You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
IV. MAHĀVAGGE INDRIYAKATHĀ 
Paṭis_I,IV.1: Evaṃ me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi- ‘Bhikkhavo’ ti. 
‘Bhadante' ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca- ‘Pañc’ imāni Bhikkhave indriyāni Katamāni pañca? 
Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ: imāni kho Bhikkhave pañc’ indriyāni. 
Paṭis_I,IV.2: Imāni pañc’ indriyāni katih’ ākārehi visujjhanti? 
Imāni pañc’ indriyāni paṇṇarasahi ākārehi visujjhanti. 
Assaddhe puggale parivajjayato saddhe puggale sevato bhajato payirupāsato pasādaniye suttante paccavekkhato imehi tīh’ ākārehi saddhindriyaṃ visujjhati, kusīte puggale parivajjayato āraddhaviriye puggale sevato bhajato payirupāsato sammappadhāne paccavekkhato imehi tīh’ ākārehi viriyindriyaṃ visujjhati, muṭṭhassati puggale parivajjayato upaṭṭhitassati puggale sevato bhajato payirupāsato satipaṭṭhāne paccavekkhato imehi tīh’ ākārehi satindriyaṃ visujjhati, asamāhite puggale parivajjayato samāhite puggale sevato bhajato payirupāsato jhānavimokkhe paccavekkhato imehi tīh’ ākārehi samādhindriyaṃ visujjhati, duppaññe puggale parivajjayato paññavante puggale sevato bhajato payirupāsato gambhīrañāṇacariyaṃ paccavekkhato (002) imehi tīh’ ākārehi paññindriyaṃ visujjhati. 
Iti ime pañca puggale parivajjayato pañca puggale sevato bhajato payirupāsato pañca suttantakkhandhe paccavekkhato imehi paṇṇarasahi ākārehi imāni pañc’ indriyāni visujjhanti. 
Paṭis_I,IV.3: Katih’ ākārehi pañc’ indriyāni bhāviyanti? 
Katih' ākārehi pañcannaṃ indriyānaṃ bhāvanā hoti? 
Dasah’ ākārehi pañc’ indriyāni bhāviyanti, dasah’ ākārehi pañcannaṃ indriyānaṃ bhāvanā hoti. 
Assaddhiyaṃ pajahanto saddhindriyaṃ bhāveti, saddhindriyaṃ bhāvento assaddhiyaṃ pajahati; 
kosajjaṃ pajahanto viriyindriyaṃ bhāveti, viriyindriyaṃ bhāvento kosajjaṃ pajahati; 
pamādaṃ pajahanto satindriyaṃ bhāveti, satindriyaṃ bhāvento pamādaṃ pajahati; 
uddhaccaṃ pajahanto samādhindriyaṃ bhāveti, samādhindriyaṃ bhāvento uddhaccaṃ pajahati; 
avijjaṃ pajahanto paññindriyaṃ bhāveti, paññindriyaṃ bhāvento avijjaṃ pajahati. 
Imehi dasah’ ākārehi pañc’ indriyāni bhāviyanti, imehi dasah’ ākārehi pañcannaṃ indriyānaṃ bhāvanā hoti. 
Paṭis_I,IV.4: Katih’ ākārehi pañc’ indriyāni bhāvitāni honti subhāvitāni? 
Dasah’ ākārehi pañc’ indriyāni bhāvitāni honti subhāvitāni. 
Assaddhiyassa pahīnattā suppahīnattā saddhindriyaṃ bhāvitaṃ hoti subhāvitaṃ, assaddhiyassa bhāvitattā subhāvitattā assaddhiyaṃ pahīnaṃ hoti suppahīnaṃ; 
kosajjassa pahīnattā suppahīnattā viriyindriyaṃ . . . pe . . . hoti suppahinaṃ; 
pamādassa pahīnattā suppahīnattā satindriyaṃ . . . pe . . . hoti suppahīnam; 
uddhaccassa pahīnattā suppahīnattā samādhindriyaṃ . . . pe . . . ḥoti suppahīnaṃ; 
avijjāya pahīnattā suppahīnattā paññindriyaṃ . . . pe . . . hoti suppahīnaṃ. 
Imehi dasah’ ākārehi pañc’ indriyāni bhāvitāni honti subhāvitāni. 
Paṭis_I,IV.5: Katih’ ākārehi pañc’ indriyāni bhāviyanti? 
Katih' ākārehi pañc’ indriyāni bhāvitāni c’ eva honti subhāvitāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca? 
(003) Catūh’ ākārehi pañc’ indriyāni bhāviyanti, catūh’ ākārehi pañc’ indriyāni bhāvitāni c’ eva honti subhāvitāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca. 
Sotāpattimaggakhaṇe pañc’ indriyāni bhāviyanti, sotāpattiphalakkhaṇe pañc’ indriyāni bhāvitāni c’ eva honti subhāvitāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca. 
Sakadāgāmimaggakkhaṇe . . . pe . . . anāgāmimaggakkhaṇe . . . pe . . . Arahattamaggakkhaṇe pañc’ indriyāni bhāviyanti, Arahattaphalakkhaṇe pañc’ indriyāni bhāvitāni c’ eva honti subhāvitāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca. 
Iti catasso maggavisuddhiyo, catasso phalavisuddhiyo, catasso samucchedavisuddhiyo, catasso paṭipassaddhivisuddhiyo. 
Imehi catūh’ ākārehi pañc’ indriyāni bhāviyanti, imehi catūh’ ākāreki pañc’ indriyāni bhāvitāni c’ eva honti subhāvitāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca. 
Paṭis_I,IV.6: Katinnaṃ puggalānaṃ indriyabhāvanā? 
Kati puggalā bhāvitindriyā? 
Aṭṭhannaṃ puggalānaṃ indriyabhāvanā. 
Tayo puggalā bhāvitindriyā. 
Katamesaṃ aṭṭhannaṃ puggalānaṃ indriyabhāvanā? 
Sattannañ ca sekhānaṃ puthujjanakalyāṇakassa ca. 
Imesaṃ aṭṭhannaṃ puggalāmaṃ indriyabhāvanā. 
Katame tayo puggalā bhāvitindriyā? 
2 Savanena buddho Tathāgatassa sāvako khīṇāsavo bhāvitindriyo, sayambhūtaṭṭhena Paccekabuddho bhāvitindriyo, appameyyaṭṭhena Tathāgato Arahaṃ Sammāsambuddho bhāvitindriyo. 
Ime tayo puggalā bhāvitindriyā. 
Iti imesaṃ aṭṭhannaṃ puggalānaṃ indriyabhāvanā, ime tayo puggalā bhāvitindriyā. 
Sāvatthinidānaṃ. 
Paṭis_I,IV.7: Pañc’ imāni Bhikkhave indriyāni. Katamāni pañca? 
Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhin-(004)driyaṃ paññindriyaṃ. 
Ye hi keci Bhikkhave samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ na pajānanti, na-m-ete Bhikkhave samaṇā vā brāhmaṇā vā samaṇesu c’ eva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, na ca pana te āyasmantā sāmaññattaṃ vā brāhmaññattaṃ vā diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
Ye hi keci Bhikkhave samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ pajānanti, te kho me Bhikkhave samaṇā vā brāhmaṇā vā samaṇesu c’ eva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca pan’ āyasmantā sāmaññattañ ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
Paṭis_I,IV.8: Katih’ ākārehi pañcannaṃ indriyānaṃ samudayo hoti; 
katih’ ākārehi pañcannaṃ indriyānaṃ samudayaṃ pajānāti? 
Katih’ ākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti; 
katih’ ākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti? 
Katih’ ākārehi pañcannaṃ indriyānaṃ assādo hoti; 
katih’ ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti? 
Katih’ ākārehi pañcannaṃ indriyānaṃ ādīnavo hoti; 
katih' ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti? 
Katih’ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ hoti; 
katih’ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti? 
Cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayo hoti; 
cattārīsāya ākārehi pañcannaṃ indriyānam samudayaṃ pajānāti. 
Cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti; 
cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti. 
Pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādo hoti; 
pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti. 
Pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavo hoti; 
pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti. 
(005) Asītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ hoti; 
asītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti. 
Paṭis_I,IV.9: Katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayo hoti? 
Katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayaṃ pajānāti? 
Adhimokkhatthāya āvajjanāya samudayo saddhindriyassa samudayo hoti, adhimokkhavasena chandassa samudayo saddhindriyassa samudayo hoti, adhimokkhavasena manasikārassa samudayo saddhindriyassa samudayo hoti, saddhindriyassa vasena ekattupaṭṭhānaṃ saddhindriyassa samudayo hoti. 
Paggahatthāya āvajjanāya samudayo viriyindriyassa samudayo hoti, paggahavasena chandassa samudayo viriyindriyassa samudayo hoti, paggahavasena manasikārassa samudayo viriyindriyassa samudayo hoti, viriyindriyassa vasena ekattupaṭṭhānaṃ viriyindriyassa samudayo hoti. 
