You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(104) II. YUGANANDHAVAGGE SACCAKATHA 
PARIPUṆṆAKATHĀNIDĀNAṂ 
Paṭis_II,II.1: CATTĀR’ imāni Bhikkhave tathāni avitathāni anaññathāni. Katamāni cattāri? 
‘Idaṃ dukkhan’ ti Bhikkhave tathaṃ etaṃ avitathaṃ etaṃ anaññathaṃ etaṃ, ‘ayaṃ dukkhasamudayo’ ti tathaṃ etaṃ avitathaṃ etaṃ anaññathaṃ etaṃ, ‘ayaṃ dukkhanirodho’ ti tathaṃ etaṃ avitathaṃ etaṃ anaññathaṃ etaṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ ti tathaṃ etaṃ avitathaṃ etaṃ anaññathaṃ etaṃ. 
Imāni kho Bhikkhave cattāri tathāni avitathāni anaññathāni. 
Paṭis_II,II.2: Kathaṃ dukkhaṃ tathaṭṭhena saccaṃ? 
Cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā; 
dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho. 
Ime cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā. 
Evaṃ dukkhaṃ tathaṭṭhena saccaṃ. 
Kathaṃ samudayo tathaṭṭhena saccaṃ? 
Cattāro samudayassa samudayaṭṭhā tathā avitathā anaññathā; 
samudayassa āyuhanaṭṭho nidānaṭṭho saññogaṭṭho palibodhaṭṭho. 
Ime cattāro samudayassa samudayaṭṭhā tathā avitathā anaññathā. 
Evaṃ samudayo tathaṭṭhena saccaṃ. 
Kathaṃ nirodho tathaṭṭhena saccaṃ? 
Cattāro niro-(105)dhassa nirodhaṭṭhā tathā avitathā anaññathā: nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho. 
Ime cattāro nirodhassa nirodhaṭṭhā tathā avitathā anaññathā. 
Evaṃ nirodho tathaṭṭhena saccaṃ. 
Kathaṃ maggo tathaṭṭhena saccaṃ? 
Cattāro maggassa maggaṭṭhā tathā avitathā anaññathā: maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho. 
Ime cattāro maggassa maggaṭṭhā tathā avitathā anaññathā. 
Evaṃ maggo tathaṭṭhena saccaṃ. 
Paṭis_II,II.3: Katih’ ākārehi cattāri saccāni ekapaṭivedhāni? 
Catūh' ākārehi cattāri saccāni ekapaṭivedhāni; 
tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena. 
Imehi catūh' ākārehi cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti' cattāri saccāni ekapaṭivedhāni. 
Kathaṃ tathaṭṭhena cattāri saccāni ekapaṭivedhāni? 
Catūh’ ākārehi tathaṭṭhena cattāri saccāni ekapaṭivedhāni; 
dukkhassa dukkhaṭṭho tathaṭṭho, samudayassa samudayaṭṭho tathaṭṭho, nirodhassa nirodhaṭṭho tathaṭṭho,maggassa maggaṭṭho tathaṭṭho. Imehi catūh’ ākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti' cattāri saccāni ekapaṭivedhāni. 
Kathaṃ anattaṭṭhena cattāri saccāni ekapaṭivedhāni? 
Catūh’ ākārehi anattaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkhassa dukkhaṭṭho anattaṭṭho, samudayassa samudayaṭṭho anattaṭṭho, nirodhassa nirodhaṭṭho anattaṭṭho, maggassa maggaṭṭho anattaṭṭho. Imehi catūh' ākārehi anattaṭṭhena cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ {ekasaṅgahitaṃ}, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti’ cattāri saccāni ekapaṭivedhāni. 
Kathaṃ saccaṭṭhena cattāri saccāni ekapaṭivedhāni? 
Catūh’ ākārehi saccaṭṭhena cattāri saccāni ekapaṭivedhāni: 
dukkhassa dukkhaṭṭho saccaṭṭho, samudayassa samudayaṭṭho saccaṭṭho, nirodhassa nirodhaṭṭho saccaṭṭho, mag-(106)gassa maggaṭṭho saccaṭṭho. Imehi catūh’ ākārehi saccaṭṭhena cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ {ekasaṅgahitaṃ}, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti' cattāri saccāni ekapaṭivedhāni. 
Kathaṃ paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni? 
Catūh’ ākārehi paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkhassa dukkhaṭṭho paṭivedhaṭṭho, samudayassa samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivedhaṭṭho. Imehi catūh’ ākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ {ekasaṅgahitaṃ}, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti’ cattāri saccāni ekapaṭivedhāni. 
Paṭis_II,II.4: Kathaṃ cattāri saccāni ekapaṭivedhāni? 
