You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(147) II,VI. Yuganandhavagge Paṭisambhidākathā 
Paṭis_II,VI.1: EVAṂ me sutaṃ. Ekaṃ {samayaṃ} Bhagavā Bārāṇasiyaṃ viharati Isipatane Migadāye. 
Tatra kho Bhagavā pañcavaggiye bhikkhū āmantesi- ‘Dve 'me Bhikkhave antā pabbajitena na sevitabbā. Katame dve? 
Yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasaṃhito, ete te Bhikkhave ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. 
Katamā ca sā Bhikkhave majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? 
Ayam eva ariyo atthaṅgiko maggo, seyyathīdaṃ - sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā- ājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Ayaṃ kho sā Bhikkhave majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. 
Paṭis_II,VI.2: Idaṃ kho pana Bhikkhave dukkhaṃ ariyasaccaṃ Jāti pi dukkhā jarā pi dukkhā byādhi pi dukkhā maraṇaṃ pi dukkhaṃ, appiyehi sampayogo dukkho piyehi vippayogo dukkho, yaṃ p’ icchaṃ na labhati taṃ pi dukkhaṃ, saṅkhittena pañc’ upādānakkhandhā pi dukkhā. 
Idaṃ kho pana Bhikkhave dukkhasamudayaṃ ariyasaccaṃ. 
Yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ -- kāmataṇhā bhavataṇhā vibhavataṇhā. 
(148) Idaṃ kho pana Bhikkhave dukkhanirodhaṃ ariyasaccaṃ. 
Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. 
Idaṃ kho pana Bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ. 
Ayam eva ariyo atthaṅgiko maggo, seyyathīdaṃ -- sammādiṭṭhi . . . pe . . . sammāsamādhi. 
Paṭis_II,VI.3: Idaṃ dukkhaṃ ariyasaccan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. 
Taṃ kho pan’ idaṃ dukkhaṃ ariyasaccaṃ pariññeyyan ti me Bhikkhave . . . pe . . . pariññātan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. 
Idam dukkhasamudayaṃ ariyasaccan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. 
Taṃ kho pan’ idaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabban ti me Bhikkhave . . . pe . . . pahīnan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. 
Idaṃ dukkhanirodhaṃ ariyasaccan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi {ñāṇaṃ} 
udapādi paññā udapādi vijjā udapādi āloko udapādi. 
Taṃ kho pan’ idaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabban ti me Bhikkhave . . . pe . . . sacchikatan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇam udapādi paññā udapādi vijjā udapādi āloko udapādi. 
Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. 
Taṃ kho pan’ idaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabban ti me Bhikkhave . . . pe . . . bhāvitan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. 
Paṭis_II,VI.4: Yāva kīvañ ca me Bhikkhave imesu catūsu ariyasaccesu evan tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi, n’ eva tāvāhaṃ (149) Bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. 
Yato ca kho me Bhikkhave imesu catūsu ariyasaccesu evan tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi, athāhaṃ Bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. 
Nāṇañ ca pana me dassanaṃ udapādi -- 
‘Akuppā me cetovimutti, ayam antimā jāti, n’ atth’ idāni punabbhavo’ ti. 
Idam avoca Bhagavā, attamanā pañcavaggiyā bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
Imasmiñ ca pana veyyākaraṇasmiṃ bhaññamāne āyasmato Koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi -- ‘Yaṃ kiñci samudayadhammaṃ, sabban taṃ nirodhadhamman’ ti. 
Pavattite ca pana Bhagavatā dhammacakke Bhummā devā saddaṃ anussāvesuṃ -- ‘Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmin’ ti. 
Bhummānaṃ devānaṃ saddaṃ sutvā Cātumahārājikā devā saddaṃ anussāvesum, Cātumahārājikānaṃ devānaṃ saddaṃ sutvā Tāvatiṃsā devā . . . pe . . . Yāmā devā, Tusitā devā, Nimmānaratī devā, Paranimmitavasavattī devā, Brahmakāyikā devā saddaṃ anussāvesuṃ 
-- ‘Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmin’ ti. 
Iti ha tena khaṇena tena layena tena mūhuttena yāva Brahmalokā saddo abbhuggacchi, ayañ ca dasasahassī lokadhātu saṅkampi sampakampi sampavedhi, appamāṇo ca uḷāro obhāso loke pātur ahosi attikkamm’ eva devānaṃ devānubhāvan ti. 
Atha kho Bhagavā udānaṃ udānesi -- 
‘Aññāsi vata bho Koṇḍañño, aññāsi vata bho Koṇḍañño' ti. Iti h’ idaṃ āyasmato Koṇḍaññassa ‘Aññāta-Koṇḍañño' tveva nāmaṃ ahosi. 