Upaṭṭhānatthāya āvajjanāya samudayo satindriyassa samudayo hoti, upaṭṭhānavasena chandassa samudayo satindriyassa samudayo hoti, upaṭṭhānavasena manasikārassa samudayo satindriyassa samudayo hoti, satindriyassa vasena ekattupaṭṭhānaṃ satindriyassa samudayo hoti. 
Avikkhepatthāya āvajjanāya samudayo samādhindriyassa samudayo hoti, avikkhepavasena chandassa samudayo samādhindriyassa samudayo hoti, avikkhepavasena manasikārassa samudayo samādhindriyassa samudayo hoti, samādhindriyassa vasena ekattupaṭṭhānaṃ samādhindriyassa samudayo hoti. 
Dassanatthāya āvajjanāya samudayo paññindriyassa samudayo hoti, dassanavasena chandassa samudayo paññindriyassa samudayo hoti, dassanavasena manasikārassa samudayo paññindriyassa samudayo hoti, paññindriyassa vasena ekattupaṭṭhānaṃ paññindriyassa samudayo hoti. 
Adhimokkhatthāya āvajjanāya samudayo saddhindriyassa samudayo hoti, paggahatthāya āvajjanāya samudayo viriyindriyassa samudayo hoti, upaṭṭhānatthāya āvajjanāya (006) samudayo satindriyassa samudayo hoti, avikkhepatthāya āvajjanāya samudayo samādhindriyassa samudayo hoti, dassanatthāya āvajjanāya samudayo paññindriyassa samudayo hoti. 
Adhimokkhavasena chandassa samudayo saddhindriyassa samudayo hoti, paggahavasena chandassa samudayo viriyindriyassa samudayo hoti, upaṭṭhānavasena chandassa samudayo satindriyassa samudayo hoti, avikkhepavasena chandassa samudayo samādhindriyassa samudayo hoti, dassanavasena chandassa samudayo paññindriyassa samudayo hoti. 
Adhimokkhavasena manasikārassa samudayo saddhindriyassa samudayo hoti, paggahavasena manasikārassa samudayo viriyindriyassa samudayo hoti, upaṭṭhānavasena manasikārassa samudayo satindriyassa samudayo hoti, avikkhepavasena manasikārassa samudayo samādhindriyassa samudayo hoti, dassanavasena manasikārassa samudayo paññindriyassa samudayo hoti. 
Saddhindriyassa vasena ekattupaṭṭhānaṃ saddhindriyassa samudayo hoti, viriyindriyassa vasena ekattupaṭṭhānaṃ viriyindriyassa samudayo hoti, satindriyassa vasena ekattupaṭṭhānaṃ satindriyassa samudayo hoti, samādhindriyassa vasena ekattupaṭṭhānaṃ samādhindriyassa samudayo hoti, paññindriyassa vasena ekattupaṭṭhānaṃ paññindriyassa samudayo hoti. 
Imehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayo hoti; 
imehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayaṃ pajānāti. 
Paṭis_I,IV.10: Katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti? 
Katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti? 
Adhimokkhatthāya āvajjanāya atthaṅgamo saddhindriyassa atthaṅgamo hoti, adhimokkhavasena chandassa atthaṅgamo saddhindriyassa atthaṅgamo hoti, adhimokkhavasena manasikārassa atthaṅgamo saddhindriyassa atthaṅgamo hoti, saddhindriyassa vasena ekattaṃ anupaṭṭhānaṃ saddhindriyassa atthaṅgamo hoti. 
Paggahatthāya āvajjanāya atthaṅgamo viriyindriyassa (007) atthaṅgamo hoti, paggahavasena chandassa atthaṅgamo viriyindriyassa atthaṅgamo hoti, paggahavasena manasikārassa atthaṅgamo viriyindriyassa atthaṅgamo hoti, viriyindriyassa vasena ekattaṃ anupaṭṭhānaṃ viriyindriyassa atthaṅgamo hoti. 
Upaṭṭhānatthāya āvajjanāya atthaṅgamo satindriyassa atthaṅgamo hoti, upaṭṭhānavasena chandassa atthaṅgamo satindriyassa atthaṅgamo hoti, upaṭṭhānavasena manasikārassa atthaṅgamo satindriyassa atthaṅgamo hoti, satindriyassa vasena ekattaṃ anupaṭṭhānaṃ satindriyassa atthaṅgamo hoti. 
Avikkhepatthāya āvajjanāya atthaṅgamo samādhindriyassa atthaṅgamo hoti, avikkhepavasena chandassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, avikkhepavasena manasikārassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, samādhindriyassa vasena ekattaṃ anupaṭṭhānaṃ samādhindriyassa atthaṅgamo hoti. 
Dassanatthāya āvajjanāya atthaṅgamo paññindriyassa atthaṅgamo hoti, dassanavasena chandassa atthaṅgamo paññindriyassa atthaṅgamo hoti, dassanavasena manasikārassa atthaṅgamo paññindriyassa atthaṅgamo hoti, paññindriyassa vasena ekattaṃ anupaṭṭhānaṃ paññindriyassa atthaṅgamo hoti. 
Adhimokkhatthāya āvajjanāya atthaṅgamo saddhindriyassa atthaṅgamo hoti, paggahatthāya āvajjanāya atthaṅgamo viriyindriyassa atthaṅgamo hoti, upaṭṭhānatthāya āvajjanāya atthaṅgamo satindriyassa atthaṅgamo hoti, avikkhepatthāya āvajjanāya atthaṅgamo samādhindriyassa atthaṅgamo hoti, dassanatthāya āvajjanāya atthaṅgamo paññindriyassa atthaṅgamo hoti. 
Adhimokkhavasena chandassa atthaṅgamo saddhindriyassa atthaṅgamo hoti, paggahavasena chandassa atthaṅgamo viriyindriyassa atthaṅgamo hoti, upaṭṭhānavasena chandassa atthaṅgamo satindriyassa atthaṅgamo hoti, avikkhepavasena chandassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, dassanavasena chandassa atthaṅgamo paññindriyassa atthaṅgamo hoti. 
Adhimokkhavasena manasikārassa atthaṅgamo saddhin-(008)driyassa atthaṅgamo hoti, paggahavasena manasikārassa atthaṅgamo viriyindriyassa atthaṅgamo hoti, upaṭṭhānavasena manasikārassa atthaṅgamo satindriyassa atthaṅgamo hoti, avikkhepavasena manasikārassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, dassanavasena manasikārassa atthaṅgamo paññindriyassa atthaṅgamo hoti. 
Saddhindriyassa vasena ekattaṃ anupaṭṭhānaṃ saddhindriyassa atthaṅgamo hoti, viriyindriyassa vasena ekattaṃ anupaṭṭhānaṃ viriyindriyassa atthaṅgamo hoti, satindriyassa vasena ekattaṃ anupaṭṭhānaṃ satindriyassa atthaṅgamo hoti, samādhindriyassa vasena ekattaṃ anupaṭṭhānaṃ. 
samādhindriyassa atthaṅgamo hoti, paññindriyassa vasena ekattaṃ anupaṭṭhānaṃ paññindriyassa atthaṅgamo hoti. 
Imehi cattārisāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti; 
imehi cattārisāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti. 
Paṭis_I,IV.11: Katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādo hoti? 
Katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti? 
Assaddhiyassa anupaṭṭhānaṃ saddhindriyassa assādo hoti, assaddhiyapariḷāhassa anupaṭṭhānaṃ saddhindriyassa assādo hoti, adhimokkhacariyāya vesārajjaṃ saddhindriyassa assādo hoti, santo ca vihārādhigamo saddhindriyassa assādo hoti, yaṃ saddhindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saddhindriyassa assādo hoti. 
Kosajjassa anupaṭṭhānaṃ viriyindriyassa assādo hoti, kosajjapariḷāhassa anupaṭṭhānaṃ viriyindriyassa assādo hoti, paggahacariyāya vesārajjaṃ viriyindriyassa assādo hoti, santo ca vihārādhigamo viriyindriyassa assādo hoti, yaṃ viriyindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ viriyindriyassa assādo hoti. 
Pamādassa anupaṭṭhānaṃ satindriyassa assādo hoti, pamādapariḷāhassa anupaṭṭhānaṃ satindriyassa assādo hoti, upaṭṭhānacariyāya vesārajjaṃ satindriyassa assādo hoti, santo ca vihārādhigamo satindriyassa assādo hoti, (009) yaṃ satindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ satindriyassa assādo hoti. 
Uddhaccassa anupaṭṭhānaṃ samādhindriyassa assādo hoti, uddhaccapariḷāhassa anupaṭṭhānaṃ samādhindriyassa assādo hoti, avikkhepacariyāya vesārajjaṃ samādhindriyassa assādo hoti, santo ca vihārādhigamo samādhindriyassa assādo hoti, yaṃ samādhindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ samādhindriyassa assādo hoti. 
