You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(130) II,IV. YUGANANDHAVAGGE METTĀKATHĀ 
SĀVATTHINIDĀNAṂ 
Paṭis_II,IV.1: METTĀYA Bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādas’ ānisaṃsā pātikaṅkhā. 
Katame ekādasa? 
Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammūḷho kālaṃ karoti, uttariṃ appaṭivijjhanto brahmalokūpago hoti. 
Mettāya Bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime ekādas’ ānisaṃsā pāṭikaṅkhā. 
Paṭis_II,IV.2: Atthi anodhiso pharaṇā mettā cetovimutti, atthi odhiso pharaṇā mettā cetovimutti, atthi disā pharaṇā mettā cetovimutti. 
Katih’ ākārehi anodhiso pharaṇā mettā cetovimutti? 
Katih’ ākārehi odhiso pharaṇā mettā cetovimutti? 
Katih' ākārehi disā pharaṇā mettā cetovimutti? 
Pañcah’ ākārehi anodhiso pharaṇā mettā cetovimutti, sattah’ ākārehi odhiso pharaṇā mettā cetovimutti, dasah' ākārehi disā pharaṇā mettā cetovimutti. 
Katamehi pañcah’ ākārehi anodhiso pharaṇā mettā cetovimutti? 
‘Sabbe sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantu, sabbe pāṇā . . . pe . . . sabbe bhūtā, sabbe puggalā, sabbe attabhāvapariyāpannā averā abyā-(131)pajjhā anīghā sukhī attānaṃ pariharantūti', imehi pañcah' ākārehi anodhiso pharaṇā mettā cetovimutti. 
Katamehi sattah’ ākārehi odhiso pharaṇā mettā cetovimutti? 
‘Sabbā itthiyo averā abyāpajjhā anīghā sukhī attānaṃ pariharantu, sabbe purisā . . . pe . . . sabbe ariyā, sabbe anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā averā abyāpajjhā anīghā sukhī attānaṃ pariharantūti', imehi sattah’ ākārehi odhiso pharaṇā mettā cetovimutti. 
Paṭis_II,IV.3: Katamehi dasah’ ākārehi disā pharaṇā mettā cetovimutti? 
‘Sabbe puratthimāya disāya sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantu, sabbe pacchimāya disāya sattā . . . pe . . . sabbe uttarāya disāya sattā, sabbe dakkhiṇāya disāya sattā; 
sabbe puratthimāya anudisāya sattā, sabbe pacchimāya anudisāya sattā, sabbe uttarāya anudisāya sattā, sabbe dakkhiṇāya anudisāya satta, sabbe hetthimāya disāya sattā, sabbe uparimāya disāya sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantu; 
sabbe puratthimāya disāya pāṇā . . . pe . . . bhūtā, puggalā, attabhāvapariyāpannā, sabbā itthiyo, sabbe purisā, sabbe ariyā, sabbe anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā averā abyāpajjhā anīghā sukhī attānaṃ pariharantu; 
sabbe pacchimāya disāya vinipātikā, sabbe uttarāya disāya vinipātikā, sabbe dakkhiṇāya disāya vinipātikā; 
sabbe puratthimāya anudisāya vinipātikā, sabbe pacchimāya anudisāya vinipātikā, sabbe uttarāya anudisāya vinipātikā, sabbe dakkhiṇāya anudisāya vinipātikā, sabbe heṭṭhimāya disāya vinipātikā, sabbe uparimāya disāya vinipātikā averā abyāpajjhā anīghā sukhī attānaṃ pariharantūti', imehi dasah’ ākārehi disā pharaṇā mettā cetovimutti. 
‘Sabbesaṃ sattānaṃ pīlaṇaṃ vajjetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena, santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe sattā averino hontu mā verino, sukhino hontu mā dukkhino, sukhitattā hontu mā dukkhitattā’ ti, imehi aṭṭhah’ ākārehi ‘sabbe sattā mettāyatīti’ mettā, ‘taṃ dhammaṃ cetayatīti’ ceto, (132) ‘sabbabyāpādapariyuṭṭhānehi vimuccatīti’ vimutti, ‘mettā ca ceto ca vimutti cāti' mettācetovimutti. 
