You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
UNDER MAHĀVAGGA (CONTINUE FROM PAṬIS I) 
IV. MAHĀVAGGE INDRIYAKATHĀ 
Paṭis_I,IV.1: Evaṃ me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi- ‘Bhikkhavo’ ti. 
‘Bhadante' ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca- ‘Pañc’ imāni Bhikkhave indriyāni Katamāni pañca? 
Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ: imāni kho Bhikkhave pañc’ indriyāni. 
Paṭis_I,IV.2: Imāni pañc’ indriyāni katih’ ākārehi visujjhanti? 
Imāni pañc’ indriyāni paṇṇarasahi ākārehi visujjhanti. 
Assaddhe puggale parivajjayato saddhe puggale sevato bhajato payirupāsato pasādaniye suttante paccavekkhato imehi tīh’ ākārehi saddhindriyaṃ visujjhati, kusīte puggale parivajjayato āraddhaviriye puggale sevato bhajato payirupāsato sammappadhāne paccavekkhato imehi tīh’ ākārehi viriyindriyaṃ visujjhati, muṭṭhassati puggale parivajjayato upaṭṭhitassati puggale sevato bhajato payirupāsato satipaṭṭhāne paccavekkhato imehi tīh’ ākārehi satindriyaṃ visujjhati, asamāhite puggale parivajjayato samāhite puggale sevato bhajato payirupāsato jhānavimokkhe paccavekkhato imehi tīh’ ākārehi samādhindriyaṃ visujjhati, duppaññe puggale parivajjayato paññavante puggale sevato bhajato payirupāsato gambhīrañāṇacariyaṃ paccavekkhato (002) imehi tīh’ ākārehi paññindriyaṃ visujjhati. 
Iti ime pañca puggale parivajjayato pañca puggale sevato bhajato payirupāsato pañca suttantakkhandhe paccavekkhato imehi paṇṇarasahi ākārehi imāni pañc’ indriyāni visujjhanti. 
Paṭis_I,IV.3: Katih’ ākārehi pañc’ indriyāni bhāviyanti? 
Katih' ākārehi pañcannaṃ indriyānaṃ bhāvanā hoti? 
Dasah’ ākārehi pañc’ indriyāni bhāviyanti, dasah’ ākārehi pañcannaṃ indriyānaṃ bhāvanā hoti. 
Assaddhiyaṃ pajahanto saddhindriyaṃ bhāveti, saddhindriyaṃ bhāvento assaddhiyaṃ pajahati; 
kosajjaṃ pajahanto viriyindriyaṃ bhāveti, viriyindriyaṃ bhāvento kosajjaṃ pajahati; 
pamādaṃ pajahanto satindriyaṃ bhāveti, satindriyaṃ bhāvento pamādaṃ pajahati; 
uddhaccaṃ pajahanto samādhindriyaṃ bhāveti, samādhindriyaṃ bhāvento uddhaccaṃ pajahati; 
avijjaṃ pajahanto paññindriyaṃ bhāveti, paññindriyaṃ bhāvento avijjaṃ pajahati. 
Imehi dasah’ ākārehi pañc’ indriyāni bhāviyanti, imehi dasah’ ākārehi pañcannaṃ indriyānaṃ bhāvanā hoti. 
Paṭis_I,IV.4: Katih’ ākārehi pañc’ indriyāni bhāvitāni honti subhāvitāni? 
Dasah’ ākārehi pañc’ indriyāni bhāvitāni honti subhāvitāni. 
Assaddhiyassa pahīnattā suppahīnattā saddhindriyaṃ bhāvitaṃ hoti subhāvitaṃ, assaddhiyassa bhāvitattā subhāvitattā assaddhiyaṃ pahīnaṃ hoti suppahīnaṃ; 
kosajjassa pahīnattā suppahīnattā viriyindriyaṃ . . . pe . . . hoti suppahinaṃ; 
pamādassa pahīnattā suppahīnattā satindriyaṃ . . . pe . . . hoti suppahīnam; 
uddhaccassa pahīnattā suppahīnattā samādhindriyaṃ . . . pe . . . ḥoti suppahīnaṃ; 
avijjāya pahīnattā suppahīnattā paññindriyaṃ . . . pe . . . hoti suppahīnaṃ. 
Imehi dasah’ ākārehi pañc’ indriyāni bhāvitāni honti subhāvitāni. 
Paṭis_I,IV.5: Katih’ ākārehi pañc’ indriyāni bhāviyanti? 
Katih' ākārehi pañc’ indriyāni bhāvitāni c’ eva honti subhāvitāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca? 
(003) Catūh’ ākārehi pañc’ indriyāni bhāviyanti, catūh’ ākārehi pañc’ indriyāni bhāvitāni c’ eva honti subhāvitāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca. 
Sotāpattimaggakhaṇe pañc’ indriyāni bhāviyanti, sotāpattiphalakkhaṇe pañc’ indriyāni bhāvitāni c’ eva honti subhāvitāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca. 
Sakadāgāmimaggakkhaṇe . . . pe . . . anāgāmimaggakkhaṇe . . . pe . . . Arahattamaggakkhaṇe pañc’ indriyāni bhāviyanti, Arahattaphalakkhaṇe pañc’ indriyāni bhāvitāni c’ eva honti subhāvitāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca. 
Iti catasso maggavisuddhiyo, catasso phalavisuddhiyo, catasso samucchedavisuddhiyo, catasso paṭipassaddhivisuddhiyo. 
Imehi catūh’ ākārehi pañc’ indriyāni bhāviyanti, imehi catūh’ ākāreki pañc’ indriyāni bhāvitāni c’ eva honti subhāvitāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca. 
Paṭis_I,IV.6: Katinnaṃ puggalānaṃ indriyabhāvanā? 
Kati puggalā bhāvitindriyā? 
Aṭṭhannaṃ puggalānaṃ indriyabhāvanā. 
Tayo puggalā bhāvitindriyā. 
Katamesaṃ aṭṭhannaṃ puggalānaṃ indriyabhāvanā? 
Sattannañ ca sekhānaṃ puthujjanakalyāṇakassa ca. 
Imesaṃ aṭṭhannaṃ puggalāmaṃ indriyabhāvanā. 
Katame tayo puggalā bhāvitindriyā? 
2 Savanena buddho Tathāgatassa sāvako khīṇāsavo bhāvitindriyo, sayambhūtaṭṭhena Paccekabuddho bhāvitindriyo, appameyyaṭṭhena Tathāgato Arahaṃ Sammāsambuddho bhāvitindriyo. 
Ime tayo puggalā bhāvitindriyā. 
Iti imesaṃ aṭṭhannaṃ puggalānaṃ indriyabhāvanā, ime tayo puggalā bhāvitindriyā. 
Sāvatthinidānaṃ. 
Paṭis_I,IV.7: Pañc’ imāni Bhikkhave indriyāni. Katamāni pañca? 
Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhin-(004)driyaṃ paññindriyaṃ. 
Ye hi keci Bhikkhave samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ na pajānanti, na-m-ete Bhikkhave samaṇā vā brāhmaṇā vā samaṇesu c’ eva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, na ca pana te āyasmantā sāmaññattaṃ vā brāhmaññattaṃ vā diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
Ye hi keci Bhikkhave samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ pajānanti, te kho me Bhikkhave samaṇā vā brāhmaṇā vā samaṇesu c’ eva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca pan’ āyasmantā sāmaññattañ ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
Paṭis_I,IV.8: Katih’ ākārehi pañcannaṃ indriyānaṃ samudayo hoti; 
katih’ ākārehi pañcannaṃ indriyānaṃ samudayaṃ pajānāti? 
Katih’ ākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti; 
katih’ ākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti? 
Katih’ ākārehi pañcannaṃ indriyānaṃ assādo hoti; 
katih’ ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti? 
Katih’ ākārehi pañcannaṃ indriyānaṃ ādīnavo hoti; 
katih' ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti? 
Katih’ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ hoti; 
katih’ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti? 
Cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayo hoti; 
cattārīsāya ākārehi pañcannaṃ indriyānam samudayaṃ pajānāti. 
Cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti; 
cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti. 
Pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādo hoti; 
pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti. 
Pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavo hoti; 
pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti. 
(005) Asītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ hoti; 
asītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti. 
Paṭis_I,IV.9: Katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayo hoti? 
Katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayaṃ pajānāti? 
Adhimokkhatthāya āvajjanāya samudayo saddhindriyassa samudayo hoti, adhimokkhavasena chandassa samudayo saddhindriyassa samudayo hoti, adhimokkhavasena manasikārassa samudayo saddhindriyassa samudayo hoti, saddhindriyassa vasena ekattupaṭṭhānaṃ saddhindriyassa samudayo hoti. 
Paggahatthāya āvajjanāya samudayo viriyindriyassa samudayo hoti, paggahavasena chandassa samudayo viriyindriyassa samudayo hoti, paggahavasena manasikārassa samudayo viriyindriyassa samudayo hoti, viriyindriyassa vasena ekattupaṭṭhānaṃ viriyindriyassa samudayo hoti. 
Upaṭṭhānatthāya āvajjanāya samudayo satindriyassa samudayo hoti, upaṭṭhānavasena chandassa samudayo satindriyassa samudayo hoti, upaṭṭhānavasena manasikārassa samudayo satindriyassa samudayo hoti, satindriyassa vasena ekattupaṭṭhānaṃ satindriyassa samudayo hoti. 
Avikkhepatthāya āvajjanāya samudayo samādhindriyassa samudayo hoti, avikkhepavasena chandassa samudayo samādhindriyassa samudayo hoti, avikkhepavasena manasikārassa samudayo samādhindriyassa samudayo hoti, samādhindriyassa vasena ekattupaṭṭhānaṃ samādhindriyassa samudayo hoti. 
Dassanatthāya āvajjanāya samudayo paññindriyassa samudayo hoti, dassanavasena chandassa samudayo paññindriyassa samudayo hoti, dassanavasena manasikārassa samudayo paññindriyassa samudayo hoti, paññindriyassa vasena ekattupaṭṭhānaṃ paññindriyassa samudayo hoti. 
Adhimokkhatthāya āvajjanāya samudayo saddhindriyassa samudayo hoti, paggahatthāya āvajjanāya samudayo viriyindriyassa samudayo hoti, upaṭṭhānatthāya āvajjanāya (006) samudayo satindriyassa samudayo hoti, avikkhepatthāya āvajjanāya samudayo samādhindriyassa samudayo hoti, dassanatthāya āvajjanāya samudayo paññindriyassa samudayo hoti. 
Adhimokkhavasena chandassa samudayo saddhindriyassa samudayo hoti, paggahavasena chandassa samudayo viriyindriyassa samudayo hoti, upaṭṭhānavasena chandassa samudayo satindriyassa samudayo hoti, avikkhepavasena chandassa samudayo samādhindriyassa samudayo hoti, dassanavasena chandassa samudayo paññindriyassa samudayo hoti. 
Adhimokkhavasena manasikārassa samudayo saddhindriyassa samudayo hoti, paggahavasena manasikārassa samudayo viriyindriyassa samudayo hoti, upaṭṭhānavasena manasikārassa samudayo satindriyassa samudayo hoti, avikkhepavasena manasikārassa samudayo samādhindriyassa samudayo hoti, dassanavasena manasikārassa samudayo paññindriyassa samudayo hoti. 
Saddhindriyassa vasena ekattupaṭṭhānaṃ saddhindriyassa samudayo hoti, viriyindriyassa vasena ekattupaṭṭhānaṃ viriyindriyassa samudayo hoti, satindriyassa vasena ekattupaṭṭhānaṃ satindriyassa samudayo hoti, samādhindriyassa vasena ekattupaṭṭhānaṃ samādhindriyassa samudayo hoti, paññindriyassa vasena ekattupaṭṭhānaṃ paññindriyassa samudayo hoti. 
Imehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayo hoti; 
imehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayaṃ pajānāti. 
Paṭis_I,IV.10: Katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti? 
Katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti? 
Adhimokkhatthāya āvajjanāya atthaṅgamo saddhindriyassa atthaṅgamo hoti, adhimokkhavasena chandassa atthaṅgamo saddhindriyassa atthaṅgamo hoti, adhimokkhavasena manasikārassa atthaṅgamo saddhindriyassa atthaṅgamo hoti, saddhindriyassa vasena ekattaṃ anupaṭṭhānaṃ saddhindriyassa atthaṅgamo hoti. 
Paggahatthāya āvajjanāya atthaṅgamo viriyindriyassa (007) atthaṅgamo hoti, paggahavasena chandassa atthaṅgamo viriyindriyassa atthaṅgamo hoti, paggahavasena manasikārassa atthaṅgamo viriyindriyassa atthaṅgamo hoti, viriyindriyassa vasena ekattaṃ anupaṭṭhānaṃ viriyindriyassa atthaṅgamo hoti. 
Upaṭṭhānatthāya āvajjanāya atthaṅgamo satindriyassa atthaṅgamo hoti, upaṭṭhānavasena chandassa atthaṅgamo satindriyassa atthaṅgamo hoti, upaṭṭhānavasena manasikārassa atthaṅgamo satindriyassa atthaṅgamo hoti, satindriyassa vasena ekattaṃ anupaṭṭhānaṃ satindriyassa atthaṅgamo hoti. 
Avikkhepatthāya āvajjanāya atthaṅgamo samādhindriyassa atthaṅgamo hoti, avikkhepavasena chandassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, avikkhepavasena manasikārassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, samādhindriyassa vasena ekattaṃ anupaṭṭhānaṃ samādhindriyassa atthaṅgamo hoti. 
Dassanatthāya āvajjanāya atthaṅgamo paññindriyassa atthaṅgamo hoti, dassanavasena chandassa atthaṅgamo paññindriyassa atthaṅgamo hoti, dassanavasena manasikārassa atthaṅgamo paññindriyassa atthaṅgamo hoti, paññindriyassa vasena ekattaṃ anupaṭṭhānaṃ paññindriyassa atthaṅgamo hoti. 
Adhimokkhatthāya āvajjanāya atthaṅgamo saddhindriyassa atthaṅgamo hoti, paggahatthāya āvajjanāya atthaṅgamo viriyindriyassa atthaṅgamo hoti, upaṭṭhānatthāya āvajjanāya atthaṅgamo satindriyassa atthaṅgamo hoti, avikkhepatthāya āvajjanāya atthaṅgamo samādhindriyassa atthaṅgamo hoti, dassanatthāya āvajjanāya atthaṅgamo paññindriyassa atthaṅgamo hoti. 
Adhimokkhavasena chandassa atthaṅgamo saddhindriyassa atthaṅgamo hoti, paggahavasena chandassa atthaṅgamo viriyindriyassa atthaṅgamo hoti, upaṭṭhānavasena chandassa atthaṅgamo satindriyassa atthaṅgamo hoti, avikkhepavasena chandassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, dassanavasena chandassa atthaṅgamo paññindriyassa atthaṅgamo hoti. 
Adhimokkhavasena manasikārassa atthaṅgamo saddhin-(008)driyassa atthaṅgamo hoti, paggahavasena manasikārassa atthaṅgamo viriyindriyassa atthaṅgamo hoti, upaṭṭhānavasena manasikārassa atthaṅgamo satindriyassa atthaṅgamo hoti, avikkhepavasena manasikārassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, dassanavasena manasikārassa atthaṅgamo paññindriyassa atthaṅgamo hoti. 
Saddhindriyassa vasena ekattaṃ anupaṭṭhānaṃ saddhindriyassa atthaṅgamo hoti, viriyindriyassa vasena ekattaṃ anupaṭṭhānaṃ viriyindriyassa atthaṅgamo hoti, satindriyassa vasena ekattaṃ anupaṭṭhānaṃ satindriyassa atthaṅgamo hoti, samādhindriyassa vasena ekattaṃ anupaṭṭhānaṃ. 
samādhindriyassa atthaṅgamo hoti, paññindriyassa vasena ekattaṃ anupaṭṭhānaṃ paññindriyassa atthaṅgamo hoti. 
Imehi cattārisāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti; 
imehi cattārisāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti. 
Paṭis_I,IV.11: Katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādo hoti? 
Katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti? 
Assaddhiyassa anupaṭṭhānaṃ saddhindriyassa assādo hoti, assaddhiyapariḷāhassa anupaṭṭhānaṃ saddhindriyassa assādo hoti, adhimokkhacariyāya vesārajjaṃ saddhindriyassa assādo hoti, santo ca vihārādhigamo saddhindriyassa assādo hoti, yaṃ saddhindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saddhindriyassa assādo hoti. 
Kosajjassa anupaṭṭhānaṃ viriyindriyassa assādo hoti, kosajjapariḷāhassa anupaṭṭhānaṃ viriyindriyassa assādo hoti, paggahacariyāya vesārajjaṃ viriyindriyassa assādo hoti, santo ca vihārādhigamo viriyindriyassa assādo hoti, yaṃ viriyindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ viriyindriyassa assādo hoti. 
Pamādassa anupaṭṭhānaṃ satindriyassa assādo hoti, pamādapariḷāhassa anupaṭṭhānaṃ satindriyassa assādo hoti, upaṭṭhānacariyāya vesārajjaṃ satindriyassa assādo hoti, santo ca vihārādhigamo satindriyassa assādo hoti, (009) yaṃ satindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ satindriyassa assādo hoti. 
Uddhaccassa anupaṭṭhānaṃ samādhindriyassa assādo hoti, uddhaccapariḷāhassa anupaṭṭhānaṃ samādhindriyassa assādo hoti, avikkhepacariyāya vesārajjaṃ samādhindriyassa assādo hoti, santo ca vihārādhigamo samādhindriyassa assādo hoti, yaṃ samādhindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ samādhindriyassa assādo hoti. 
Avijjāya anupaṭṭhānaṃ paññindriyassa assādo hoti, avijjāpariḷāhassa anuppaṭṭhānaṃ paññindriyassa assādo hoti, dassanacariyāya vesārajjaṃ paññindriyassa assādo hoti, santo ca vihārādhigamo paññindriyassa assādo hoti, yaṃ paññindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ paññindriyassa assādo hoti. 
Imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādo hoti, imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti. 
Paṭis_I,IV.12: Katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavo hoti? 
Katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti? 
Assaddhiyassa upaṭṭhānaṃ saddhindriyassa ādīnavo hoti, assaddhiyapariḷāhassa upaṭṭhānaṃ saddhindriyassa ādīnavo hoti, aniccaṭṭhena saddhindriyassa ādīnavo hoti, dukkhaṭṭhena saddhindriyassa ādīnavo hoti, anattaṭṭhena saddhindriyassa ādīnavo hoti. 
Kosajjassa upaṭṭhānaṃ viriyindriyassa ādīnavo hoti, kosajjapariḷāhassa upaṭṭhānaṃ viriyindriyassa ādīnavo hoti, aniccaṭṭhena viriyindriyassa ādīnavo hoti, dukkhaṭṭhena viriyindriyassa ādīnavo hoti, anattaṭṭhena viriyindriyassa ādīnavo hoti. 
Pamādassa upaṭṭhānaṃ satindriyassa ādīnavo hoti, pamādapariḷāhassa upaṭṭhānaṃ satindriyassa ādīnavo hoti, aniccaṭṭhena . . . pe . . . dukkhaṭṭhena . . . pe . . . anattaṭṭhena satindriyassa ādīnavo hoti. 
Uddhaccassa upaṭṭhānaṃ samādhindriyassa ādīnavo hoti, uddhaccapariḷāhassa upaṭ-(010)ṭhānaṃ samādhindriyassa ādīnavo hoti, aniccaṭṭhena . . . pe . . . dukkhaṭṭhena . . . pe . . . anattaṭṭhena samādhindriyassa ādīnavo hoti. 
Avijjāya upaṭṭhānaṃ paññindriyassa ādīnavo hoti, avijjāpariḷāhassa upaṭṭhānaṃ paññindriyassa ādīnavo hoti, aniccaṭṭhena . . . pe . . . dukkhaṭṭhena . . . pe . . . anattaṭṭhena paññindriyassa ādīnavo hoti. 
Imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavo hoti, imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti. 
Paṭis_I,IV.13: Katamehi asītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ hoti? 
Katamehi asitisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti? 
Adhimokkhaṭṭhena saddhindriyaṃ assaddhiyā nissaṭaṃ hoti, assaddhiyapariḷāhā nissaṭaṃ hoti, tadanuvattakakilesehi ca khandhehi ca nissaṭaṃ hoti, bahiddhā ca sabbanimittehi nissaṭaṃ hoti, tato panītatarasaddhindriyassa paṭilābhā purimatarasaddhindriyā nissaṭaṃ hoti; 
paggahaṭṭhena viriyindriyaṃ kossajjā nissaṭaṃ hoti, kosajjapariḷāhā nissaṭaṃ hoti . . . pe . . . purimataraviriyidriyā nissaṭaṃ hoti; 
upaṭṭhānaṭṭhena satindriyaṃ pamādā nissaṭaṃ hoti, pamādapariḷāhā nissaṭaṃ hoti . . . pe . . . purimatarasatindriyā nissaṭaṃ hoti; 
avikkhepaṭṭhena samādhindriyaṃ uddhaccā nissaṭaṃ hoti, uddhaccapariḷāhā nissaṭaṃ hoti . . . pe . . . purimatarasamādhindriyā nissaṭaṃ hoti; 
dassanaṭṭhena paññindriyaṃ avijjāya nissaṭaṃ hoti, avijjāpariḷāhā nissaṭaṃ hoti . . . pe . . . purimatarapaññindriyā nissaṭaṃ hoti. 