Avijjāya anupaṭṭhānaṃ paññindriyassa assādo hoti, avijjāpariḷāhassa anuppaṭṭhānaṃ paññindriyassa assādo hoti, dassanacariyāya vesārajjaṃ paññindriyassa assādo hoti, santo ca vihārādhigamo paññindriyassa assādo hoti, yaṃ paññindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ paññindriyassa assādo hoti. 
Imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādo hoti, imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti. 
Paṭis_I,IV.12: Katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavo hoti? 
Katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti? 
Assaddhiyassa upaṭṭhānaṃ saddhindriyassa ādīnavo hoti, assaddhiyapariḷāhassa upaṭṭhānaṃ saddhindriyassa ādīnavo hoti, aniccaṭṭhena saddhindriyassa ādīnavo hoti, dukkhaṭṭhena saddhindriyassa ādīnavo hoti, anattaṭṭhena saddhindriyassa ādīnavo hoti. 
Kosajjassa upaṭṭhānaṃ viriyindriyassa ādīnavo hoti, kosajjapariḷāhassa upaṭṭhānaṃ viriyindriyassa ādīnavo hoti, aniccaṭṭhena viriyindriyassa ādīnavo hoti, dukkhaṭṭhena viriyindriyassa ādīnavo hoti, anattaṭṭhena viriyindriyassa ādīnavo hoti. 
Pamādassa upaṭṭhānaṃ satindriyassa ādīnavo hoti, pamādapariḷāhassa upaṭṭhānaṃ satindriyassa ādīnavo hoti, aniccaṭṭhena . . . pe . . . dukkhaṭṭhena . . . pe . . . anattaṭṭhena satindriyassa ādīnavo hoti. 
Uddhaccassa upaṭṭhānaṃ samādhindriyassa ādīnavo hoti, uddhaccapariḷāhassa upaṭ-(010)ṭhānaṃ samādhindriyassa ādīnavo hoti, aniccaṭṭhena . . . pe . . . dukkhaṭṭhena . . . pe . . . anattaṭṭhena samādhindriyassa ādīnavo hoti. 
Avijjāya upaṭṭhānaṃ paññindriyassa ādīnavo hoti, avijjāpariḷāhassa upaṭṭhānaṃ paññindriyassa ādīnavo hoti, aniccaṭṭhena . . . pe . . . dukkhaṭṭhena . . . pe . . . anattaṭṭhena paññindriyassa ādīnavo hoti. 
Imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavo hoti, imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti. 
Paṭis_I,IV.13: Katamehi asītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ hoti? 
Katamehi asitisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti? 
Adhimokkhaṭṭhena saddhindriyaṃ assaddhiyā nissaṭaṃ hoti, assaddhiyapariḷāhā nissaṭaṃ hoti, tadanuvattakakilesehi ca khandhehi ca nissaṭaṃ hoti, bahiddhā ca sabbanimittehi nissaṭaṃ hoti, tato panītatarasaddhindriyassa paṭilābhā purimatarasaddhindriyā nissaṭaṃ hoti; 
paggahaṭṭhena viriyindriyaṃ kossajjā nissaṭaṃ hoti, kosajjapariḷāhā nissaṭaṃ hoti . . . pe . . . purimataraviriyidriyā nissaṭaṃ hoti; 
upaṭṭhānaṭṭhena satindriyaṃ pamādā nissaṭaṃ hoti, pamādapariḷāhā nissaṭaṃ hoti . . . pe . . . purimatarasatindriyā nissaṭaṃ hoti; 
avikkhepaṭṭhena samādhindriyaṃ uddhaccā nissaṭaṃ hoti, uddhaccapariḷāhā nissaṭaṃ hoti . . . pe . . . purimatarasamādhindriyā nissaṭaṃ hoti; 
dassanaṭṭhena paññindriyaṃ avijjāya nissaṭaṃ hoti, avijjāpariḷāhā nissaṭaṃ hoti . . . pe . . . purimatarapaññindriyā nissaṭaṃ hoti. 
Pubbabhāge pañcah’ indriyehi paṭhamajjhānavasena pañc’ indriyāni nissaṭāni honti, paṭhamajjhāne pañcah' indriyehi dutiyajjhānavasena pañc’ indriyāni {nissaṭāni} honti, dutiyajjhāne pañcah’ indriyehi tatiyajjhānavasena {pañc’ indriyāni} nissaṭāni honti, tatiyajjhāne pañcah’ indriyehi catutthajjhānavasena pañc’ indriyāni nissaṭāni honti, catutthajjhāne pañcah’ indriyehi ākāsānañcāyatanasamāpattivasena pañc’ indriyāni nissaṭāni honti, ākāsānañcāyatanasamāpattiyā pañcah’ indriyehi viññāṇañcāyatanasamāpattivasena (011) pañc’ indriyāni nissaṭāni honti, viññāṇañcāyatanasamāpattiyā pañcah’ indriyehi ākiñcaññāyatanasamāpattivasena pañc indriyāni nissaṭāni honti, ākiñcaññāyatanasamāpattiyā pañcah’ indriyehi nevasaññānāsaññāyatanasamāpattivasena, {pañc’ indriyāni} nissaṭāni honti, nevasaññānāsaññāyatana samāpattiyā pañcah’ indriyehi aniccānupassanāvasena pañc’ indriyāni nissaṭāni honti, aniccānupassanāya pañcah' indriyehi dukkhānupassanāvasena pañc’ indriyāni nissaṭāni honti, dukkhānupassanāya pañcah’ indriyehi anattānupassanāvasena pañc’ indriyāni nissaṭāni honti, anattānupassanāya pañcah’ indriyehi nibbidānupassanāvasena pañc' indriyāni nissaṭāni honti, nibbidānupassanāya pañcah’ indriyehi virāgānupassanāvāsena pañc’ indriyāni nissaṭāni honti, virāgānupassanāya pañcah’ {indriyehi nirodhānupassanāvasena} pañc’ indriyāni nissaṭāni honti, nirodhānupassanāya pañcah’ indriyehi paṭinissaggānupassanāvasena pañc’ indriyāni nissaṭāni honti, paṭinissaggānupassanāya pañcah’ indriyehi khayānupassanāvasena pañc’ indriyāni nissaṭāni honti, khayānupassanāya pañcah’ indriyehi vayānupassanāvasena pañc’ indriyāni nissaṭāni honti, vayānupassanāya pañcah’ indriyehi vipariṇāmānupassanāvasena pañc' indriyāni nissaṭāni honti, vipariṇāmānupassanāya pañcah' indriyehi animittānupassanāvasena pañc’ indriyāni nissaṭāni honti, animittānupassanāya pañcah’ indriyehi appaṇihitānupassanāvasena pañc’ indriyāni {nissaṭāni} honti, appaṇihitānupassanāya pañcah’ indriyehi suññatānupassanāvasena pañc’ indriyāni nissaṭāni honti, suññatānupassanāya pañcah’ indriyehi adhipaññādhammavipassanāvasena pañc' indriyāni nissaṭāni honti, adhipaññādhammavipassanāya pañcah’ indriyehi yathābhūtañāṇadassanavasena pañc’ indriyāni nissaṭāni honti, yathābhūtañāṇadassane pañcah' indriyehi ādīnavānupassanāvasena pañc’ indriyāni nissaṭāni honti, ādīnavānupassanāya pañcah’ indriyehi paṭisaṅkhānupassanāvasena pañc’ indriyāni nissaṭāni honti, paṭisaṅkhānupassanāya pañcah’ indriyehi vivaṭṭanānupassanāvasena pañc’ indriyāni nissaṭāni honti, vivaṭṭanānupassanāya pañcah’ indriyehi sotāpattimaggavasena pañc’ indriyāni nissaṭāni honti, sotāpattimagge pañcah’ indriyehi sotāpattiphala-(012)samāpattivasena pañc’ indriyāni nissaṭāni honti, sotāpattiphalasamāpattiyā pañcah’ indriyehi sakadāgāmimaggavasena pañc’ indriyāni nissaṭāni honti, sakadāgāmimagge pañcah’ indriyehi sakadāgāmiphalasamāpattivasena pañc’ indriyāni nissaṭāni honti, sakadāgāmiphalasamāpattiyā pañcah' indriyehi anāgāmimaggavasena pañc’ indriyāni nissaṭāni honti, anāgāmimagge pañcah’ indriyehi anāgāmiphalasamāpattivasena pañc’ indriyāni nissaṭāni honti, anāgāmiphalasamāpattiyā pañcah’ indriyehi Arahattamaggavasena pañc' indriyāni nissaṭāni honti, Arahattamagge pañcah’ indriyehi Arahattaphalasamāpattivasena pañc’ indriyāni nissaṭāni honti; 
nekkhamme pañc’ indriyāni kāmacchandato nissaṭāni honti, abyāpādāto pañc’ indriyāni byāpādato nissaṭāni honti, ālokasaññāya pañc’ indriyāni thīnamiddhato nissaṭāni honti, avikkhepe pañc’ indriyāni uddhaccato nissaṭāni honti, dhammavavatthāne pañc’ indriyāni vicikicchāya nissaṭāni honti, ñāṇe pañc’ indriyāni avijjāya nissaṭāni honti, pāmojje pañc’ indriyāni aratiyā nissaṭāni honti, paṭhamajjhāne pañc’ indriyāni nīvaraṇehi nissaṭāni honti, dutiyajjhāne pañc’ indriyāni vitakkavicārehi nissaṭāni honti, tatiyajjhāne pañc’ indriyāni pītiyā nissaṭāni honti, catutthajjhāne pañc' indriyāni sukhadukkhehi nissaṭāni honti, ākāsānañcāyatanasamāpattiyā pañc’ indriyāni rūpasaññāya paṭighasaññāya nānattasaññāya nissaṭāni honti, viññāṇañcāyatanasamāpattiyā pañc’ indriyāni ākāsānañcāyatanasaññāya nissaṭāni honti, ākiñcaññāyatanasamāpattiyā pañc’ indriyāni viññāṇañcāyatanasaññāya nissaṭāni honti, nevasaññānāsaññāyatanasamāpattiyā pañc’ indriyāni ākiñcaññāyatanasaññāya nissaṭāni honti; 
