You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
uddānam |
kālaṃ kurvanty utkṣiptakā miśrakāṇāṃ ca bhājanam |
utkṣiptaśramaṇoddeśā (266v1) usārayanti mriyante ca || 
sdom la |
gnas nas phyuṅ daṅ śi ba daṅ ||
bgo ba daṅ ni bsre ba daṅ ||
gnas nas phyuṅ daṅ dge tshul daṅ ||
dbyuṅ ba gsol daṅ (5) śi ba’o || 
śrāvastyāṃ nidānam | 
gleṅ gźi ni mñan yod na’o || 
āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati | yathāpi tad bhadanta ekasminn āvāse saṃbahulā utkṣiptakāḥ saṃbahulāś ca prakṛtisthakāḥ prativasanti | teṣām utkṣiptakaḥ kālaṃ karoti | tatsantako mṛtapariṣkāro lābhaḥ kasya prāpadyate | prakṛtisthakānām (MSV II 114) upālin || 1 || dvau bhadanta utkṣipakau saṃbahulāḥ prakṛtisthakāḥ | utkṣiptakaḥ kālaṃ karoti | tatsantako mṛtapariṣkāro lābhaḥ kasya prāpadyate | prakṛtisthakānām eva || 2 || utkṣipakāḥ saṃbahulāḥ prakṛtisthakā alpāḥ | utkṣiptakaḥ kālaṃ karoti | tatsantako mṛtapariṣkāro lābhaḥ kasya prāpadyate | prakṛtisthakānām eva || 3 || 
saṅs rgyas bcom ldan ’das la tshe daṅ ldan pa ñe pa ’khor gyis źus pa | btsun pa ’di ltar gnas gcig na gnas nas phyuṅ ba rab tu maṅ po daṅ | raṅ bźin du gnas par btu maṅ po mchis pa la | de rnams las gnas nas phyuṅ (6) bźig bus bde’i yo byad gaṅ dbaṅ bar ’gyur lags | ne ba ’khor raṅ bźin du gnas pa rnams so || btsun pa gnas nas phyuṅ ba ni gñis mchis la raṅ bźin du gnas pa ni rab tu mag po lags na | gnas nas phyuṅ ba źig gum na rñed pa gaṅ dbaṅ bar ’gyur lags | raṅ (7) bźin du gnas pa rnams kho na’o || gnas nas phyuṅ ba ni rab tu maṅ po źiṅ mchis la | raṅ bźin du gnas pa ni ñuṅ ba las gnas nas phyuṅ ba źig gum lags na rñed pa gaṅ dbaṅ bar ’gyur lags | raṅ bźin du gnas pa rnams kho na’o || 
yathāpi tad bhadanta ekasminn āvāse saṃbahulā utkṣiptakāḥ saṃbahulāś ca prakṛtisthakāḥ prativasanti | teṣāṃ prakṛtisthakaḥ kālaṃ karoti | tatsantako mṛtapariṣkāro lābhaḥ kasya prāpadyate | prakṛtisthakānām || 1 || saṃbahulā utkṣiptakā dvau prakṛtisthakau | prakṛtisthakaḥ kālaṃ karoti | tatsantako mṛtapariṣkāro lābhaḥ kasya prāpadyate | tasyaikasya prakṛtisthakasya || 2 || saṃbahulā utkṣiptakā ekaḥ prakṛtisthakaḥ | prakṛtisthakaḥ kālaṃ karoti | lābhaḥ kasya prāpadyate | utkṣiptakānāṃ yaḥ prathamaṃ pāpakaṃ dṛṣṭigataṃ pratinisṛjati || 3 || 
btsun pa ’di ltar gnas (ga100a1) gcig na gnas nas phyuṅ ba rab tu maṅ po daṅ raṅ bźin du gnas pa rab tu maṅ po mchis pa la | de rnams las raṅ bźin du gnas pa źig gum lags na rñed pa gaṅ dbaṅ bar ’gyur lags | raṅ bźin du gnas pa rnams so || gnas nas phyuṅ ba rab tu maṅ (2) bo źig mchis la raṅ bźin du gnas pa gñis mchis pa las | Raṅa bźin du gnas ba źig gum lags na gum pa de’i yo byad gaṅ dbaṅ bar ’gyur lags | Raṅa bźin du gnas pa cig śos so || gnas nas phyuṅ ba ni rab tu maṅ la raṅ bźin du gnas pa ni gcig mchis pa (3) gum na rñed pa gaṅ dbaṅ bar ’gyur lags | gnas nas phyuṅ ba rnams las thog mar sdig pa’i lta bar soṅ ba spaṅs pa gaṅ yin pa’o || 
upagatakānām āvāse anupagatakaḥ śrāmaṇeraka āgatya kālaṃ karoti | upagatakair anupagatakānāṃ dūto ’nupreṣayitavyaḥ | śrāmaṇero vaḥ kālagataḥ | harata tasya pātracīvaram iti | upagatakā bhājayanti | abhājitaṃ durbhājitam | anupagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam || 1 || (MSV II 115) upagatakānām āvāse anupagatakaḥ śrāmaṇeraka āgatya evaṃ vaded osārayantu mām āyuṣmantaḥ | upagatako bhaviṣyāmīti | sa cānosāritaḥ kālaṃ kuryāt | upagatakair anupagatakānāṃ dūto ’nupreṣayitavyaḥ | śrāmaṇero vaḥ kālagataḥ | haratāsya pātracīvaram iti | upagatakā bhājayanti | abhājitaṃ durbhājitam | anupagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam || 2 || upagatakānām āvāse anupagatako bhikṣur āgatya kālaṃ kuryāt | upagatakair anupagatakānāṃ dūto ’nupreṣayitavyaḥ | sabrahmacārī vaḥ kālagataḥ | haratāsya pātracīvaram iti | upagatakā bhājayanti | abhājitaṃ durbhājitam | anupagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya (267r1) bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam || 3 || upagatakānām āvāse anupagatako bhikṣur āgatyaivaṃ vaded osārayantu mām āyuṣmantaḥ | upagatako bhaviṣyāmīti | sa cānosārita eva kālaṃ kuryāt | upagatakair anupagatakānāṃ dūto ’nupreṣayitavyaḥ | sabrāhmacārī vaḥ kālagataḥ | haratāsya pātracīvaram iti | upagatakā bhājayanti | abhājitaṃ durbhājitam | anupagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam || 4 || 
dam bcas pa rnams kyi gnas su dam ma bcas pa’i dge tshul ’oṅs nas śin dam bcas pa rnams (4) la khyed kyi dge tshul śi yis de’i chos gos daṅ lhuṅ bzed loṅ śig ces pho ña gtaṅ bar bya’o || dam bcas pa rnams ’ged par byed na ma bgos pa ñes par bgos pa yin no || dam ma bcas pa rnams ’ged par byed na bgos pa legs pa bgos pa yin no || bsres (5) nas ’ged par byed na ma bgos pa ñes par bgos pa yin no || phyogs bźi’i dge sloṅ gi dge ’dun la sṅo ba byed na legs par bsṅos pa yin no || dam bcas pa rnams kyi gnas su dam ma bcas pa’i dge tshul ’oṅs nas ’di skad ces tshe daṅ ldan pa dag bdag draṅ du (6) gsol | dam bca’ bar bgyi’o źes smra ba las de yaṅ ma phyuṅ bar śi nas dam bcas pa rnams la khyed kyi dge tshul śi yis de’i chos gos daṅ lhuṅ bzed loṅ śig ces pho ña gtaṅ bar bya’o || dam bcas pa rnams ’ged par byed na ma bgos pa (7) ñes par bgos pa yin no || dam ma bcas pa rnams ’ged par byed na bgos pa legs par bgos pa yin no || bsres te ’ged par byed na ma bgos pa ñes par bgos pa yin no || phyogs bźi’i dge sloṅ gi dge ’dun la sdo bar byed na legs par bsṅos pa yin no || (ga100b1) dam bcas pa rnams kyi gnas su dam ma bcas pa’i dge sloṅ źig ’oṅs nas śin dam bcas pa rnams kyis dam ma bcas pa rnams la khyed kyi tshaṅs pa mtshuṅs par spyod pa śi yis de’i lhuṅ bzed daṅ chos gos loṅ śig ces pho ña gtaṅ bar bya’o || khas blaṅs pa rnams (2) ’ged par byed na ma bgos pa ñes par bgos pa yin no || dam ma bcas pa rnams ’ged bar byed na bgos pa legs bar bgos pa yin no || bsres te ’ged par byed na ma bgos pa ñes par bgos pa yi no || phyogs bźi’i dge sloṅ gi dge ’dun la sṅo bar byed (3) na legs par bsṅos pa yin no || dam bcas pa rnams kyi gnas su dam ma bcas pa’i dge sloṅ ’oṅs nas ’di skad ces tshe daṅ ldan pa dag bdag draṅ du gsol | dam bca’ bar bgyi’o źes zer ba las de yaṅ ma byuṅ ba ñid du śi na dam bcas pa rnams kyis dam ma (4) bcas pa rnams la khyed kyi tshaṅs pa mtshuṅs par spyod pa śi yis de’i lhuṅ bzed daṅ chos gos loṅ śig ces pho ña gtaṅ bar bya’o || khas blaṅs pa rnams ’ged par byed na ma bgos pa ñes par bgos pa yin no || dam ma bcas pa rnams ’ged par byed na bgos (5) pa legs par bgos pa yin no || bsres nas ’ged par byed nam bgos pa ñes par bgos pa yin no || phyogs bźi’i dge sloṅ gi dge ’dun la sṅo bar byed na legs par bsṅos pa yin no || 