Yaṃ aniccaṃ, taṃ dukkhaṃ; 
yaṃ aniccañ ca dukkhañ ca, taṃ anattā; 
yaṃ aniccañ ca dukkhañ ca anattā ca, taṃ tathaṃ; 
yaṃ aniccañ ca dukkhañ ca anattā ca tathañ ca, taṃ saccaṃ; 
yaṃ aniccañ ca dukkhañ ca anattā ca tathañ ca saccañ ca, taṃ ekasaṅgahitaṃ. 
‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti’ cattāri saccāni ekapaṭivedhāni. 
Katih’ ākārehi cattāri saccāni ekapaṭivedhāni? 
Navah' ākārehi cattāri saccāni ekapaṭivedhāni: tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena abhiññaṭṭhena pariññaṭṭhena pahānaṭṭhena bhāvanaṭṭhena sacchikiriyaṭṭhena. Imehi navah’ ākārehi cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti’ cattāri saccāni ekapaṭivedhāni. 
Paṭis_II,II.5: Kathaṃ tathaṭṭhena cattāri saccāni ekapaṭivedhāni? 
Navah’ ākārehi tathaṭṭhena cattāri saccāni ekapaṭivedhāni: 
dukkhassa dukkhaṭṭho tathaṭṭho, samudayassa samudayaṭṭho tathaṭṭho, nirodhassa nirodhaṭṭho tathaṭṭho, maggassa maggaṭṭho tathaṭṭho, abhiññāya abhiññaṭṭho tathaṭṭho, pariññāya pariññaṭṭho tathaṭṭho, pahānassa pahānaṭṭho tathaṭṭho, bhāvanāya bhāvanaṭṭho tathaṭṭho, sacchikiriyāya sacchikiriyaṭṭho tathaṭṭho. Imehi navah’ ākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti’ cattāri saccāni ekapaṭivedhāni. 
(107) Kathaṃ anattaṭṭhena . . . pe . . . saccaṭṭhena . . . pe . . . paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni? 
Navah’ ākārehi paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkhassa dukkhaṭṭho paṭivedhaṭṭho, samudayassa samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivedhaṭṭho, abhiññāya abhiññaṭṭho paṭivedhaṭṭho, pariññāya pariññaṭṭho paṭivedhaṭṭho, pahānassa pahānaṭṭho paṭivedhaṭṭho, bhāvanāya bhāvanaṭṭho paṭivedhaṭṭho, sacchikiriyāya sacchikiriyaṭṭho paṭivedhaṭṭho. Imehi navah’ ākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti’ cattāri saccāni ekapaṭivedhāni. 
Paṭis_II,II.6: Katih’ ākārehi cattāri saccāni ekapaṭivedhāni? 
Dvādasahi ākārehi cattāri saccāni ekapaṭivedhāni; 
tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena abhijānanaṭṭhena parijānanaṭṭhena dhammaṭṭhena tathaṭṭhena ñātaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena. 
Imehi dvādasahi ākārehi cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti’ cattāri saccāni ekapaṭivedhāni. 
Kathaṃ tathaṭṭhena cattāri saccāni ekapaṭivedhāni? 
Soḷasahi ākārehi tathaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho tathaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saññogaṭṭho palibodhaṭṭho tathaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho tathaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho tathaṭṭho. 
Imehi soḷasahi ākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti' cattāri saccāni ekapaṭivedhāni. 
(108) Kathaṃ anattaṭṭhena . . . pe . . . saccaṭṭhena paṭivedhaṭṭhena abhijānanaṭṭhena parijānanaṭṭhena dhammaṭṭhena tathaṭṭhena ñātaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena cattāri saccāni ekapaṭivedhāni? 
Soḷasahi ākārehi abhisamayaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saññogaṭṭho palibodhaṭṭho abhisamayaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho abhisamayaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho abhisamayaṭṭho. 
Imehi soḷasahi ākārehi abhisamayaṭṭhena cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti’ cattāri saccāni ekapaṭivedhāni. 
Paṭis_II,II.7: Saccānaṃ kati lakkhaṇāni? 
Saccānaṃ dve lakkhaṇāni: saṅkhatalakkhaṇañ ca asaṅkhatalakkhaṇañ ca. 
Saccānaṃ imāni dve lakkhaṇāni. 
Saccānaṃ kati lakkhaṇāni? 
Saccānaṃ cha lakkhaṇāni: 
saṅkhatānaṃ saccānaṃ uppādo paññāyati, vayo paññāyati, ṭhitānaṃ aññathattaṃ paññāyati; 
asaṅkhatassa saccassa na uppādo paññāyati, na vayo paññāyati, va ṭhitassa aññathattaṃ paññāyati. 
Saccānaṃ imāni cha lakkhaṇāni. 
Saccānaṃ kati lakkhaṇāni? 
