You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(227) III,VI. PAÑÑĀVAGGE PĀṬIHĀRIYAKATHĀ 
Paṭis_III,VI.1: TĪṆ’ imāni Bhikkhave pāṭihāriyāni. Katamāni tīṇi? 
Iddhipāṭihāriyaṃ ādesanāpāṭihāriyaṃ anusāsanīpāṭihāriyaṃ. 
Katamañ ca Bhikkhave iddhipāṭihāriyaṃ? 
Idha Bhikkhave ekacco anekaviditaṃ iddhividhaṃ paccanubhoti: eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti; 
āvibhāvaṃ tirobhāvaṃ . . . pe . . . yāva Brahmalokā pi kāyena vasaṃ vatteti. 
idaṃ vuccati Bhikkhave iddhipāṭihāriyaṃ 
Paṭis_III,VI.2: Katamañ ca Bhikkhave ādesanāpāṭihāriyaṃ? 
Idha Bhikkhave ekacco nimittena ādisati2 ‘evaṃ pi te mano, itthaṃ pi te mano, iti pi te cittan’ ti. 
So bahuñ ce pi ādisati, tath’ eva taṃ hoti no aññathā. 
Idha pana Bhikkhave ekacco na h’ eva kho nimittena ādisati, api ca kho manussānaṃ vā amanussānaṃ vā devānaṃ vā saddaṃ sutvā ādisati ‘evaṃ pi te mano, itthaṃ pi te mano, iti pi te cittan’ ti. 
So bahuñ ce pi ādisati, tath’ eva taṃ hoti no aññathā. 
Idha pana Bhikkhave ekacco na h’ eva kho nimittena ādisati, na pi manussānaṃ vā amanussānaṃ vā devānaṃ vā saddaṃ sutvā ādisati; 
api ca kho vitakkayato vicārayato vitakkavicārasaddaṃ sutvā ādisati ‘evaṃ pi te mano, itthaṃ pi te mano, iti pi te cittan’ ti. 
So bahuñ ce pi ādisati, tath’ eva taṃ hoti no aññathā. 
Idha pana Bhikkhave ekacco na h’ eva kho nimittena ādisati, na pi manussānaṃ vā amanussānaṃ vā devānaṃ vā saddaṃ sutvā ādisati, na vitakkayato vicārayato vitakkavicārasad-(228)daṃ sutvā ādisati; 
api ca kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti ‘yathā imassa bhoto manosaṅkhārā paṇihitā, tathā imassa cittassa anantarā; 
amukaṃ nāma vitakkaṃ vitakessatīti'.4 So bahuñ ce pi ādisati, tath’ eva taṃ hoti no aññathā. 
Idaṃ vuccati Bhikkhave ādesanāpāṭihāriyaṃ. 
Paṭis_III,VI.3: Katamāñ ca Bhikkhave anusāsanīpāṭihāriyaṃ? 
Idha pana Bhikkhave ekacco evaṃ anusāsati ‘evaṃ vitakketha, mā evaṃ vitakkayittha; 
evaṃ manasi karotha, mā evaṃ manasā karittha5; 
idaṃ pajahatha, idaṃ upasampajja viharathāti'. 
Idaṃ vuccati Bhikkhave anusāsanīpāṭihāriyaṃ. 
Imāni kho Bhikkhave tīṇi pāṭihāriyāni. 
Paṭis_III,VI.4: ‘Nekkhammaṃ ijjhatīti’ iddhi, ‘kāmacchandaṃ paṭiharatīti’ {pāṭihāriyaṃ}; ‘ye tena nekkhammena samannāgatā, sabbe te visuddhicittā anāvilasaṅkappā’ ti ādesanāpāṭihāriyaṃ; ‘taṃ kho pana nekkhammaṃ evaṃ āsevitabbaṃ evaṃ bhāvetabbaṃ evaṃ bahulīkātabbaṃ evaṃ tadanudhammatāsati upaṭṭhāpetabbā’ ti anusāsanīpāṭihāriyaṃ. 
‘Abyāpādo ijjhatīti’ iddhi, ‘byāpādaṃ paṭiharatīti' pāṭihāriyaṃ; ‘ye tena abyāpādena samannāgatā, sabbe te visuddhicittā anāvilasaṅkappā’ ti ādesanāpāṭihāriyaṃ; 
‘so kho pana abyāpādo evaṃ āsevitabbo evaṃ bhāvetabbo evaṃ bahulīkātabbo evaṃ tadanudhammatāsati upaṭṭhāpetabbā’ ti anusāsanīpāṭihāriyaṃ. 
‘Ālokasaññā ijjhatīti’ iddhi, ‘thīnamiddhaṃ paṭiharatīti' pāṭihāriyaṃ; ‘ye tāya ālokasaññāya samannāgatā, sabbe te visuddhicittā anāvilasaṅkappā’ ti ādesanāpāṭihāriyaṃ; 
‘sā kho pana ālokasaññā evaṃ āsevitabbā evaṃ bhāvetabbā evaṃ bahulīkātabbā evaṃ tadanudhammatāsati upaṭṭhāpetabbā’ ti anusāsanīpāṭihāriyaṃ. 
