You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(140) II,V. YUGANANDHAVAGGE VIRĀGAKATHĀ 
Paṭis_II,V.1: VIRĀGO maggo, vimutti phalaṃ. 
Kathaṃ virāgo maggo? 
Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. 
Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito. 
‘Virāgo’ ti. Dve virāgā: nibbānañ ca virāgo, ye ca nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti virāgo. 
‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti' virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti’ aṭṭhaṅgiko maggo. 
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho. 
Abhiropanaṭṭhena sammāsaṅkappo micchāsaṅkappā virajjati, pariggahaṭṭhena sammāvācā micchāvācāya virajjati, samuṭṭhānaṭṭhena sammākammanto micchākammantā virajjati, vodānaṭṭhena sammā-ājīvo micchā-ājīvā virajjati, paggahaṭṭhena sammāvāyāmo micchāvāyāmā virajjati, upaṭṭhānaṭṭhena sammāsati micchāsatiyā virajjati, avikkhepaṭṭhena sammāsamādhi micchāsamādhito virajjati, (141) tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. 
Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito. 
‘Virāgo’ ti. Dve virāgā: nibbānañ ca virāgo, ye ca nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti virāgo. 
‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti' virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti’ aṭṭhaṅgiko maggo. 
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti maggānam aṭṭhaṅgiko seṭṭho. 
Paṭis_II,V.2: Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā, oḷārikā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. 
Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito. 
‘Virāgo’ ti. Dve virāgā: nibbānañ ca virāgo, ye ca nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti virāgo. 
‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti' virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti’ aṭṭhaṅgiko maggo. 
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho. 
Paṭis_II,V.3: {Anāgāmimaggakkhaṇe} dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. 
Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito. (142) ‘Virāgo’ ti. Dve virāgā: nibbānañ ca virāgo, ye ca nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti virāgo. 
‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti' virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti’ aṭṭhaṅgiko maggo. 
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho. 
Paṭis_II,V.4: Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. 
Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito. 
‘Virāgo’ ti. Dve virāgā: nibbānañ ca virāgo, ye ca nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti virāgo. 
‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti' virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti’ aṭṭhaṅgiko maggo. 
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho. 
Paṭis_II,V.5: Dassanavirāgo sammādiṭṭhi, abhiropanavirāgo sammāsaṅkappo, pariggahavirāgo sammāvācā, samuṭṭhānavirāgo sammākammanto, vodānavirāgo sammā-ājīvo, paggahavirāgo sammāvāyāmo, upaṭṭhānavirāgo sammāsati, avikkhepavirāgo sammāsamādhi; 
upaṭṭhānavirāgo satisambojjhaṅgo, pavicayavirāgo dhammavicayasambojjhaṅgo, paggahavirāgo viriyasambojjhaṅgo, pharaṇavirāgo pītisambojjhaṅgo, upasamavirāgo passaddhisambojjhaṅgo, avikkhepavirāgo samādhisambojjhaṅgo, paṭisaṅkhānavirāgo upekkhāsambojjhaṅgo. 
(143) Assaddhiye akampiyavirāgo saddhābalaṃ, kosajje akampiyavirāgo viriyabalaṃ, pamāde akampiyavirāgo satibalaṃ, uddhacce akampiyavirāgo samādhibalaṃ, avijjāya akampiyavirāgo paññābalaṃ; 
adhimokkhavirāgo saddhindriyaṃ, paggahavirāgo viriyindriyaṃ, upaṭṭhānavirāgo satindriyaṃ, avikkhepavirāgo samādhindriyaṃ, dassanavirāgo paññindriyaṃ. 
Ādhipateyyaṭṭhena indriyā virāgo, akampiyaṭṭhena balā virāgo, niyyānaṭṭhena bojjhaṅgā virāgo, hetuṭṭhena maggo virāgo, upaṭṭhānaṭṭhena satipaṭṭhānā virāgo, padahanaṭṭhena sammappadhānā virāgo, ijjhanaṭṭhena iddhipādā virāgo, tathaṭṭhena saccā virāgo, avikkhepaṭṭhena samatho virāgo; 
anupassanaṭṭhena vipassanā virāgo, ekarasaṭṭhena samathavipassanā virāgo, anativattanaṭṭhena yuganandhaṃ virāgo; 
saṃvaraṭṭhena sīlavisuddhi virāgo, avikkhepaṭṭhena cittavisuddhi virāgo, dassanaṭṭhena diṭṭhivisuddhi virāgo; 
vimuttaṭṭhena vimokkho virāgo, paṭivedhaṭṭhena vijjā virāgo, pariccāgaṭṭhena vimutti virāgo, samucchedaṭṭhena khaye ñāṇaṃ virāgo. 
Chando mūlaṭṭhena virāgo, manasikāro samuṭṭhānaṭṭhena virāgo, phasso samodhānaṭṭhena virāgo, vedanā samosaraṇaṭṭhena virāgo, samādhi pamukhaṭṭhena virāgo, sati ādhipateyyaṭṭhena virāgo, paññā tatuttaraṭṭhena virāgo, vimutti sāraṭṭhena virāgo. Dassanamaggo sammādiṭṭhi, abhiropanamaggo sammāsaṅkappo . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo. 
