ’pi bhikṣur bhagavantam idam avocat | icchāmy ahaṃ bhadanta channadaśaṃ {MS phaṇadaśaṃ} cīvaraṃ dhārayitum | 
yaṅ dge sloṅ źig gis bcom ldan ’das la ’di skad ces gsol to || btsun pa bdag kha tshar gdeṅs ka lta bu’i (2) chos gos ’chaṅ bar ’tshal lo || 
bhagavān āha | tīrthikadhvaja eṣa mohapuruṣa pūrvavad yāvat sātisāro bhavati | 
bcom ldan ’das kyis bka’ stsal pa | skyes bu gti mug ’di ni mu stegs pa’i rtags yin no źes bya ba nas ’gal tshabs can du ’gyur ro źes bya ba’i bar goṅ ma bźin du’o || 
aparo ’pi bhikṣur bhagavantam idam avocat | icchāmy ahaṃ bhadanta kambukaṃ dhārayitum | 
yaṅ dge sloṅ źig gis bcom ldan ’das la ’di (3) skad ces gsol to || btsun pa bdag ral ka ’chaṅ bar ’tshal lo || 
bhagavān āha | āgārikadhvaja eṣa mohapuruṣa pūrvavad yāvat sātisāro bhavati | 
bcom ldan ’das kyis bka’ stsal pa | skyes bu gti mug ’di ni khyim pa’i rtags yin no źes bya ba nas ’gal tshabs can du ’gyur ro źes bya ba’i bar goṅ ma bźin du’o || 
aparo ’pi bhikṣur bhagavantam idam avocat | icchāmy ahaṃ bhadanta uṣṇīṣaṃ dhārayitum | 
yaṅ dge sloṅ (4) źig gis bcom ldan ’das la ’di skad ces gsol to || btsun pa bdag gtsug tor bgyid par ’tshal lo || 
bhagavān āha | āgārikadhvaja eṣa mohapuruṣa pūrvavad yāvat sātisāro bhavati | 
bcom ldan ’das kyis bka’ stsal pa | skyes bu gti mug ’di ni khyim pa’i rtags yin no źes bya ba nas ’gal tshabs can du ’gyur ro źes bya ba’i bar (5) goṅ ma bźin du’o || 
(MSV II 96) aparo ’pi bhikṣur bhagavantam idam avocat | icchāmy ahaṃ bhadanta śiroveṣṭanaṃ dhārayitum | 
yaṅ dge sloṅ źig gis bcom ldan ’das la ’di skad ces gsol to || btsun pa bdag thod ’chiṅ bar ’tshal lo || 
bhagavān āha | āgārikadhvaja eṣa mohapuruṣa pūrvavad yāvat sātisāro bhavati | 
bcom ldan ’das kyis bka’ stsal pa | skyes bu gti mug ’di ni khyim pa’i rtags yin no źes bya ba nas ’gal tshabs can du (6) ’gyur ro źes bya ba’i bar goṅ ma bźin du’o || 
aparo ’pi bhikṣur bhagavantam idam avocat | icchāmy ahaṃ bhadanta kutapaṃ dhārayitum | 
yaṅ dge sloṅ źig gis bcom ldan ’das la ’di skad ces gsol to | btsun pa bdag ra bal gyi gos bcaṅ bar ’tshal lo || 
bhagavān āha | āgārikadhvaja eṣa pūrvavad yāvat sātisāro bhavati | 
bcom ldan ’das kyis bkal stsal pa | skyes bu gti mug ’di ni khyim pa’i rtags yin (7) no || źes bya ba nas ’gal tshabs can du ’gyur ro źes bya ba’i bar goṅ ma bźin du’o || 
aparo ’pi bhikṣur bhagavantam idam avocat | icchāmy ahaṃ bhadanta uṣṭrakambalaṃ dhārayitum | 
yaṅ dge sloṅ źig gis bcom ldan ’das la ’di skad ces gsol to || btsun pa bdag rṅa bal gyi klam ’chaṅ bar ’tshal lo || 