Saccānaṃ dvādasa lakkhaṇāni: dukkhasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; 
samudayasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; 
maggasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; 
nirodhasaccassa na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyati. 
Saccānaṃ imāni dvādasa lakkhaṇāni. 
Paṭis_II,II.8: Catunnaṃ saccānaṃ kati kusalā, kati akusalā, kati abyākatā? 
Samudayasaccaṃ akusalaṃ, maggasaccaṃ (109) kusalaṃ, nirodhasaccaṃ abyākataṃ, dukkhasaccaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ. 
Tīṇi saccāni ekasaccena saṅgahitāni, ekaṃ saccaṃ tīhi saccehi saṅgahitaṃ vatthuvasena pariyāyena. 
‘Siyā’ ti. 
Kathañ ca siyā? 
Yaṃ dukkhasaccaṃ akusalaṃ samudayasaccaṃ akusalaṃ, evaṃ akusalaṭṭhena dve saccāni ekasaccena saṅgahitāni: ekasaccaṃ dvīhi saccehi saṅgahitaṃ. 
Yaṃ dukkhasaccaṃ kusalaṃ maggasaccaṃ kusalaṃ, evaṃ kusalaṭṭhena dve saccāni ekasaccena saṅgahitāni: ekaṃ saccaṃ dvīhi saccehi saṅgahitaṃ. 
Yaṃ dukkhasaccaṃ abyākataṃ nirodhasaccaṃ abyākataṃ, evaṃ abyākataṭṭhena dve saccāni ekasaccena saṅgahitāni: ekasaccaṃ dvīhi saccehi saṅgahitaṃ. Evaṃ siyā. 
Tīṇi saccāni ekasaccena saṅgahitāni, ekasaccaṃ tīhi saccehi saṅgahitaṃ vatthuvasena pariyāyenāti. 
Paṭis_II,II.9: Pubbe me Bhikkhave sambodhā anabhisambuddhassa Bodhisattass’ eva sato etad ahosi -- ‘Ko nu kho rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ? 
Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ? 
Ko saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ? 
Ko saṅkhārāṇaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ? 
Ko viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇan’ ti? 
Tassa mayhaṃ Bhikkhave etad ahosi -- ‘Yaṃ kho rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo; 
yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo; 
yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpassa nissaraṇaṃ. 
Yaṃ vedanaṃ paṭicca . . . pe . . . yaṃ saññaṃ paṭicca, yaṃ saṅkhāre paṭicca, yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādo; 
yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavo; 
yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇaṃ. 
Paṭis_II,II.10: Yāva kīvañ cāhaṃ Bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañ ca assādato ādīnavañ (110) ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaṃ nabbhaññāsiṃ, neva tāvāhaṃ Bhikkhave sadevake loke samārake sabrahmake {sassamanabrāhmaṇiyā} pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. 
Yato ca khvāhaṃ Bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ Bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. 
Ñāṇañ ca pana me dassanaṃ udapādi ‘akuppā me cetovimutti, ayaṃ antimā jāti, natth’ idāni punabbhavo’ ti. 
Paṭis_II,II.11: ‘Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo’ ti pahānapaṭivedho samudayasaccaṃ; ‘yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo’ ti pariññāpaṭivedho dukkhasaccaṃ; ‘yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpassa nissaraṇan’ ti sacchikiriyāpaṭivedho nirodhasaccaṃ; 
yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccaṃ. 
‘Yaṃ vedanaṃ paṭicca . . . pe . . . yaṃ saññaṃ paṭicca, yaṃ saṅkhāre paṭicca, yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādo’ ti pahānapaṭivedho samudayasaccaṃ; ‘yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavo’ ti pariññāpaṭivedho dukkhasaccaṃ; ‘yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇan’ ti sacchikiriyāpaṭivedho nirodhasaccaṃ; 
yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccaṃ. 
Paṭis_II,II.12: ‘Saccan’ ti. 
Katih’ ākārehi saccaṃ? 
Tīh’ ākā-(111)rehi saccaṃ: esanaṭṭhena pariggahaṭṭhena paṭivedhaṭṭhena. 
Kathaṃ esanaṭṭhena saccaṃ? 
‘Jarāmaraṇaṃ kiṃnidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ kiṃ-pabhavan?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Jarāmaraṇaṃ jātinidānaṃ jātisamudayaṃ jātijātikaṃ jātipabhavan’ ti evaṃ pariggahaṭṭhena saccaṃ. 
Jarāmaraṇañ ca pajānāti, jarāmaraṇasamudayañ ca pajānāti, jarāmaraṇanirodhañ ca pajānāti, jarāmaraṇanirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. 
‘Jāti kiṃ-nidānā kiṃ-samudayā kiṃ-jātikā kiṃ-pabhavā?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Jāti bhavanidānā bhavasamudayā bhavajātikā bhavapabhavā’ ti evaṃ pariggahaṭṭhena saccaṃ. 