Pubbabhāge pañcah’ indriyehi paṭhamajjhānavasena pañc’ indriyāni nissaṭāni honti, paṭhamajjhāne pañcah' indriyehi dutiyajjhānavasena pañc’ indriyāni {nissaṭāni} honti, dutiyajjhāne pañcah’ indriyehi tatiyajjhānavasena {pañc’ indriyāni} nissaṭāni honti, tatiyajjhāne pañcah’ indriyehi catutthajjhānavasena pañc’ indriyāni nissaṭāni honti, catutthajjhāne pañcah’ indriyehi ākāsānañcāyatanasamāpattivasena pañc’ indriyāni nissaṭāni honti, ākāsānañcāyatanasamāpattiyā pañcah’ indriyehi viññāṇañcāyatanasamāpattivasena (011) pañc’ indriyāni nissaṭāni honti, viññāṇañcāyatanasamāpattiyā pañcah’ indriyehi ākiñcaññāyatanasamāpattivasena pañc indriyāni nissaṭāni honti, ākiñcaññāyatanasamāpattiyā pañcah’ indriyehi nevasaññānāsaññāyatanasamāpattivasena, {pañc’ indriyāni} nissaṭāni honti, nevasaññānāsaññāyatana samāpattiyā pañcah’ indriyehi aniccānupassanāvasena pañc’ indriyāni nissaṭāni honti, aniccānupassanāya pañcah' indriyehi dukkhānupassanāvasena pañc’ indriyāni nissaṭāni honti, dukkhānupassanāya pañcah’ indriyehi anattānupassanāvasena pañc’ indriyāni nissaṭāni honti, anattānupassanāya pañcah’ indriyehi nibbidānupassanāvasena pañc' indriyāni nissaṭāni honti, nibbidānupassanāya pañcah’ indriyehi virāgānupassanāvāsena pañc’ indriyāni nissaṭāni honti, virāgānupassanāya pañcah’ {indriyehi nirodhānupassanāvasena} pañc’ indriyāni nissaṭāni honti, nirodhānupassanāya pañcah’ indriyehi paṭinissaggānupassanāvasena pañc’ indriyāni nissaṭāni honti, paṭinissaggānupassanāya pañcah’ indriyehi khayānupassanāvasena pañc’ indriyāni nissaṭāni honti, khayānupassanāya pañcah’ indriyehi vayānupassanāvasena pañc’ indriyāni nissaṭāni honti, vayānupassanāya pañcah’ indriyehi vipariṇāmānupassanāvasena pañc' indriyāni nissaṭāni honti, vipariṇāmānupassanāya pañcah' indriyehi animittānupassanāvasena pañc’ indriyāni nissaṭāni honti, animittānupassanāya pañcah’ indriyehi appaṇihitānupassanāvasena pañc’ indriyāni {nissaṭāni} honti, appaṇihitānupassanāya pañcah’ indriyehi suññatānupassanāvasena pañc’ indriyāni nissaṭāni honti, suññatānupassanāya pañcah’ indriyehi adhipaññādhammavipassanāvasena pañc' indriyāni nissaṭāni honti, adhipaññādhammavipassanāya pañcah’ indriyehi yathābhūtañāṇadassanavasena pañc’ indriyāni nissaṭāni honti, yathābhūtañāṇadassane pañcah' indriyehi ādīnavānupassanāvasena pañc’ indriyāni nissaṭāni honti, ādīnavānupassanāya pañcah’ indriyehi paṭisaṅkhānupassanāvasena pañc’ indriyāni nissaṭāni honti, paṭisaṅkhānupassanāya pañcah’ indriyehi vivaṭṭanānupassanāvasena pañc’ indriyāni nissaṭāni honti, vivaṭṭanānupassanāya pañcah’ indriyehi sotāpattimaggavasena pañc’ indriyāni nissaṭāni honti, sotāpattimagge pañcah’ indriyehi sotāpattiphala-(012)samāpattivasena pañc’ indriyāni nissaṭāni honti, sotāpattiphalasamāpattiyā pañcah’ indriyehi sakadāgāmimaggavasena pañc’ indriyāni nissaṭāni honti, sakadāgāmimagge pañcah’ indriyehi sakadāgāmiphalasamāpattivasena pañc’ indriyāni nissaṭāni honti, sakadāgāmiphalasamāpattiyā pañcah' indriyehi anāgāmimaggavasena pañc’ indriyāni nissaṭāni honti, anāgāmimagge pañcah’ indriyehi anāgāmiphalasamāpattivasena pañc’ indriyāni nissaṭāni honti, anāgāmiphalasamāpattiyā pañcah’ indriyehi Arahattamaggavasena pañc' indriyāni nissaṭāni honti, Arahattamagge pañcah’ indriyehi Arahattaphalasamāpattivasena pañc’ indriyāni nissaṭāni honti; 
nekkhamme pañc’ indriyāni kāmacchandato nissaṭāni honti, abyāpādāto pañc’ indriyāni byāpādato nissaṭāni honti, ālokasaññāya pañc’ indriyāni thīnamiddhato nissaṭāni honti, avikkhepe pañc’ indriyāni uddhaccato nissaṭāni honti, dhammavavatthāne pañc’ indriyāni vicikicchāya nissaṭāni honti, ñāṇe pañc’ indriyāni avijjāya nissaṭāni honti, pāmojje pañc’ indriyāni aratiyā nissaṭāni honti, paṭhamajjhāne pañc’ indriyāni nīvaraṇehi nissaṭāni honti, dutiyajjhāne pañc’ indriyāni vitakkavicārehi nissaṭāni honti, tatiyajjhāne pañc’ indriyāni pītiyā nissaṭāni honti, catutthajjhāne pañc' indriyāni sukhadukkhehi nissaṭāni honti, ākāsānañcāyatanasamāpattiyā pañc’ indriyāni rūpasaññāya paṭighasaññāya nānattasaññāya nissaṭāni honti, viññāṇañcāyatanasamāpattiyā pañc’ indriyāni ākāsānañcāyatanasaññāya nissaṭāni honti, ākiñcaññāyatanasamāpattiyā pañc’ indriyāni viññāṇañcāyatanasaññāya nissaṭāni honti, nevasaññānāsaññāyatanasamāpattiyā pañc’ indriyāni ākiñcaññāyatanasaññāya nissaṭāni honti; 
aniccānupassanāya pañc’ indriyāni niccasaññāya nissaṭāni honti, dukkhānupassanāya pañc' indriyāni sukhasaññāya nissaṭāni honti, anattānupassanāya pañc’ indriyāni attasaññāya nissaṭāni honti, nibbidānupassanāya pañc’ indriyāni nandiyā nissaṭāni honti, virāgānupassanāya pañc’ indriyāni rāgato nissaṭāni honti, nirodhānupassanāya pañc’ indriyāni samudayato nissaṭāni honti, paṭinissaggānupassanāya pañc’ indriyāni ādānato nissaṭāni (013) honti, khayānupassanāya pañc’ indriyāni ghanasaññāya nissaṭāni honti, vayānupassanāya pañc’ indriyāni āyuhanato nissaṭāni honti, vipariṇāmānupassanāya pañc’ indriyāni dhuvasaññāya nissaṭāni honti, animittānupassanāya pañc' indriyāni nimittato nissaṭāni honti, appaṇihitānupassanāya pañc’ indriyāni paṇidhiyā nissaṭāni honti, suññatānupassanāya pañc’ indriyāni abhinivesato nissaṭāni honti, adhipaññādhammavipassanāya pañc’ indriyāni sārādānābhinivesato nissaṭāni honti, yathābhūtañāṇadassane pañc’ indriyāni sammohābhinivesato nissaṭāni honti, ādīnavānupassanāya pañc’ indriyāni ālayābhinivesato nissaṭāni honti, paṭisaṅkhānupassanāya pañc’ indriyāni appaṭisaṅkhāya nissaṭāni honti, vivaṭṭanānupassanāya pañc’ indriyāni saññogābhinivesato nissaṭāni honti, sotāpattimagge pañc' indriyāni diṭṭhekaṭṭhehi kilesehi nissaṭāni honti, sakadāgāmimagge pañc’ indriyāni oḷārikehi kilesehi nissaṭāni honti, anāgāmimagge pañc’ indriyāni anusahagatehi kilesahi nissaṭāni honti, Arahattamagge pañc’ indriyāni sabbakilesehi nissaṭāni honti. {Sabbesaññeva} khīnāsavānaṃ tattha tattha pañc’ indriyāni nissaṭāni c’ eva honti sunissaṭāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca. 
Imehi atītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ hoti; 
imehi atītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti. 
Bhāṇavāraṃ. 
Sāvatthinidānaṃ. 
Paṭis_I,IV.14: Pañc’ imāni Bhikkhave indriyāni. Katamāni pañca? 
Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. 
Kattha ca Bhikkhave saddhindriyaṃ daṭṭhabbaṃ? 
Catūsu sotāpattiyaṅgesu. 
Ettha saddhindriyaṃ daṭṭhabbaṃ. 
Kattha ca Bhikkhave viriyindriyaṃ daṭṭhabbaṃ? 
(014) Catūsu sammappadhānesu. 
Ettha viriyindriyaṃ daṭṭhabbaṃ. 
Kattha ca Bhikkhave satindriyaṃ daṭṭhabbaṃ? 
Catūsu satipaṭṭhānesu. 
Ettha satindriyaṃ daṭṭhabbaṃ. 
Kattha ca Bhikkhave samādhindriyaṃ daṭṭhabbaṃ? 
Catūsu jhānesu. 
Ettha samādhindriyaṃ daṭṭhabbaṃ. 
Kattha ca Bhikkhave paññindriyaṃ daṭṭhabbaṃ? 
Catūsu ariyasaccesu. 
Ettha paññindriyaṃ daṭṭhabbaṃ. 
Paṭis_I,IV.15: Catūsu sotāpattiyaṅgesu saddhindriyassa vasena katih’ ākārehi pañc’ indriyāni daṭṭhabbāni? 
Catūsu sammappadhānesu viriyindriyassa vasena katih' ākārehi pañc’ indriyāni daṭṭhabbāni? 
Catūsu satipaṭṭhānesu satindriyassa vasena katih’ ākārehi pañc’ indriyāni daṭṭhabbāni? 
Catūsu jhānesu samādhindriyassa vasena katih’ ākārehi pañc’ indriyāni daṭṭhabbāni? 
Catūsu ariyasaccesu paññindriyassa vasena katih’ ākārehi pañc’ indriyāni daṭṭhabbāni? 
Catūsu sotāpattiyaṅgesu saddhindriyassa vasena vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni. 
Catūsu sammappadhānesu viriyindriyassa vasena vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni. 
Catūsu satipaṭṭhānesu satindriyassa vasena vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni. 
Catūsu jhānesu samādhindriyassa vasena vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni. 
Catūsu ariyasaccesu paññindriyassa vasena vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni. 
Paṭis_I,IV.16: Catūsu sotāpattiyaṅgesu saddhindriyassa vasena katamehi vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni? 
Sappurisasaṃseve sotāpattiyaṅge adhimokkhādhipateyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ; 
saddhammasavane sotāpattiyaṅge, yonisoma-(015)nasikāre sotāpattiyaṅge, dhammānudhammapaṭipattiyā sotāpattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ. 
Catūsu sotāpattiyaṅgesu saddhindriyassa vasena imehi vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni. 
Paṭis_I,IV.17: Catūsu sammappadhānesu viriyindriyassa vasena katamehi vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni? 
Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya sammappadhāne paggahādhipateyyaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ; 
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya sammappadhāne . . . pe . . . anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya sammappadhāne . . .pe . . . uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā sammappadhāne paggahādhipateyyaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ . . . pe . . . adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ. 
Catūsu sammappadhānesu viriyindriyassa vasena imehi vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni. 
Paṭis_I,IV.18: Catūsu satipaṭṭhānesu satindriyassa vasena katamehi vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni? 
Kāye kāyānupassanā satipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ . . . pe . . . paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ; 
vedanāsu vedanānupassanāsatipaṭṭhāne . . . pe . . . citte cittānupassanāsatipaṭṭhāne, dhammesu dhammānupassanāsatipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satin-(016)driyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ . . . pe . . . paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ. 
Catūsu satipaṭṭhānesu satindriyassa vasena imehi vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni. 
Paṭis_I,IV.19: Catūsu jhānesu samādhidriyassa vasena katamehi vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni? 
Paṭhamajjhāne avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ . . . pe . . . upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ; 
dutiyajjhāne . . . pe . . . tatiyajjhāne, catutthajjhāne avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ . . . pe . . . upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ. 
Catūsu jhānesu samādhindriyassa vasena imehi vīsatiyā ākārehi pañc' indriyāni daṭṭhabbāni. 
Paṭis_I,IV.20: Catūsu ariyasaccesu paññindriyassa vasena katamehi vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni? 
Dukkhe ariyasacce dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ; 
dukkhasamudaye ariyasacce . . . pe . . . dukkhanirodhagāminiyā paṭipadāya ariyasacce dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ. 
Catūsu ariyasaccesu paññindriyassa vasena imehi vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni. 
Paṭis_I,IV.21: Catūsu sotāpattiyaṅgesu saddhindriyassa vasena katih’ ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? 
Catūsu sammappadhānesu . . . pe . . . catūsu satipaṭṭhānesu . . . pe . . . catūsu jhānesu . . . pe . . . catūsu ariyasaccesu paññindriyassa vasena katih’ ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? 
Catūsu sotāpattiyaṅgesu saddhindriyassa vasena vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā, catūsu sammappadhānesu . . . pe . . . catūsu satipaṭṭhānesu, (017) catūsu jhānesu, catūsu ariyasaccesu paññindriyassa vasena vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā. 
Paṭis_I,IV.22: catūsu sotāpattiyaṅgesu saddhindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? 
Sappurisasaṃseve sotāpattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyassa cariyā daṭṭhabbā, saddhindriyassa vasena paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā; 
saddhammasavane sotāpattiyaṅge, yonisomanasikāre sotāpattiyaṅge, dhammānudhammapaṭipattiyā sotāpattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyassa cariyā daṭṭhabbā, saddhidriyassa vasena paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā. 
Catūsu sotāpattiyaṅgesu saddhindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā. 
Paṭis_I,IV.23: Catūsu sammappadhānesu viriyindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? 
Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya sammappadhāne paggahādhipateyyaṭṭhena viriyindriyassa cariyā daṭṭhabbā, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā, adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā; 
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya sammappadhāne . . . pe . . . anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya sammappakhāne . . . pe . . . uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā sammappadhāne paggahādhipateyyaṭṭhena viriyindriyassa cariyā daṭṭhabbā, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā . . . pe . . . adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā. 
(018) Catūsu sammappadhānesu viriyindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā. 
Paṭis_I,IV.24: Catūsu satipaṭṭhānesu satindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? 
Kāye kāyānupassanā satipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyassa cariyā daṭṭhabbā, satindriyassa vasena avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā . . . pe . . . paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā; 
vedanāsu vedanānupassanāsatipaṭṭhāne . . . pe . . . citte cittānupassanāsatipaṭṭhāne, dhammesu dhammānupassanāsatipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyassa cariyā daṭṭhabbā, satindriyassa vasena avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā . . . pe . . . paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā. 
Catūsu satipaṭṭhānesu satindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā. 
Paṭis_I,IV.25: Catūsu jhānesu samādhindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? 
Paṭhamajjhāne avikkhepādhipateyyaṭṭhena samādhindriyassa cariyā daṭṭhabbā, samādhindriyassa vasena dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā . . . pe . . . upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā; 
dutiyajjhāne . . . pe . . . tatiyajjhāne, catutthajjhāne avikkhepādhipateyyaṭṭhena samādhindriyassa cariyā daṭṭhabbā, samādhindriyassa vasena dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā . . . pe . . . upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā. 
Catūsu jhānesu samādhindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā. 
Paṭis_I,IV.26: Catūsu ariyasaccesu paññindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? 
Dukkhe ariyasacce dassanādhipateyyaṭṭhena paññindriyassa cariyā daṭṭhabbā, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā . . . pe . . . avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā; 
dukkhasamudaye ariyasacce . . . pe . . . dukkhanirodhagāminiyā paṭipadāya ariyasacce dassanādhipateyyaṭṭhena paññindriyassa cariyā daṭṭhabbā, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā . . . pe . . . 
(019) avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā. 
Catūsu ariyasaccesu paññindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā. 
Paṭis_I,IV.27: Cāro ca vihāro ca anubuddho hoti paṭividdho, yathā carantaṃ yathā viharantaṃ viññū sabrahmacārī gambhīresu ṭhānesu okappeyyuṃ, addhā ayaṃ āyasmā patto vā pāpuṇissati vā. 
‘Cariyā’ ti Aṭṭha cariyāyo -- iriyāpathacariyā, āyatanacariyā, saticariyā, samādhicariyā, ñāṇacariyā, maggacariyā, patticariyā, lokuttaracariyā. 
‘Iriyāpathācariyā’ ti. Catūsu iriyāpathesu. 
‘Āyatanacariyā’ ti Chasu ajjhattikabāhiresu āyatanesu. 
‘Saticariyā’ ti. Catūsu satipaṭṭhānesu. 
‘Samādhicariyā’ ti. Catūsu jhānesu. 
‘Ñāṇacariyā’ ti. Catūsu ariyasaccesu. 
‘Maggacariyā’ ti. Catūsu ariyamaggesu. 
‘Patticariyā’ ti. Catūsu sāmaññaphalesu. 
‘Lokuttaracariyā’ ti. 
Tathāgatesu Arahantesu Sammāsambuddhesu padesapaccekabuddhesu padesasāvakesu. 
Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ, saticariyā ca appamādavihārīnaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannāmaṃ, patticariyā ca adhigataphalānaṃ, lokuttaracariyā ca Tathāgatānaṃ Arahantānaṃ Sammāsambuddhānaṃ padesapaccekabuddhānaṃ padesasāvakānaṃ. 
Imā aṭṭha cariyāyo. 
(020) Aparā pi aṭṭha cariyāyo. 
Adhimuccanto saddhāya carati, paggaṇhanto viriyena carati, upaṭṭhāpento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇacariyāya carati. 
‘Evaṃ paṭipanno visesaṃ adhigacchatīti’ visesacariyāya carati, 
‘evaṃ paṭipannassa kusalā dhammā āyāpentīti’ āyatanacariyāya carati. 
Imā aṭṭha cariyāyo. 
Aparā pi aṭṭha cariyāyo. 
Dassanacariyā ca sammādiṭṭhiyā, abhiropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammā-ājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa. 
Imā aṭṭha cariyāyo. 
Paṭis_I,IV.28: ‘Vihāro’ ti. 
Adhimuccanto saddhāya viharati, paggaṇhanto viriyena viharati, upaṭṭhāpento satiyā viharati, avikkhepaṃ karonto samādhinā viharati, pajānanto paññāya viharati. 
‘Anubuddho’ ti Saddhindriyassa adhimokkhaṭṭho anubuddho hoti, viriyindriyassa paggahaṭṭho anubuddho hoti, satindriyassa upaṭṭhānaṭṭho anubuddho hoti, samādhindriyassa avikkhepaṭṭho anubuddho hoti. 
paññindriyassa dassanaṭṭho anubuddho hoti. 
‘Paṭividdho’ ti Saddhindriyassa adhimokkhaṭṭho paṭividdho hoti, viriyindriyassa paggahaṭṭho paṭividdho hoti, satindriyassa upaṭṭhānaṭṭho paṭividdho hoti, samādhindriyassa avikkhepaṭṭho paṭividdho hoti, paññindriyassa dassanaṭṭho paṭividdho hoti. 
‘Yathā carantan’ ti. 
Evaṃ saddhāya carantaṃ, evaṃ viriyena carantaṃ, evaṃ satiyā carantaṃ, evaṃ samādhinā carantaṃ, evaṃ paññāya carantaṃ. 
‘Yathā viharantan’ ti. 
Evaṃ saddhāya viharantaṃ, evaṃ viriyena viharantaṃ, evaṃ satiyā viharantaṃ, evaṃ samādhinā viharantaṃ, evaṃ paññāya viharantaṃ. (021) ‘Viññū’ ti. 
Viññū vibhāvī medhāvī paṇḍitā buddhisampannā. 
‘Sabrahmacārī’ ti. 
Ekakammaṃ ekuddeso samasikkhatā. 
‘Gambhīresu ṭhānesūti'. 
Gambhīrāni ṭhānāni vuccanti jhānāni ca vimokkhā ca samādhī ca samāpattiyo ca maggā ca phalāni ca abhiññāyo ca paṭisambhidā ca. 
‘Okappeyyun' ti. Saddaheyyuṃ adhimucceyyuṃ. 
‘Addhā’ ti Ekaṃsavacanaṃ etaṃ, nissaṃsayavacanaṃ etaṃ, nikkaṅkhavacanaṃ etaṃ, advejjhavacanaṃ etaṃ, adveḷhakavacanaṃ etaṃ, niyogavacanaṃ etaṃ, apaṇṇakavacanaṃ etaṃ, avatthāpanavacanaṃ etaṃ ‘addhā’ ti. 
‘Āyasmā’ ti. Piyavacanaṃ etaṃ, garuvacanaṃ etaṃ, sagāravasappatissādhivacanaṃ ‘āyasmā’ ti 
‘Patto vā’ ti. Adhigato. 
‘Pāpuṇissati vā’ ti Adhigamissati. 
Pāripuṇṇanidānaṃ. 
Paṭis_I,IV.29: Pañc’ imāni Bhikkhave indriyāni. Katamāni pañca? 
Saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. 
Imāni kho Bhikkhave pañc’ indriyāni. Imāni {pañc’ indriyāni} katih’ ākārehi daṭṭhabbāni? 
Imāni pañc’ indriyāni chah’ ākārehi. 
Ken’ aṭṭhena daṭṭhabbāni? 
Ādhipateyyaṭṭhena ādivisodhanaṭṭhena adhimattaṭṭhena adhiṭṭhānaṭṭhena pariyādānaṭṭhena patiṭṭhāpakaṭṭhena. 
Paṭis_I,IV.30: Kathaṃ ādhipateyyaṭṭhena indriyāni daṭṭhabbāni? 
Assaddhiyaṃ pajahato adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satin-(022)driyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ; 
kosajjaṃ pajahato paggahādhipateyyaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ . . . pe . . . ādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ; 
pamādaṃ pajahato upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ . . . pe . . . paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ; 
uddhaccaṃ pajahato avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ . . . pe . . . upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ; 
avijjaṃ pajahato dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ 
Kāmacchandaṃ pajahato nekkhammavasena adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ; 
kāmacchandaṃ pajahato nekkhammavasena paggahādhipateyyaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ . . . pe . . . adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ; 
kāmacchandaṃ pajahato nekkhammavasena upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ . . . pe . . . paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ; 
kāmacchandaṃ pajahato nekkhammavasena avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ . . . pe . . . upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ; 
kāmacchandaṃ pajahato nekkhammavasena dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ daṭṭhabaṃ. 