aniccānupassanāya pañc’ indriyāni niccasaññāya nissaṭāni honti, dukkhānupassanāya pañc' indriyāni sukhasaññāya nissaṭāni honti, anattānupassanāya pañc’ indriyāni attasaññāya nissaṭāni honti, nibbidānupassanāya pañc’ indriyāni nandiyā nissaṭāni honti, virāgānupassanāya pañc’ indriyāni rāgato nissaṭāni honti, nirodhānupassanāya pañc’ indriyāni samudayato nissaṭāni honti, paṭinissaggānupassanāya pañc’ indriyāni ādānato nissaṭāni (013) honti, khayānupassanāya pañc’ indriyāni ghanasaññāya nissaṭāni honti, vayānupassanāya pañc’ indriyāni āyuhanato nissaṭāni honti, vipariṇāmānupassanāya pañc’ indriyāni dhuvasaññāya nissaṭāni honti, animittānupassanāya pañc' indriyāni nimittato nissaṭāni honti, appaṇihitānupassanāya pañc’ indriyāni paṇidhiyā nissaṭāni honti, suññatānupassanāya pañc’ indriyāni abhinivesato nissaṭāni honti, adhipaññādhammavipassanāya pañc’ indriyāni sārādānābhinivesato nissaṭāni honti, yathābhūtañāṇadassane pañc’ indriyāni sammohābhinivesato nissaṭāni honti, ādīnavānupassanāya pañc’ indriyāni ālayābhinivesato nissaṭāni honti, paṭisaṅkhānupassanāya pañc’ indriyāni appaṭisaṅkhāya nissaṭāni honti, vivaṭṭanānupassanāya pañc’ indriyāni saññogābhinivesato nissaṭāni honti, sotāpattimagge pañc' indriyāni diṭṭhekaṭṭhehi kilesehi nissaṭāni honti, sakadāgāmimagge pañc’ indriyāni oḷārikehi kilesehi nissaṭāni honti, anāgāmimagge pañc’ indriyāni anusahagatehi kilesahi nissaṭāni honti, Arahattamagge pañc’ indriyāni sabbakilesehi nissaṭāni honti. {Sabbesaññeva} khīnāsavānaṃ tattha tattha pañc’ indriyāni nissaṭāni c’ eva honti sunissaṭāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca. 
Imehi atītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ hoti; 
imehi atītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti. 
Bhāṇavāraṃ. 
Sāvatthinidānaṃ. 
Paṭis_I,IV.14: Pañc’ imāni Bhikkhave indriyāni. Katamāni pañca? 
Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. 
Kattha ca Bhikkhave saddhindriyaṃ daṭṭhabbaṃ? 
Catūsu sotāpattiyaṅgesu. 
Ettha saddhindriyaṃ daṭṭhabbaṃ. 
Kattha ca Bhikkhave viriyindriyaṃ daṭṭhabbaṃ? 
(014) Catūsu sammappadhānesu. 
Ettha viriyindriyaṃ daṭṭhabbaṃ. 
Kattha ca Bhikkhave satindriyaṃ daṭṭhabbaṃ? 
Catūsu satipaṭṭhānesu. 
Ettha satindriyaṃ daṭṭhabbaṃ. 
Kattha ca Bhikkhave samādhindriyaṃ daṭṭhabbaṃ? 
Catūsu jhānesu. 
Ettha samādhindriyaṃ daṭṭhabbaṃ. 
Kattha ca Bhikkhave paññindriyaṃ daṭṭhabbaṃ? 
Catūsu ariyasaccesu. 
Ettha paññindriyaṃ daṭṭhabbaṃ. 
Paṭis_I,IV.15: Catūsu sotāpattiyaṅgesu saddhindriyassa vasena katih’ ākārehi pañc’ indriyāni daṭṭhabbāni? 
Catūsu sammappadhānesu viriyindriyassa vasena katih' ākārehi pañc’ indriyāni daṭṭhabbāni? 
Catūsu satipaṭṭhānesu satindriyassa vasena katih’ ākārehi pañc’ indriyāni daṭṭhabbāni? 
Catūsu jhānesu samādhindriyassa vasena katih’ ākārehi pañc’ indriyāni daṭṭhabbāni? 
Catūsu ariyasaccesu paññindriyassa vasena katih’ ākārehi pañc’ indriyāni daṭṭhabbāni? 
Catūsu sotāpattiyaṅgesu saddhindriyassa vasena vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni. 
Catūsu sammappadhānesu viriyindriyassa vasena vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni. 
Catūsu satipaṭṭhānesu satindriyassa vasena vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni. 
Catūsu jhānesu samādhindriyassa vasena vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni. 
Catūsu ariyasaccesu paññindriyassa vasena vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni. 
Paṭis_I,IV.16: Catūsu sotāpattiyaṅgesu saddhindriyassa vasena katamehi vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni? 
Sappurisasaṃseve sotāpattiyaṅge adhimokkhādhipateyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ; 
saddhammasavane sotāpattiyaṅge, yonisoma-(015)nasikāre sotāpattiyaṅge, dhammānudhammapaṭipattiyā sotāpattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ. 
Catūsu sotāpattiyaṅgesu saddhindriyassa vasena imehi vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni. 
Paṭis_I,IV.17: Catūsu sammappadhānesu viriyindriyassa vasena katamehi vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni? 
Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya sammappadhāne paggahādhipateyyaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ; 
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya sammappadhāne . . . pe . . . anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya sammappadhāne . . .pe . . . uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā sammappadhāne paggahādhipateyyaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ . . . pe . . . adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ. 
Catūsu sammappadhānesu viriyindriyassa vasena imehi vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni. 
Paṭis_I,IV.18: Catūsu satipaṭṭhānesu satindriyassa vasena katamehi vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni? 
Kāye kāyānupassanā satipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ . . . pe . . . paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ; 
vedanāsu vedanānupassanāsatipaṭṭhāne . . . pe . . . citte cittānupassanāsatipaṭṭhāne, dhammesu dhammānupassanāsatipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satin-(016)driyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ . . . pe . . . paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ. 
Catūsu satipaṭṭhānesu satindriyassa vasena imehi vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni. 
Paṭis_I,IV.19: Catūsu jhānesu samādhidriyassa vasena katamehi vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni? 
Paṭhamajjhāne avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ . . . pe . . . upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ; 
dutiyajjhāne . . . pe . . . tatiyajjhāne, catutthajjhāne avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ . . . pe . . . upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ. 
Catūsu jhānesu samādhindriyassa vasena imehi vīsatiyā ākārehi pañc' indriyāni daṭṭhabbāni. 
Paṭis_I,IV.20: Catūsu ariyasaccesu paññindriyassa vasena katamehi vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni? 
Dukkhe ariyasacce dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ; 
dukkhasamudaye ariyasacce . . . pe . . . dukkhanirodhagāminiyā paṭipadāya ariyasacce dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ. 
Catūsu ariyasaccesu paññindriyassa vasena imehi vīsatiyā ākārehi pañc’ indriyāni daṭṭhabbāni. 
Paṭis_I,IV.21: Catūsu sotāpattiyaṅgesu saddhindriyassa vasena katih’ ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? 
Catūsu sammappadhānesu . . . pe . . . catūsu satipaṭṭhānesu . . . pe . . . catūsu jhānesu . . . pe . . . catūsu ariyasaccesu paññindriyassa vasena katih’ ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? 
Catūsu sotāpattiyaṅgesu saddhindriyassa vasena vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā, catūsu sammappadhānesu . . . pe . . . catūsu satipaṭṭhānesu, (017) catūsu jhānesu, catūsu ariyasaccesu paññindriyassa vasena vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā. 
Paṭis_I,IV.22: catūsu sotāpattiyaṅgesu saddhindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? 
Sappurisasaṃseve sotāpattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyassa cariyā daṭṭhabbā, saddhindriyassa vasena paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā; 
saddhammasavane sotāpattiyaṅge, yonisomanasikāre sotāpattiyaṅge, dhammānudhammapaṭipattiyā sotāpattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyassa cariyā daṭṭhabbā, saddhidriyassa vasena paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā. 