Jātiñ ca pajānāti, jātisamudayañ ca pajānāti, jātinirodhañ ca pajānāti, jātinirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. 
‘Bhavo kiṃ-nidāno kiṃ-samudayo kiṃ-jātiko kiṃpabhavo?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Bhavo upādānanidāno upādānasamudayo upādānajātiko upādānapabhavo' ti evaṃ pariggahaṭṭhena saccaṃ. 
Bhavañ ca pajānāti, bhavasamudayañ ca pajānāti, bhavanirodhañ ca pajānāti, bhavanirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. 
‘Upādānaṃ kiṃ-nidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ kiṃ-pabhavan?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Upādānaṃ taṇhānidānaṃ taṇhāsamudayaṃ taṇhājātikaṃ taṇhāpabhavan’ ti evaṃ pariggahaṭṭhena saccaṃ. 
Upādānañ ca pajānāti, upādānasamudayañ ca pajānāti, upādānanirodhañ ca pajānāti, upādānanirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. 
‘Taṇhā kiṃ-nidānā kiṃ-samudayā kiṃ-jātikā kiṃpabhavā?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā’ ti evaṃ pariggahaṭṭhena saccaṃ. 
Taṇhañ ca pajānāti, taṇhāsamudayañ ca pajānāti, taṇhānirodhañ ca pajānāti, taṇhānirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. (112) ‘Vedanā kiṃ-nidānā kiṃ-samudayā kiṃ-jātikā kiṃpabhavā?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā’ ti evaṃ pariggahaṭṭhena saccaṃ. 
Vedanañ ca pajānāti, vedanāsamudayañ ca pajānāti, vedanānirodhañ ca pajānāti, vedanānirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. 
‘Phasso kiṃ-nidāno kiṃ-samudayo kiṃ-jātiko kiṃpabhavo?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo’ ti evaṃ pariggahaṭṭhena saccaṃ. 
Phassañ ca pajānāti, phassasamudayañ ca pajānāti, phassanirodhañ ca pajānāti, phassanirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. 
‘Saḷāyatanaṃ kiṃ-nidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ kiṃ-pabhavan?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavan’ ti evaṃ pariggahaṭṭhena saccaṃ. 
saḷāyatanañ ca pajānāti, saḷāyatanasamudayañ ca pajānāti, saḷāyatananirodhañ ca pajānāti, saḷāyatananirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. 
‘Nāmarūpaṃ kiṃ-nidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ kiṃ-pabhavan?’ ti evaṃ esanaṭṭhena saccaṃ. 
Nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññānajātikaṃ viññāṇapabhavan’ ti evaṃ pariggahaṭṭhena saccaṃ. 
Nāmarūpañ ca pajānāti, nāmarūpasamudayañ ca pajānāti, nāmarūpanirodhañ ca pajānāti, nāmarūpanirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. 
‘Viññāṇaṃ kiṃ-nidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ kiṃ-pabhavan?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavan’ ti evaṃ pariggahaṭṭhena saccaṃ. 
Viññāṇañ ca pajānāti, viññāṇasamudayañ ca pajānāti, viññāṇanirodhañ ca pajānāti, viññāṇanirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. (113) ‘Saṅkhārā kiṃ-nidānā kiṃ-samudayā kiṃ-jātikā kiṃpabhavā?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā’ ti evaṃ pariggahaṭṭhena saccaṃ. 
Saṅkhāre ca pajānāti, saṅkhārasamudayañ ca pajānāti, saṅkhāranirodhañ ca pajānāti, saṅkhāranirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. 
Paṭis_II,II.13: Jarāmaraṇaṃ dukkhasaccaṃ, jāti samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
jāti dukkhasaccaṃ, bhavo samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
bhavo dukkhasaccaṃ, upādānaṃ samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
upādānaṃ dukkhasaccaṃ, taṇhā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
taṇhā dukkhasaccaṃ, vedanā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
vedanā dukkhasaccaṃ, phasso samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
phasso dukkhasaccaṃ, saḷāyatanaṃ samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
saḷāyatanaṃ dukkhasaccaṃ, nāmarūpaṃ samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
nāmarūpaṃ dukkhasaccaṃ, viññāṇaṃ samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
viññāṇaṃ dukkhasaccaṃ, saṅkhārā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
saṅkhārā dukkhasaccaṃ, avijjā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ. 
Jarāmaraṇaṃ dukkhasaccaṃ, jāti siyā dukkhasaccaṃ siyā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
jāti dukkha-(114)saccaṃ, bhavo siyā dukkhasaccaṃ siyā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; . . . pe . . . saṅkhārā dukkhasaccaṃ, avijjā siyā dukkhasaccaṃ siyā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccan ti. 
Saccakathā. Bhāṇavāraṃ.