Byāpādaṃ pajahato abyāpādavasena . . . pe (023) . . . thīnamiddhaṃ pajahato ālokasaññāvasena . . . pe . . . sabbakilese pajahato Arahattamaggavasena adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ . . . pe . . . avikkhepaṭṭhena samādindriyaṃ daṭṭhabbaṃ. 
Evaṃ ādhipateyyaṭṭhena indriyāni daṭṭhabbāni. 
Paṭis_I,IV.31: Kathaṃ ādivisodhanaṭṭhena indriyāni daṭṭhabbāni? 
Adhimokkhaṭṭhena saddhindriyaṃ assaddhiyaṃ saṃvaraṭṭhena sīlavisuddhi saddhindriyassa ādivisodhanā, paggahaṭṭhena viriyindriyaṃ kosajjaṃ saṃvaraṭṭhena sīlavisuddhi viriyindriyassa ādivisodhanā, upaṭṭhānaṭṭhena satindriyaṃ pamādaṃ saṃvaraṭṭhena sīlavisuddhi satindriyassa ādivisodhanā, avikkhepaṭṭhena samādhindriyaṃ uddhaccaṃ saṃvaraṭṭhena sīlavisuddhi samādhindriyassa ādivisodhanā, dassanaṭṭhena paññindriyaṃ avijjaṃ saṃvaraṭṭhena sīlavisuddhi paññindriyassa ādivisodhanā. 
Nekkhamme pañc’ indriyāni kāmacchandaṃ saṃvaraṭṭhena sīlavisuddhi pañcannaṃ indriyānaṃ ādivisodhanā, abyāpāde pañc’ indriyāni byāpādaṃ saṃvaraṭṭhena sīlavisuddhi pañcannaṃ indriyānaṃ ādivisodhanā, ālokasaññāya pañc’ indriyāni thīnamiddhaṃ saṃvaraṭṭhena sīlavisuddhi pañcannaṃ indriyānaṃ ādivisodhanā, Arahattamagge pañc' indriyāni sabbakilese saṃvaraṭṭhena sīlavisuddhi pañcannaṃ indriyānaṃ ādivisodhanā. 
Evaṃ ādivisodhanaṭṭhena indriyāni daṭṭhabbāni. 
Paṭis_I,IV.32: Kathaṃ adhimattaṭṭhena indriyāni daṭṭhabbāni? 
Saddhindriyassa bhāvanāya chando uppajjati, assaddhiyassa pahānāya chando uppajjati, assaddhiyapariḷāhassa pahānāya chando uppajjati, diṭṭhekaṭṭhānaṃ kilesānaṃ pahānāya chando uppajjati, oḷārikānaṃ kilesānaṃ pahānāya chando uppajjati, aṇusahagatānaṃ kilesānaṃ pahānāya chando uppajjati, sabbakilesānaṃ pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
chandavasena pāmojjaṃ uppajjati, pāmojjavasena (024) saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
saṃvejitvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
tathā paggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati, upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
vivaṭṭitattā tato vossajjanti, vossaggavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
vossajjitattā tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. 
Nirodhavasena dve vossaggā -- pariccāgavossaggo ca pakkhandanavossago ca. 
‘Kilese ca khandhe ca pariccajatīti' pariccāgavossaggo, ‘nirodhanibbānadhātuyā cittaṃ pakkhandatīti’ pakkhandanavossaggo. 
Nirodhavasena ime dve vossaggā. 
Paṭis_I,IV.33: Viriyindriyassa bhāvanāya chando uppajjati, kosajjassa pahānāya chando uppajjati, kosajjapariḷāhassa pahānāya chando uppajjati, diṭṭhekaṭṭhānaṃ kilesānaṃ pahānāya chando uppajjati . . . pe . . . sabbakilesānaṃ pahānāya chando uppajjati . . . pe . . . satindriyassa (025) bhāvanāya chando uppajjati, pamādassa pahānāya chando uppajjati, pamādapariḷāhassa pahānāya chando uppajjati . . . pe . . . sabbakilesānaṃ pahānāya chando uppajjati . . . pe . . . samādhindriyassa bhāvanāya chando uppajjati, uddhaccassa pahānāya chando uppajjati, uddhaccapariḷāhassa pahānāya chando uppajjati . . . pe . . . sabbakilesānaṃ pahānāya chando uppajjati . . . pe . . . paññindriyassa bhāvanāya chando uppajjati, avijjāya pahānāya chando uppajjati . . . pe . . . avijjāpariḷāhassa pahānāya chando uppajjati . . . pe . . . sabbakilesānaṃ pahānāya chando uppajjati, chandavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
chandavasena pāmojjaṃ uppajjati, pāmojjavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
pāmojjavasena pīti uppajjati, pītivasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
pītivasena passaddhi uppajjati, passaddhivasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
passaddhivasena sukhaṃ uppajjati, sukhavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
sukhavasena obhāso uppajjati, obhāsavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
obhāsavasena saṃvego uppajjati, saṃvegavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
saṃvejitvā cittaṃ samādahati, samādhivasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
tathā paggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati, upekkhāvasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
vivaṭṭitattā tato vossajjanti, vossaggavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
vossajjitattā tato nirujjhanti, nirodhavasena paññāvasena paññindriyaṃ adhimattaṃ hoti. 
Nirodhavasena dve vossaggā -- pariccāgavossaggo ca pakkhandanavossaggo ca. 
‘Kilese ca khandhe ca paricca-(026)jatīti’ pariccāgavossaggo, ‘nirodhanibbānadhātuyā cittaṃ pakkhandatīti’ pakkhandanavossaggo. 
Nirodhavasena ime dve vossaggā. 
Evaṃ adhimattaṭṭhena indriyāni daṭṭhabbāni. 
Bhāṇavāraṃ niṭṭhitaṃ. 
Paṭis_I,IV.34: Kathaṃ adhiṭṭhānaṭṭhena indriyāni daṭṭhabbāni? 
Saddhindriyassa bhāvanāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhiṭṭhāti, chandavasena pāmojjaṃ uppajjati; 
pāmojjavasena saddhāvasena saddhindriyaṃ adhiṭṭhāti . . . pe . . . Evaṃ adhiṭṭhānaṭṭhena indriyāni daṭṭhabbāni. 
Paṭis_I,IV.35: Kathaṃ pariyādānaṭṭhena indriyāni daṭṭhabbāni? 
Adhimokkhaṭṭhena saddhindriyaṃ assaddhiyaṃ pariyādiyati, assaddhiyapariḷāhaṃ pariyādiyati; 
paggahaṭṭhena viriyindriyaṃ kosajjaṃ pariyādiyati, kosajjapariḷāhaṃ pariyādiyati; 
upaṭṭhānaṭṭhena satindriyaṃ pamādaṃ pariyādiyati, pamādapariḷāhaṃ pariyādiyati; 
avikkhepaṭṭhena samādhindriyaṃ uddhaccaṃ pariyādiyati, uddhaccapariḷāhaṃ pariyādiyati, dassanaṭṭhena paññindriyaṃ avijjaṃ pariyādiyati, avijjāpariḷāhaṃ pariyādiyati. 
Nekkhamme pañc’ indriyāni kāmacchandaṃ pariyādiyanti, abyāpāde pañc’ indriyāni byāpādaṃ pariyādiyanti . . . pe . . . Arahattamagge pañc’ indriyāni sabbakilese pariyādiyanti. 
Evaṃ pariyādānaṭṭhena indriyāni daṭṭhabbāni. 
Paṭis_I,IV.36: Kathaṃ patiṭṭhāpakaṭṭhena indriyāni daṭṭhabbāni? 
Saddho saddhindriyaṃ adhimokkhe patiṭṭhāpeti, saddhassa saddhindriyaṃ adhimokkhe patiṭṭhāpeti; 
viriyavā viriyindriyaṃ paggahe patiṭṭhāpeti, viriyavato viriyindriyaṃ paggahe patiṭṭhāpeti; 
satimā satindriyaṃ upaṭṭhāne patiṭṭhāpeti, satimato satindriyaṃ upaṭṭhāne patiṭṭhāpeti; 
samāhito samādhindriyaṃ avikkhepe patiṭṭhāpeti, samāhitassa samādhindriyaṃ avikkhepe patiṭṭhāpeti; 
paññavā paññindriyaṃ dassane patiṭṭhāpeti, paññavato paññindriyaṃ dassane patiṭṭhāpeti. 
Yogāvacaro pañc’ indriyāni nekkhamme patiṭṭhāpeti, (027) yogāvacarassa pañc’ indriyāni nekkhamme patiṭṭhāpenti; 
yogāvacaro pañc’ indriyāni abyāpāde patiṭṭhāpeti, yogāvacarassa pañc’ indriyāni abyāpāde patiṭṭhāpenti; 
yogāvacaro pañc’ indriyāni ālokasaññāya patiṭṭhāpeti, yogāvacarassa pañc’ indriyāni ālokasaññāya patiṭṭhāpenti; 
yogāvacaro pañc’ indriyāni avikkhepe patiṭṭhāpeti, yogāvacarassa pañc’ indriyāni avikkhepe patiṭṭhāpenti . . . pe . . . yogāvacaro pañc’ indriyāni Arahattamagge patiṭṭhāpeti, yogāvacarassa pañc’ indriyāni Arahattamagge patiṭṭhāpenti. 
Evaṃ patiṭṭhāpakaṭṭhena indriyāni daṭṭhabbāni. 
Paṭis_I,IV.37: Puthujjano samādhiṃ bhāvayanto katih’ ākārehi upaṭṭhānakusalo hoti? 
Sekho samādhiṃ bhāvayanto katih’ ākārehi upaṭṭhānakusalo hoti? 
Vītarāgo samādhiṃ bhāvayanto katih’ ākārehi upaṭṭhānakusalo hoti? 
Puthujjano samādhiṃ bhāvayanto sattahi ākārehi upaṭṭhānakusalo hoti. 
Sekho samādhiṃ bhāvayanto aṭṭhahi ākārehi upaṭṭhānakusalo hoti. 
Vītarāgo samādhiṃ bhāvayanto dasahi ākārehi upaṭṭhānakusalo hoti. 
Paṭis_I,IV.38: Puthujjano samādhiṃ bhāvayanto katamehi sattah' ākārehi upaṭṭhānakusalo hoti? 
Āvajjitattā ārammaṇūpaṭṭhānakusalo hoti, samathanimittūpaṭṭhānakusalo hoti, paggahanimittūpaṭṭhānakusalo hoti, avikkhepūpaṭṭhānakusalo hoti, obhāsūpaṭṭhānakusalo hoti, sampahaṃsanūpaṭṭhānakusalo hoti, upekkhūpaṭṭhānakusalo hoti. 
Puthujjano samādhiṃ bhāvayanto imehi sattah’ ākārehi upaṭṭhānakusalo hoti. 
Sekho samādhiṃ bhāvayanto katamehi aṭṭhah’ ākārehi upaṭṭhānakusalo hoti? 
Āvajjitattā ārammaṇūpaṭṭhānakusalo hoti . . . pe . . . upekkhūpaṭṭhānakusalo hoti, ekattūpaṭṭhānakūsalo hoti Sekho samādhiṃ bhāvayanto imehi aṭṭhah’ ākārehi upaṭṭhānakusalo hoti. 
Vītarāgo samādhiṃ bhāvayanto katamehi dasah’ ākārehi upaṭṭhānakusalo hoti? 
(028) Āvajjitattā ārammaṇūpaṭṭhānakusalo hoti . . . pe . . . ekattūpaṭṭhānakusalo hoti, ñāṇūpaṭṭhānakusalo hoti, vimuttūpaṭṭhānakusalo hoti. 
Vītarāgo samādhiṃ bhāvayanto imehi dasah’ ākārehi upaṭṭhānakusalo hoti. 
Paṭis_I,IV.39: Puthujjano vipassanaṃ bhāvayanto katih’ ākārehi upaṭṭhānakusalo hoti, katih’ ākarehi anupaṭṭhānakusalo hoti? 
Sekho vipassanaṃ bhāvayanto katih’ ākārehi upaṭṭhānakusalo hoti, katih’ ākārehi anupaṭṭhānakusalo hoti? 
Vītarāgo vipassanaṃ bhāvayanto katih’ ākārehi upaṭṭhānakusalo hoti, katih’ ākārehi anupaṭṭhānakusalo hoti? 
Puthujjano vipassanaṃ bhāvayanto navah’ ākārehi upaṭṭhānakusalo hoti, navah’ ākārehi anupaṭṭhānakusalo hoti. 
Sekho vipassanaṃ bhāvayanto dasah’ ākārehi upaṭṭhānakusalo hoti, dasah’ ākārehi anupaṭṭhānakusalo hoti. 
Vītarāgo vipassanaṃ bhāvayanto dvādasahi ākārehi upaṭṭhānakusalo hoti, dvādasahi ākārehi anupaṭṭhānakusalo hoti. 
Paṭis_I,IV.40: Puthujjano vipassanaṃ bhāvayanto katamehi navah' ākārehi upaṭṭhānakusalo hoti, katamehi navah’ ākārehi anupaṭṭhānakusalo hoti? 
Aniccato upaṭṭhānakusalo hoti, niccato anupaṭṭhānakusalo hoti; 
dukkhato upaṭṭhānakusalo hoti, sukhato anupaṭṭhānakusalo hoti; 
anattato upaṭṭhānakusalo hoti, attato anupaṭṭhānakusalo hoti; 
khayato upaṭṭhānakusalo hoti, ghanato anupaṭṭhānakusalo hoti; 
vayato upaṭṭhānakusalo hoti, āyuhanānupaṭṭhānakusalo hoti; 
vipariṇāmūpaṭṭhānakusalo hoti, dhuvato anupaṭṭhānakusalo hoti; 
animittūpaṭṭhānakusalo hoti, nimittānupaṭṭhānakusalo hoti; 
appaṇihitūpaṭṭhānakusalo hoti, paṇidhānupaṭṭhānakusalo hoti; 
suññatūpaṭṭhānakusalo hoti, abhinivesānupaṭṭhānakusalo hoti. 
Puthujjano vipassanaṃ bhāvayanto imehi navah’ ākārehi upaṭṭhānakusalo hoti, imehi navah’ ākārehi anupaṭṭhānakusalo hoti. 
Sekho vipassanaṃ bhāvayanto katamehi dasah’ ākārehi (029) upaṭṭhānakusalo hoti, katamehi dasah’ ākārehi anupaṭṭhānakusalo hoti? 
Aniccato upaṭṭhānakusalo hoti, niccato anupaṭṭhānakusalo hoti . . . pe . . . suññatūpaṭṭhānakusalo hoti, abhinivesānupaṭṭhānakusalo hoti, ñāṇūpaṭṭhānakusalo hoti, aññāṇānupaṭṭhānakusalo hoti. 
Sekho vipassanaṃ bhāvayanto imehi dasah’ ākārehi upaṭṭhānakusalo hoti, imehi dasah’ ākārehi anupaṭṭhānakusalo hoti. 
Vītarāgo vipassanaṃ bhāvayanto katamehi dvādasahi ākārehi upaṭṭhānakusalo hoti, katamehi dvādasahi ākārehi anupaṭṭhānakusalo hoti? 
Aniccato upaṭṭhānakusalo hoti, niccato anupaṭṭhānakusalo hoti . . . pe . . . ñāṇūpaṭṭhānakusalo hoti, aññāṇānupaṭṭhānakusalo hoti; 
visaññogūpaṭṭhānakusalo hoti, saññogānupaṭṭhānakusalo hoti; 
nirodhūpaṭṭhānakusalo hoti, saṅkhārānupaṭṭhānakusalo hoti. 
Vītarāgo vipassanaṃ bhāvento imehi dvādasahi ākārehi upaṭṭhānakusalo hoti, imehi dvādasahi ākārehi anupaṭṭhānakusalo hoti. 
Āvajjitattā {ārammaṇūpaṭṭhānakusalavasena} indriyāni samodhāneti, gocarañ ca pajānāti, samatthañ ca paṭivijjhati . . . pe . . . dhamme samodhāneti, gocarañ ca pajānāti, samatthañ ca paṭivijjhati. 
Paṭis_I,IV.41: ‘Indriyāni samodhānetīti'. 
Kathaṃ indriyāni samodhāneti? 
Adhimokkhaṭṭhena saddhindriyaṃ samodhāneti . . . pe . . . samathanimittūpaṭṭhānakusalavasena paggahanimittūpaṭṭhānakusalavasena avikkhepūpaṭṭhānakusalavasena obhāsūpaṭṭhānakusalavasena sampahaṃsanūpaṭṭhānakusalavasena upekkhūpaṭṭhānakusalavasena ekattūpaṭṭhānakusalavasena ñāṇūpaṭṭhānakusalavasena vimuttūpaṭṭhānakusalavasena aniccato upaṭṭhānakusalavasena niccato anupaṭṭhāmakusalavasena dukkhato upaṭṭhānakusalavasena sukhato anupaṭṭhānakusalavasena . . . pe . . . nirodhūpaṭṭhānakusalavasena saṅkhārānupaṭṭhānakusalavasena indriyāni samodhāneti, gocarañ’ ca pajānāti samatthañ ca paṭivijjhati. 
(030) Paṭis_I,IV.42: Catusaṭṭhiyā ākārehi tiṇṇannaṃ indriyānaṃ vasībhāvatā paññā āsavānaṃ khaye ñāṇaṃ. 
Katamesaṃ tiṇṇannaṃ indriyānaṃ? 
Anaññātaññasāmītindriyassa aññindriyassa aññātāvindriyassa 
Anaññātaññassāmītindriyaṃ kati ṭhānāni gacchati? 
Aññindriyaṃ kati ṭhānāni gacchati? 
Aññātāvindriyaṃ kati ṭhānāni gacchati? 
Anaññātaññassāmītindriyaṃ ekaṃ ṭhānaṃ gacchati, sotāpattimaggaṃ. 
Aññindriyaṃ cha ṭhānāni gacchati, sotāpattiphalaṃ sakadāgāmimaggaṃ sakadāgāmiphalaṃ anāgāmimaggaṃ anāgāmiphalaṃ Arahattamaggaṃ. 
Aññātāvindriyaṃ ekaṃ ṭhānaṃ gacchati, Arahattaphalaṃ. 
Paṭis_I,IV.43: Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, viriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhinandanaparivāraṃ hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. 
Sotāpattimaggakkhaṇe jātā dhammā ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbe 'va kusalā honti, sabbe 'va anāsavā honti, sabbe 'va niyyānikā honti, sabbe 'va apacayagāmino honti, sabbe 'va lokuttarā honti, sabbe 'va nibbānārammaṇā honti. 
Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa imāni aṭṭh’ indriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Te 'va tassa ākārā c’ eva honti parivārā ca. 
Sotāpattiphalakkhaṇe . . . pe . . . Arahattaphalakkhaṇe aññātāvindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti . . . pe . . . jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. 
Arahattaphalakkhaṇe jātā dhammā sabbe 
'va abyākatā honti ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbe 'va anāsavā honti, sabbe 'va lokuttarā honti, sabbe 
'va nibbānārammaṇā honti. Arahattaphalakkhaṇe aññā-(031)tavindriyassa imāni aṭṭh’ indriyāni sahajātaparivārā honti . . . pe . . . Te 'va tassa ākārā c’ eva honti parivārā ca. 
Iti imāni aṭṭhakāni catusaṭṭhī honti. 
Paṭis_I,IV.44: ‘Āsavā’ ti. 
Katame te āsavā? 
Kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo. 
Katth’ ete āsavā khīyanti? 
Sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Na tassa adiṭṭhaṃ idh’ atthi kiñci 
atho aviññātaṃ ajānitabbaṃ 
sabbaṃ abhiññāsi yad atthi neyyaṃ. 
Tathāgato tena samantacakkhūti. 
‘Samantacakkhūti'. 
Ken’ aṭṭhena samantacakkhu? 
Cuddasa Buddhañāṇāni: dukkhe ñāṇaṃ Buddhañāṇaṃ, dukkhasamudaye ñāṇaṃ Buddhañāṇaṃ . . . pe . . . anāvaraṇañāṇaṃ Buddhañāṇaṃ. 
Imāni cuddasa Buddhañāṇāni; 
imesaṃ cuddasannaṃ Buddhañāṇānaṃ aṭṭha ñāṇāni sāvakasādhāraṇāni, cha ñāṇāni asādhāraṇāni sāvakehi. 
Paṭis_I,IV.45: ‘Yāvatā dukkhassa dukkhaṭṭho ñāto, aññāto dukkhaṭṭho n’ atthīti’ samantacakkhu, yaṃ samantacakkhu taṃ paññindriyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena {viriyindriyaṃ}, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ. 
‘Yāvatā dukkhassa dukkhaṭṭho diṭṭho vidito sacchikato (032) phassito paññāya, aphassito paññāya dukkhaṭṭho n’ atthīti' samantacakkhu, yaṃ samantacakkhu taṃ paññindriyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ. 
‘Yāvatā samudayassa samudayaṭṭho . . . pe . . . yāvatā nirodhassa nirodhaṭṭho, yāvatā maggassa maggaṭṭho, yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho . . . pe . . . yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho, yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho, yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭho, yāvatā indriyaparopariyatte ñāṇaṃ, yāvatā sattānaṃ āsayānusaye ñāṇaṃ, yāvatā yamakapāṭihīre ñāṇaṃ, yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ . . . pe . . . yāvatā sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya, aphassitaṃ paññāya n’ atthīti’ samantacakku, yaṃ samantacakkhu taṃ paññindriyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ. 
Saddahanto paggaṇhāti paggaṇhanto saddahati, saddahanto upaṭṭhāpeti upaṭṭhāpento saddahati, saddahanto samādahati samādahanto saddahati, saddahanto pajānāti pajānanto saddahati; 
paggaṇhanto upaṭṭhāpeti upaṭṭhāpento paggaṇhāti, paggaṇhanto samādahati samādahanto paggaṇhāti, paggaṇhanto pajānāti pajānanto paggaṇhāti, paggaṇhanto saddahati saddahanto paggaṇhāti; 
upaṭṭhāpento samādahati samādahanto upaṭṭhāpeti . . . pe . . . upaṭṭhāpento paggaṇhāti paggaṇhanto upaṭṭhāpeti; 
samādahanto pajānāti pajānanto samādahati . . . pe . . . samādahanto upaṭṭhāpeti upaṭṭhāpento samādahati; 
pajānanto saddahati saddahanto pajānāti . . . pe . . . pajānanto samādahati samādahanto pajānāti. 