Catūsu sotāpattiyaṅgesu saddhindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā. 
Paṭis_I,IV.23: Catūsu sammappadhānesu viriyindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? 
Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya sammappadhāne paggahādhipateyyaṭṭhena viriyindriyassa cariyā daṭṭhabbā, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā, adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā; 
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya sammappadhāne . . . pe . . . anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya sammappakhāne . . . pe . . . uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā sammappadhāne paggahādhipateyyaṭṭhena viriyindriyassa cariyā daṭṭhabbā, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā . . . pe . . . adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā. 
(018) Catūsu sammappadhānesu viriyindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā. 
Paṭis_I,IV.24: Catūsu satipaṭṭhānesu satindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? 
Kāye kāyānupassanā satipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyassa cariyā daṭṭhabbā, satindriyassa vasena avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā . . . pe . . . paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā; 
vedanāsu vedanānupassanāsatipaṭṭhāne . . . pe . . . citte cittānupassanāsatipaṭṭhāne, dhammesu dhammānupassanāsatipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyassa cariyā daṭṭhabbā, satindriyassa vasena avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā . . . pe . . . paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā. 
Catūsu satipaṭṭhānesu satindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā. 
Paṭis_I,IV.25: Catūsu jhānesu samādhindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? 
Paṭhamajjhāne avikkhepādhipateyyaṭṭhena samādhindriyassa cariyā daṭṭhabbā, samādhindriyassa vasena dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā . . . pe . . . upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā; 
dutiyajjhāne . . . pe . . . tatiyajjhāne, catutthajjhāne avikkhepādhipateyyaṭṭhena samādhindriyassa cariyā daṭṭhabbā, samādhindriyassa vasena dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā . . . pe . . . upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā. 
Catūsu jhānesu samādhindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā. 
Paṭis_I,IV.26: Catūsu ariyasaccesu paññindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā? 
Dukkhe ariyasacce dassanādhipateyyaṭṭhena paññindriyassa cariyā daṭṭhabbā, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā . . . pe . . . avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā; 
dukkhasamudaye ariyasacce . . . pe . . . dukkhanirodhagāminiyā paṭipadāya ariyasacce dassanādhipateyyaṭṭhena paññindriyassa cariyā daṭṭhabbā, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā . . . pe . . . 
(019) avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā. 
Catūsu ariyasaccesu paññindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā. 
Paṭis_I,IV.27: Cāro ca vihāro ca anubuddho hoti paṭividdho, yathā carantaṃ yathā viharantaṃ viññū sabrahmacārī gambhīresu ṭhānesu okappeyyuṃ, addhā ayaṃ āyasmā patto vā pāpuṇissati vā. 
‘Cariyā’ ti Aṭṭha cariyāyo -- iriyāpathacariyā, āyatanacariyā, saticariyā, samādhicariyā, ñāṇacariyā, maggacariyā, patticariyā, lokuttaracariyā. 
‘Iriyāpathācariyā’ ti. Catūsu iriyāpathesu. 
‘Āyatanacariyā’ ti Chasu ajjhattikabāhiresu āyatanesu. 
‘Saticariyā’ ti. Catūsu satipaṭṭhānesu. 
‘Samādhicariyā’ ti. Catūsu jhānesu. 
‘Ñāṇacariyā’ ti. Catūsu ariyasaccesu. 
‘Maggacariyā’ ti. Catūsu ariyamaggesu. 
‘Patticariyā’ ti. Catūsu sāmaññaphalesu. 
‘Lokuttaracariyā’ ti. 
Tathāgatesu Arahantesu Sammāsambuddhesu padesapaccekabuddhesu padesasāvakesu. 
Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ, saticariyā ca appamādavihārīnaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannāmaṃ, patticariyā ca adhigataphalānaṃ, lokuttaracariyā ca Tathāgatānaṃ Arahantānaṃ Sammāsambuddhānaṃ padesapaccekabuddhānaṃ padesasāvakānaṃ. 
Imā aṭṭha cariyāyo. 
(020) Aparā pi aṭṭha cariyāyo. 
Adhimuccanto saddhāya carati, paggaṇhanto viriyena carati, upaṭṭhāpento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇacariyāya carati. 
‘Evaṃ paṭipanno visesaṃ adhigacchatīti’ visesacariyāya carati, 
‘evaṃ paṭipannassa kusalā dhammā āyāpentīti’ āyatanacariyāya carati. 
Imā aṭṭha cariyāyo. 
Aparā pi aṭṭha cariyāyo. 
Dassanacariyā ca sammādiṭṭhiyā, abhiropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammā-ājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa. 
Imā aṭṭha cariyāyo. 
Paṭis_I,IV.28: ‘Vihāro’ ti. 
Adhimuccanto saddhāya viharati, paggaṇhanto viriyena viharati, upaṭṭhāpento satiyā viharati, avikkhepaṃ karonto samādhinā viharati, pajānanto paññāya viharati. 
‘Anubuddho’ ti Saddhindriyassa adhimokkhaṭṭho anubuddho hoti, viriyindriyassa paggahaṭṭho anubuddho hoti, satindriyassa upaṭṭhānaṭṭho anubuddho hoti, samādhindriyassa avikkhepaṭṭho anubuddho hoti. 
paññindriyassa dassanaṭṭho anubuddho hoti. 
‘Paṭividdho’ ti Saddhindriyassa adhimokkhaṭṭho paṭividdho hoti, viriyindriyassa paggahaṭṭho paṭividdho hoti, satindriyassa upaṭṭhānaṭṭho paṭividdho hoti, samādhindriyassa avikkhepaṭṭho paṭividdho hoti, paññindriyassa dassanaṭṭho paṭividdho hoti. 
‘Yathā carantan’ ti. 
Evaṃ saddhāya carantaṃ, evaṃ viriyena carantaṃ, evaṃ satiyā carantaṃ, evaṃ samādhinā carantaṃ, evaṃ paññāya carantaṃ. 
‘Yathā viharantan’ ti. 
Evaṃ saddhāya viharantaṃ, evaṃ viriyena viharantaṃ, evaṃ satiyā viharantaṃ, evaṃ samādhinā viharantaṃ, evaṃ paññāya viharantaṃ. (021) ‘Viññū’ ti. 
Viññū vibhāvī medhāvī paṇḍitā buddhisampannā. 
‘Sabrahmacārī’ ti. 
Ekakammaṃ ekuddeso samasikkhatā. 
‘Gambhīresu ṭhānesūti'. 
Gambhīrāni ṭhānāni vuccanti jhānāni ca vimokkhā ca samādhī ca samāpattiyo ca maggā ca phalāni ca abhiññāyo ca paṭisambhidā ca. 
‘Okappeyyun' ti. Saddaheyyuṃ adhimucceyyuṃ. 
‘Addhā’ ti Ekaṃsavacanaṃ etaṃ, nissaṃsayavacanaṃ etaṃ, nikkaṅkhavacanaṃ etaṃ, advejjhavacanaṃ etaṃ, adveḷhakavacanaṃ etaṃ, niyogavacanaṃ etaṃ, apaṇṇakavacanaṃ etaṃ, avatthāpanavacanaṃ etaṃ ‘addhā’ ti. 
‘Āyasmā’ ti. Piyavacanaṃ etaṃ, garuvacanaṃ etaṃ, sagāravasappatissādhivacanaṃ ‘āyasmā’ ti 
‘Patto vā’ ti. Adhigato. 
‘Pāpuṇissati vā’ ti Adhigamissati. 
Pāripuṇṇanidānaṃ. 
Paṭis_I,IV.29: Pañc’ imāni Bhikkhave indriyāni. Katamāni pañca? 
Saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. 
Imāni kho Bhikkhave pañc’ indriyāni. Imāni {pañc’ indriyāni} katih’ ākārehi daṭṭhabbāni? 
Imāni pañc’ indriyāni chah’ ākārehi. 
Ken’ aṭṭhena daṭṭhabbāni? 
Ādhipateyyaṭṭhena ādivisodhanaṭṭhena adhimattaṭṭhena adhiṭṭhānaṭṭhena pariyādānaṭṭhena patiṭṭhāpakaṭṭhena. 
Paṭis_I,IV.30: Kathaṃ ādhipateyyaṭṭhena indriyāni daṭṭhabbāni? 
Assaddhiyaṃ pajahato adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satin-(022)driyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ; 
kosajjaṃ pajahato paggahādhipateyyaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ . . . pe . . . ādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ; 
pamādaṃ pajahato upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ . . . pe . . . paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ; 
uddhaccaṃ pajahato avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ . . . pe . . . upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ; 
avijjaṃ pajahato dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ 
Kāmacchandaṃ pajahato nekkhammavasena adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ; 
kāmacchandaṃ pajahato nekkhammavasena paggahādhipateyyaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ . . . pe . . . adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ; 
kāmacchandaṃ pajahato nekkhammavasena upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ . . . pe . . . paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ; 
kāmacchandaṃ pajahato nekkhammavasena avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ . . . pe . . . upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ; 
kāmacchandaṃ pajahato nekkhammavasena dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ daṭṭhabaṃ. 