Paṭis_II,VI.5: ‘Idaṃ dukkhaṃ ariyasaccan’ ti pubbe ananussutesu (150) dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. 
Cakkhuṃ udapādīti'. 
Ken’ aṭṭhena? 
‘Ñāṇaṃ udapādīti'. 
Ken’ aṭṭhena? 
‘Paññā udapādīti'. 
Ken’ aṭṭhena? 
‘Vijjā udapādīti'. 
Ken’ aṭṭhena? 
‘Āloko udapādīti'. 
Ken’ aṭṭhena? 
‘Cakkhuṃ udapādīti'. 
Dassanaṭṭhena. 
‘Ñāṇaṃ udapādīti'. 
Ñātaṭṭhena. 
‘Paññā udapādīti'. 
Pajānanaṭṭhena. 
‘Vijjā udapādīti'. 
Paṭivedhaṭṭhena. 
‘Āloko udapādīti'. 
Obhāsaṭṭhena. 
Cakkhuṃ dhammo. ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- dhammesu ñāṇaṃ dhammapaṭisambhidā. 
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho, ime pañc’ atthā atthapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- atthesu ñāṇaṃ atthapaṭisambhidā. 
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañc’ atthe sandassetuṃ byañjananiruttābhilāpā, imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- niruttīsu ñāṇaṃ niruttipaṭisambhidā. 
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni, imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā; 
ye tassā gocarā, te tassā ārammaṇā. 
Tena vuccati -- paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā. 
Paṭis_II,VI.6: Taṃ kho pan’ idaṃ dukkhaṃ ariyasaccaṃ pariññeyyan ti . . . pe . . . pariññātan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. (151) ‘Cakkhuṃ udapādīti'. 
Ken’ aṭṭhena? 
‘Ñāṇaṃ udapādīti'. 
Ken’ aṭṭhena? 
‘Paññā udapādīti'. 
Ken’ aṭṭhena? 
‘Vijjā udapādīti'. 
Ken’ aṭṭhena? 
‘Āloko udapādīti'. 
Ken’ aṭṭhena? 
‘Cakkhuṃ udapādīti'. 
Dassanaṭṭhena. 
‘Ñāṇaṃ udapādīti'. 
Ñātaṭṭhena. 
‘Paññā udapādīti'. 
Pajānanaṭṭhena. 
‘Vijjā udapādīti'. 
Paṭivedhaṭṭhena. 
‘Āloko udapādīti'. 
Obhāsaṭṭhena. 
Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇa, te tassā gocarā, ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- dhammesu ñāṇaṃ dhammapaṭisambhidā. 
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho, ime pañc’ atthā atthapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- atthesu ñāṇaṃ atthapaṭisambhidā. 
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañc’ atthe sandassetuṃ byañjananiruttābhilāpā, imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- niruttīsu ñāṇaṃ niruttipaṭisambhidā. 
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni, imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā; 
ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā. 
Dukkhe ariyasacce paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni. 
Paṭis_II,VI.7: Idaṃ dukkhasamudayaṃ ariyasaccan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe . . . Taṃ kho pan’ idaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabban ti . . . pe . . . pahīnan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi (152) . . . pe . . . āloko udapādi . . . pe . . . Dukkhasamudaye ariyasacce paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni. 
Idaṃ dukkhanirodhaṃ ariyasaccan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe . . . Taṃ kho pan’ idaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabban ti . . . pe . . . sacchikatan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe . . . Dukkhanirodhe ariyasacce paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni. 
Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe . . . Taṃ kho pan’ idaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvitabban ti . . . pe . . . bhāvitan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe. . . . Dukkhanirodhagāminiyā paṭipadāya ariyasacce paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni. 
Catūsu ariyasaccesu saṭṭhi dhammā, saṭṭhi atthā, vīsasatā niruttiyo, cattārīsañ ca dve ca ñāṇasatāni. 
Paṭis_II,VI.8: Ayaṃ kāye kāyānupassanā ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā ti me Bhikkhave . . . pe . . . bhāvitā ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. Ayaṃ vedanāsu . . . pe . . . ayaṃ citte . . . pe . . . ayaṃ dhammesu dhammānupassanā ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Sā kho panāyaṃ kāye dhammānupassanā bhāvetabbā ti me Bhikkhave . . . pe . . . bhāvitā ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Ayaṃ kāye kāyānupassanā ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
(153) Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā ti . . . pe . . . bhāvitā ti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. 
‘Cakkhuṃ udapādīti'. 
Ken’ aṭṭhena? 
‘Ñāṇaṃ udapādīti'. 
Ken’ aṭṭhena? 
‘Paññā udapādīti'. 
Ken’ aṭṭhena? 