Saddahitattā paggahitaṃ paggahitattā saddahitaṃ, saddahitattā upaṭṭhāpitaṃ upaṭṭhāpitattā saddahitaṃ, saddahitattā samādahitaṃ samādahitattā saddahitaṃ, saddahitattā pajānitaṃ pajānitattā saddahitaṃ; 
paggahitattā upaṭṭhāpitaṃ upaṭṭhāpitattā paggahitaṃ . . . pe . . . paggahitattā saddahitaṃ (033) saddahitattā paggahitaṃ; 
upaṭṭhāpitattā samādahitaṃ samādahitattā upaṭṭhāpitaṃ . . . pe . . . upaṭṭhāpitattā paggahitaṃ paggahitattā upaṭṭhāpitaṃ; 
samādahitattā pajānitaṃ pajānitattā samādahitaṃ . . . pe . . . samādahitattā upaṭṭhāpitaṃ upaṭṭhāpitattā samādahitaṃ; 
pajānitattā saddahitaṃ saddahitattā pajānitaṃ . . . pe . . . pajānitattā samāhitaṃ samāhitattā pajānitaṃ. 
Yaṃ Buddhacakkhu taṃ {Buddhañāṇaṃ}, yaṃ Buddhañāṇaṃ taṃ Buddhacakkhu, yena cakkhunā Tathāgato satte passati apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino appekacce na paralokavajjabhayadassāvino. 
Paṭis_I,IV.46: ‘Apparajakkhe mahārajakkhe’ ti. 
Saddho puggalo apparajakkho, asaddho puggalo mahārajakkho; 
āraddhaviriyo puggalo apparajakkho, kusīto puggalo mahārajakkho; 
upaṭṭhitassati puggalo apparajakkho, muṭṭhasati puggalo mahārajakkho; 
samāhito puggalo apparajakkho, asamāhito puggalo mahārajakkho; 
paññavā puggalo apparajakkho, duppañño puggalo mahārajakkho. 
‘Tikkhindriye mudindriye’ ti. 
Saddho puggalo tikkhindriyo, asaddho puggalo mudindriyo . . . pe . . . paññavā puggalo tikkhindriyo, duppañño puggalo mudindriyo. 
‘Svākāre dvākāre’ ti. 
Saddho puggalo svākāro, asaddho puggalo dvākāro . . . pe . . . paññavā puggalo svākāro, duppañño puggalo dvākāro. 
‘Suviññāpaye duviññāpaye’ ti. 
Saddho puggalo suviññāpayo, asaddho puggalo duviññāpayo . . . pe . . . paññavā puggalo suviññāpayo, duppañño puggalo duviññāpayo. 
‘Appekacce paralokavajjabhayadassāvino appekacce na paralokavajjabhayadassāvino’ ti. 
Saddho puggalo paralokavajjabhayadassāvī, asaddho puggalo na paralokavajjabhayadassāvī . . . pe . . . paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī. 
‘Loko’ ti. 
Khandhaloko dhātuloko āyatanaloko vipatti-(034)bhavaloko {vipattisambhavaloko} sampattibhavaloko {sampattisambhavaloko}. 
Eko loko: sabbe sattā āhāraṭṭhitikā. 
Dve lokā: nāmañ ca rūpañ ca. Tayo lokā: tisso vedanā. 
Cattāro lokā: cattāro āhārā. Pañca lokā: pañc’ upādānakkhandhā. Cha lokā: cha ajjhattikāni āyatanāni. Satta lokā: satta viññāṇaṭṭhitiyo. Aṭṭha lokā: aṭṭha lokadhammā. Nava lokā: nava sattāvāsā. Dasa lokā: das' āyatanāni. Dvādassa lokā: dvādas’ āyatanāni. Aṭṭhārasa lokā: aṭṭhārasa dhātuyo. 
‘Vajjan’ ti. 
Sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā. 
Iti imasmiñ ca loke imasmiñ ca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. 
Imehi paññāsāya ākārehi imāni pañc’ indriyāni jānāti passati aññāti paṭivijjhati. 
Tatiyabhāṇavāraṃ niṭṭhitaṃ. 
Indriyakathā niṭṭhitā. 
(035) I, V. MAHĀVAGGE VIMOKKHAKATHĀ 
PARIPUṆṆANIDĀNĀ 
Paṭis_I,V.1: Tayo 'me Bhikkhave vimokkhā. Katame tayo? 
Suññato vimokkho, animitto vimokkho, appaṇihito vimokkho. 
Ime Bhikkhave tayo vimokkhā. 
Api ca aṭṭhasaṭṭhī vimokkhā. 
Suññato vimokkho, animitto vimokkho, appaṇihito vimokkho, ajjhattavuṭṭhāno vimokkho, bahiddhāvuṭṭhāno vimokkho, dubhatovuṭṭhāno vimokkho, ajjhattavuṭṭhānā cattāro vimokkhā, bahiddhāvuṭṭhānā cattāro vimokkhā, dubhatovuṭṭhānā cattāro vimokkhā, ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkhā, bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā, dubhatovuṭṭhānānaṃ anulomā cattāro vimokkhā, ajjhattavuṭṭhānā paṭippassaddhī cattāro vimokkhā, bahiddhāvuṭṭhānā paṭippassaddhī cattāro vimokkhā, dubhatovuṭṭhānā paṭippassaddhī cattāro vimokkhā, ‘rūpī rūpāni passatīti’ vimokkho, ‘ajjhattaṃ arūpasaññī bahiddhā rūpāni passatīti’ vimokkho, ‘subhan t’ eva adhimutto hotīti' vimokkho, ākāsānañcāyatanasamāpattivimokkho, viññāṇañcāyatanasamāpattivimokkho, ākiñcaññāyatanasamāpattivimokkho, nevasaññānāsaññāyatanasamāpattivimokkho, saññāvedayitanirodhasamāpattivimokkho, samayavimokkho, asamayavimokkho, sāmayiko vimokkho, asāmayiko vimokkho, kuppo vimokkho, akuppo vimokkho, lokiyo vimokkho, lokuttaro vimokkho, sāsavo vimokkho, anāsavo vimokkho, sāmiso vimokkho, nirāmiso vimokkho, nirāmisā nirāmisataro vimokkho, paṇihito vimokkho, appaṇihito vimokkho, paṇihitappaṭippassaddhivimokkho, saññutto vimokkho, visaññutto vimokkho, ekattavimokkho, nānat-(036)tavimokkho, saññāvimokkho, ñāṇavimokkho, sītisiyā vimokkho, jhānavimokkho, anupādā cittassa vimokkho. 
Paṭis_I,V.2: Katamo suññato vimokkho? 
Idha bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati ‘suññaṃ idaṃ attena vā attaniyena vā’ ti; ‘so tattha abhinivesaṃ na karotīti’ suññato vimokkho. 
Ayaṃ suññato vimokkho. 
Katamo animitto vimokkho? 
Idha bhikkhu araññagato vā . . . pe . . . attaniyena vā’ ti; ‘so tattha nimittaṃ na karotīti’ animitto vimokkho. 
Ayaṃ animitto vimokkho. 
Katamo appaṇihito vimokkho? 
Idha bhikkhu araññagato vā . . . pe . . . attaniyena vā’ ti; ‘so tattha paṇidhiṃ na karotīti’ appaṇihito vimokkho. 
Katamo ajjhattavuṭṭhāno vimokkho? 
Cattāri jhānāni. 
Ayaṃ ajjhattavuṭṭhāno vimokkho. 
Katamo bahiddhāvuṭṭhāno vimokkho? 
Catasso arūpasamāpattiyo. 
Ayaṃ bahiddhāvuṭṭhāno vimokkho. 
Katamo dubhatovuṭṭhāno vimokkho? 
Cattāro ariyamaggā. 
Ayaṃ dubhatovuṭṭhāno vimokkho. 
Paṭis_I,V.3: Katame ajjhattavuṭṭhānā cattāro vimokkhā? 
Paṭhamajjhānaṃ nīvaraṇehi vuṭṭhāti, dutiyajjhānaṃ vitakkavicārehi vuṭṭhāti, tatiyajjhānaṃ pītiyā vuṭṭhāti, catutthajjhānaṃ sukhadukkhehi vuṭṭhāti. 
Ime ajjhattavuṭṭhānā cattāro vimokkhā. 
Katame bahiddhāvuṭṭhānā cattāro vimokkhā? 
Ākāsānañcāyatanasamāpatti rūpasaññāya paṭighasaññāya nānattasaññāya vuṭṭhāti, viññāṇañcāyatanasamāpatti ākāsānañcāyatanasaññāya vuṭṭhāti, ākiñcaññāyatanasamāpatti viññāṇañcāyatanasaññāya vuṭṭhāti, nevasaññānāsaññāyatanasamāpatti ākiñcaññāyatanasaññāya vuṭṭhāti. 
Ime bahiddhāvuṭṭhānā cattāro vimokkhā. 
Katame dubhatovuṭṭhānā cattāro vimokkhā? 
Sotāpattimaggo sakkāyadiṭṭhivicikicchāsīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sab-(037)banimittehi vuṭṭhāti; 
sakadāgāmimaggo oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
anāgāmimaggo aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
Arahattamaggo rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. 
Ime dubhatovuṭṭhānā cattāro vimokkhā. 
Paṭis_I,V.4: Katame ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkhā? 
Paṭhamajjhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca, dutiyajjhānaṃ . . . pe . . . tatiyajjhānaṃ . . . pe . . . catutthajjhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca. 
Ime ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkhā. 
Katame bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā? 
Ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca, viññāṇañcāyatanasamāpattiṃ . . . pe . . . ākiñcaññāyatanasamāpattiṃ . . . pe . . . nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca. 
Ime bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā. 
Katame dubhatovuṭṭhānānaṃ anulomā cattāro vimokkhā? 
Sotāpattimaggaṃ paṭilābhatthāya aniccānupassanā dukkhānupassanā anattānupassanā, sakadāgāmimaggaṃ . . . pe . . . anāgāmimaggaṃ Arahattamaggaṃ paṭilābhatthāya aniccānupassanā dukkhānupassanā anattānupassanā. 
Ime dubhatovuṭṭhānānaṃ anulomā cattāro vimokkhā. 
Paṭis_I,V.5: Katame ajjhattavuṭṭhānā paṭippassaddhī cattāro vimokkhā? 
Paṭhamajjhānassa paṭilābho vā vipāko vā, dutiyajjhānassa . . . pe . . . tatiyajjhānassa . . . pe . . . 
(038) catutthajjhānassa paṭilābho vā vipāko vā. 
Ime ajjhattavuṭṭhānā paṭippassaddhī cattāro vimokkhā. 
Katame bahiddhāvuṭṭhānā paṭippassaddhī cattāro vimokkhā? 
Ākāsānañcāyatanasamāpattiyā paṭilābho vā vipāko vā, viññāṇañcāyatanasamāpattiyā . . . pe . . . ākiñcaññāyatanasamāpattiyā . . . pe . . . nevasaññānāsaññāyatanasamāpattiyā paṭilābho vā vipāko vā. 
Ime bahiddhāvuṭṭhānā paṭippassaddhī cattāro vimokkhā. 
Katame dubhatovuṭṭhānā paṭippassaddhī cattāro vimokkhā? 
Sotāpattimaggassa sotāpattiphalaṃ, sakadāgāmimaggassa sakadāgāmiphalaṃ, anāgāmimaggassa anāgāmiphalaṃ, Arahattamaggassa Arahattaphalaṃ. 
Ime dubhatovuṭṭhānā paṭippassaddhī cattāro vimokkhā. 
Paṭis_I,V.6: Kathaṃ ‘rūpī rūpāni passatīti’ vimokkho? 
Idh' ekacco ajjhattaṃ paccattaṃ nīlanimittaṃ manasikaroti, nīlasaññaṃ paṭilabhati; 
so taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthikaṃ avatthāpeti; 
so taṃ nimittaṃ suggahitaṃ katvā, sūpadhāritaṃ upadhāritvā, svāvatthikaṃ avatthāpetvā, bahiddhā nīlanimitte cittaṃ upasaṃharati, nīlasaññaṃ paṭilabhati; 
so taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthikaṃ avatthāpeti; 
so taṃ nimittaṃ suggahitaṃ katvā, sūpadhāritaṃ upadhāritvā svāvatthikaṃ avatthāpetvā, āsevati bhāveti bahulīkaroti. 
Tassa evaṃ hoti -- ‘Ajjhattañ ca bahiddhā ca ubhayaṃ idaṃ rūpan’ ti, rūpasaññī hoti. 
Idh’ ekacco ajjhattaṃ paccattaṃ pītanimittaṃ . . . pe . . . lohitanimittaṃ . . . pe . . . odātanimittaṃ manasikaroti, odātasaññaṃ paṭilabhati; 
so taṃ nimittaṃ suggahitaṃ karoti . . . pe . . . bahulīkaroti. 
Tassa evaṃ hoti -- ‘Ajjhattañ ca bahiddhā ca ubhayaṃ idaṃ rūpan’ ti, rūpasaññī hoti. Evaṃ ‘rūpī rūpāni passatīti' vimokkho. 
Paṭis_I,V.7: Kathaṃ ‘ajjhattaṃ arūpasaññī bahiddhā rūpāni passatīti’ vimokkho? 
Idh’ ekacco ajjhattaṃ paccattaṃ (039) nīlanimittaṃ na manasikāroti, nīlasaññaṃ na patilabhati, bahiddhā nīlanimitte cittaṃ upasaṃharati, nīlasaññaṃ paṭilabhati; 
so taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti . . . pe . . . bahulīkaroti. 
Tassa evaṃ hoti -- ‘Ajjhattaṃ arūpaṃ bahiddhā rūpaṃ idan’ ti rūpassaññī hoti. 
Idh’ ekacco ajjhattaṃ paccattaṃ pītanimittaṃ . . . pe . . . lohitanimittaṃ . . . pe . . . odātanimittaṃ na manasikaroti, odātasaññaṃ na paṭilabhati, bahiddhā odātanimitte cittaṃ upasaṃharati, odātasaññaṃ paṭilabhati; 
so taṃ nimittaṃ suggahitaṃ karoti . . . pe . . . bahulīkaroti. 
Tassa evaṃ hoti -- ‘Ajjhattaṃ arūpaṃ bahiddhā rūpaṃ idan’ ti, rūpasaññī hoti. Evaṃ ‘ajjhattaṃ arūpasaññī bahiddhā rūpāni passatīti’ vimokkho. 
Paṭis_I,V.8: Kathaṃ ‘subhan t’ eva adhimatto hotīti’ vimokkho? 
Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. 
Iti uddhaṃ adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati, mettāya bhāvitattā sattā appaṭikūlā honti; 
karuṇāsahagatena cetasā ekaṃ disaṃ . . . pe . . . karuṇāya bhāvitattā sattā appaṭikūlā honti; 
muditāsahagatena cetasā ekaṃ disaṃ . . . pe . . . muditāya bhāvitattā sattā appaṭikūlā honti; 
upekkhāsahagatena cetasā ekaṃ disaṃ . . . pe . . . upekkhāya bhāvitattā sattā appaṭikūlā honti. 
Evaṃ ‘subhan t’ eva adhimutto hotīti’ vimokkho. 
Paṭis_I,V.9: Katamo ākāsānañcāyatanasamāpattivimokkho? 
Idha bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ ti ākāsānañcāyatanaṃ upasampajja viharati. 
Ayaṃ ākāsānañcāyatanasamāpattivimokkho. 
Katamo viññāṇañcāyatanasamāpattivimokkho? 
Idha bhikkhu sabbaso ākāsānañcāyatanaṃ samatik-(040)kamma ‘anantaṃ viññāṇan’ ti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ viññāṇañcāyatanasamāpattivimokkho. 
Katamo ākiñcaññāyatanasamāpattivimokkho? 
{Idha} bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘n’ atthi kiñcīti’ ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ ākiñcaññāyatanasamāpattivimokkho. 
Katamo nevasaññānāsaññāyatanasamāpattivimokkho? 
Idha bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ nevasaññānāsaññāyatanasamāpattivimokkho. 
Katamo saññāvedayitanirodhasamāpattivimokkho? 
Idha bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. 
Ayaṃ saññāvedayitanirodhasamāpattivimokkho. 
Paṭis_I,V.10: Katamo samayavimokkho? 
Cattāri jhānāni catasso ca arūpasamāpattiyo. Ayaṃ samayavimokkho. 
Katamo asamayavimokkho? 
Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. Ayaṃ asamayavimokkho. 
Katamo sāmayiko vimokkho? 
Cattāri jhānāni catasso ca arūpasamāpattiyo. 
Ayaṃ sāmayiko vimokkho. 
Katamo asāmayiko vimokkho? 
Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. 
Ayaṃ asāmayiko vimokkho. 
Katamo kuppo vimokkho? 
Cattāri jhānāni catasso ca arūpasamāpattiyo. 
Ayaṃ kuppo vimokkho. 
Katamo akuppo vimokkho? 
Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. 
Ayaṃ akuppo vimokkho. 
Katamo lokiyo vimokkho? 
Cattāri jhānāni catasso ca arūpasamāpattiyo. 
Ayaṃ lokiyo vimokkho. 
Katamo lokuttaro vimokkho? 
Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. 
Ayaṃ lokuttaro vimokkho. 
Katamo sāsavo vimokkho? 
Cattāri jhānāni catasso ca arūpasamāpattiyo. 
Ayaṃ sāsavo vimokkho. 
Katamo anāsavo vimokkho? 
Cattāro ca ariyamaggā (041) cattāri ca samaññaphalāni nibbānañ ca. 
Ayaṃ anāsavo vimokkho. 
Paṭis_I,V.11: Katamo sāmiso vimokkho? 
Rūpappaṭisaññutto vimokkho. 
Ayaṃ sāmiso vimokkho. 
Katamo nirāmiso vimokkho? 
Arūpappaṭisaññutto vimokkho. 
Ayaṃ nirāmiso vimokkho. 
Katamo nirāmisā nirāmisataro vimokkho1? 
Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. 
Ayaṃ nirāmisā nirāmisataro vimokkho. 
Katamo paṇihito vimokkho? 
Cattāri jhānāni catasso ca arūpasamāpattiyo. 
Ayaṃ paṇihito vimokkho. 
Katamo appaṇihito vimokkho? 
Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. 
Ayaṃ appaṇihito vimokkho. 
Katamo paṇihitappaṭippassaddhivimokkho? 
Paṭhamajjhānassa paṭilābho vā vipāko vā . . . pe . . . nevasaññānāsaññāyatanasamāpattiyā paṭilābho vā vipāko vā. Ayaṃ paṇihitappaṭipassaddhivimokkho. 
Katamo saññutto vimokkho? 
Cattāri jhānāni catasso ca arūpasamāpattiyo. 
Ayaṃ saññutto vimokkho. 
Katamo visaññutto vimokkho? 
Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. 
Ayaṃ visaññutto vimokkho. 
Katamo ekattavimokkho? 
Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. Ayaṃ ekattavimokkho. 
Katamo nānattavimokkho? 
Cattāri jhānāni catasso ca arūpasamāpattiyo. Ayaṃ nānattavimokkho. 
Paṭis_I,V.12: Katamo saññāvimokkho? 
Siyā eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena. 
‘Siyā’ ti. 
Kathañ ca siyā? 
‘Aniccānupassanāñāṇaṃ niccato saññāya muccatīti' (042) saññāvimokkho, ‘dukkhānupassanāñāṇaṃ sukhato saññāya muccatīti’ saññāvimokkho, ‘anattānupassanāñāṇaṃ attato saññāya muccatīti’ saññāvimokkho, ‘nibbidānupassanāñāṇaṃ nandiyā saññāya muccatīti’ saññāvimokkho, ‘virāgānupassanāñāṇaṃ rāgato saññāya muccatīti’ saññāvimokkho, ‘nirodhānupassanāñāṇaṃ samudayato saññāya muccatīti’ saññāvimokkho, ‘paṭinissaggānupassanāñāṇaṃ ādānato saññāya muccatīti’ saññāvimokkho, ‘animittānupassanāñāṇaṃ nimittato saññāya muccatīti’ saññāvimokkho, ‘appaṇihitānupassanāñāṇaṃ paṇidhiyā saññāya muccatīti’ saññāvimokkho, ‘suññatānupassanāñāṇaṃ abhinivesato saññāya muccatīti’ saññāvimokkho. 
Evaṃ siyā eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena. 
‘Rūpe aniccānupassanāñāṇaṃ niccato saññāya muccatīti’ saññāvimokkho . . . pe . . . ‘rūpe suññatānupassanāñāṇaṃ abhinivesato saññāya muccatīti’ saññāvimokkho . . . pe . . . ‘vedanāya . . . pe . . . saññāya, saṅkhāresu, viññāṇe, cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanāñāṇaṃ . . . pe . . . jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato saññāya muccatīti’ saññāvimokkho. 
Evaṃ siyā eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena. 
Ayaṃ saññāvimokkho. 
Paṭis_I,V.13: Katamo ñāṇavimokkho? 
Siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena. 
‘Siyā’ ti. 
Kathañ ca siyā? 
‘Aniccānupassanā yathābhūtaṃ ñāṇaṃ niccato sammohā aññāṇā muccatīti’ ñāṇavimokkho, ‘dukkhānupassanā yathābhūtaṃ ñāṇaṃ sukhato sammohā aññāṇā muccatīti' ñāṇavimokkho, ‘anattānupassanā yathābhūtaṃ ñāṇaṃ attato sammohā aññāṇā muccatīti’ ñāṇavimokkho, ‘nibbidānupassanā yathābhūtaṃ ñāṇaṃ nandiyā sammohā aññāṇā muccatīti’ ñāṇavimokkho, ‘virāgānupassanā yathā-(043)bhūtaṃ ñāṇaṃ rāgato sammohā aññāṇā muccatīti’ ñāṇavimokkho, ‘nirodhānupassanā yathābhūtaṃ ñāṇaṃ samudayato sammohā aññāṇā muccatīti’ ñāṇavimokkho, ‘paṭinissaggānupassanā {yathābhūtaṃ} ñāṇaṃ ādānato sammohā aññāṇā muccatīti’ ñāṇavimokkho, ‘animittānupassanā yathābhūtaṃ ñāṇaṃ nimittato sammohā aññāṇā muccatīti' ñāṇavimokkho, ‘appaṇihitānupassanā yathābhūtaṃ ñāṇaṃ paṇidhiyā sammohā aññāṇā muccatīti’ ñāṇavimokkho, 
‘suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato sammohā aññāṇā muccatīti’ ñāṇavimokkho. 