Byāpādaṃ pajahato abyāpādavasena . . . pe (023) . . . thīnamiddhaṃ pajahato ālokasaññāvasena . . . pe . . . sabbakilese pajahato Arahattamaggavasena adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ . . . pe . . . avikkhepaṭṭhena samādindriyaṃ daṭṭhabbaṃ. 
Evaṃ ādhipateyyaṭṭhena indriyāni daṭṭhabbāni. 
Paṭis_I,IV.31: Kathaṃ ādivisodhanaṭṭhena indriyāni daṭṭhabbāni? 
Adhimokkhaṭṭhena saddhindriyaṃ assaddhiyaṃ saṃvaraṭṭhena sīlavisuddhi saddhindriyassa ādivisodhanā, paggahaṭṭhena viriyindriyaṃ kosajjaṃ saṃvaraṭṭhena sīlavisuddhi viriyindriyassa ādivisodhanā, upaṭṭhānaṭṭhena satindriyaṃ pamādaṃ saṃvaraṭṭhena sīlavisuddhi satindriyassa ādivisodhanā, avikkhepaṭṭhena samādhindriyaṃ uddhaccaṃ saṃvaraṭṭhena sīlavisuddhi samādhindriyassa ādivisodhanā, dassanaṭṭhena paññindriyaṃ avijjaṃ saṃvaraṭṭhena sīlavisuddhi paññindriyassa ādivisodhanā. 
Nekkhamme pañc’ indriyāni kāmacchandaṃ saṃvaraṭṭhena sīlavisuddhi pañcannaṃ indriyānaṃ ādivisodhanā, abyāpāde pañc’ indriyāni byāpādaṃ saṃvaraṭṭhena sīlavisuddhi pañcannaṃ indriyānaṃ ādivisodhanā, ālokasaññāya pañc’ indriyāni thīnamiddhaṃ saṃvaraṭṭhena sīlavisuddhi pañcannaṃ indriyānaṃ ādivisodhanā, Arahattamagge pañc' indriyāni sabbakilese saṃvaraṭṭhena sīlavisuddhi pañcannaṃ indriyānaṃ ādivisodhanā. 
Evaṃ ādivisodhanaṭṭhena indriyāni daṭṭhabbāni. 
Paṭis_I,IV.32: Kathaṃ adhimattaṭṭhena indriyāni daṭṭhabbāni? 
Saddhindriyassa bhāvanāya chando uppajjati, assaddhiyassa pahānāya chando uppajjati, assaddhiyapariḷāhassa pahānāya chando uppajjati, diṭṭhekaṭṭhānaṃ kilesānaṃ pahānāya chando uppajjati, oḷārikānaṃ kilesānaṃ pahānāya chando uppajjati, aṇusahagatānaṃ kilesānaṃ pahānāya chando uppajjati, sabbakilesānaṃ pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
chandavasena pāmojjaṃ uppajjati, pāmojjavasena (024) saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
saṃvejitvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
tathā paggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati, upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
vivaṭṭitattā tato vossajjanti, vossaggavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; 
vossajjitattā tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. 
Nirodhavasena dve vossaggā -- pariccāgavossaggo ca pakkhandanavossago ca. 
‘Kilese ca khandhe ca pariccajatīti' pariccāgavossaggo, ‘nirodhanibbānadhātuyā cittaṃ pakkhandatīti’ pakkhandanavossaggo. 
Nirodhavasena ime dve vossaggā. 
Paṭis_I,IV.33: Viriyindriyassa bhāvanāya chando uppajjati, kosajjassa pahānāya chando uppajjati, kosajjapariḷāhassa pahānāya chando uppajjati, diṭṭhekaṭṭhānaṃ kilesānaṃ pahānāya chando uppajjati . . . pe . . . sabbakilesānaṃ pahānāya chando uppajjati . . . pe . . . satindriyassa (025) bhāvanāya chando uppajjati, pamādassa pahānāya chando uppajjati, pamādapariḷāhassa pahānāya chando uppajjati . . . pe . . . sabbakilesānaṃ pahānāya chando uppajjati . . . pe . . . samādhindriyassa bhāvanāya chando uppajjati, uddhaccassa pahānāya chando uppajjati, uddhaccapariḷāhassa pahānāya chando uppajjati . . . pe . . . sabbakilesānaṃ pahānāya chando uppajjati . . . pe . . . paññindriyassa bhāvanāya chando uppajjati, avijjāya pahānāya chando uppajjati . . . pe . . . avijjāpariḷāhassa pahānāya chando uppajjati . . . pe . . . sabbakilesānaṃ pahānāya chando uppajjati, chandavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
chandavasena pāmojjaṃ uppajjati, pāmojjavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
pāmojjavasena pīti uppajjati, pītivasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
pītivasena passaddhi uppajjati, passaddhivasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
passaddhivasena sukhaṃ uppajjati, sukhavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
sukhavasena obhāso uppajjati, obhāsavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
obhāsavasena saṃvego uppajjati, saṃvegavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
saṃvejitvā cittaṃ samādahati, samādhivasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
tathā paggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati, upekkhāvasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
vivaṭṭitattā tato vossajjanti, vossaggavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; 
vossajjitattā tato nirujjhanti, nirodhavasena paññāvasena paññindriyaṃ adhimattaṃ hoti. 
Nirodhavasena dve vossaggā -- pariccāgavossaggo ca pakkhandanavossaggo ca. 
‘Kilese ca khandhe ca paricca-(026)jatīti’ pariccāgavossaggo, ‘nirodhanibbānadhātuyā cittaṃ pakkhandatīti’ pakkhandanavossaggo. 
Nirodhavasena ime dve vossaggā. 
Evaṃ adhimattaṭṭhena indriyāni daṭṭhabbāni. 
Bhāṇavāraṃ niṭṭhitaṃ. 
Paṭis_I,IV.34: Kathaṃ adhiṭṭhānaṭṭhena indriyāni daṭṭhabbāni? 
Saddhindriyassa bhāvanāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhiṭṭhāti, chandavasena pāmojjaṃ uppajjati; 
pāmojjavasena saddhāvasena saddhindriyaṃ adhiṭṭhāti . . . pe . . . Evaṃ adhiṭṭhānaṭṭhena indriyāni daṭṭhabbāni. 
Paṭis_I,IV.35: Kathaṃ pariyādānaṭṭhena indriyāni daṭṭhabbāni? 
Adhimokkhaṭṭhena saddhindriyaṃ assaddhiyaṃ pariyādiyati, assaddhiyapariḷāhaṃ pariyādiyati; 
paggahaṭṭhena viriyindriyaṃ kosajjaṃ pariyādiyati, kosajjapariḷāhaṃ pariyādiyati; 
upaṭṭhānaṭṭhena satindriyaṃ pamādaṃ pariyādiyati, pamādapariḷāhaṃ pariyādiyati; 
avikkhepaṭṭhena samādhindriyaṃ uddhaccaṃ pariyādiyati, uddhaccapariḷāhaṃ pariyādiyati, dassanaṭṭhena paññindriyaṃ avijjaṃ pariyādiyati, avijjāpariḷāhaṃ pariyādiyati. 
Nekkhamme pañc’ indriyāni kāmacchandaṃ pariyādiyanti, abyāpāde pañc’ indriyāni byāpādaṃ pariyādiyanti . . . pe . . . Arahattamagge pañc’ indriyāni sabbakilese pariyādiyanti. 
Evaṃ pariyādānaṭṭhena indriyāni daṭṭhabbāni. 
Paṭis_I,IV.36: Kathaṃ patiṭṭhāpakaṭṭhena indriyāni daṭṭhabbāni? 
Saddho saddhindriyaṃ adhimokkhe patiṭṭhāpeti, saddhassa saddhindriyaṃ adhimokkhe patiṭṭhāpeti; 
viriyavā viriyindriyaṃ paggahe patiṭṭhāpeti, viriyavato viriyindriyaṃ paggahe patiṭṭhāpeti; 
satimā satindriyaṃ upaṭṭhāne patiṭṭhāpeti, satimato satindriyaṃ upaṭṭhāne patiṭṭhāpeti; 
samāhito samādhindriyaṃ avikkhepe patiṭṭhāpeti, samāhitassa samādhindriyaṃ avikkhepe patiṭṭhāpeti; 
paññavā paññindriyaṃ dassane patiṭṭhāpeti, paññavato paññindriyaṃ dassane patiṭṭhāpeti. 