bhagavān āha | āgārikadhvaja eṣa pūrvavad yāvat sātisāro bhavati | 
bcom ldan ’das kyis bka’ stsal pa | skyes bu (ga92a1) gti mug ’di ni khyim pa’i rtags yin no źes bya ba nas ’gal tshabs can du ’gyur ro źes bya ba’i bar goṅ ma bźin du’o || 
āyuṣmān plīhakānandaḥ anyatamasminn abhikṣuke āvāse akavāṭake varṣā upagataḥ | tasya bahir nigatasya saṃghāṭy upahṛtā | 
tshe daṅ ldan pa kun dga’ mchin nad can dge sloṅ med pa’i gnas sgo ’phar med pa źig tu dbyar gnas par dam bcas te snam sbyar med par (2) de phyi rol du byuṅ ba daṅ | de’i snam sbyar rkun pos khyer ro źes bya ba’i bar du ste | de’i phyir bcom ldan ’das kyis bka’ stsal pa | 
etad yāvad bhagavān āha | na bhikṣuṇā abhikṣuke āvāse akavāṭake varṣā upagantavyam | na ca vinā saṃghāṭyā kvacid gantavyam | gacchati | sātisāro bhavati | 
dge sloṅ gis dge sloṅ med pa’i gnas sgo ’phar med par dbyar gnas par dam mi bca’ źiṅ snam sbyar med par gar du yaṅ ’gro bar mi bya’o || (3) soṅ na ’gal tshabs can du ’gyur ro || 
āyuṣmān plīhakānando glānaḥ | tasyāyuṣmān ānando glānopasthāyakaḥ | devaś ca varṣitum ārabdhaḥ | sa notsahate saṃghāṭīṃ prāvṛtya gantum | 
tshe daṅ ldan pa kun dga’ pho mchin nad can na bde’i nad g-yog tshe daṅ ldan pa kun dga’ bo byed pa las char bab pa daṅ de snam sbyar gyon te ’gro ba’i spro ba med nas || 
(262r1) bhagavān āha | sāntarottareṇa gantavyam | 
bcom ldan ’das kyis bka’ stsal pa | mthaṅ gos daṅ bla gos su (4) bcas pas ’gro bar bya’o || 
api tu saṃghāṭyā paṃcopanikṣepaṇakalpā | sabhikṣuka āvāsaḥ sakavāṭaḥ | devo varṣati | varṣāśaṅke ca | nadīpāraṃ vā gantukāmo (MSV II 97) bhavati | āstīrṇaḥ kaṭhina āvāso bhavati | saṃghena saṃmatir dattā bhavati | 
gźan yaṅ snam sbyar gźag tu ruṅ ba ni lṅa ste || dge sloṅ daṅ bcas pa’i gnas sgo ’phar daṅ bcas pa daṅ | char bab pa daṅ | char ’bab tu dogs pa daṅ | ’bab chu’i pha rol tu ’gro bar ’dod pa daṅ | sra brkyaṅ btiṅ ba’i gnas (5) daṅ | dge ’dun gyis gnaṅ ba byin par gyur pa’o || || 
antaroddānam |
vārṣikaśramaṇoddeśā utpādenāpi ca dvayam |
kulopakāś ca kaukṛtyaṃ saṃghalābhena tasya tat || 
bar sdom gyi tshigs su bcad pa |
dbyar daṅ dge tshul ñid dag gi ||
byuṅ ba gñis po dag daṅ ni ||
rñed pa chuṅ daṅ ’gyod pa daṅ ||
dge ’dun rñed daṅ de de’i yin || 
uktaṃ bhagavatā bhikṣūṇāṃ cīvarapāto deya iti | bhikṣavaḥ saṃghapravārita eva janapade cārikāṃ prakrāmanti | teṣāṃ na kaścil lābhaṃ gṛhṇāti | 