Evaṃ virāgo maggo. 
Paṭis_II,V.6: Kathaṃ vimutti phalaṃ? 
Sotāpattiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. 
Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā. 
‘Vimuttīti'. 
Dve vimuttiyo: nibbānañ ca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti vimutti phalaṃ. 
Abhiropanaṭṭhena sammāsaṅkappo micchāsaṅkappā (144) vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti. 
Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā. 
‘Vimuttīti'. 
Dve vimuttiyo: nibbānañ ca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti vimutti phalaṃ. 
Pariggahaṭṭhena sammāvācā micchāvācāya vimuttā hoti . . . pe . . . samuṭṭhānaṭṭhena sammākammanto micchākammantā vimuttā hoti, vodānaṭṭhena sammā-ājīvo micchāājīvā vimutto hoti, paggahaṭṭhena sammāvāyāmo micchāvāyāmā vimutto hoti, upaṭṭhānaṭṭhena sammāsati micchāsatiyā vimuttā hoti, avikkhepaṭṭhena sammāsamādhi micchāsamādhito vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti. 
Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā. 
‘Vimuttīti'. 
Dve vimuttiyo: nibbānañ ca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti vimutti phalaṃ. 
Paṭis_II,V.7: Sakadāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā, oḷārikā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti. 
Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samuḍāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā. 
‘Vimuttīti'. 
Dve vimuttiyo: nibbānañ ca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti vimutti phalaṃ. 
Paṭis_II,V.8: Anāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti. 
(145) Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā. 
‘Vimuttīti'. 
Dve vimuttiyo: nibbānañ ca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti vimutti phalaṃ. 
Paṭis_II,V.9: Arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti. 
Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā. 
‘Vimuttīti'. 
Dve vimuttiyo: nibbānañ ca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti vimutti phalaṃ. 
Paṭis_II,V.10: Dassanavimutti sammādiṭṭhi, abhiropanavimutti sammāsaṅkappo, pariggahavimutti sammāvācā, samuṭṭhānavimutti sammākammanto, vodānavimutti sammā-ājīvo, paggahavimutti sammāvāyāmo, upaṭṭhānavimutti sammāsati, avikkhepavimutti sammāsamādhi; 
upaṭṭhānavimutti satisambojjhaṅgo, pavicayavimutti dhammavicayasambojjhaṅgo, paggahavimutti viriyasambojjhaṅgo, {pharaṇavimutti} pītisambojjhaṅgo, upasamavimutti passaddhisambojjhaṅgo, avikkhepavimutti samādhisambojjhaṅgo, paṭisaṅkhānavimutti upekkhāsambojjhaṅgo. 
Assaddhiye akampiyavimutti saddhābalaṃ, kosajje akampiyavimutti viriyabalaṃ, pamāde akampiyavimutti satibalaṃ, uddhacce akampiyavimutti samādhibalaṃ, avijjāya akampiyavimutti paññābalaṃ; 
adhimokkhavimutti saddhindriyaṃ, paggahavimutti virindriyaṃ, upaṭṭhānavimutti satindriyaṃ, avikkhepavimutti samādhindriyaṃ, dassanavimutti paññindriyaṃ. 
Ādhipateyyaṭṭhena indriyā vimutti, akampiyaṭṭhena balā vimutti, niyyānaṭṭhena bojjhaṅgā vimutti, hetuṭṭhena maggo vimutti, upaṭṭhānaṭṭhena satipaṭṭhānā vimutti, padahanaṭṭhena sammappadhānā vimutti, ijjhanaṭṭhena iddhipādā vimutti, tathaṭṭhena saccā vimutti, avikkhepaṭṭhena sama-(146)tho vimutti; 
anupassanaṭṭhena vipassanā vimutti, ekarasaṭṭhena samathavipassanā vimutti, anativattanaṭṭhena yuganandhaṃ vimutti; 
saṃvaraṭṭhena sīlavisuddhi vimutti, avikkhepaṭṭhena cittavisuddhi vimutti, dassanaṭṭhena diṭṭhivisuddhi vimutti; 
vimuttaṭṭhena vimokkho vimutti, paṭivedhaṭṭhena vijjā vimutti, pariccāgaṭṭhena vimutti vimutti, samucchedaṭṭhena khaye ñāṇaṃ vimutti. 
Chando mūlaṭṭhena vimutti, manasikāro samuṭṭhānaṭṭhena vimutti, phasso samodhānaṭṭhena vimutti, vedanā samosaraṇaṭṭhena vimutti, samādhi pamukhaṭṭhena vimutti, sati ādhipateyyaṭṭhena vimutti, paññā tatuttaraṭṭhena vimutti, vimutti sāraṭṭhena vimutti. Dassanamaggo sammādiṭṭhi, abhiropanamaggo sammāsaṅkappo . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo. 
Evaṃ vimutti phalaṃ. 
Evaṃ virāgo maggo, vimutti phalan ti. 
Virāgakathā.