Evaṃ siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena. 
‘Rūpe aniccānupassanā yathābhūtaṃ ñāṇaṃ niccato sammohā aññāṇā muccatīti’ ñāṇavimokkho . . . pe . . . ‘rūpe suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato sammohā aññāṇā muccatīti’ ñāṇavimokkho . . . pe . . . ‘vedanāya . . . pe . . . saññāya, saṅkhāresu, viññāṇe, cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanā . . . pe . . . jarāmaraṇe suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato sammohā aññāṇā muccatīti’ ñāṇavimokkho. 
Evaṃ siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena. Ayaṃ ñāṇavimokkho. 
Paṭis_I,V.14: Katamo sītisiyāvimokkho1? 
Siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena. 
‘Siyā’ ti. 
Kathañ ca siyā? 
‘Aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho, ‘dukkhānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ sukhato santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho, ‘anattānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ attato santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho, ‘nibbid-(044)ānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ nandiyā santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho, ‘virāgānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ rāgato santāpapariḷāhadarathā muccatīti', sītisiyāvimokkho, ‘nirodhānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ samudayato santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho, ‘paṭinissaggānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ ādānato santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho, ‘animittānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ nimittato santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho, ‘appaṇihitānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ paṇidhiyā santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho, 
‘suññatānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ abhinivesato santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho. 
Evaṃ siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena. 
‘Rūpe aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho . . . pe . . . vedanāya . . . pe . . . jarāmaraṇe aniccānupassanā . . . pe . . . jarāmaraṇe suññatānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho. 
Evaṃ siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena. 
Ayaṃ sītisiyāvimokkho. 
Paṭis_I,V.15: Katamo jhānavimokkho? 
‘Nekkhammaṃ jhāyatīti' jhānaṃ, ‘kāmacchandaṃ jhāpetīti' jhānaṃ; ‘jhāyanto muccatīti’ jhānavimokkho, 
‘jhāpento muccatīti’ jhānavimokkho; ‘jhāyantīti’ dhammā, 
‘jhāpetīti’ kilese, ‘jhāte ca jhāpe ca jānātīti’ jhānavimokkho. (045) ‘Abyāpādo jhāyatīti’ jhānaṃ, ‘byāpādaṃ, jhāpetīti' jhānaṃ; ‘jhāyanto muccatīti’ jhānavimokkho, ‘jhāpento muccatīti’ jhānavimokkho; ‘{jhāyantīti}’ dhammā, ‘jhapetīti’ kilese, ‘jhāte ca jhāpe ca jānātīti' jhānavimokkho. 
‘Ālokasaññā jhāyatīti’ jhānaṃ, ‘thīnamiddhaṃ jhāpetīti’ jhānaṃ ‘avikkhepo jhāyatīti’ jhānaṃ, ‘uddhaccaṃ jhāpetīti’ jhānaṃ, ‘dhammavavatthānaṃ jhāyatīti’ jhānaṃ, ‘vicikicchaṃ jhāpetīti’ jhānaṃ, ‘ñāṇaṃ jhāyatīti' jhānaṃ, ‘avijjam jhāpetīti’ jhānaṃ, ‘pāmojjaṃ jhāyatīti' jhānaṃ, ‘aratiṃ jhāpetīti’ jhānaṃ, ‘paṭhamajjhānaṃ jhāyatīti’ jhānaṃ, ‘nīvaraṇe jhāpetīti’ jhānaṃ . . . pe . . . ‘Arahattamaggo jhāyatīti’ jhānaṃ, ‘sabbakilese jhāpetīti’ jhānaṃ, ‘jhāyanto muccatīti’ jhānavimokkho, 
‘jhāpento muccatīti’ jhānavimokkho; ‘jhāyantīti' dhammā, ‘jhāpetīti’ kilese, ‘jhāte ca jhāpe ca jānātīti' jhānavimokkho. 
Ayaṃ jhānavimokkho. 
Paṭis_I,V.16: Katamo anupādā cittassa vimokkho? 
Siyā eko anupādā cittassa vimokkho dasa anupādā cittassa vimokkhā honti, dasa anupādā cittassa vimokkhā eko anupādā cittassa vimokkho hoti vatthuvasena pariyāyena. 
‘Siyā’ ti. 
Kathañ ca siyā? 
‘Aniccānupassanāñāṇaṃ niccato upādānā muccatīti' anupādā cittassa vimokkho, ‘dukkhānupassanāñāṇaṃ sukhato upādānā muccatīti’ anupādā cittassa vimokkho, 
‘anattānupassanāñāṇaṃ attato upādānā muccatīti’ anupādā cittassa vimokkho, ‘nibbidānupassanāñāṇaṃ nandiyā upādānā muccatīti’ anupādā cittassa vimokkho, ‘virāgānupassanāñāṇaṃ rāgato upādānā muccatīti’ anupādā cittassa vimokkho, ‘nirodhānupassanāñāṇaṃ samudayato upādānā muccatīti’ anupādā cittassa vimokkho, ‘paṭinissaggānupassanāñāṇaṃ ādānato upādānā muccatīti’ anupādā cittassa vimokkho, ‘animittānupassanāñāṇaṃ nimittato upādānā muccatīti’ anupādā cittassa vimokkho, ‘appaṇi-(046)hitānupassanāñāṇaṃ paṇidhiyā upādānā muccatīti’ anupādā cittassa vimokkho, ‘suññatānupassanāñāṇaṃ abhinivesato upādānā muccatīti’ anupādā cittassa vimokkho. 
Evaṃ siyā eko anupādā cittassa vimokkho dasa anupādā cittassa vimokkhā honti, dasa anupādā cittassa vimokkhā eko anupādā cittassa vimokkho hoti vatthuvasena pariyāyena. 
‘Rūpe aniccānupassanāñāṇaṃ niccato upādānā muccatīti’ anupādā cittassa vimokkho . . . pe . . . vedanāya . . . pe . . . jārāmaraṇe aniccānupassanāñāṇaṃ . . . pe . . . jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato upādānā muccatīti’ anupādā cittassa vimokkho. 
Evaṃ siyā eko anupādā cittassa vimokkho dasa anupādā cittassa vimokkhā honti, dasa anupādā cittassa vimokkhā eko anupādā cittassa vimokkho hoti vatthuvasena pariyāyena. 
Paṭis_I,V.17: Aniccānupassanāñāṇaṃ katih’ upādānehi muccati? 
Dukkhānupassanāñāṇaṃ katih’ upādānehi muccati? 
Anattānupassanāñāṇaṃ katih’ upādānehi muccati? 
Nibbidānupassanāñāṇaṃ . . . pe . . . virāgānupassanāñāṇaṃ, nirodhānupassanāñāṇaṃ, paṭinissaggānupassanāñāṇaṃ, animittānupassanāñāṇaṃ, appaṇihitānupassanāñāṇaṃ, suññatānupassanāñāṇaṃ katih’ upādānehi muccati? 
Aniccānupassanāñāṇaṃ tīh’ upādānehi muccati, dukkhānupassanāñāṇaṃ ekūpādānā muccati, anattānupassanāñāṇaṃ tīh’ upādānehi muccati, nibbidānupassanāñāṇaṃ ekūpādānā muccati, virāgānupassanāñāṇaṃ ekūpādānā muccati, nirodhānupassanāñāṇaṃ catūh’ upādānehi muccati, paṭinissaggānupassanāñāṇaṃ catūh’ upādānehi muccati, animittānupassanāñāṇaṃ tīh’ upādānehi muccati, appaṇihitānupassanāñāṇaṃ ekūpādānā muccati, suññatānupassanāñāṇaṃ tīh’ upādānehi muccati. 
Paṭis_I,V.18: Aniccānupassanāñāṇaṃ katamehi tīh’ upādānehi muccati? 
Diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. 
Aniccānupassanāñāṇaṃ imehi tīh’ upādānehi muccati. 
Dukkhānupassanāñāṇaṃ katamā ekūpādānā muccati? 
(047) Kāmūpādānā. 
Dukkhānupassanāñāṇaṃ imā ekūpādānā muccati. 
Anattānupassanāñāṇaṃ katamehi tīh’ upādānehi muccati? 
Diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. 
Anattānupassanāñāṇaṃ imehi tīh’ upādānehi muccati. 
Nibbidānupassanāñāṇaṃ katamā ekūpādānā muccati? 
Kāmūpādānā. 
Nibbidānupassanāñāṇaṃ imā ekūpādānā muccati. 
Virāgānupassanāñāṇaṃ katamā ekūpādānā muccati? 
Kāmūpādānā. 
Virāgānupassanāñāṇaṃ imā ekūpādānā muccati. 
Nirodhānupassanāñāṇaṃ katamehi catūh’ upādānehi muccati? 
Kāmūpādānā diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. 
Nirodhānupassanāñāṇaṃ imehi catūh' upādānehi muccati. 
Paṭinissaggānupassanañāṇaṃ katamehi catūh’ upādānehi muccati? 
Kāmūpādānā diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. 
Paṭinissaggānupassanāñāṇaṃ imehi catūh' upādānehi muccati. 
Animittānupassanāñāṇaṃ katamehi tīh’ upādānehi muccati? 
Kāmūpādānā diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. Animittānupassanāñāṇaṃ tīh’ upādānehi muccati. 
Appaṇihitānupassanāñāṇaṃ katamā ekūpādānā muccati? 
Kāmūpādānā. 
Appaṇihitānupassanāñāṇaṃ imā ekūpādānā muccati. 
Suññatānupassanāñāṇaṃ katamehi tīh’ upādānehi muccati? 
Diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. 
Suññatānupassanāñāṇaṃ imehi tīh’ upādānehi muccati. 
Yañ ca aniccānupassanāñāṇaṃ yañ ca anattānupassanāñāṇaṃ yañ ca animittānupassanāñāṇaṃ yañ ca suññatānupassanāñāṇaṃ, imāni cattāri ñāṇāni tīh’ upādānehi muccanti -- diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. 
Yañ ca dukkhānupassanāñāṇaṃ yañ ca nibbidānupassanāñāṇaṃ yañ ca virāgānupassanāñāṇaṃ yañ ca appaṇi-(048)hitānupassanāñāṇaṃ, imāni cattāri ñāṇāni ekūpādānā muccanti -- kāmūpādānā. 
Yañ ca nirodhānupassanāñāṇaṃ yañ ca paṭinissaggānupassanāñāṇaṃ, imāni dve ñāṇāni catūh’ upādānehi muccanti -- kāmūpādānā diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. 
Ayaṃ anupādā cittassa vimokkho. 
Vimokkhakathāya paṭhamabhāṇavāraṃ. 
Paṭis_I,V.19: Tīṇi kho pan’ imāni vimokkhamukhāni lokaniyyānāya saṃvattanti. 
Sabbasaṅkhāre paricchedaparivaṭṭumato samanupassanatāya animittāya ca dhātuyā cittasampakkhandanatāya, sabbasaṅkhāresu manosamuttejanatāya appaṇihitāya ca dhātuyā cittasampakkhandanatāya, sabbadhamme parato samanupassanatāya suññatāya ca dhātuyā cittasampakkhandanatāya. 
Imāni tīṇi vimokkhamukhāni lokaniyyānāya saṃvattanti. 
Paṭis_I,V.20: Aniccato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti? 
Dukkhato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti? 
Anattato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti? 
Aniccato manasikaroto khayato saṅkhārā upaṭṭhahanti. 
Dukkhato manasikaroto bhayato saṅkhārā upaṭṭhahanti. 
Anattato manasikaroto suññato saṅkhārā upaṭṭhahanti. 
Aniccato manasikaroto kiṃbahulaṃ cittaṃ hoti? 
Dukkhato manasikaroto kiṃbahulaṃ cittaṃ hoti? 
Anattato manasikaroto kiṃbahulaṃ cittaṃ hoti? 
Aniccato manasikaroto adhimokkhabahulaṃ cittaṃ (049) hoti. 
Dukkhato manasikaroto passaddhibahulaṃ cittaṃ hoti. 
Anattato manasikaroto vedabahulaṃ cittaṃ hoti. 
Aniccato manasikaronto adhimokkhabahulo katamindriyaṃ paṭilabhati? 
Dukkhato manasikaronto passaddhibahulo katamindriyaṃ paṭilabhati? 
Anattato manasikaronto vedabahulo katamindriyaṃ paṭilabhati? 
Aniccato manasikaronto adhimokkhabahulo saddhindriyaṃ paṭilabhati. 
Dukkhato manasikaronto passaddhibahulo samādhindriyaṃ paṭilabhati. 
Anattato manasikaronto vedabahulo paññindriyaṃ paṭilabhati. 
Paṭis_I,V.21: Aniccato manasikaroto adhimokkhabahulassa katamindriyaṃ ādhipateyyaṃ hoti? 
Bhāvanāya kat’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ko bhāveti? 
Dukkhato manasikaroto passaddhibahulassa katamindriyaṃ ādhipateyyaṃ hoti? 
Bhāvanāya kat’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ko bhāveti? 
Anattato manasikaroto vedabahulassa katamindriyaṃ ādhipateyyaṃ hoti? 
Bhāvanāya kat’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ko bhāveti? 
Aniccato manasikaroto adhimokkhabahulassa saddhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno, so bhāveti; n’ atthi micchāpaṭipannassa indriyabhāvanā. 
Dukkhato manasikaroto passaddhibahulassa samādhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā (050) honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno, so bhāveti; n’ atthi micchāpaṭipannassa indriyabhāvanā. 
Anattato manasikaroto vedabahulassa paññindriyaṃ ādhipateyyaṃ hoti. Bhāvanāyā cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammapaṭipanno, so bhāveti; n’ atthi micchāpaṭipannassa indriyabhāvanā. 
Paṭis_I,V.22: Aniccato manasikaroto adhimokkhabahulassa katamindriyaṃ ādhipateyyaṃ hoti? 
Bhāvanāya kat’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti? 
Paṭivedhāya kat’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ken’ aṭṭhena paṭivedho? 
Dukkhato manasikaroto passaddhibahulassa katamindriyaṃ ādhipateyyaṃ hoti? 
Bhāvanāya kat’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti? 
Paṭivedhāya kat’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ken’ aṭṭhena paṭivedho? 
Anattato manasikaroto vedabahulassa katamindriyaṃ ādhipateyyaṃ hoti? 
Bhāvanāya kat’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti? 
Paṭivedhāya kat’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Ken' aṭṭhena bhāvanā? 
Ken’ aṭṭhena paṭivedho? 
(051) Aniccato manasikaroto adhimokkhabahulassa saddhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti sampayuttapaccayā honti. 
Paṭivedhakāle paññindriyaṃ ādhipateyyaṃ hoti; 
paṭivedhāya cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. 
Evaṃ paṭivijjhanto pi bhāveti, bhāvento pi paṭivijjhati. 
Dukkhato manasikaroto passaddhibahulassa samādhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. 
Paṭivedhakāle paññindriyaṃ ādhipateyyaṃ hoti; 
paṭivedhāya cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. 
Evaṃ paṭivijjhanto pi bhāveti, bhāvento pi paṭivijjhati. 
Anattato manasikaroto vedabahulassa paññindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. 
Paṭivedhakāle paññindriyaṃ ādhipateyyaṃ hoti; 
paṭivedhāya cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. 
Evaṃ paṭivijjhanto pi bhāveti, bhavento pi paṭivijjhati. 
Paṭis_I,V.23: Aniccato manasikaroto katamindriyaṃ adhimattaṃ hoti? 
Katamindriyassa adhimattattā saddhāvimutto hoti? 
Dukkhato manasikaroto katamindriyaṃ adhimattaṃ hoti? 
Katamindriyassa adhimattattā kāyasakkhī hoti? 
Anattato manasikaroto katamindriyaṃ adhimattaṃ hoti? 
Katamindriyassa adhimattattā diṭṭhippatto hoti? 
(052) Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhāvimutto hoti. 
Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā kāyasakkhī hoti. 
Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā diṭṭhippatto hoti. 
Paṭis_I,V.24: ‘Saddahanto vimutto' ti saddhāvimutto, ‘phuṭṭhattā sacchikarotīti’ kāyasakkhī, ‘diṭṭhattā patto’ ti diṭṭhippatto: ‘saddahanto vimuccatīti' saddhāvimutto; 
‘jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotīti’ kāyasakkhī; ‘dukkhā saṅkhārā, sukho nirodho ti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāyāti’ diṭṭhippatto. 
Yo cāyaṃ puggalo saddhāvimutto, yo ca kāyasakkhī, yo ca diṭṭhippatto, siyā ime tayo puggalā saddhāvimuttā pi kāyasakkhī pi diṭṭhippattā pi vatthuvasena pariyāyena. 
‘Siyā’ ti. 
Kathañ ca siyā? 
Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhāvimutto hoti; 
dukkhato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhāvimutto hoti; 
anattato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhāvimutto hoti. 
Evaṃ ime tayo puggalā saddhindriyassa vasena saddhāvimuttā. 
Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā kāyasakkhī hoti; 
anattato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā kāyasakkhī hoti; 
aniccato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā kāyasakkhī hoti. 
Evaṃ ime tayo puggalā samādhindriyassa vasena kāyasakkhī. 
Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti. 
paññindriyassa adhimattattā diṭṭhippatto hoti; 
aniccato (053) manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā diṭṭhippatto hoti; 
dukkhato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā diṭṭhippatto hoti. 
Evaṃ ime tayo puggalā paññindriyassa vasena diṭṭhippattā. 
Yo cāyaṃ puggalo saddhāvimutto yo ca kāyasakkhī yo ca diṭṭhippatto, evaṃ siyā ime tayo puggalā saddhāvimuttā pi kāyasakkhī pi diṭṭhippattā pi vatthuvasena pariyāyena. 
Yo cāyaṃ puggalo saddhāvimutto yo ca kāyasakkhī yo ca diṭṭhippatto, siyā ime tayo puggalā, añño yeva saddhāvimutto, añño kāyasakkhī, añño diṭṭhippatto. 
‘Siyā’ ti. 
Kathañ ca siyā? 
Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhāvimutto hoti; 
dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā kāyasakkhī hoti; 
anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā diṭṭhippatto hoti. 
Yo cāyaṃ puggalo saddhāvimutto yo ca kāyasakkhī yo ca diṭṭhippatto, evaṃ siyā ime tayo puggalā saddhāvimuttā pi kāyasakkhī pi diṭṭhippattā pi vatthuvasena pariyāyena, añño yeva saddhāvimutto añño kāyasakkhī añño diṭṭhippatto. 
Paṭis_I,V.25: Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sotāpattimaggaṃ paṭilabhati; 
tena vuccati saddhānusārī: cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
saddhindriyassa vasena catunnaṃ indriyānaṃ bhāvanā hoti. 
Ye hi keci saddhindriyassa vasena sotāpattimaggaṃ paṭilabhanti, sabbe te saddhānusārino. 
Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ hoti; 
tena vuccati saddhāvimutto: cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
saddhindriyassa vasena cattār’ indriyāni bhāvitāni honti (054) subhāvitāni. 
Ye hi keci saddhindriyassa vasena sotāpattiphalaṃ sacchikatā, sabbe te saddhāvimuttā. 
Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sakadāgāmimaggaṃ paṭilabhati . . . pe . . . sakadāgāmiphalaṃ sacchikataṃ hoti, anāgāmimaggaṃ paṭilabhati, anāgāmiphalaṃ sacchikataṃ hoti, Arahattamaggaṃ paṭilabhati, Arahattaphalaṃ sacchikataṃ hoti; 
tena vuccati saddhāvimutto: cattār’ indriyāni tadanvayāni honti . . . pe . . . sampayuttapaccayā honti; 
saddhindriyassa vasena cattār’ indriyāni bhāvitāni honti subhāvitāni. 
Ye hi keci saddhindriyassa vasena Arahattaṃ sacchikatā, sabbe te saddhāvimuttā. 
Paṭis_I,V.26: Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā sotāpattimaggaṃ paṭilabhati; 
tena vuccati kāyasakkhī: cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
samādhindriyassa vasena catunnaṃ indriyānaṃ bhāvanā hoti. 
Ye hi keci samādhindriyassa vasena sotāpattimaggaṃ paṭilabhanti, sabbe te kāyasakkhī. 
Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ hoti . . . pe . . . sakadāgāmimaggaṃ paṭilabhati, sakadāgāmiphalaṃ sacchikataṃ hoti, anāgāmimaggaṃ paṭilabhati, anāgāmiphalaṃ sacchikataṃ hoti, Arahattamaggaṃ paṭilabhati, Arahattaphalaṃ sacchikataṃ hoti; 
tena vuccati kāyasakkhī: cattār’ indriyāni tadanvayāni honti . . . pe . . . sampayuttapaccayā honti; 
samādhindriyassa vasena cattār’ indriyāni bhāvitāni honti subhāvitāni. 
Ye hi keci samādhindriyassa vasena Arahattaṃ sacchikatā, sabbe te kāyasakkhī. 
Paṭis_I,V.27: Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā sotāpattimaggaṃ paṭilabhati; 
tena vuccati dhammānusārī: cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, samapayuttapaccayā honti; (055) paññindriyassa vasena catunnaṃ indriyānaṃ bhāvanā hoti. 
Ye hi keci paññindriyassa vasena sotāpattimaggaṃ paṭilabhanti, sabbe te dhammānusārino. 
Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ hoti; 
tena vuccati diṭṭhippatto: cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paññindriyassa vasena cattār’ indriyāni bhāvitāni honti subhāvitāni. 
Ye hi keci paññindriyassa vasena sotāpattiphalaṃ sacchikatā, sabbe te diṭṭhippattā. 
Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā sakadāgāmimaggaṃ paṭilabhati . . . pe . . . sakadāgāmiphalaṃ sacchikataṃ hoti, anāgāmimaggaṃ paṭilabhati, anāgāmiphalaṃ sacchikataṃ hoti, Arahattamaggaṃ paṭilabhati, Arahattaphalaṃ sacchikataṃ hoti; 
tena vuccati diṭṭhippatto: cattār’ indriyāni tadanvayāni honti . . . pe . . . sampayuttapaccayā honti; 
paññindriyassa vasena cattār’ indriyāni bhāvitāni honti subhāvitāni. 
Ye hi keci paññindriyassa vasena Arahattaṃ sacchikatā, sabbe te diṭṭhippattā. 
Paṭis_I,V.28: Ye hi keci nekkhammaṃ bhāvitā vā bhāventi vā bhāvissanti vā, adhigatā vā adhigacchanti vā adhigamissanti vā, pattā vā pāpuṇanti vā pāpuṇissanti vā, paṭiladdhā vā paṭilabhanti vā paṭilabhissanti vā, paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā, pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā; 
sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā. 
Paṭis_I,V.29: Ye hi keci abyāpādaṃ . . . pe . . . ālokasaññaṃ, avikkhepaṃ, dhammavavatthānaṃ, ñāṇaṃ, pāmojjaṃ, paṭhamajjhānaṃ, dutiyajjhānaṃ, tatiyajjhānaṃ, catutthajjhānaṃ, ākāsānañcāyatanasamāpattiṃ, viññāṇañcāyatana-(056)samāpattiṃ, ākiñcaññāyatanasamāpattiṃ, nevasaññānāsaññāyatanasamāpattiṃ, aniccānupassanaṃ, dukkhānupassanaṃ, anattānupassanaṃ, nibbidānupassanaṃ, virāgānupassanaṃ, nirodhānupassanaṃ, paṭinissaggānupassanaṃ, khayānupassanaṃ, vayānupassanaṃ, vipariṇāmānupassanaṃ, animittānupassanaṃ, appaṇihitānupassanaṃ, suññatānupassanaṃ, adhipaññādhammavipassanaṃ, yathābhūtañāṇadassanaṃ, ādīnavānupassanaṃ, paṭisaṅkhānupassanaṃ, vivaṭṭanānupassanaṃ, sotāpattimaggaṃ, sakadāgāmimaggaṃ, anāgāmimaggaṃ, Arahattamaggaṃ; 
ye hi keci cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañc’ indriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ; 
ye hi keci aṭṭha vimokkhe bhāvitā vā bhāventi vā bhāvissanti vā, adhigatā vā adhigacchanti vā adhigamissanti vā, pattā vā pāpuṇanti vā pāpuṇissanti vā, paṭiladdhā vā paṭilabhanti vā paṭilabhissanti vā, paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā, pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā; 
sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā. 
Paṭis_I,V.30: Ye hi keci catasso paṭisambhidā pattā vā pāpuṇanti vā pāpuṇissanti vā . . . pe . . . sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā. 
Ye hi keci tisso vijjā paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā . . . pe . . . sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā. 
Ye hi keci tisso sikkhā sikkhitā vā sikkhanti vā sikkhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā . . . pe . . . sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā. 
Ye hi keci dukkhaṃ parijānanti, samudayaṃ pajahanti, nirodhaṃ sacchikaronti, maggaṃ bhāventi, sabbe te saddh-(057)indriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā. 
Paṭis_I,V.31: Katih’ ākārehi saccapaṭivedho hoti? 
Katih’ ākārehi saccāni paṭivijjhati? 
Catūh’ ākārehi saccapaṭivedho hoti. 
Catūh’ ākārehi saccāni paṭivijjhati. 
Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati. 
Imehi catūh’ ākārehi saccapaṭivedho hoti; 
imehi catūh' ākārehi saccāni paṭivijjhanto saddhindriyassa vasena saddhāvimutto, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippatto. 
Katih’ ākārehi saccapaṭivedho hoti? 
Katih’ ākārehi saccāni paṭivijjhati? 
Navah’ ākārehi saccapaṭivedho hoti. 
Navah’ ākārehi saccāni paṭivijjhati. 
Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati, abhiññāpaṭivedho ca sabbadhammānaṃ, pariññāpaṭivedho ca sabbasaṅkhārānaṃ, pahānapaṭivedho ca sabbākusalānaṃ, bhāvanāpaṭivedho ca catunnaṃ maggānaṃ, sacchikiriyāpaṭivedho ca nirodhassa. 
Imehi navah’ ākārehi saccapaṭivedho hoti, imehi navah' ākārehi saccāni paṭivijjhanto saddhindriyassa vasena saddhāvimutto, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippatto. 
Dutiyabhāṇavāraṃ. 
(058) Paṭis_I,V.32: Aniccato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti? 
Dukkhato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti? 
Anattato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti? 
Aniccato manasikaroto khayato saṅkhārā upaṭṭhahanti. 
Dukkhato manasikaroto bhayato saṅkhārā upaṭṭhahanti. 
Anattato manasikaroto suññato saṅkhārā upaṭṭhahanti. 
Aniccato manasikaroto kiṃbahulaṃ cittaṃ hoti? 
Dukkhato manasikaroto kiṃbahulaṃ cittaṃ hoti? 
Anattato manasikaroto kiṃbahulaṃ cittaṃ hoti? 
Aniccato manasikaroto adhimokkhabahulaṃ cittaṃ hoti. 
Dukkhato manasikaroto passaddhibahulaṃ cittaṃ hoti. 
Anattato manasikaroto vedabahulaṃ cittaṃ hoti. 
Aniccato manasikaronto adhimokkhabahulo katamaṃ vimokkhaṃ paṭilabhati? 
Dukkhato manasikaronto passaddhibahulo katamaṃ vimokkhaṃ paṭilabhati? 
Anattato manasikaronto vedabahulo katamaṃ vimokkhaṃ paṭilabhati? 
Aniccato manasikaronto adhimokkhabahulo animittavimokkhaṃ paṭilabhati. 
Dukkhato manasikaronto passaddhibahulo appaṇihitavimokkhaṃ paṭilabhati. 
Anattato manasikaronto vedabahulo suññatavimokkhaṃ paṭilabhati. 
Paṭis_I,V.33: Aniccato manasikaroto adhimokkhabahulassa katamo vimokkho ādhipateyyo hoti? 
Bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ko bhāveti? 
Dukkhato manasikaroto passaddhibahulassa katamo vimokkho ādhipateyyo hoti? 
Bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ko bhāveti? 
Anattato manasikaroto vedabahulassa katamo vimokkho ādhipateyyo hoti? 
Bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, (059) nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ko bhāveti? 
Aniccato manasikaroto adhimokkhabahulassa animitto vimokkho ādhipateyyo hoti. 
Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno, so bhāveti; n’ atthi micchāpaṭipannassa vimokkhabhāvanā. 
Dukkhato manasikaroto passaddhibahulassa appaṇihito vimokkho ādhipateyyo hoti. 
Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno, so bhāveti; n’ atthi micchāpaṭipannassa vimokkhabhāvanā. 
Anattato manasikaroto vedabahulassa suññato vimokkho ādhipateyyo hoti. 
Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno, so bhāveti; n’ atthi micchāpaṭipannassa vimokkhabhāvanā. 
Paṭis_I,V.34: Aniccato manasikaroto adhimokkhabahulassa katamo vimokkho ādhipateyyo hoti? 
Bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Paṭivedhakāle katamo vimokkho ādhipateyyo hoti? 
Paṭivedhāya kati vimokkhā tadanvayā honti . . . pe . . . ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ken’ aṭṭhena paṭivedho? 
Dukkhato manasikaroto passaddhibahulassa katamo vimokkho ādhipateyyo hoti? 
Bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Paṭivedhakāle katamo vimokkho ādhipateyyo hoti? 
Paṭivedhāya kati vimokkhā tadanvayā honti . . . pe . . . ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ken’ aṭṭhena paṭivedho? 
(060) Anattato manasikaroto vedabahulassa katamo vimokkho ādhipateyyo hoti? 
Bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Paṭivedhakāle katamo vimokkho ādhipateyyo hoti? 
Paṭivedhāya kati vimokkhā tadanvayā honti . . . pe . . . ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ken’ aṭṭhena paṭivedho? 
Aniccato manasikaroto adhimokkhabahulassa animitto vimokkho ādhipateyyo hoti. 
Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. 
Paṭivedhakāle animitto vimokkho ādhipateyyo hoti. 
Paṭivedhāya dve vimokkhā tadanvayā honti . . . pe . . . ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. 
Evaṃ paṭivijjhanto pi bhāveti, bhāvento pi paṭivijjhati. 
Dukkhato manasikaroto passaddhibahulassa appaṇihito vimokkho ādhipateyyo hoti. 
Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. 
Paṭivedhakāle appaṇihito vimokkho ādhipateyyo hoti. 
Paṭivedhāya dve vimokkhā tadanvayā honti . . . pe . . . ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. 
Evaṃ paṭivijjhanto pi bhāveti, bhāvento pi paṭivijjhati. 
Anattato manasikaroto vedabahulassa suññato vimokkho ādhipateyyo hoti. 
Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. 
Paṭivedhakāle suññato vimokkho ādhipateyyo hoti. 
Paṭivedhāya dve vimokkhā tadanvayā honti . . . pe . . . ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. 
Evaṃ paṭivijjhanto pi bhāveti, bhāvento pi paṭivijjhati. 
Paṭis_I,V.35: Aniccato manasikaroto katamo vimokkho adhimatto hoti? 
Katamavimokkhassa adhimattattā saddhāvimutto1 (061) hoti? 
Dukkhato manasikaroto katamo vimokkho adhimatto hoti? 
Katamavimokkhassa adhimattattā kāyasakkhī hoti? 
Anattato manasikaroto katamo vimokkho adhimatto hoti? 
Katamavimokkhassa adhimattattā diṭṭhippatto hoti? 
Aniccato manasikaroto animitto vimokkho adhimatto hoti, animittavimokkhassa adhimattattā saddhāvimutto hoti; 
dukkhato manasikaroto appaṇihito vimokkho adhimatto hoti, appaṇihitavimokkhassa adhimattattā kāyasakkhī hoti; 
anattato manasikaroto suññato vimokkho adhimatto hoti, suññatavimokkhassa adhimattattā diṭṭhippatto hoti. 
Paṭis_I,V.36: ‘Saddahanto vimutto’ ti saddhāvimutto, ‘phuṭṭhattā sacchikarotīti’ kāyasakkhī, ‘diṭṭhattā patto’ ti diṭṭhippatto: ‘saddahanto vimuccatīti’ saddhāvimutto; ‘jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotīti’ kāyasakkhī; ‘dukkhā saṅkhārā sukho nirodho ti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāyāti’ diṭṭhippatto. 
Ye hi keci nekkhammaṃ bhāvitā vā bhāventi vā bhāvissanti vā . . . pe . . . sabbe te animittavimokkhassa vasena saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippattā. 
Ye hi keci abyāpādaṃ . . . pe . . . ālokasaññaṃ, avikkhepaṃ . . . pe . . . ye hi keci dukkhaṃ parijānanti, samudayaṃ pajahanti, nirodhaṃ sacchikaronti, maggaṃ bhāventi; 
sabbe te animittavimokkhassa vasena saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippattā. 
Paṭis_I,V.37: Katih’ ākārehi saccapaṭivedho hoti? 
Katih’ ākārehi saccāni paṭivijjhati? 
Catūh’ ākārehi saccapaṭivedho hoti. 
Catūh’ ākārehi saccāni paṭivijjhati. 
Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ (062) sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati. 
Imehi catūh’ ākārehi saccapaṭivedho hoti; 
imehi catūh' ākārehi saccāni paṭivijjhanto animittavimokkhassa vasena saddhāvimutto, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippatto. 
Katih’ ākarehi saccapaṭivedho hoti? 
Katih’ ākārehi saccāni paṭivijjhati? 
Navah’ ākārehi saccapaṭivedho hoti. 
Navah’ ākārehi saccāni paṭivijjhati. 
Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati . . . pe . . . sacchikiriyāpaṭivedho ca nirodhassa. Imehi navah’ ākārehi saccapaṭivedho hoti, imehi navah’ ākārehi saccāni paṭivijjhanto animittavimokkhassa vasena saddhāvimutto, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippatto. 
Paṭis_I,V.38: Aniccato manasikaronto katame dhamme yathābhūtaṃ jānāti passati? 
Kathaṃ sammādassanaṃ hoti? 
Kathaṃ tadanvayena sabbe saṅkhārā aniccato sudiṭṭhā honti? 
Kattha kaṅkhā pahīyati2? 
Dukkhato manasikaronto katame dhamme yathābhūtaṃ jānāti passati? 
Kathaṃ sammādassanaṃ hoti? 
Kathaṃ tadanvayena sabbe saṅkhārā dukkhato sudiṭṭhā honti? 
Kattha kaṅkhā pahīyati? 
Anattato manasikaronto katame dhamme yathābhūtaṃ jānāti passati? 
Kathaṃ sammādassanaṃ hoti? 
Kathaṃ tadanvayena sabbe saṅkhārā anattato sudiṭṭhā honti? 
Kattha kaṅkhā pahīyati? 
Aniccato manasikaronto nimittaṃ yathābhūtaṃ jānāti passati. 
Tena vuccati sammādassanaṃ. 
Evaṃ tadanvayena sabbe saṅkhārā aniccato sudiṭṭhā honti. 
Ettha kaṅkhā pahīyati. 
Dukkhato manasikaronto pavattaṃ yathābhūtaṃ jānāti passati. 
Tena vuccati sammādassanaṃ. Evaṃ tadan-(063)vayena sabbe saṅkhārā dukkhato sudiṭṭhā honti. 
Ettha kaṅkhā pahīyati. 
Anattato manasikaronto nimittañ ca pavattañ ca yathābhūtaṃ jānāti passati. 
Tena vuccati sammādassanaṃ. 
Evaṃ tadanvayena sabbe saṅkhārā anattato sudiṭṭhā honti. 
Ettha kaṅkhā pahīyati. 
Yañ ca yathābhūtaṃ ñāṇaṃ yañ ca sammādassanaṃ yā ca kaṅkhāvitaraṇā, ime dhammā nānatthā c’ eva nānābyañjanā ca? 
Udāhu ekatthā, byañjanam eva nānan ti? 
Yañ ca yathābhūtaṃ ñāṇaṃ yañ ca sammādassanaṃ yā ca kaṅkhāvitaraṇā, ime dhammā ekatthā, byañjanam eva nānaṃ. 
Paṭis_I,V.39: Aniccato manasikaroto kiṃ bhayato upaṭṭhāti? 
Dukkhato manasikaroto kiṃ bhayato upaṭṭhāti? 
Anattato manasikaroto kiṃ bhayato upaṭṭhāti? 
Aniccato manasikaroto nimittaṃ bhayato upaṭṭhāti. 
Dukkhato manasikaroto pavattaṃ bhayato upaṭṭhāti. 
Anattato manasikaroto nimittañ ca pavattañ ca bhayato upaṭṭhāti. 
Yā ca bhayatupaṭṭhāne paññā yañ ca ādīnave ñāṇaṃ yā ca nibbidā, ime dhammā nānatthā c’ eva nānābyañjanā ca? 
Udāhu ekatthā, byañjanam eva nānan ti? 
Yā ca bhayatupaṭṭhāne paññā yañ ca ādīnave ñāṇaṃ yā ca nibbidā, ime dhammā ekatthā, byañjanam eva nānaṃ. 
Yā ca anattānupassanā yā ca suññatānupassanā, ime dhammā nānatthā c’ eva nānābyañjanā ca? 
Udāhu ekatthā, byañjanam eva nānan ti? 
Yā ca anattānupassanā yā ca suññatānupassanā, ime dhammā ekatthā, byañjanam eva nānaṃ. 
Paṭis_I,V.40: Aniccato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppajjati? 
Dukkhato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppajjati? 
Anattato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppajjati? 
Aniccato manasikaroto nimittaṃ paṭisaṅkhā ñāṇaṃ uppajjati. 
Dukkhato manasikaroto pavattaṃ paṭisaṅkhā (064) ñāṇaṃ uppajjati. 
Anattato manasikaroto nimittañ ca pavattañ ca paṭisaṅkhā ñāṇaṃ uppajjati. 
Yā ca muñcitūkamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārūpekkhā, ime dhammā nānatthā c’ eva nānābyañjanā ca? 
Udāhu ekatthā, byañjanam eva nānan ti? 
Yā ca muñcitūkamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārūpekkhā, ime dhammā ekatthā, byañjanam eva nānaṃ. 
Aniccato manasikaroto kuto cittaṃ vuṭṭhāti? 
Kattha cittaṃ pakkhandati? 
Dukkhato manasikaroto kuto cittaṃ vuṭṭhāti? 
Kattha cittaṃ pakkhandati? 
Anattato manasikaroto kuto cittaṃ vuṭṭhāti? 
Kattha cittaṃ pakkhandati? 
Aniccato manasikaroto nimittā cittaṃ vuṭṭhāti, animitte cittaṃ pakkhandati. 
Dukkhato manasikaroto pavattā cittaṃ vuṭṭhāti, appavatte cittaṃ pakkhandati. 
Anattato manasikaroto nimittā ca pavattā ca cittaṃ vuṭṭhāti, animitte appavatte nirodhanibbānadhātuyā cittaṃ pakkhandati. 
Yā ca bahiddhāvuṭṭhānavivaṭṭane paññā ye ca gotrabhūdhammā, ime dhammā nānatthā c’ eva nānābyañjanā ca? 
Udāhu ekatthā, byañjanam eva nānan ti? 
Yā ca bahiddhāvuṭṭhānavivaṭṭane paññā ye ca gotrabhūdhammā, ime dhammā ekatthā, byañjanam eva nānaṃ. 
Aniccato manasikaronto katamena vimokkhena vimuccati? 
Dukkhato manasikaronto katamena vimokkhena vimuccati? 
Anattato manasikaronto katamena vimokkhena vimuccati? 
Aniccato manasikaronto animittavimokkhena vimuccati. 
Dukkhato manasikaronto appaṇihitavimokkhena vimuccati. 
Anattato manasikaronto suññatavimokkhena vimuccati. 
Yā ca dubhatovuṭṭhānavivaṭṭane paññā yañ ca magge (065) ñāṇaṃ, ime dhammā nānatthā c’ eva nānābyañjanā ca? 
Udāhu ekatthā, byañjanam eva nānan ti? 
Yā ca dubhatovuṭṭhānavivaṭṭane paññā yañ ca magge ñāṇaṃ, ime dhammā ekatthā, byañjanam eva nānaṃ. 
Paṭis_I,V.41: Katih’ ākārehi tayo vimokkhā nānākhaṇe honti? 
Katih’ ākārehi tayo vimokkhā ekakkhaṇe honti? 
Catūh’ ākārehi tayo vimokkhā nānākhaṇe honti. 
Sattah' ākārehi tayo vimokkhā ekakkhaṇe honti. 
Katamehi catūh’ ākārehi tayo vimokkhā nānākhaṇe honti? 
Ādhipateyyaṭṭhena adhiṭṭhānaṭṭhena abhinīhāraṭṭhena niyyānaṭṭhena. 
Kathaṃ ādhipateyyaṭṭhena tayo vimokkhā nānākhaṇe honti? 
Aniccato manasikaroto animitto vimokkho ādhipateyyo hoti, dukkhato manasikaroto appaṇihito vimokkho ādhipateyyo hoti, anattato manasikaroto suññato vimokkho ādhipateyyo hoti. 
Evaṃ ādhipateyyaṭṭhena tayo vimokkhā nānākhaṇe honti. 
Kathaṃ adhiṭṭhānaṭṭhena tayo vimokkhā nānākhaṇe honti? 
Aniccato manasikaronto animittavimokkhassa vasena cittaṃ adhiṭṭhāti, dukkhato manasikaronto appaṇihitavimokkhassa vasena cittaṃ adhiṭṭhāti, anattato manasikaronto suññatavimokkhassa vasena cittaṃ adhiṭṭhāti. 
Evaṃ adhiṭṭhānaṭṭhena tayo vimokkhā nānākhaṇe honti. 
Kathaṃ abhinīhāraṭṭhena tayo vimokkhā nānākhaṇe honti? 
Aniccato manasikaronto animittavimokkhassa vasena cittaṃ abhinīharati, dukkhato manasikaronto appaṇihitavimokkhassa vasena cittaṃ abhinīharati, anattato manasikaronto suññatavimokkhassa vasena cittaṃ abhinīharati. 
Evaṃ abhinīhāraṭṭhena tayo vimokkhā nānākhaṇe honti. 
Kathaṃ niyyānaṭṭhena tayo vimokkhā nānākhaṇe honti? 
Aniccato manasikaronto animittavimokkhassa vasena (066) nirodhaṃ nibbānaṃ niyyāti, dukkhato manasikaronto appaṇihitavimokkhassa vasena nirodhaṃ nibbānaṃ niyyāti, anattato manasikaronto suññatavimokkhassa vasena nirodhaṃ nibbānaṃ niyyāti. 
Evaṃ niyyānaṭṭhena tayo vimokkhā nānākhaṇe honti. 
Imehi catūh’ ākārehi tayo vimokkhā nānākhaṇe honti. 
Paṭis_I,V.42: Katamehi sattah’ ākārehi tayo vimokkhā ekakkhaṇe honti? 
Samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena. 
Kathaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti? 
‘Aniccato manasikaronto nimittā muccatīti’ animitto vimokkho, ‘yato muccati tattha na paṇidahatīti’ appaṇihito vimokkho, ‘yattha na paṇidahati tena suñño’ ti suññato vimokkho, ‘yena suñño tena nimittena animitto' ti animitto vimokkho. 
Evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti. 
‘Dukkhato manasikaronto paṇidhiyā muccatīti’ appaṇihito vimokkho, ‘yattha na paṇidahati tena suñño’ ti suññato vimokkho, ‘yena suñño tena nimittena animitto' ti animitto vimokkho, ‘yena nimittena animitto tattha na paṇidahatīti’ appaṇihito vimokkho. 
Evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti. (067) ‘Anattato manasikaronto abhinivesā muccatīti’ suññato vimokkho, ‘yena suñño tena nimittena animitto’ ti animitto vimokkho, ‘yena nimittena animitto tattha na paṇidahatīti’ appaṇihito vimokkho, ‘yattha na paṇidahati tena suñño’ ti suññato vimokkho. 
Evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti. 
Imehi sattah’ ākārehi tayo vimokkhā ekakkhaṇe honti. 
Paṭis_I,V.43: Atthi vimokkho, atthi mukhaṃ, atthi vimokkhamukhaṃ, atthi vimokkhapaccanīkaṃ, atthi vimokkhānulomaṃ, atthi vimokkhavivaṭṭanā, atthi vimokkhabhāvanā, atthi vimokkhapaṭippassaddhi. 
Katamo vimokkho? 
Suññato vimokkho, animitto vimokkho, appaṇihito vimokkho. 
Katamo suññato vimokkho? 
‘Aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti' suññato vimokkho, ‘dukkhānupassanāñāṇaṃ sukhato abhinivesā muccatīti’ suññato vimokkho, ‘anattānupassanāñāṇaṃ attato abhinivesā muccatīti’ suññato vimokkho, 
‘nibbidānupassanāñāṇaṃ nandiyā abhinivesā muccatīti' suññato vimokkho, ‘virāgānupassanāñāṇaṃ rāgato abhinivesā muccatīti’ suññato vimokkho, ‘nirodhānupassanāñāṇaṃ samudayato abhinivesā muccatīti’ suññato vimokkho, ‘paṭinissaggānupassanāñāṇaṃ ādānato abhinivesā muccatīti’ suññato vimokkho, ‘animittānupassanāñāṇaṃ nimittato abhinivesā muccatīti’ suññato vimokkho, ‘appaṇihitānupassanāñāṇaṃ paṇidhiyā abhinivesā muccatīti' suññato vimokkho, ‘suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti’ suññato vimokkho. 
‘Rūpe aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti’ suññato vimokkho . . . pe . . . ‘rūpe suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti’ suññato vimokkho, ‘vedanāya . . . pe . . . saññāya saṅkhāresu viññāṇe cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti’ suññato vimokkho . . . pe . . . ‘jarāmaraṇe suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti’ suññato vimokkho. 
(068) Ayaṃ suññato vimokkho. 
Paṭis_I,V.44: Katamo animitto vimokkho? 
‘Aniccānupassanāñāṇaṃ niccato nimittā muccatīti' animitto vimokkho, ‘dukkhānupassanāñāṇaṃ sukhato nimittā muccatīti’ animitto vimokkho, ‘anattānupassanāñāṇaṃ attato nimittā muccatīti’ animitto vimokkho, nibbidānupassanāñāṇaṃ nandiyā nimittā muccatīti’ animitto vimokkho, ‘virāgānupassanāñāṇaṃ rāgato nimittā muccatīti’ animitto vimokkho, ‘nirodhānupassanāñāṇaṃ samudayato nimittā muccatīti’ animitto vimokkho, ‘paṭinissaggānupassanāñāṇaṃ ādānato nimittā muccatīti' animitto vimokkho, ‘animittānupassanāñāṇaṃ sabbanimittehi muccatīti’ animitto vimokkho, ‘appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti’ animitto vimokkho, ‘suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti’ animitto vimokkho. 
‘Rūpe aniccānupassanāñāṇaṃ niccato nimittā muccatīti’ animitto vimokkho . . . pe . . . ‘rūpe animittānupassanāñāṇaṃ sabbanimittehi muccatīti’ animitto vimokkho, ‘rūpe appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti’ animitto vimokkho, ‘rūpe suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti’ animitto vimokkho, ‘vedanāya . . . pe . . . saññāya saṅkhāresu viññāṇe cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanāñāṇaṃ niccato nimittā muccatīti’ animitto vimokkho . . . pe . . . ‘jarāmaraṇe animittānupassanāñāṇaṃ sabbanimittehi muccatīti’ animitto vimokkho, 
‘jarāmaraṇe appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti’ animitto vimokkho, ‘jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti’ animitto vimokkho. 
Ayaṃ animitto vimokkho. 
Paṭis_I,V.45: Katamo appaṇihito vimokkho? 
‘Aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti appaṇihito vimokkho, ‘dukkhānupassanāñāṇaṃ sukhato. 
paṇidhiyā muccatīti’ appaṇihito vimokkho, ‘anattānupassanāñāṇaṃ attato paṇidhiyā muccatīti’ appaṇihito vimokkho, ‘nibbidānupassanāñāṇaṃ nandiyā paṇidhiyā (069) muccatīti’ appaṇihito vimokkho, ‘virāgānupassanāñāṇaṃ rāgato paṇidhiyā muccatīti’ appaṇihito vimokkho, ‘nirodhānupassanāñāṇaṃ samudayato paṇidhiyā muccatīti' appaṇihito vimokkho, ‘paṭinissaggānupassanāñāṇaṃ ādānato paṇidhiyā muccatīti’ appaṇihito vimokkho, ‘animittānupassanāñāṇaṃ nimittato muccatīti’ appaṇihito vimokkho, ‘appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti’ appaṇihito vimokkho, ‘suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti’ appaṇihito vimokkho. 
‘Rūpe aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti’ appaṇihito vimokkho . . . pe . . . ‘rūpe animittānupassanāñāṇaṃ nimittato muccatīti’ appaṇihito vimokkho, ‘rūpe appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti’ appaṇihito vimokkho, ‘rūpe suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti' appaṇihito vimokkho, ‘vedanāya . . . pe . . . saññāya saṅkhāresu viññāṇe cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti’ appaṇihito vimokkho . . . pe . . . ‘jarāmaraṇe animittānupassanāñāṇaṃ nimittato muccatīti’ appaṇihito vimokkho, 
‘jarāmaraṇe appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti’ appaṇihito vimokkho, ‘jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti’ appaṇihito vimokkho. 
Ayaṃ vimokkho. 
Paṭis_I,V.46: Katamaṃ mukhaṃ? 
1 Ye tattha jātā anavajjā kusalā bodhipakkhiyā dhammā. Idaṃ mukhaṃ. 
Katamaṃ vimokkhamukhaṃ? 
Yaṃ tesaṃ dhammānaṃ ārammaṇaṃ nirodho nibbānaṃ. Idaṃ vimokkhamukhaṃ. 
Katamaṃ vimokkhapaccanīkaṃ? 
Tīṇi akusalamūlāni vimokkhapaccanīkāni, tīṇi duccaritāni vimokkhapaccanīkāni, sabbe pi akusalā dhammā vimokkhapaccanīkā. Idaṃ vimokkhapaccanīkaṃ. 
(070) Katamaṃ vimokkhānulomaṃ? 
Tīṇi kusalamūlāni vimokkhānulomāni, tīṇi sucaritāni vimokkhānulomāni, sabbe pi kusalā dhammā vimokkhānulomā. Idaṃ vimokkhānulomaṃ. 
Paṭis_I,V.47: Katamo vimokkhavivaṭṭo? 
Saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo saccavivaṭṭo. 
‘Sañjānanto vivaṭṭatīti’ saññāvivaṭṭo, ‘cetayanto vivaṭṭatīti’ cetovivaṭṭo, ‘vijānanto vivaṭṭatīti’ cittavivaṭṭo, 
‘ñāṇaṃ karonto vivaṭṭatīti’ ñāṇavivaṭṭo, ‘vossajjanto vivaṭṭatīti’ vimokkhavivaṭṭo, ‘tathaṭṭhena vivaṭṭatīti' saccavimokkho. 
Yattha saññāvivaṭṭo tattha cetovivaṭṭo, yattha cetovivaṭṭo tattha saññāvivaṭṭo; 
yattha saññāvivaṭṭo cetovivaṭṭo tattha cittavivaṭṭo, yattha cittavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo; 
yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo tattha ñāṇavivaṭṭo, yattha ñāṇavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo; 
yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo tattha vimokkhavivaṭṭo, yattha vimokkhavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo; 
yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo tattha saccavivaṭṭo, yattha saccavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo. 
Ayaṃ vimokkhavivaṭṭo. 
Paṭis_I,V.48: Katamā vimokkhabhāvanā? 
Paṭhamassa jhānassa āsevanā bhāvanā bahulīkammaṃ, dutiyassa jhānassa āsevanā bhāvanā bahulīkammaṃ, tatiyassa jhānassa āsevanā bhāvanā bahulīkammaṃ, catutthassa jhānassa āsevanā bhāvanā bahulīkammaṃ, ākāsānañcāyatanasamāpattiyā āsevanā bhāvanā bahulīkammaṃ, viññāṇañcāyatanasamāpattiyā . . . pe . . . ākiñcaññāyatanasamāpattiyā . . . pe . . . nevasaññānāsaññāyatanasamāpattiyā āsevanā bhāvanā bahulīkammaṃ, sotāpattimaggassa āsevanā bhāvanā bahulīkammaṃ, sakadāgāmimaggassa . . . pe . . . anāgāmimaggassa . . . pe . . . Arahattamaggassa āsevanā bhāvanā bahulīkammaṃ. 
(071) Ayaṃ vimokkhabhāvanā. 
Katamā vimokkhapaṭippassaddhi? 
Paṭhamassa jhānassa paṭilābho vā vipāko vā, dutiyassa jhānassa paṭilābho vā vipāko vā, tatiyassa jhānassa paṭilābho vā vipāko vā, catutthassa jhānassa paṭilābho vā vipāko vā, ākāsānañcāyatanasamāpattiyā . . . pe . . . viññāṇañcāyatanasamāpattiyā . . . pe . . . ākiñcaññāyatanasamāpattiyā . . . pe . . . nevasaññānāsaññāyatanasamāpattiyā paṭilābho vā vipāko vā, sotāpattimaggassa sotāpattiphalaṃ, sakadāgāmimaggassa sakadāgāmiphalaṃ, anāgāmimaggassa anāgāmiphalaṃ, Arahattamaggassa Arahattaphalaṃ. 
Ayaṃ vimokkhapaṭippassaddhīti. 
Tatiyabhāṇavāraṃ Vimokkhakathā. 
(072) I, VI. MAHĀVAGGE GATIKATHĀ 
Paṭis_I,VI.1: GATISAMPATTIYĀ ñāṇasampayutte katinaṃ hetūnaṃ paccayā upapatti hoti? 
Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte katinaṃ hetūnaṃ paccayā upapatti hoti? 
Rūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ paccayā upapatti hoti? 
Arūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ paccayā upapatti hoti? 
Gatisampattiyā ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. 
Rūpāvacarānaṃ devānaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. 
Arūpāvacarānaṃ devānaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. 
Paṭis_I,VI.2: Gatisampattiyā ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? 
Kusalakammassa javanakkhaṇe tayo hetū kusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati kusalamūlapaccayā pi saṅkhārā. 
Nikantikkhaṇe dve hetū akusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati akusalamūlapaccayā pi saṅkhārā. 
Paṭisandhikkhaṇe tayo hetū abyākatā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati nāmarūpapaccayā pi viññāṇaṃ viññāṇapaccayā pi nāmarūpaṃ. 
Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, (073) aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; 
paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; 
paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; 
paṭisandhikkhaṇe nāmañ ca rūpañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. 
Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. 
Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe pañc' indriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe nāmañ ca viññāṇañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. 
Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. 
Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. 
Gatisampattiyā ñāṇasampayutte imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. 
Paṭis_I,VI.3: Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? 
Kusalakammassa javanakkhaṇe tayo hetū kusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati kusalamūlapaccayā pi saṅkhārā. 
Nikantikkhaṇe dve hetū akusalā, tasmiṃ khaṇe jātecetanāya sahajātapaccayā honti; 
tena vuccati akusalamūlapaccayā pi saṅkhārā. 
Paṭisandhikkhaṇe tayo hetū abyākatā, tasmiṃ khaṇe jātacetanāya (074) sahajātapaccayā honti; 
tena vuccati nāmarūpapaccayā pi viññāṇaṃ viññāṇapaccayā pi nāmarūpaṃ. 
Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; 
paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; 
paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; 
paṭisandhikkhaṇe nāmañ ca rūpañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. 
Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. 
Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe pañc' indriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe nāmañ ca viññāṇañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. 
Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti 
Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. 
Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. 
Paṭis_I,VI.4: Rūpāvacarānaṃ devānaṃ katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? 
Kusalakammassa javanakkhaṇe tayo hetū kusalā . . . pe . . . Rūpāvacarānaṃ devānaṃ imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. 
Arūpavacarānaṃ devānaṃ katamesam aṭṭhannaṃ hetū-(075)naṃ paccayā upapatti hoti? 
Kusalakammassa javanakkhaṇe tayo hetū kusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati kusalamūlapaccayā pi saṅkhārā. 
Nikantikkhaṇe dve hetū akusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati akusalamūlapaccayā pi saṅkhārā. 
Paṭisandhikkhaṇe tayo hetū abyākatā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati nāmarūpapaccayā pi viññāṇaṃ viññāṇapaccayā pi nāmarūpaṃ. 
Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe pañc' indriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe nāmañ ca viññāṇañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. 
Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. 
Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. 
Arūpavacarānaṃ devānaṃ imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti, hoti. 
Paṭis_I,VI.5: Gatisampattiyā ñāṇavippayutte katinaṃ hetūnaṃ paccayā upapatti hoti? 
Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte katinaṃ hetūnaṃ paccayā upapatti hoti? 
Rūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ paccayā upapatti hoti? 
Arūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ paccayā upapatti hoti? 
Gatisampattiyā ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti hoti. Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti (076) hoti. 
Rūpāvacarānaṃ devānaṃ channaṃ hetūnaṃ paccayā upapatti hoti. 
Arūpāvacarānaṃ devānaṃ channaṃ hetūnaṃ paccayā upapatti hoti. 
Paṭis_I,VI.6: Gatisampattiyā ñāṇavippayutte katamesaṃ channaṃ hetūnaṃ paccayā upapatti hoti? 
Kusalakammassa javanakkhaṇe dve hetū kusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati kusalamūlapaccayā pi saṅkhārā. 
Nikantikkhaṇe dve hetū akusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati akusalamūlapaccayā pi saṅkhārā. 
Paṭisandhikkhaṇe dve hetū abyākatā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati nāmarūpapaccayā pi viññāṇaṃ, viññāṇapaccayā pi nāmarūpaṃ. 
Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; 
paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; 
paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; 
paṭisandhikkhaṇe nāmañ ca rūpañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. 
Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, vippayuttapaccayā honti. 
Paṭisandhikkhaṇe cattāro dhammā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe cattār' indriyāni sahajātapaccayā honti, aññamaññapaccayā honti nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe dve hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe nāmañ ca viññāṇañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. 
Paṭisandhikkhaṇe ime dvādasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. 
(077) Paṭisandhikkhaṇe ime chabbīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. 
Gatisampattiyā ñāṇavippayutte imesaṃ channaṃ hetūnaṃ paccayā upapatti hoti. 
Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte katamesaṃ channaṃ hetūnaṃ paccayā upapatti hoti? 
Kusalakammassa javanakkhaṇe dve hetū kusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati kusalamūlapaccayā pi saṅkhārā . . . pe . . . Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte imesaṃ channaṃ hetūnaṃ paccayā upapatti hoti. 
Gatikathā samattā. 
(078) I, VII. MAHĀVAGGE KAMMAKATHĀ 
Paṭis_I,VII.1: AHOSI kammaṃ ahosi kammavipāko, ahosi kammaṃ nāhosi kammavipāko, ahosi kammaṃ atthi kammavipāko, ahosi kammaṃ n’ atthi kammavipāko, ahosi kammaṃ bhavissati kammavipāko, ahosi kammaṃ na bhavissati kammavipāko; 
atthi kammaṃ atthi kammavipāko, atthi kammaṃ n’ atthi kammavipāko, atthi kammaṃ bhavissati kammavipāko, atthi kammaṃ na bhavissati kammavipāko; 
bhavissati kammaṃ bhavissati kammavipāko, bhavissati kammaṃ na bhavissati kammavipāko. 
Ahosi kusalaṃ kammaṃ ahosi kusalassa kammassa vipāko, ahosi kusalaṃ kammaṃ nāhosi kusalassa kammassa vipāko, ahosi kusalaṃ kammaṃ atthi kusalassa kammassa vipāko, ahosi kusalaṃ kammaṃ n’ atthi kusalassa kammassa vipāko, ahosi kusalaṃ kammaṃ bhavissati kusalassa kammassa vipāko, ahosi kusalaṃ kammaṃ na bhavissati kusalassa kammassa vipāko; 
atthi kusalaṃ kammaṃ atthi kusalassa kammassa vipāko, atthi kusalaṃ kammaṃ n’ atthi kusalassa kammassa vipāko, atthi kusalaṃ kammaṃ bhavissati kusalassa kammassa vipāko, atthi kusalaṃ kammaṃ na bhavissati kusalassa kammassa vipāko; 
bhavissati kusalaṃ kammaṃ bhavissati kusalassa kammassa vipāko, bhavissati kusalaṃ kammaṃ na bhavissati kusalassa kammassa vipāko. 
Ahosi akusalaṃ kammaṃ ahosi akusalassa kammassa vipāko, ahosi akusalaṃ kammaṃ nāhosi akusalassa kammassa vipāko, ahosi akusalaṃ kammaṃ atthi akusalassa kammassa vipāko, ahosi akusalaṃ kammaṃ n’ atthi akusalassa kammassa vipāko, ahosi akusalaṃ kammaṃ bhavissati akusalassa kammassa vipāko, ahosi akusalaṃ kammaṃ na bhavissati akusalassa kammassa vipāko; 
atthi (079) akusalaṃ kammaṃ atthi akusalassa kammassa vipāko, atthi akusalaṃ kammaṃ n’ atthi akusalassa kammassa vipāko, atthi akusalaṃ kammaṃ bhavissati akusalassa kammassa vipāko, atthi akusalaṃ kammaṃ na bhavissati akusalassa kammassa vipāko; 
bhavissati akusalaṃ kammaṃ bhavissati akusalassa kammassa vipāko, bhavissati akusalaṃ kammaṃ na bhavissati akusalassa kammassa vipāko. 
Paṭis_I,VII.2: Ahosi sāvajjaṃ kammaṃ . . . pe . . . ahosi anavajjaṃ kammaṃ . . . pe . . . ahosi kaṇhaṃ kammaṃ.. 
pe . . . ahosi sukkaṃ kammaṃ . . . pe . . . ahosi sukhudrayaṃ kammaṃ . . . pe . . . ahosi dukkhudrayaṃ kammaṃ . . . pe . . . ahosi sukhavipākaṃ kammaṃ . . . pe . . . ahosi dukkhavipākaṃ kammaṃ ahosi dukkhavipākassa kammassa vipāko, ahosi dukkhavipākaṃ kammaṃ nāhosi dukkhavipākassa kammassa vipāko, ahosi dukkhavipākaṃ kammaṃ atthi dukkhavipākassa kammassa vipāko, ahosi dukkhavipākaṃ kammaṃ n’ atthi dukkhavipākassa kammassa vipāko, ahosi dukkhavipākaṃ kammaṃ bhavissati dukkhavipākassa kammassa vipāko, ahosi dukkhavipākaṃ kammaṃ na bhavissati dukkhavipākassa kammassa vipāko; 
atthi dukkhavipākaṃ kammaṃ atthi dukkhavipākassa kammassa vipāko, atthi dukkhavipākaṃ kammaṃ n’ atthi dukkhavipākassa kammassa vipāko, atthi dukkhavipākaṃ kammaṃ bhavissati dukkhavipākassa kammassa vipāko, atthi dukkhavipākaṃ kammaṃ na bhavissati dukkhavipākassa kammassa vipāko; 
bhavissati dukkhavipākaṃ kammaṃ bhavissati dukkhavipākassa kammassa vipāko, bhavissati dukkhavipākaṃ kammaṃ na bhavissati dukkhavipākassa kammassa vipāko ti. 
Kammakathā. 
(080) I, VIII. MAHĀVAGGE VIPALLĀSAKATHĀ 
PARIPUṆṆANIDĀNĀNI 
Paṭis_I,VIII.1: CATTĀRO 'me Bhikkhave saññāvipallāsā cittavipallāsā diṭṭhivipallāsā. Katame cattāro? 
Anicce Bhikkhave ‘niccan’ ti saññāvipallāso cittavipallāso diṭṭhivipallāso, dukkhe Bhikkhave ‘sukhan’ ti saññāvipallāso cittavipallāso diṭṭhivipallāso, anattani Bhikkhave ‘attā’ ti saññāvipallāso cittavipallāso diṭṭhivipallāso, asubhe Bhikkhave ‘subhan’ ti saññāvipallāso cittavipallāso diṭṭhivipallāso. 
Ime kho Bhikkhave cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā. 
Paṭis_I,VIII.2: Cattāro 'me Bhikkhave na-saññāvipallāsā na-cittavipallāsā na-diṭṭhivipallāsā. Katame cattāro? 
Anicce Bhikkhave ‘aniccan’ ti na-saññāvipallāso na-cittavipallāso na-diṭṭhivipallāso, dukkhe Bhikkhave 
‘dukkhan’ ti na-saññāvipallāso na-cittavipallāso na-diṭṭhivipallāso, anattani Bhikkhave ‘anattā’ ti na-saññāvipallāso na-cittavipallāso na-diṭṭhivipallāso, asubhe Bhikkhave ‘asubhan’ ti na-saññāvipallāso na-cittavipallāso na-diṭṭhivipallāso. 
Ime kho Bhikkhave cattāro na-saññāvipallāsā na-cittavipallāsā na-diṭṭhivipallāsā. 
Anicce niccasaññino dukkhe ca dukkhasaññino 
anattani ca ‘attā’ ti asubhe subhasaññino, 
micchādiṭṭhigatā sattā khittacittā visaññino (081) te yogayuttā Mārassa ayogakkhemagāmino 
sattā gacchanti saṃsāraṃ jātimaraṇagāmino, 
yadā ca Buddhā lokasmiṃ uppajjanti pabhaṅkarā, 
te imaṃ dhammaṃ pakāsenti dukkhūpasamagāminaṃ, 
tesaṃ sutvāna sappaññā sacittaṃ paccaladdhuṃ te, 
aniccaṃ aniccato dakkhuṃ dukkhamaddakkhuṃ dukkhato 
anattani ‘anattā’ ti asubhaṃ asubhataddasuṃ 
sammādiṭṭhisamādānā sabbadukkhaṃ upaccagun ti. 