Paṭis_II,IV.4: ‘Sabbe sattā averino hontu khemino hontu sukhino hontūti’ saddhāya adhimuccati, saddhindriyaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu khemino hontu sukhino hontūti’ viriyaṃ paggaṇhāti, viriyindriyaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu khemino hontu sukhino hontūti’ satiṃ upaṭṭhāpeti, satindriyaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu khemino hontu sukhino hontūti’ cittaṃ samādahati, samādhindriyaṃ paribhāvitā hoti mettā cetovimutti; 
‘sabbe sattā averino hontu khemino hontu sukhino hontūti' paññāya pajānāti, paññindriyaṃ paribhāvitā hoti mettā cetovimutti. 
Imāni pañc’ indriyāni mettāya cetovimuttiyā āsevanā honti, imehi pañcah’ indriyehi mettā cetovimutti āseviyati; 
imāni pañc’ indriyāni mettāya cetovimuttiyā bhāvanā honti, imehi pañcah’ indriyehi mettā cetovimutti bhāviyati; 
imāni pañc’ indriyāni mettāya cetovimuttiyā bahulīkammā honti, imehi pañcah’ indriyehi mettā cetovimutti bahulīkariyati; 
imāni pañc’ indriyāni mettāya cetovimuttiyā alaṅkārā honti, imehi pañcah’ indriyehi mettā cetovimutti svālaṅkatā hoti; 
imāni pañc’ indriyāni mettāya cetovimuttiyā parikkhārā honti, imehi pañcah’ indriyehi mettā cetovimutti suparikkhatā hoti; 
imāni pañc’ indriyāni mettāya cetovimuttiyā parivārā honti, imehi pañcah’ indriyehi mettā cetovimutti suparivutā hoti. 
Imāni pañc’ indriyāni mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkammā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti, ‘etaṃ santan’ ti passanā honti, yānīkatā (133) honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhavitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti, jotenti, pabhāsenti. 
Paṭis_II,IV.5: ‘Sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ assaddhiye na kampati, saddhābalaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ kosajje na kampati, viriyabalaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ pamāde na kampati, satibalaṃ paribhāvitā hoti mettā cetovimutti; 
‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ uddhacce na kampati, samādhibalaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ avijjāya na kampati, paññābalaṃ paribhāvitā hoti mettā cetovimutti. 
Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti, imehi pañcahi balehi mettā cetovimutti āseviyati3; 
imāni pañca balāni mettāya cetovimuttiyā bhāvanā honti, imehi pañcahi balehi mettā cetovimutti bhāviyati; 
imāni pañca balāni mettāya cetovimuttiyā bahulīkammā honti, imehi pañcahi balehi mettā cetovimutti bahulīkariyati; 
imāni pañca balāni mettāya cetovimuttiyā alaṅkārā honti, imehi pañcahi balehi mettā cetovimutti svālaṅkatā hoti; 
imāni pañca balāni mettāya cetovimuttiyā parikkhārā honti, imehi pañcahi balehi mettā cetovimutti suparikkhatā hoti; 
imāni pañca balāni mettāya cetovimuttiyā parivārā honti, imehi pañcahi balehi mettā cetovimutti suparivutā hoti. 
Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkammā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuc-(134)canā honti, ‘etaṃ santan’ ti passanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti, jotenti, pabhāsenti. 
Paṭis_II,IV.6: ‘Sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ satiṃ upaṭṭhāpeti, satisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā . . . pe . . '. paññāya parivicināti, dhammavicayasambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā . . . pe . . '. viriyaṃ paggaṇhāti, viriyasambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā . . . pe . . '. pariḷāhaṃ paṭipassambheti, pītisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā . . . pe . . '. duṭṭhullaṃ paṭipassambheti, passaddhisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā . . . pe . . '. cittaṃ samādahati, samādhisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti; 
‘sabbe sattā . . . pe . . '. 