‘Vijjā udapādīti'. 
Ken’ aṭṭhena? 
‘Āloko udapādīti'. 
Ken' aṭṭhena? 
‘Cakkhuṃ udapādīti'. 
Dassanaṭṭhena. 
‘Ñāṇaṃ udapādīti'. 
Ñātaṭṭhena. 
‘Paññā udapādīti'. 
Pajānanaṭṭhena. 
‘Vijjā udapādīti'. 
Paṭivedhaṭṭhena. 
‘Āloko udapādīti'. 
Obhāsaṭṭhena. 
Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- dhammesu ñāṇaṃ dhammapaṭisambhidā. 
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho, ime pañc’ atthā atthapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- atthesu ñāṇaṃ atthapaṭisambhidā. 
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañc’ atthe sandassetuṃ byañjananiruttābhilāpā, imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- niruttīsu ñāṇaṃ niruttipaṭisambhidā. 
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni, imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā; 
ye tassā gocarā, te tassā ārammaṇā. 
Tena vuccati -- paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā. 
Kāye kāyānupassanāsatipaṭṭhāne paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni. 
Ayaṃ vedanāsu . . . pe . . . ayaṃ citte . . . pe . . . ayaṃ (154) dhammesu dhammānupassanā bhāvetabbā ti . . . pe . . . bhāvitā ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Dhammesu dhammānupassanāsatipaṭṭhāne paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, {saṭṭhi} ñāṇāni. 
Catūsu satipaṭṭhānesu saṭṭhi dhammā, saṭṭhi atthā, vīsasatā niruttiyo, cattārīsañ ca dve ca ñāṇasatāni. 
Paṭis_II,VI.9: Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo ti me Bhikkhave . . . pe . . . bhāvito ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Ayaṃ viriyasamādhi- . . . pe . . . ayaṃ cittasamādhi- . . . pe . . . ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo ti me Bhikkhave . . . pe . . . bhāvito ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Paṭis_II,VI.10: Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo ti me Bhikkhave . . . pe . . . bhāvito ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. 
‘Cakkhuṃ udapādīti'. 
Ken’ aṭṭhena? 
‘Ñāṇaṃ udapādīti'. 
Ken’ aṭṭhena? 
‘Paññā udapādīti'. 
Ken’ aṭṭhena? 
‘Vijjā udapādīti'. 
Ken’ aṭṭhena? 
‘Āloko udapādīti'. 
Ken’ aṭṭhena? 
‘Cakkhuṃ udapādīti'. 
Dassanaṭṭhena. 
‘Ñāṇaṃ udapādīti'. 
Ñātaṭṭhena. 
‘Paññā udapādīti'. 
Pajānanaṭṭhena. 
‘Vijjā udapādīti'. 
Paṭivedhaṭṭhena. 
‘Āloko udapādīti'. 
Obhāsaṭṭhena. 
(155) Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- dhammesu ñāṇaṃ dhammapaṭisambhidā. 
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho, ime pañc’ atthā atthapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- atthesu ñāṇaṃ atthapaṭisambhidā. 
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañc’ atthe sandassetuṃ byañjananiruttābhilāpā, imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- niruttīsu ñāṇaṃ niruttipaṭisambhidā. 
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni, imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā; 
ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā. 
Chandasamādhipadhānasaṅkhārasamannāgate iddhipāde paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni. 
Ayaṃ viriyasamādhi- . . . pe . . . ayaṃ cittasamādhi- . . . pe . . . ayaṃ vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . aloko udapādi. 
So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo ti . . . pe . . . bhāvito ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe . . . paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā. 
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgate iddhipāde paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni. 
Catūsu iddhipādesu saṭṭhi dhammā, saṭṭhi aṭṭhā, vīsasatā niruttiyo, cattārīsañ ca dve ca ñāṇasatāni. 
(156) Paṭis_II,VI.11: Samudayo samudayo ti kho Bhikkhave Vipassissa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Nirodho nirodho ti kho Bhikkhave Vipassissa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Vipassissa Bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattārīsaṃ ñāṇāni. 
Samudayo samudayo ti kho Bhikkhave Sikhissa Bodhisattassa . . . pe . . . Vessabhussa Bodhisattassa . . . pe . . . Kakusandhassa Bodhisattassa . . . pe . . . Konāgamanassa Bodhisattassa . . . pe . . . Kassapassa Bodhisattassa pubbe ananussuttesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Nirodho nirodho ti kho Bhikkhave Kassapassa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Kassapassa Bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattārisaṃ ñāṇāni. 
Samudayo samudayo ti kho Bhikkhave Gotamassa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Nirodho nirodho ti kho Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Gotamassa Bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattārisaṃ ñāṇāni. 