Yogāvacaro pañc’ indriyāni nekkhamme patiṭṭhāpeti, (027) yogāvacarassa pañc’ indriyāni nekkhamme patiṭṭhāpenti; 
yogāvacaro pañc’ indriyāni abyāpāde patiṭṭhāpeti, yogāvacarassa pañc’ indriyāni abyāpāde patiṭṭhāpenti; 
yogāvacaro pañc’ indriyāni ālokasaññāya patiṭṭhāpeti, yogāvacarassa pañc’ indriyāni ālokasaññāya patiṭṭhāpenti; 
yogāvacaro pañc’ indriyāni avikkhepe patiṭṭhāpeti, yogāvacarassa pañc’ indriyāni avikkhepe patiṭṭhāpenti . . . pe . . . yogāvacaro pañc’ indriyāni Arahattamagge patiṭṭhāpeti, yogāvacarassa pañc’ indriyāni Arahattamagge patiṭṭhāpenti. 
Evaṃ patiṭṭhāpakaṭṭhena indriyāni daṭṭhabbāni. 
Paṭis_I,IV.37: Puthujjano samādhiṃ bhāvayanto katih’ ākārehi upaṭṭhānakusalo hoti? 
Sekho samādhiṃ bhāvayanto katih’ ākārehi upaṭṭhānakusalo hoti? 
Vītarāgo samādhiṃ bhāvayanto katih’ ākārehi upaṭṭhānakusalo hoti? 
Puthujjano samādhiṃ bhāvayanto sattahi ākārehi upaṭṭhānakusalo hoti. 
Sekho samādhiṃ bhāvayanto aṭṭhahi ākārehi upaṭṭhānakusalo hoti. 
Vītarāgo samādhiṃ bhāvayanto dasahi ākārehi upaṭṭhānakusalo hoti. 
Paṭis_I,IV.38: Puthujjano samādhiṃ bhāvayanto katamehi sattah' ākārehi upaṭṭhānakusalo hoti? 
Āvajjitattā ārammaṇūpaṭṭhānakusalo hoti, samathanimittūpaṭṭhānakusalo hoti, paggahanimittūpaṭṭhānakusalo hoti, avikkhepūpaṭṭhānakusalo hoti, obhāsūpaṭṭhānakusalo hoti, sampahaṃsanūpaṭṭhānakusalo hoti, upekkhūpaṭṭhānakusalo hoti. 
Puthujjano samādhiṃ bhāvayanto imehi sattah’ ākārehi upaṭṭhānakusalo hoti. 
Sekho samādhiṃ bhāvayanto katamehi aṭṭhah’ ākārehi upaṭṭhānakusalo hoti? 
Āvajjitattā ārammaṇūpaṭṭhānakusalo hoti . . . pe . . . upekkhūpaṭṭhānakusalo hoti, ekattūpaṭṭhānakūsalo hoti Sekho samādhiṃ bhāvayanto imehi aṭṭhah’ ākārehi upaṭṭhānakusalo hoti. 
Vītarāgo samādhiṃ bhāvayanto katamehi dasah’ ākārehi upaṭṭhānakusalo hoti? 
(028) Āvajjitattā ārammaṇūpaṭṭhānakusalo hoti . . . pe . . . ekattūpaṭṭhānakusalo hoti, ñāṇūpaṭṭhānakusalo hoti, vimuttūpaṭṭhānakusalo hoti. 
Vītarāgo samādhiṃ bhāvayanto imehi dasah’ ākārehi upaṭṭhānakusalo hoti. 
Paṭis_I,IV.39: Puthujjano vipassanaṃ bhāvayanto katih’ ākārehi upaṭṭhānakusalo hoti, katih’ ākarehi anupaṭṭhānakusalo hoti? 
Sekho vipassanaṃ bhāvayanto katih’ ākārehi upaṭṭhānakusalo hoti, katih’ ākārehi anupaṭṭhānakusalo hoti? 
Vītarāgo vipassanaṃ bhāvayanto katih’ ākārehi upaṭṭhānakusalo hoti, katih’ ākārehi anupaṭṭhānakusalo hoti? 
Puthujjano vipassanaṃ bhāvayanto navah’ ākārehi upaṭṭhānakusalo hoti, navah’ ākārehi anupaṭṭhānakusalo hoti. 
Sekho vipassanaṃ bhāvayanto dasah’ ākārehi upaṭṭhānakusalo hoti, dasah’ ākārehi anupaṭṭhānakusalo hoti. 
Vītarāgo vipassanaṃ bhāvayanto dvādasahi ākārehi upaṭṭhānakusalo hoti, dvādasahi ākārehi anupaṭṭhānakusalo hoti. 
Paṭis_I,IV.40: Puthujjano vipassanaṃ bhāvayanto katamehi navah' ākārehi upaṭṭhānakusalo hoti, katamehi navah’ ākārehi anupaṭṭhānakusalo hoti? 
Aniccato upaṭṭhānakusalo hoti, niccato anupaṭṭhānakusalo hoti; 
dukkhato upaṭṭhānakusalo hoti, sukhato anupaṭṭhānakusalo hoti; 
anattato upaṭṭhānakusalo hoti, attato anupaṭṭhānakusalo hoti; 
khayato upaṭṭhānakusalo hoti, ghanato anupaṭṭhānakusalo hoti; 
vayato upaṭṭhānakusalo hoti, āyuhanānupaṭṭhānakusalo hoti; 
vipariṇāmūpaṭṭhānakusalo hoti, dhuvato anupaṭṭhānakusalo hoti; 
animittūpaṭṭhānakusalo hoti, nimittānupaṭṭhānakusalo hoti; 
appaṇihitūpaṭṭhānakusalo hoti, paṇidhānupaṭṭhānakusalo hoti; 
suññatūpaṭṭhānakusalo hoti, abhinivesānupaṭṭhānakusalo hoti. 
Puthujjano vipassanaṃ bhāvayanto imehi navah’ ākārehi upaṭṭhānakusalo hoti, imehi navah’ ākārehi anupaṭṭhānakusalo hoti. 
Sekho vipassanaṃ bhāvayanto katamehi dasah’ ākārehi (029) upaṭṭhānakusalo hoti, katamehi dasah’ ākārehi anupaṭṭhānakusalo hoti? 
Aniccato upaṭṭhānakusalo hoti, niccato anupaṭṭhānakusalo hoti . . . pe . . . suññatūpaṭṭhānakusalo hoti, abhinivesānupaṭṭhānakusalo hoti, ñāṇūpaṭṭhānakusalo hoti, aññāṇānupaṭṭhānakusalo hoti. 
Sekho vipassanaṃ bhāvayanto imehi dasah’ ākārehi upaṭṭhānakusalo hoti, imehi dasah’ ākārehi anupaṭṭhānakusalo hoti. 
Vītarāgo vipassanaṃ bhāvayanto katamehi dvādasahi ākārehi upaṭṭhānakusalo hoti, katamehi dvādasahi ākārehi anupaṭṭhānakusalo hoti? 
Aniccato upaṭṭhānakusalo hoti, niccato anupaṭṭhānakusalo hoti . . . pe . . . ñāṇūpaṭṭhānakusalo hoti, aññāṇānupaṭṭhānakusalo hoti; 
visaññogūpaṭṭhānakusalo hoti, saññogānupaṭṭhānakusalo hoti; 
nirodhūpaṭṭhānakusalo hoti, saṅkhārānupaṭṭhānakusalo hoti. 
Vītarāgo vipassanaṃ bhāvento imehi dvādasahi ākārehi upaṭṭhānakusalo hoti, imehi dvādasahi ākārehi anupaṭṭhānakusalo hoti. 
Āvajjitattā {ārammaṇūpaṭṭhānakusalavasena} indriyāni samodhāneti, gocarañ ca pajānāti, samatthañ ca paṭivijjhati . . . pe . . . dhamme samodhāneti, gocarañ ca pajānāti, samatthañ ca paṭivijjhati. 
Paṭis_I,IV.41: ‘Indriyāni samodhānetīti'. 
Kathaṃ indriyāni samodhāneti? 
Adhimokkhaṭṭhena saddhindriyaṃ samodhāneti . . . pe . . . samathanimittūpaṭṭhānakusalavasena paggahanimittūpaṭṭhānakusalavasena avikkhepūpaṭṭhānakusalavasena obhāsūpaṭṭhānakusalavasena sampahaṃsanūpaṭṭhānakusalavasena upekkhūpaṭṭhānakusalavasena ekattūpaṭṭhānakusalavasena ñāṇūpaṭṭhānakusalavasena vimuttūpaṭṭhānakusalavasena aniccato upaṭṭhānakusalavasena niccato anupaṭṭhāmakusalavasena dukkhato upaṭṭhānakusalavasena sukhato anupaṭṭhānakusalavasena . . . pe . . . nirodhūpaṭṭhānakusalavasena saṅkhārānupaṭṭhānakusalavasena indriyāni samodhāneti, gocarañ’ ca pajānāti samatthañ ca paṭivijjhati. 
(030) Paṭis_I,IV.42: Catusaṭṭhiyā ākārehi tiṇṇannaṃ indriyānaṃ vasībhāvatā paññā āsavānaṃ khaye ñāṇaṃ. 
Katamesaṃ tiṇṇannaṃ indriyānaṃ? 
Anaññātaññasāmītindriyassa aññindriyassa aññātāvindriyassa 
Anaññātaññassāmītindriyaṃ kati ṭhānāni gacchati? 
Aññindriyaṃ kati ṭhānāni gacchati? 