bcom ldan ’das kyis dge sloṅ rnams (6) kyi chos gos kyi rñed pa sbyin par bya’o źes gsuṅs na | dge sloṅ rnams kyis dag gi dbye byas pa’i mod kho na la ljoṅs rgyur daṅ ba daṅ de rnams kyi rñed pa sus kyaṅ ma blaṅs nas | 
bhagavān āha | bhikṣum avalokayitvā gantavyaṃ yo ’sya lābhaṃ gṛhṇāti | 
bcom ldan ’das kyis bka’ stsal pa || de’i rñed pa len du gźug pa’i phyir dge sloṅ la (7) bcol nas ’gro bar bya’o || 
apare ’pi bhikṣava anavalokitā evaṃ gṛhṇanti | bhikṣūṇāṃ parasparaṃ virodho bhavati | 
ma bcol ba’i dge sloṅ gźan dag gis blaṅs pa daṅ | dge sloṅ rnams phan tshun rtsod par gyur nas || 
bhagavān āha | na bhikṣuṇā anavalokitena lābho grahītavyaḥ | gṛhṇāti | sātisāro bhavati | 
bcom ldan ’das kyis bka’ stsal pa | ma bcol ba’i dge sloṅ gis rñed pa blaṅ bar mi bya’o || 
apare ’pi bhikṣavaḥ avalokitā api pratijñāya na gṛhṇanti | 
blaṅs na ’gal tshabs can du ’gyur (ga92b1) ro || bcol ba’i dge sloṅ gźan dag ges ma blaṅs nas | 
bhagavān āha | te sarvaṃ dāpyāḥ | 
bcom ldan ’das kyis bka’ stsal pa | de rnams kyis thams cad gnod par bya’o || 
śramaṇerāṇāṃ prakrāntānāṃ na kaścil lābhaṃ gṛhṇāti | 
dge tshul rnams doṅ nas sus kyaṅ rñed pa ma blaṅs so || 
bhagavān āha | teṣām ācāryopādhyāyair grahītavyam | 
bcom ldan ’das kyis bka’ stsal pa | de rnams kyi mkhan (2) po daṅ slob dpon dag gis blaṅ bar bya’o || 
bhikṣavaḥ kulābhaṃ (MSV II 98) bhājayanti | viprakrāntānāṃ nānuprayacchanti kulābha iti kṛtvā | 
dge sloṅ dag rñed pa chuṅ ṅu dag ’gyed par byed pa na rñed pa chuṅ ṅu yin no sñam nas | doṅ ba rnams kyi ma byin pa daṅ | 
bhagavān āha | ye ’valokitās tair grahītavyam | 
bcom ldan ’das kyis bka’ stsal pa | gaṅ la bcol ba de rnams kyis blaṅ bar bya’o || 
apare ’navalokyaiva gatāḥ | teṣāṃ na kaścid gṛhṇāti | bhikṣavaḥ kaukṛtyena na gṛhṇanti | 
gźan dag (3) gis ma bcol bar doṅ ba daṅ de rnams kyi sus kyaṅ ma blaṅs la | dge sloṅ rnams kyis kyaṅ ’gyod pas ma blaṅs pa daṅ | 
bhagavān āha | grahītavyam | nātra kaukṛtyaṃ karaṇīyam | 
bcom ldan ’das kyis bka’ stsal pa | blaṅ bar bya ste | de la ’gyod par mi bya’o || 
aparaṃ naiva śakyate bhājayitum alpaṃ kṛtvā | 
rñed pa chuṅ ṅu gźan dag bgor mchog nas || 
bhagavān āha | anyena miśrīkṛtya vihārasthair bhājayitavyam | nātra kaukṛtyaṃ karaṇīyam |  kulābham avalokito na gṛhṇāti | paṃca paṇān upādāya sphuṭaṃ dāpayitavyam | 
bcom (4) ldan ’das kyis bka’ stsal pa | gźan dag daṅ bsres la gtsug lag khaṅ na gnas pa rnams kyis bgo bar bya ste | de la ’gyod par mi bya’o ||  bcol bas rñed pa chuṅ ṅu ma blaṅs nam śa ka lṅa’i rin yan chad ni ṅes par bda’ bar bya’o || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login