Sattannaṃ Bodhisattānaṃ sattasu veyyākaraṇesu sattati dhammā, sattati atthā, cattārīsasatā niruttiyo, asīti ca dve ca ñāṇasatāni. 
Paṭis_II,VI.12: ‘Yāvatā abhiññāya abhiññaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya, aphassito paññāya abhiññaṭṭho n’ atthīti’ cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. 
Abhiññāya abhiññaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni. 
Yāvatā pariññāya pariññaṭṭho . . . pe . . . yāvatā pahānassa pahānaṭṭho . . . pe . . . yāvatā bhāvanāya bhāvanaṭṭho . . . pe . . . yāvatā sacchikiriyāya sacchi-(157)kiriyaṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi. 
Sacchikiriyāya sacchikiriyaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni. {Abhiññāya} abhiññaṭṭhe, pariññāya pariññaṭṭhe,pahānāya pahānaṭṭhe, bhāvanāya bhāvanaṭṭhe, sacchikiriyāya sacchikiriyaṭṭhe pañcavīsasataṃ dhammā, pañcavīsasataṃ atthā, aḍḍhateyyaniruttisatāni, pañca ñāṇasatāni. 
Paṭis_II,VI.13: Yāvatā khandhānaṃ khandhaṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi. 
Khandhānaṃ khandhaṭṭhe pañcavīsati dhammā . . . pe . . . sataṃ ñāṇāni. 
Yāvatā dhātūnaṃ dhātuṭṭho . . . pe . . . yāvatā āyatanānaṃ āyatanaṭṭho . . . pe . . . yāvatā saṅkhatānaṃ saṅkhataṭṭho . . . pe . . . yāvatā asaṅkhatassa asaṅkhataṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi. 
Asaṅkhatassa asaṅkhataṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni. Khandhānaṃ khandhaṭṭhe, dhātūnaṃ dhātuṭṭhe, āyatanānaṃ āyatanaṭṭhe, saṅkhatānaṃ saṅkhataṭṭhe, asaṅkhatassa asaṅkhataṭṭhe pañcavīsasataṃ dhammā, pañcavīsasataṃ atthā, aḍḍhateyyaniruttisatāni, pañca ñāṇasatāni. 
Paṭis_II,VI.14: Yāvatā dukkhassa dukkhaṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi. 
Dukkhassa dukkhaṭṭho pañcavīsati dhammā . . . pe . . . sataṃ ñāṇāni. 
Yāvatā samudayassa samudayaṭṭho . . . pe . . . yāvatā nirodhassa nirodhaṭṭho . . . pe . . . yāvatā maggassa maggaṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi. 
Maggassa maggaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni. 
Catūsu ariyasaccesu sataṃ dhammā, sataṃ atthā,dve niruttisatāni, cattāri ñāṇasatāni. 
Paṭis_II,VI.15: yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi. 
Atthapaṭisambhidāya atthapaṭisambhidaṭṭhe pañcavīsati dhammā . . . pe . . . sataṃ ñāṇāni. 
Yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho . . . pe . . . yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho . . . pe . . . yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭho ñāto diṭṭho vidito . . . 
(158) pe . . . āloko udapādi. 
Paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭhe pañcavīsati dhammā . . . pe . . . sataṃ ñāṇāni. 
Catūsu paṭisambhidāsu sataṃ dhammā, sataṃ atthā, dve niruttisatāni, cattāri ñāṇasatāni. 
Paṭis_II,VI.16: Yāvatā indriyaparopariyatte ñāṇaṃ ñātaṃ diṭṭhaṃ viditaṃ . . . pe . . . āloko udapādi. 
Indriyaparopariyatte ñāṇe pañcavīsati dhammā . . . pe . . . sataṃ ñāṇāni. 
Yāvatā sattānaṃ āsayānusaye ñāṇaṃ . . . pe . . . yāvatā yamakapātihīre ñāṇaṃ . . . pe . . . yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ . . . pe . . . yāvatā anāvaraṇaṃ ñāṇaṃ ñātaṃ diṭṭhaṃ viditaṃ . . . pe . . . āloko udapādi. 
Anāvaraṇe ñāṇe pañcavīsati dhammā.. 
pe . . . sataṃ ñāṇāni. 
Chasu Buddhadhammesu diyaḍḍhasataṃ dhammā, diyaḍḍhasataṃ atthā, tīṇi niruttisatāni, cha ñāṇasatāni. 
Paṭisambhidādhikaraṇe aḍḍhanavamāni dhammasatāni, aḍḍhanavamāni atthasatāni, niruttisahassañ ca satta ca niruttisatāni, tīṇi ca ñāṇasahassāni cattāri ca ñāṇasatānīti. 
Paṭisambhidākathā.