(MSV II 116) anupagatakānām āvāse upagatakaḥ śrāmaṇeraka āgatya kālaṃ kuryāt | anupagatakair upagatakānāṃ dūto ’nupreṣayitavyaḥ | śrāmaṇero vaḥ kālagataḥ | haratāsya pātracīvaram iti | anupagatakā bhājayanti | abhājitaṃ durbhājitam | upagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam || 1 || anupagatakānām āvāse upagatakaḥ śrāmaṇera āgatyaivaṃ vaded osārayantu mām āyuṣmantaḥ | anupagatako bhaviṣyāmīti | sa cānosāritaḥ kālaṃ kuryāt | anupagatakair upagatakānāṃ dūto ’nupreṣayitavyaḥ | śrāmaṇero vaḥ kālagataḥ | haratāsya pātracīvaram iti | anupagatakā bhājayanti | abhājitaṃ durbhājitam | upagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam || 2 || anupagatakānām āvāse upagatako bhikṣur āgatya kālaṃ kuryāt | anupagatakair upagatakānāṃ dūto ’nupreṣayitavyaḥ | sabrahmacārī vaḥ kālagataḥ | haratāsya pātracīvaram iti | anupagatakā bhājayanti | abhājitaṃ durbhājitam | upagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam || 3 || anupagatakānām āvāse upagatako bhikṣur āgatyaivaṃ vaded osārayantu mām āyuṣmantaḥ | anupagatako bhaviṣyāmīti | sa cānosāritaḥ kālaṃ kuryāt | anupagatakair upagatakānāṃ dūto ’nupreṣayitavyaḥ | sabrāhmacārī vaḥ kālagataḥ | haratāsya pātracīvaram (MSV II 117) iti | anupagatakā bhājayanti | abhājitaṃ durbhājitam | upagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti (267v1) | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam || 4 || 
dam ma bcas pa rnams kyi gnas su dam bcas pa’i dge tshul ’oṅs nas śi na (6) dam ma bcas pa rnams kyis dam bcas pa rnams la khyed kyi dge tshul śi yis de’i lhuṅ bzed daṅ chos gos loṅ śig ces pho ña gtaṅ bar bya’o || dam ma bcas pa rnams ’ged bar byed na ma bgos pa ñes par bgos pa yin no || dam bcas pa rnams ’ged par byed na (7) bgos pa legs par bgos pa yin no || bsres te ’ged par byed na ma bgos pa ñes par bgos pa yin no || phyogs bźi’i dge sloṅ gi dge ’dun la sṅo bar byed na legs par bsṅos pa yin no || dam ma bcas pa rnams kyi gnas su dam bcas ba’i dge tshul ’oṅs (ga101a1) nas ’di skad ces tshe daṅ ldan pa dag bdag draṅ du gsol | dam ma bcas par bgyi’o źes zer ba las de yaṅ ma phyuṅ bar śin dam ma bcas pa rnams kyis dam bcas pa rnams la khyed kyi dge tshul śi yis de’i lhuṅ bzed daṅ chos gos yoṅ śig ces pho ña gtaṅ bar bya’o | (2) | dam ma bcas pa rnams ’ged par byed na ma bgos pa ñes par bgos pa yin no || dam bcas pa rnams ’ged par byed na bgos ba legs par bgos pa yin no || bsres te ’ged par byed na ma bgos pa ñes par bgos pa yin no || phyogs bźi’i dge sloṅ gi dge ’dun la (3) sṅo bar byed na legs par bsṅos pa yin no || dam ma bcas pa rnams kyi gnas su dam bcas pa’i dge sloṅ ’oṅs nas śin dam ma bcas pa rnams kyis dam bcas pa rnams la khyed kyi tshaṅs pa mtshuṅs par spyod pa śi yis de’i lhuṅ bzed daṅ chos gos loṅ śig ces pho ña gtaṅ (4) bar bya’o || dam ma bcas pa rnams ’ged par byed na ma bgos pa ñes bar bgos pa yin no || dam bcas pa rnams ’ged par byed na bgos pa legs par bgos pa yin no || bsres te ’ged bar byed nam bgos pa ñes par bgos pa yin no || phyogs bźi’i dge sloṅ (5) gi dge ’dun la sṅo bar byed na legs par bsṅos pa yin no || dam ma bcas pa rnams kyi gnas su dam bcas pa’i dge sloṅ ’oṅs na ’di skad ces tshe daṅ ldan bdag draṅ du gsol | dam ma bcas par bgyi’o źes smra ba las de yaṅ ma phyuṅ bar śin dam ma bcas pa (6) rnams kyis dam bcas pa rnams la khyed tshaṅs pa mtshuṅs par spyod pa śi yis de’i lhuṅ bzed daṅ chos gos loṅ śig ces pho ña gtaṅ bar bya’o || dam me bcas pa rnams ’ged par byed na ma bgos pa ñes par bgos pa yin no || dam bcas pa rnams ’ged par byed (7) na bgos pa legs par bgos pa yin no || bsres te ’ged par byed na ma bgos pa ñes par bgos pa yin no || phyogs bźi’i dge sloṅ gi dge ’dun la sṅo bar byed na legs par bsṅos pa yin no || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login