Ime cattāro vipallāsā diṭṭhisampannassa puggalassa pahīnā appahīnā ti. Keci pahīnā, keci appahīnā. Anicce 
‘niccan’ ti saññāvipallāso cittavipallāso diṭṭhivipallāso pahīno; 
dukkhe ‘sukhan’ ti saññā uppajjati, cittaṃ uppajjati, diṭṭhivipallāso pahīno; 
anattani ‘attā’ ti saññāvipallāso cittavipallāso diṭṭhivipallāso pahīno; 
asubhe 
‘subhan’ ti saññā uppajjati, cittaṃ uppajjati, diṭṭhivipallāso pahīno. 
Dvīsu vatthūsu cha vipallāsā pahīnā; 
dvīsu vatthūsu dve vipallāsā pahīnā, cattāro vipallāsā appahīnā; 
catūsu vatthūsu aṭṭha vipallāsā pahīnā, cattāro vipallāsā appahīnā ti. 
Vipallāsakathā. 
(082) I, IX. MAGGAKATHĀ 
Paṭis_I,IX.1: ‘MAGGO’ ti. 
Ken’ aṭṭhena maggo? 
Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā pahānāya maggo c’ eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c’ eva hetu ca, kilesānaṃ pariyādānāya maggo c’ eva hetu ca, paṭivedhādivisodhanāya maggo c’ eva hetu ca, cittassa adhiṭṭhānāya maggo c’ eva hetu ca, cittassa vodānāya maggo c’ eva hetu ca, visesādhigamāya maggo c’ eva hetu ca, uttaripaṭivedhāya maggo c’ eva hetu ca, saccābhisamayāya maggo c’ eva hetu ca, nirodhe patiṭṭhāpanāya maggo c’ eva hetu ca; 
abhiropanaṭṭhena sammāsaṅkappo micchāsaṅkappassa pahānāya maggo c’ eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c’ eva hetu ca, kilesānaṃ pariyādānāya maggo c’ eva hetu ca, paṭivedhādivisodhanāya maggo c’ eva hetu ca, cittassa adhiṭṭhānāya maggo c’ eva hetu ca, cittassa vodānāya maggo c’ eva hetu ca, visesādhigamāya maggo c’ eva hetu ca, uttaripaṭivedhāya maggo c’ eva hetu ca, saccābhisamayāya maggo c’ eva hetu ca, nirodhe patiṭṭhāpanāya maggo c’ eva hetu ca; 
pariggahaṭṭhena sammāvācā micchāvācāya pahānāya maggo c’ eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c’ eva hetu ca, kilesānaṃ pariyādānāya maggo c’ eva hetu ca, paṭivedhādivisodhanāya maggo c’ eva hetu ca, cittassa adhiṭṭhānāya maggo c’ eva hetu ca, cittassa vodānāya maggo c’ eva hetu ca, visesādhigamāya maggo c’ eva hetu ca, uttaripaṭivedhāya maggo c’ eva hetu ca. (083) saccābhisamayāya maggo c’ eva hetu ca, nirodhe patiṭṭhāpanāya maggo c’ eva hetu ca; 
samuṭṭhānaṭṭhena sammākammanto micchākammantassa pahānāya maggo c’ eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c’ eva hetu ca, kilesānaṃ pariyādānāya maggo c’ eva hetu ca, paṭivedhādivisodhanāya maggo c’ eva hetu ca, cittassa adhiṭṭhānāya maggo c’ eva hetu ca, cittassa vodānāya maggo c’ eva hetu ca, visesādhigamāya maggo c’ eva hetu ca, uttaripaṭivedhāya maggo c’ eva hetu ca, saccābhisamayāya maggo c’ eva hetu ca, nirodhe patiṭṭhāpanāya maggo c’ eva hetu ca; 
vodānaṭṭhena sammā-ājīvo micchāājīvassa pahānāya maggo c’ eva hetu ca . . . pe . . . paggahaṭṭhena sammāvāyāmo micchāvāyāmassa pahānāya maggo c’ eva hetu ca . . . pe . . . uppaṭṭhānaṭṭhena sammāsati micchāsatiyā pahānāya maggo c’ eva hetu ca . . . pe . . . avikkhepaṭṭhena sammāsamādhi micchāsamādhissa pahānāya maggo c’ eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c’ eva hetu ca, kilesānaṃ pariyādānāya maggo c’ eva hetu ca, paṭivedhādivisodhanāya maggo c’ eva hetu ca, cittassa adhiṭṭhānāya maggo c’ eva hetu ca, cittassa vodānāya maggo c’ eva hetu ca, visesādhigamāya maggo c’ eva hetu ca, uttaripaṭivedhāya maggo c’ eva hetu ca, saccābhisamayāya maggo c’ eva hetu ca, nirodhe patiṭṭhāpanāya maggo c’ eva hetu ca. 
Paṭis_I,IX.2: Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi oḷārikassa kāmarāgasaññojanassa paṭighasaññojanassa oḷārikassa kāmarāgānusayassa paṭighānusayassa pahānāya maggo c’ eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c’ eva hetu ca, kilesānaṃ pariyādānāya maggo c’ eva hetu ca, paṭivedhādivisodhanāya maggo c’ eva hetu ca, cittassa adhiṭṭhānāya maggo c’ eva hetu ca, cittassa vodānāya maggo c’ eva hetu ca, visesādhigamāya maggo c’ eva hetu ca, uttaripaṭivedhāya maggo c’ eva hetu ca, saccābhisamayāya maggo c’ eva hetu ca, nirodhe patiṭṭhāpanāya maggo c’ eva hetu ca. 
Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi aṇusahagatassa (084) kāmarāgasaññojanassa paṭighasaññojanassa aṇusahagatassa kāmarāgānusayassa paṭighānusayassa pahānāya maggo c’ eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c’ eva hetu ca, kilesānaṃ pariyādānāya maggo c’ eva hetu ca, paṭivedhādivisodhanāya maggo c’ eva hetu ca, cittassa adhiṭṭhānāya maggo c’ eva hetu ca, cittassa vodānāya maggo c’ eva hetu ca, visesādhigamāya maggo c’ eva hetu ca, uttaripaṭivedhāya, maggo c’ eva hetu ca, saccābhisamayāya maggo c’ eva hetu ca, nirodhe patiṭṭhāpanāya maggo c’ eva hetu ca. 
Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi rūparāgassa arūparāgassa mānassa uddhaccassa avijjāya mānānusayassa bhavarāgānusayassa avijjānusayassa pahānāya maggo c’ eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c’ eva hetu ca, kilesānaṃ pariyādānāya maggo c’ eva hetu ca, paṭivedhādivisodhanāya maggo c’ eva hetu ca, cittassa adhiṭṭhānāya maggo c’ eva hetu ca, cittassa vodānāya maggo c’ eva hetu ca, visesādhigamāya maggo c’ eva hetu ca, uttaripaṭivedhāya maggo c’ eva hetu ca, saccābhisamayāya maggo c’ eva hetu ca, nirodhe patiṭṭhāpanāya maggo c’ eva hetu ca. 
Paṭis_I,IX.3: Dassanamaggo sammādiṭṭhi, abhiropanamaggo sammāsaṅkappo, pariggahamaggo sammāvācā, vodānamaggo sammā-ājīvo, paggahamaggo sammāvāyāmo, upaṭṭhānamaggo sammāsati, avikkhepamaggo sammāsamādhi; 
upaṭṭhanamaggo satisambojjhaṅgo, pavicayamaggo dhanamavicayasambojjhaṅgo, paggahamaggo viriyasambojjhaṅgo, pharaṇamaggo pītisambojjhaṅgo, upasamamaggo passaddhisambojjhaṅgo, avikkhepamaggo samādhisambojjhaṅgo, paṭisaṅkhānamaggo upekkhāsambojjhaṅgo; 
assaddhiye akampiyamaggo saddhābalaṃ, kosajje akampiyamaggo viriyabalaṃ, pamāde akampiyamaggo satibalaṃ, uddhacce akampiyamaggo samādhibalaṃ, avijjāya akampiyamaggo paññābalaṃ; 
adhimokkhamaggo saddhindriyaṃ, paggahamaggo viriyindriyaṃ, upaṭṭhāna-(085)maggo satindriyaṃ, avikkhepamaggo samādhindriyaṃ, dassanamaggo paññindriyaṃ. 
Ādhipateyyaṭṭhena indriyaṃ maggo, akampiyaṭṭhena balaṃ maggo, niyyānaṭṭhena bojjhaṅgo maggo; 
hetuṭṭhena maggo, upaṭṭhānaṭṭhena satipaṭṭhānā maggo, padahaṭṭhena sammappadhānā maggo, ijjhanaṭṭhena iddhipādā maggo, tathaṭṭhena saccāni maggo, avikkhepaṭṭhena samatho maggo, anupassanaṭṭhena vipassanā maggo, ekarasaṭṭhena samathavipassanā maggo, anativattanaṭṭhena yuganandhā maggo; 
saṃvaraṭṭhena sīlavisuddhi maggo, avikkhepaṭṭhena cittavisuddhi maggo, dassanaṭṭhena diṭṭhivisuddhi maggo; 
muttaṭṭhena vimokkho maggo, paṭivedhaṭṭhena vijjā maggo, pariccāgaṭṭhena vimutti maggo, samucchedaṭṭhena khaye ñāṇaṃ maggo; 
chando mūlaṭṭhena maggo, manasikāro samuṭṭhānaṭṭhena maggo, phasso samodhānaṭṭhena maggo, vedanā samosaraṇaṭṭhena maggo, samādhi samukhaṭṭhena maggo, sati ādhipateyyaṭṭhena maggo, paññā taduttaraṭṭhena maggo, vimutti sāraṭṭhena maggo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo ti. 
Maggakathā. 
(086) I, X. MAHĀVAGGE MAṆḌAPEYYAKATHĀ 
Paṭis_I,X.1: MAṆḌAPEYYAṂ idaṃ Bhikkhave brahmacariyaṃ satthari sammukhībhūte. 
Tividho maṇḍo satthari sammukhībhūtā -- desanāmaṇḍo paṭiggahamaṇḍo brahmacariyamaṇḍo. 
Katamo desanāmaṇḍo? 
Catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānikammaṃ, catunnaṃ satipaṭṭhānānaṃ . . . pe . . . catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānikammaṃ. Ayaṃ desanāmaṇḍo. 
Katamo paṭiggahamaṇḍo? 
Bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā, ye va pan’ aññe pi keci viññātāro. 
Ayaṃ paṭiggahamaṇḍo. 
Katamo brahmacariyamaṇḍo? 
Ayaṃ eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ -- sammādiṭṭhi sammāsaṅkappo sammāvacā sammākammanto sammā- ājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Ayaṃ brahmacariyamaṇḍo. 
Paṭis_I,X.2: ‘Adhimokkhamaṇḍo saddhindriyaṃ assaddhiyaṃ kasaṭo, assaddhiyaṃ kasaṭaṃ chaḍḍetvā saddhindriyassa (087) adhimokkhamaṇḍaṃ pivatīti' maṇḍapeyyaṃ; ‘paggahamaṇḍo viriyindriyaṃ kosajjaṃ kasaṭo, kosajjaṃ kasaṭaṃ chaḍḍetvā viriyindriyassa paggahamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; ‘upaṭṭhānamaṇḍo satindriyaṃ pamādo kasaṭo, pamādaṃ kasaṭaṃ chaḍḍetvā satindriyassa upaṭṭhānamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; ‘avikkhepamaṇḍo samādhindriyaṃ uddhaccaṃ kasaṭo, uddhaccaṃ kasaṭaṃ chaḍḍetvā samādhindriyassa avikkhepamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; ‘dassanamaṇḍo paññindriyaṃ avijjā kasaṭo, avijjaṃ kasaṭaṃ chaḍḍetvā paññindriyassa dassanamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ. 
‘Assaddhiye akampiyamaṇḍo saddhābalaṃ assaddhiyaṃ kasaṭo, assaddhiyaṃ kasaṭaṃ chaḍḍetvā saddhābalassa assaddhiye akampiyamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; 
‘kosajje akampiyamaṇḍo viriyabalaṃ kosajjaṃ kasaṭo, kosajjaṃ kasaṭaṃ chaḍḍetvā viriyabalassa kosajje akampiyamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; ‘pamāde akampiyamaṇḍo satibalaṃ pamādo kasaṭo, pamādaṃ kasaṭaṃ chaḍḍetvā satibalassa pamāde akampiyamaṇḍaṃ pivatīti' maṇḍapeyyaṃ; ‘uddhacce akampiyamaṇḍo samādhibalaṃ uddhaccaṃ kasato, uddhaccaṃ kasaṭaṃ chaḍḍetvā samādhibalassa uddhacce akampiyamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; ‘avijjāya akampiyamaṇḍo paññābalaṃ avijjā kasaṭo, avijjaṃ kasaṭaṃ chaḍḍetvā paññābalassa avijjāya akampiyamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ 
‘Upaṭṭhānamaṇḍo satisambojjhaṅgo pamādo kasaṭo, pamādaṃ kasataṃ chaḍḍetvā satisambojjhaṅgassa upaṭṭhānamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; 
pavicayamaṇḍo dhammavicayasambojjhaṅgo avijjā kasaṭo, avijjaṃ kasaṭaṃ chaddetvā dhammavicayasambojjhaṅgassa pavicayamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; ‘paggahamaṇḍo viriyasambojjhaṅgo kosajjaṃ kasaṭo, kosajjaṃ kasaṭaṃ chaḍḍetvā viriyasambojjhaṅgassa paggahamaṇḍaṃ pivatīti' maṇḍapeyyaṃ; ‘pharaṇamaṇḍo pītisambojjhaṅgo pariḷāho kasaṭo, pariḷāhaṃ kasaṭaṃ chaḍḍetvā pītisambojjhaṅgassa pharaṇamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; ‘upasamamaṇḍo (088) passaddhisambojjhaṅgo duṭṭhullaṃ kasaṭo, duṭṭhullaṃ kasaṭaṃ chaḍḍetvā passaddhisambojjhaṅgassa upasamamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; ‘avikkhepamaṇḍo samādhisambojjhaṅgo uddhaccaṃ kasaṭo, uddhaccaṃ kasaṭaṃ chaḍḍetvā samādhisambojjhaṅgassa avikkhepamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; ‘paṭisaṅkhānamaṇḍo upekkhāsambojjhaṅgo appaṭisaṅkhānaṃ kasaṭo, appaṭisaṅkhānaṃ kasaṭaṃ chaḍḍetvā upekkhāsambojjhaṅgassa paṭisaṅkhānamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; ‘dassanamaṇḍo sammādiṭṭhi micchādiṭṭhi kasaṭo, micchādiṭṭhiṃ kasaṭaṃ chaḍḍetvā sammādiṭṭhiyā dassanamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; ‘abhiropanamaṇḍo sammāsaṅkappo micchāsaṅkappo kasaṭo, micchāsaṅkappaṃ kasaṭaṃ chaḍḍetvā sammāsaṅkappassa abhiropanamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; ‘pariggahamaṇḍo sammāvācā micchāvācā kasaṭo, micchāvācaṃ kasaṭaṃ chaḍḍetvā sammāvācāya pariggahamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; ‘samuṭṭhānamaṇḍo sammākammanto micchākammanto kasaṭo, micchākammantaṃ kasaṭaṃ chaḍḍetvā sammākammantassa samuṭṭhānamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; ‘vodānamaṇḍo sammā-ājīvo micchā-ājīvo kasaṭo, micchā-ājīvaṃ kasaṭaṃ chaḍḍetvā sammā-ājīvassa vodānamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; ‘paggahamaṇḍo sammāvāyāmo micchāvāyāmo kasaṭo, micchāvāyāmaṃ kasaṭaṃ chaḍḍetvā sammāvāyāmassa paggahamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; ‘upaṭṭhānamaṇḍo sammāsati micchāsati kasaṭo, micchāsatiṃ kasataṃ chaḍḍetvā sammāsatiyā upaṭṭhānamaṇḍaṃ pivatīti’ maṇḍapeyyaṃ; ‘avikkhepamaṇḍo sammāsamādhi micchāsamādhi kasaṭo, micchāsamādhiṃ kasaṭaṃ chaḍḍetvā sammāsamādhissa avikkhepamaṇḍaṃ pivatīti' maṇḍapeyyaṃ. 
Paṭis_I,X.3: Atthi maṇḍo, atthi peyyaṃ, atthi kasaṭo. 
Adhimokkhamaṇḍo saddhindriyaṃ assaddhiyaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
paggahamaṇḍo viriyindriyaṃ kosajjaṃ kasaṭo, yo tattha (089) attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
upaṭṭhānamaṇḍo satindriyaṃ pamādo kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
avikkhepamaṇḍo samādhindriyaṃ uddhaccaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
dassanamaṇḍo paññindriyaṃ avijjā kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ. 
Assaddhiye akampiyamaṇḍo saddhābalaṃ assaddhiyaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
kosajje akampiyamaṇḍo viriyabalaṃ kosajjaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
pamāde akampiyamaṇḍo satibalaṃ pamādo kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
uddhacce akampiyamaṇḍo samādhibalaṃ uddhaccaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
avijjāya akampiyamaṇḍo paññābalaṃ avijjā kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ. 
Upaṭṭhānamaṇḍo satisambojjhaṅgo pamādo kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
pavicayamaṇḍo dhammavicayasambojjhaṅgo avijjā kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
paggahamaṇḍo viriyasambojjhaṅgo kosajjaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
pharaṇamaṇḍo pītisambojjhaṅgo pariḷāho kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
upasamamaṇḍo passaddhisambojjhaṅgo duṭhullaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
avikkhepamaṇḍo samādhisambojjhaṅgo uddhaccaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
paṭisaṅkhānamaṇḍo upekkhāsambojjhaṅgo appaṭisaṅkhānaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ. 
Dassanamaṇḍo sammādiṭṭhi micchādiṭṭhi kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
abhiropanamaṇḍo sammāsaṅkappo micchāsaṅkappo kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
pariggahamaṇḍo sammāvācā micchāvācā kasaṭo, yo tattha (090) attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
samuṭṭhānamaṇḍo sammākammanto micchākammanto kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
vodānamaṇḍo sammā-ājīvo micchā-ājīvo kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
paggahamaṇḍo sammāvāyāmo micchāvāyāmo kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
upaṭṭhānamaṇḍo sammāsati micchāsati kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; 
avikkhepamaṇḍo sammāsamādhi micchāsamādhi kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ. 
Paṭis_I,X.4: Dassanamaṇḍo sammādiṭṭhi, abhiropanamaṇḍo sammāsaṅkappo, pariggahamaṇḍo sammāvācā, samuṭṭhānamaṇḍo sammākammanto, vodānamaṇḍo sammā-ājīvo, paggahamaṇḍo sammāvāyāmo, upaṭṭhānamaṇḍo sammāsati, avikkhepamaṇḍo sammāsamādhi; 
upaṭṭhānamaṇḍo satisambojjhaṅgo, pavicayamaṇḍo dhammavicayasambojjhaṅgo, paggahamaṇḍo viriyasambojjhaṅgo, pharaṇamaṇḍo pītisambojjhaṅgo, upasamamaṇḍo passaddhisambojjhaṅgo, avikkhepamaṇḍo samādhisambojjhaṅgo, paṭisaṅkhānamaṇḍo upekkhāsambojjhaṅgo; 
assaddhiye akampiyamaṇḍo saddhābalaṃ, kosajje akampiyamaṇḍo viriyabalaṃ, pamāde akampiyamaṇḍo satibalaṃ, uddhacce akampiyamaṇḍo samādhibalaṃ, avijjāya akampiyamaṇḍo paññābalaṃ; 
adhimokkhamaṇḍo saddhindriyaṃ, paggahamaṇḍo viriyindriyaṃ, upaṭṭhānamaṇḍo satindriyaṃ, avikkhepamaṇḍo samādhindriyaṃ, dassanamaṇḍo paññindriyaṃ. 
Ādhipateyyaṭṭhena indriyaṃ maṇḍo, akampiyaṭṭhena balaṃ maṇḍo, niyyānaṭṭhena bojjhaṅgo maṇḍo, hetuṭṭhena maggo maṇḍo, upaṭṭhānaṭṭhena satipaṭṭhānā maṇḍo, padahanaṭṭhena sammappadhānā maṇḍo, ijjhanaṭṭhena iddhipādā maṇḍo; 
avikkhepaṭṭhena samatho maṇḍo, anupassanaṭṭhena vipassanā maṇḍo, ekarasaṭṭhena samathavipassanā maṇḍo, anativattanaṭṭhena yuganandhā maṇḍo; 
saṃvaraṭṭhena sīlavisuddhi maṇḍo, avikkhepaṭṭhena cittavisuddhi maṇḍo, dassanaṭṭhena diṭṭhivisuddhi maṇḍo; (091) muttaṭṭhena vimokkho maṇḍo, paṭivedhaṭṭhena vijjā maṇḍo, pariccāgaṭṭhena vimutti maṇḍo, samucchedaṭṭhena khaye ñāṇaṃ maṇḍo, paṭipassaddhaṭṭhena anuppāde ñāṇaṃ maṇḍo. 
Chando mūlaṭṭhena maṇḍo, manasikāro samuṭṭhānaṭṭhena maṇḍo, phasso samodhānaṭṭhena maṇḍo, vedanā samosaraṇaṭṭhena maṇḍo, samādhi pamukhaṭṭhena maṇḍo, sati ādhipateyyaṭṭhena naṇḍo, paññā taduttaraṭṭhena maṇḍo, vimutti sāraṭṭhena maṇḍo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maṇḍo ti. 
Maṇḍapeyyakathā niṭṭhitā. 
Bhāṇavāraṃ. 
Mahāvaggo paṭhamo. 
Tassa vaggassa udānaṃ bhavati. 
Ñāṇa diṭṭhi ca assāsā Indriya vimokkha pañcamā Gati kamma vipallāsā Maggo maṇḍena te dasā ti. 
Esanikāyavaro ṭhapito asamo paṭhamo pavaro varo ca vaggo ti.