Aññātāvindriyaṃ kati ṭhānāni gacchati? 
Anaññātaññassāmītindriyaṃ ekaṃ ṭhānaṃ gacchati, sotāpattimaggaṃ. 
Aññindriyaṃ cha ṭhānāni gacchati, sotāpattiphalaṃ sakadāgāmimaggaṃ sakadāgāmiphalaṃ anāgāmimaggaṃ anāgāmiphalaṃ Arahattamaggaṃ. 
Aññātāvindriyaṃ ekaṃ ṭhānaṃ gacchati, Arahattaphalaṃ. 
Paṭis_I,IV.43: Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, viriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhinandanaparivāraṃ hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. 
Sotāpattimaggakkhaṇe jātā dhammā ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbe 'va kusalā honti, sabbe 'va anāsavā honti, sabbe 'va niyyānikā honti, sabbe 'va apacayagāmino honti, sabbe 'va lokuttarā honti, sabbe 'va nibbānārammaṇā honti. 
Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa imāni aṭṭh’ indriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Te 'va tassa ākārā c’ eva honti parivārā ca. 
Sotāpattiphalakkhaṇe . . . pe . . . Arahattaphalakkhaṇe aññātāvindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti . . . pe . . . jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. 
Arahattaphalakkhaṇe jātā dhammā sabbe 
'va abyākatā honti ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbe 'va anāsavā honti, sabbe 'va lokuttarā honti, sabbe 
'va nibbānārammaṇā honti. Arahattaphalakkhaṇe aññā-(031)tavindriyassa imāni aṭṭh’ indriyāni sahajātaparivārā honti . . . pe . . . Te 'va tassa ākārā c’ eva honti parivārā ca. 
Iti imāni aṭṭhakāni catusaṭṭhī honti. 
Paṭis_I,IV.44: ‘Āsavā’ ti. 
Katame te āsavā? 
Kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo. 
Katth’ ete āsavā khīyanti? 
Sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Na tassa adiṭṭhaṃ idh’ atthi kiñci 
atho aviññātaṃ ajānitabbaṃ 
sabbaṃ abhiññāsi yad atthi neyyaṃ. 
Tathāgato tena samantacakkhūti. 
‘Samantacakkhūti'. 
Ken’ aṭṭhena samantacakkhu? 
Cuddasa Buddhañāṇāni: dukkhe ñāṇaṃ Buddhañāṇaṃ, dukkhasamudaye ñāṇaṃ Buddhañāṇaṃ . . . pe . . . anāvaraṇañāṇaṃ Buddhañāṇaṃ. 
Imāni cuddasa Buddhañāṇāni; 
imesaṃ cuddasannaṃ Buddhañāṇānaṃ aṭṭha ñāṇāni sāvakasādhāraṇāni, cha ñāṇāni asādhāraṇāni sāvakehi. 
Paṭis_I,IV.45: ‘Yāvatā dukkhassa dukkhaṭṭho ñāto, aññāto dukkhaṭṭho n’ atthīti’ samantacakkhu, yaṃ samantacakkhu taṃ paññindriyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena {viriyindriyaṃ}, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ. 
‘Yāvatā dukkhassa dukkhaṭṭho diṭṭho vidito sacchikato (032) phassito paññāya, aphassito paññāya dukkhaṭṭho n’ atthīti' samantacakkhu, yaṃ samantacakkhu taṃ paññindriyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ. 
‘Yāvatā samudayassa samudayaṭṭho . . . pe . . . yāvatā nirodhassa nirodhaṭṭho, yāvatā maggassa maggaṭṭho, yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho . . . pe . . . yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho, yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho, yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭho, yāvatā indriyaparopariyatte ñāṇaṃ, yāvatā sattānaṃ āsayānusaye ñāṇaṃ, yāvatā yamakapāṭihīre ñāṇaṃ, yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ . . . pe . . . yāvatā sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya, aphassitaṃ paññāya n’ atthīti’ samantacakku, yaṃ samantacakkhu taṃ paññindriyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ. 
Saddahanto paggaṇhāti paggaṇhanto saddahati, saddahanto upaṭṭhāpeti upaṭṭhāpento saddahati, saddahanto samādahati samādahanto saddahati, saddahanto pajānāti pajānanto saddahati; 
paggaṇhanto upaṭṭhāpeti upaṭṭhāpento paggaṇhāti, paggaṇhanto samādahati samādahanto paggaṇhāti, paggaṇhanto pajānāti pajānanto paggaṇhāti, paggaṇhanto saddahati saddahanto paggaṇhāti; 
upaṭṭhāpento samādahati samādahanto upaṭṭhāpeti . . . pe . . . upaṭṭhāpento paggaṇhāti paggaṇhanto upaṭṭhāpeti; 
samādahanto pajānāti pajānanto samādahati . . . pe . . . samādahanto upaṭṭhāpeti upaṭṭhāpento samādahati; 
pajānanto saddahati saddahanto pajānāti . . . pe . . . pajānanto samādahati samādahanto pajānāti. 
Saddahitattā paggahitaṃ paggahitattā saddahitaṃ, saddahitattā upaṭṭhāpitaṃ upaṭṭhāpitattā saddahitaṃ, saddahitattā samādahitaṃ samādahitattā saddahitaṃ, saddahitattā pajānitaṃ pajānitattā saddahitaṃ; 
paggahitattā upaṭṭhāpitaṃ upaṭṭhāpitattā paggahitaṃ . . . pe . . . paggahitattā saddahitaṃ (033) saddahitattā paggahitaṃ; 
upaṭṭhāpitattā samādahitaṃ samādahitattā upaṭṭhāpitaṃ . . . pe . . . upaṭṭhāpitattā paggahitaṃ paggahitattā upaṭṭhāpitaṃ; 
samādahitattā pajānitaṃ pajānitattā samādahitaṃ . . . pe . . . samādahitattā upaṭṭhāpitaṃ upaṭṭhāpitattā samādahitaṃ; 
pajānitattā saddahitaṃ saddahitattā pajānitaṃ . . . pe . . . pajānitattā samāhitaṃ samāhitattā pajānitaṃ. 
Yaṃ Buddhacakkhu taṃ {Buddhañāṇaṃ}, yaṃ Buddhañāṇaṃ taṃ Buddhacakkhu, yena cakkhunā Tathāgato satte passati apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino appekacce na paralokavajjabhayadassāvino. 
Paṭis_I,IV.46: ‘Apparajakkhe mahārajakkhe’ ti. 
Saddho puggalo apparajakkho, asaddho puggalo mahārajakkho; 
āraddhaviriyo puggalo apparajakkho, kusīto puggalo mahārajakkho; 
upaṭṭhitassati puggalo apparajakkho, muṭṭhasati puggalo mahārajakkho; 
samāhito puggalo apparajakkho, asamāhito puggalo mahārajakkho; 
paññavā puggalo apparajakkho, duppañño puggalo mahārajakkho. 
‘Tikkhindriye mudindriye’ ti. 
Saddho puggalo tikkhindriyo, asaddho puggalo mudindriyo . . . pe . . . paññavā puggalo tikkhindriyo, duppañño puggalo mudindriyo. 
‘Svākāre dvākāre’ ti. 
Saddho puggalo svākāro, asaddho puggalo dvākāro . . . pe . . . paññavā puggalo svākāro, duppañño puggalo dvākāro. 
‘Suviññāpaye duviññāpaye’ ti. 
Saddho puggalo suviññāpayo, asaddho puggalo duviññāpayo . . . pe . . . paññavā puggalo suviññāpayo, duppañño puggalo duviññāpayo. 
‘Appekacce paralokavajjabhayadassāvino appekacce na paralokavajjabhayadassāvino’ ti. 
Saddho puggalo paralokavajjabhayadassāvī, asaddho puggalo na paralokavajjabhayadassāvī . . . pe . . . paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī. 
‘Loko’ ti. 
Khandhaloko dhātuloko āyatanaloko vipatti-(034)bhavaloko {vipattisambhavaloko} sampattibhavaloko {sampattisambhavaloko}. 
Eko loko: sabbe sattā āhāraṭṭhitikā. 
Dve lokā: nāmañ ca rūpañ ca. Tayo lokā: tisso vedanā. 
Cattāro lokā: cattāro āhārā. Pañca lokā: pañc’ upādānakkhandhā. Cha lokā: cha ajjhattikāni āyatanāni. Satta lokā: satta viññāṇaṭṭhitiyo. Aṭṭha lokā: aṭṭha lokadhammā. Nava lokā: nava sattāvāsā. Dasa lokā: das' āyatanāni. Dvādassa lokā: dvādas’ āyatanāni. Aṭṭhārasa lokā: aṭṭhārasa dhātuyo. 
‘Vajjan’ ti. 
Sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā. 
Iti imasmiñ ca loke imasmiñ ca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. 
Imehi paññāsāya ākārehi imāni pañc’ indriyāni jānāti passati aññāti paṭivijjhati. 
Tatiyabhāṇavāraṃ niṭṭhitaṃ. 
Indriyakathā niṭṭhitā.