ñāṇena kilese paṭisaṅkhāti, upekkhāsambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti. 
Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti āseviyati; 
ime satta bojjhaṅgā mettāya cetovimuttiyā bhāvanā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti bhāviyati; 
ime satta bojjhaṅgā mettāya cetovimuttiyā bahulīkammā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti bahulīkariyati; 
ime satta bojjhaṅgā mettāya cetovimuttiyā alaṅkārā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti svālaṅkatā hoti; 
ime satta bojjhaṅgā mettāya cetovimuttiyā parikkhārā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti suparikkhatā hoti; 
ime satta bojjhaṅgā mettāya cetovimuttiyā parivārā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti suparivutā hoti. 
Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkammā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, (135) vimuccanā honti, ‘etaṃ santan’ ti passanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti, jotenti, pabhāsenti. 
Paṭis_II,IV.7: ‘Sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ sammā passati, sammādiṭṭhim paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ sammā abhiniropeti, sammāsaṅkappaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ sammā pariggaṇhāti, sammāvācaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ sammā samuṭṭhāpeti, sammākammantaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ sammā vodāpeti, sammā-ājīvaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti' sammā paggaṇhāti, sammāvāyāmaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ sammā upaṭṭhāpeti, sammāsatiṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ sammā samādahati, sammāsamādhiṃ paribhāvitā hoti mettā cetovimutti. 
Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti āseviyati; 
ime aṭṭha maggaṅgā mettāya cetovimuttiyā bhāvanā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti bhāviyati; 
ime aṭṭha maggaṅgā mettāya cetovimuttiyā bahulīkammā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti bahulīkariyati; 
ime aṭṭha maggaṅgā mettāya cetovimuttiyā alaṅkārā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti svālaṅkatā hoti; 
ime aṭṭha maggaṅgā mettāya cetovimuttiyā parikkhārā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti suparikkhatā hoti; 
ime aṭṭha maggaṅgā mettāya cetovimuttiyā parivārā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti suparivutā hoti. 
Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā (136) honti, bhāvanā honti, bahulīkammā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti, ‘etaṃ santan’ ti passanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti, jotenti, pabhāsenti. 
Paṭis_II,IV.8: ‘Sabbesaṃ pāṇānaṃ . . . pe . . . sabbesaṃ bhūtānaṃ, sabbesaṃ puggalānaṃ, sabbesaṃ attabhāvapariyāpannānaṃ, sabbesaṃ itthīnaṃ, sabbesaṃ purisānaṃ, sabbesaṃ ariyānaṃ, sabbesaṃ anariyānaṃ, sabbesaṃ devānaṃ, sabbesaṃ manussānaṃ, sabbesaṃ vinipātikānaṃ pīlanaṃ vajjetvā apīlanāya, upaghātaṃ vajjetvā anupaghātena, santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe vinipātikā averino hontu mā verino, sukhino hontu mā dukkhino, sukhitattā hontu mā dukkhitattā, imehi aṭṭhah’ ākārehi 
‘sabbe vinipātikā mettāyatīti’ mettā, ‘taṃ dhammaṃ cetayatīti’ ceto, ‘sabbabyāpādapariyuṭṭhānehi vimuccatīti' vimutti, ‘mettā ca ceto ca vimutti cāti’ mettācetovimutti. 
‘Sabbe vinipātikā averino hontu, khemino hontu, sukhino hontūti’ saddhāya adhimuccati, saddhindriyaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . nibbattenti jotenti pabhāsenti. 
Paṭis_II,IV.9: ‘Sabbesaṃ puratthimāya disāya sattānaṃ . . . pe . . . sabbesaṃ pacchimāya disāya sattānaṃ, sabbesaṃ uttarāya disāya sattānaṃ, sabbesaṃ dakkhiṇāya disāya sattānaṃ, sabbesaṃ puratthimāya anudisāya sattānaṃ, sabbesaṃ pacchimāya anudisāya sattānaṃ, sabbesaṃ uttarāya anudisāya sattānaṃ, sabbesaṃ dakkhiṇāya anudisāya sattānaṃ, sabbesaṃ hetthimāya disāya sattānaṃ, sabbesaṃ uparimāya disāya sattānaṃ pīlanaṃ vajjetvā apīlanāya . . . pe . . . ‘mettā ca ceto ca vimutti cāti' mettācetovimutti. 