‘Avikkhepo ijjhatīti’ iddhi, ‘uddhaccaṃ paṭiharatīti' pāṭihāriyaṃ; ‘ye tena avikkhepena samannāgatā, sabbe te (229) visuddhicittā anāvilasaṅkappā’ ti ādesanāpāṭihāriyaṃ; 
‘so kho pana avikkhepo evaṃ āsevitabbo evaṃ bhāvetabbo evaṃ bahulīkātabbo evaṃ tadanudhammatāsati upaṭṭhāpetabbā’ ti anusāsanīpāṭihāriyaṃ . . . pe . . . ‘Arahattamaggo ijjhatīti’ iddhi, ‘sabbakilese paṭiharatīti’ pāṭihāriyaṃ; ‘ye tena Arahattamaggena samannāgata, sabbe te visuddhicittā anāvilasaṅkappā’ ti ādesanāpāṭihāriyaṃ; ‘so kho pana Arahattamaggo evaṃ āsevitabbo evaṃ bhāvetabbo evaṃ bahulīkātabbo evaṃ tadanudhammatāsati upaṭṭhāpetabbā’ ti anusāsanīpāṭihāriyaṃ. 
‘Nekkhammaṃ ijjhatīti’ iddhi, kāmacchandaṃ paṭiharatīti’ pāṭihāriyaṃ; 
yā ca iddhi, yañ ca pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyaṃ. 
‘Abyāpādo ijjhatīti' iddhi, ‘byāpādaṃ paṭiharatīti’ pāṭihāriyaṃ, yā ca iddhi yañ ca pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyaṃ. 
‘Ālokasañña ijjhātīti’ iddhi, ‘thīnamiddhaṃ paṭiharatīti’ pāṭihāriyaṃ . . . pe . . . ‘Arahattamaggo ijjhatīti’ iddhi, sabbakilese paṭiharatīti’ pāṭihāriyaṃ; 
yā ca iddhi yañ ca pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyan’ ti. 
Pāṭihāriyakathā niṭṭhitā. 
(230) III, VII. Paññāvagge samasīsakathā 
Paṭis_III,VII.1: SABBADHAMMĀNAṂ sammāsamucchede nirodhe ca anupaṭṭhānatāpaññā samasīsaṭṭhe ñāṇaṃ. 
‘Sabbadhammānan’ ti. Pañcakkhandhā, dvādas’ āyatanāni, aṭṭhārasa dhātuyo; 
kusalā dhammā, akusalā dhammā, abyākatā dhammā; 
kāmāvacarā dhammā, rūpāvacarā dhammā, arūpāvacarā dhammā, apariyāpannā dhammā. 
‘Sammāsamucchede’ ti. 
Nekkhammena kāmacchandaṃ sammā samucchindati, abyāpādena byāpādaṃ sammā samucchindati, ālokasaññāya thīnamiddhaṃ sammā samucchindati, avikkhepena uddhaccaṃ sammā samucchindati, dhammavavatthānena vicikicchaṃ sammā samucchindati, ñāṇena avijjaṃ sammā samucchindati, pāmojjena aratiṃ sammā samucchindati, paṭhamajjhānena nīvaraṇe sammā samucchindati . . . pe . . . Arahattamaggena sabbakilese sammā samucchindati. 
Paṭis_III,VII.2: ‘Nirodhe’ ti. 
Nekkhammena kāmacchandaṃ nirodheti, abyāpādena byāpādaṃ nirodheti, ālokasaññāya thīnamiddhaṃ nirodheti, avikkhepena uddhaccam nirodheti, dhammavavatthānena vicikicchaṃ nirodheti, ñāṇena avijjaṃ nirodheti, pāmojjena aratiṃ nirodheti, paṭhamajjhānena nīvaraṇe nirodheti . . . pe . . . Arahattamaggena sabbakilese nirodheti. 
‘Anupaṭṭhānatā’ ti Nekkhammaṃ paṭiladdhassa kāmacchando na upaṭṭhāti, abyāpādaṃ paṭiladdhassa byāpādo na upaṭṭhāti, ālokasaññaṃ paṭiladdhassa thīnamiddhaṃ na upaṭṭhāti, avikkhepaṃ paṭiladdhassa uddhaccaṃ na upaṭṭhāti, dhammavavaṭṭhānaṃ paṭiladdhassa vicikicchā na upaṭṭhāti, ñāṇaṃ paṭiladdhassa avijjā na upaṭṭhāti, pāmojjaṃ paṭiladdhassa arati na upaṭṭhāti, paṭhamajjhānaṃ (231) paṭiladdhassa nīvaraṇā na upaṭṭhanti . . . pe . . . Arahattamaggaṃ paṭiladdhassa sabbakilesā na upaṭṭhanti. 
Paṭis_III,VII.3: ‘Saman’ ti. 
Kāmacchandassa pahīnattā nekkhammaṃ samaṃ, byāpādassa pahīnattā abyāpādo samaṃ, thīnamiddhassa pahīnattā ālokasaññā samaṃ, uddhaccassa pahīnattā avikkhepo samaṃ, vicikicchāya pahīnattā dhammavavatthānaṃ samaṃ, avijjāya pahīnattā ñāṇaṃ samaṃ, aratiyā pahīnattā pāmojjaṃ samaṃ, nīvaraṇānaṃ pahīnattā paṭhamajjhānaṃ samaṃ . . . pe . . . sabbakilesānaṃ pahīnattā Arahattamaggo samaṃ. 
‘Sīsan’ ti. Terasa sīsāni: palibodhasīsañ ca taṇhā, vinibandhasīsañ ca māno, parāmāsasīsañ ca diṭṭhi, vikkepasīsañ ca uddhaccaṃ, kilesasīsañ ca avijjā; 
adhimokkhasīsañ ca saddhā, paggahasīsañ ca viriyaṃ, upaṭṭhānasīsañca sati. 
avikkhepasīsañ ca samādhi, dassanasīsañ ca paññā; 
pavattasīsañ ca jīvitindriyaṃ, gocarasīsañ ca vimokkho, saṅkhārasīsañ ca nirodho ti. 
Samasīsakathā niṭṭhitā.