‘Sabbe uparimāya disāya sattā averino hontu, khemino hontu, sukkino hontūti’ saddhāya adhimuccati, saddhin-(137)driyaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . nibbattenti jotenti pabhāsenti. 
Paṭis_II,IV.10: ‘Sabbesaṃ puratthimāya disāya pāṇānaṃ . . . pe . . . vinipātikānaṃ, sabbesaṃ pacchimāya disāya vinipātikānaṃ, sabbesaṃ uttarāya disāya vinipātikānaṃ, sabbesaṃ dakkhiṇāya disāya vinipātikānaṃ, sabbesaṃ puratthimāya anudisāya vinipātikānaṃ, sabbesaṃ pacchimāya anudisāya vinipātikānaṃ, sabbesaṃ uttarāya anudisāya vinipātikānaṃ, sabbesaṃ dakkhiṇāya anudisāya vinipātikānaṃ sabbesaṃ hetthimāya disāya vinipātikānaṃ, sabbesaṃ uparimāya disāya vinipātikānaṃ pīlanaṃ vajjetvā apīlanāya . . . pe . . . ‘mettā ca ceto ca vimutti cāti’ mettācetovimutti. 
Paṭis_II,IV.11: ‘Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti’ saddhāya adhimuccati, saddhindriyaṃ paribhāvitā hoti mettā cetovimutti; 
sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti’ viriyaṃ paggaṇhāti, viriyindriyaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . satiṃ upaṭṭhāpeti, satindriyaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . cittaṃ samādahati, samādhindriyaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . paññāya pajānāti, paññindriyaṃ paribhāvitā hoti mettā cetovimutti. 
Imāni pañc’ indriyāni mettāya cetovimuttiyā āsevanā honti, imehi pañcah’ indriyehi mettā cetovimutti āseviyati . . . pe . . . nibbattenti jotenti pabhāsenti. 
Paṭis_II,IV.12: ‘Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti’ assaddhiye na kampati, saddhābalaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . kosajje na kampati, viriyabalaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . pamāde na kampati, satibalaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . uddhacce na kampati, samādhibalaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . avijjāya na kampati, paññābalaṃ paribhāvitā hoti mettā cetovimutti. 
Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti, imehi pañcahi balehi mettā cetovimutti āseviyati . . . pe . . . nibbattenti jotenti pabhāsenti. 
(138) Paṭis_II,IV.13: ‘Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti’ satim upaṭṭhāpeti, satisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . paññāya parivicināti, dhammavicayasambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . viriyaṃ paggaṇhāti, viriyasambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . pariḷāhaṃ paṭipassambheti, pītisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . duṭṭhullaṃ paṭipassambheti, passaddhisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . cittaṃ samādahati, samādhisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . ñāṇena kilese paṭisaṅkhāti, upekkhāsambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti. 
Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti āseviyati . . . pe . . . nibbattenti jotenti pabhāsenti. 
Paṭis_II,IV.14: Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti’ sammā passati, sammādiṭṭhiṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā abhiniropeti, sammāsaṅkappaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā pariggaṇhāti, sammāvācaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā samuṭṭhāpeti, sammākammantaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā vodāpeti, sammā-ājīvaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā paggaṇhāti, sammāvāyāmaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā upaṭṭhāpeti, sammāsatiṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā samādhiyati, sammāsamādhiṃ paribhāvitā hoti mettā cetovimutti. 
Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti āseviyati; 
ime aṭṭha maggaṅgā mettāya cetovimuttiyā parivārā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti suparivutā hoti; 
ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkammā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, (139) pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti, ‘etaṃ santan' ti passanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti, jotenti, pabhāsentīti. 
Mettākathā niṭṭhitā.