You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(115) II,III. Yuganandhavagge Bojjhaṅgakathā 
Sāvatthinidānaṃ. 
Paṭis_II,III.1: SATT’ ime Bhikkhave bojjhaṅgā. Katame satta? 
Satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo. 
Ime kho Bhikkhave satta bojjhaṅgā. 
‘Bojjhaṅgā’ ti. 
Ken’ aṭṭhena bojjhaṅgā? 
‘Bodhāya saṃvattantīti' bojjhaṅgā, ‘bujjhantīti’ bojjhaṅgā, ‘anubujjhantīti’ bojjhaṅgā, ‘paṭibujjhantīti’ bojjhaṅgā, ‘saṃbujjhantīti’ bojjhaṅgā; 
bujjhanaṭṭhena bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena bojjhaṅgā, saṃbujjhanaṭṭhena bojjhaṅgā. 
‘Bodhentīti' bojjhaṅgā, ‘anubodhentīti’ bojjhaṅgā, ‘paṭibodhentīti' bojjhaṅgā, ‘saṃbodhentīti’ bojjhaṅgā; 
bodhanaṭṭhena bojjhaṅgā, anubodhanaṭṭhena bojjhaṅgā, paṭibodhanaṭṭhena bojjhaṅgā, saṃbodhanaṭṭhena bojjhaṅgā. Bodhipakkhiyaṭṭhena bojjhaṅgā, anubodhipakkhiyaṭṭhena bojjhaṅgā, paṭibodhipakkhiyaṭṭhena bojjhaṅgā, saṃbodhipakkhiyaṭṭhena bojjhaṅgā; 
buddhilābhaṭṭhena bojjhaṅgā, buddhipaṭilābhaṭṭhena bojjhaṅgā, buddhiropanaṭṭhena bojjhaṅgā, buddhi-abhiropanaṭṭhena bojjhaṅgā, buddhipāpanaṭṭhena bojjhaṅgā, buddhisaṃpāpanaṭṭhena bojjhaṅgā. 
Paṭis_II,III.2: Mūlaṭṭhena bojjhaṅgā, mūlacariyaṭṭhena bojjhaṅgā, mūlapariggahaṭṭhena bojjhaṅgā, mūlaparivāraṭṭhena boj-(116)jhaṅgā, mūlaparipūraṭṭhena bojjhaṅgā, mūlaparipākaṭṭhena bojjhaṅgā, mūlapaṭisambhidaṭṭhena bojjhaṅgā, mūlapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, mūlapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, mūlapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; 
hetuṭṭhena bojjhaṅgā, hetucariyaṭṭhena bojjhaṅgā, hetupariggahaṭṭhena bojjhaṅgā, hetuparivāraṭṭhena bojjhaṅgā, hetuparipūraṭṭhena bojjhaṅgā, hetuparipākaṭṭhena bojjhaṅgā, hetupaṭisambhidaṭṭhena bojjhaṅgā, hetupaṭisambhidāpāpanaṭṭhena bojjhaṅgā, hetupaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, hetupaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; 
paccayaṭṭhena bojjhaṅgā, paccayacariyaṭṭhena bojjhaṅgā, paccayapariggahaṭṭhena bojjhaṅgā, paccayaparivāraṭṭhena bojjhaṅgā, paccayaparipūraṭṭhena bojjhaṅgā, paccayaparipākaṭṭhena bojjhaṅgā, paccayapaṭisambhidaṭṭhena bojjhaṅgā, paccayapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, paccayapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, paccayapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; 
visuddhaṭṭhena bojjhaṅgā, visuddhicariyaṭṭhena bojjhaṅgā, visuddhipariggahaṭṭhena bojjhaṅgā, visuddhiparivāraṭṭhena bojjhaṅgā, visuddhiparipūraṭṭhena bojjhaṅgā, visuddhiparipākaṭṭhena bojjhaṅgā, visuddhipaṭisambhidaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāpāpanaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; 
anavajjaṭṭhena bojjhaṅgā, anavajjacariyaṭṭhena bojjhaṅgā, anavajjapariggahaṭṭhena bojjhaṅgā, anavajjaparivāraṭṭhena bojjhaṅgā, anavajjaparipūraṭṭhena bojjhaṅgā, anavajjaparipākaṭṭhena bojjhaṅgā anavajjapaṭisambhidaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; 
nekkhammaṭṭhena bojjhaṅgā, nekkhammacariyaṭṭhena bojjhaṅgā, nekkhammapariggahaṭṭhena bojjhaṅgā, nekkhammaparivāraṭṭhena bojjhaṅgā, nekkhammaparipūraṭṭhena bojjhaṅgā, nek-(117)khammaparipākaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; 
vimuttaṭṭhena bojjhaṅgā, vimutticariyaṭṭhena bojjhaṅgā, vimuttipariggahaṭṭhena bojjhaṅgā, vimuttiparivāraṭṭhena bojjhaṅgā, vimuttiparipūraṭṭhena bojjhaṅgā, vimuttiparipākaṭṭhena bojjhaṅgā, vimuttipaṭisambhidaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; 
anāsavaṭṭhena bojjhaṅgā, anāsavacariyaṭṭhena bojjhaṅgā, anāsavapariggahaṭṭhena bojjhaṅgā, anāsavaparivāraṭṭhena bojjhaṅgā, anāsavaparipūraṭṭhena bojjhaṅgā, anāsavaparipākaṭṭhena bojjhaṅgā, anāsavapaṭisambhidaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; 
vivekaṭṭhena bojjhaṅgā, vivekacariyaṭṭhena bojjhaṅgā, vivekapariggahaṭṭhena bojjhaṅgā, vivekaparivāraṭṭhena bojjhaṅgā, vivekaparipūraṭṭhena bojjhaṅgā, vivekaparipākaṭṭhena bojjhaṅgā, vivekapaṭisambhidaṭṭhena bojjhaṅgā, vivekapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vivekapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, vivekapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; 
vossaggaṭṭhena bojjhaṅgā, vossaggacariyaṭṭhena bojjhaṅgā, vossaggapariggahaṭṭhena bojjhaṅgā, vossaggaparivāraṭṭhena bojjhaṅgā, vossaggaparipūraṭṭhena bojjhaṅgā, vossaggaparipākaṭṭhena bojjhaṅgā, vossaggapaṭisambhidaṭṭhena bojjhaṅgā, vossaggapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vossaggapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, vossaggapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā. 
Paṭis_II,III.3: ‘Mūlaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘hetuṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘paccayaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘visuddhaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘anavajjaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘nekkhammaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘vimuttaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘anā-(118)savaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vivekaṭṭhaṃ {bujjhantīti}’ bojjhaṅgā, ‘vossaggaṭṭhaṃ bujjhantīti’ bojjhaṅgā; 
‘mūlacariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘hetucariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘paccayacariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘visuddhicariyaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘anavajjacariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘nekkhammacariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vimutticariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘anāsavacariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vivekacariyaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘vossaggacariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā; 
‘mūlapariggahaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . vossaggapariggahaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘mūlaparivāraṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘vossaggaparivāraṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘mūlaparipūraṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘vossaggaparipūraṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘mūlaparipākaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘vossaggaparipākaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘mūlapaṭisambhidaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘vossaggapaṭisambhidaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘mūlapaṭisambhidāpāpanaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘vossaggapaṭisambhidāpāpanaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘mūlapaṭisambhidāya vasībhāvanaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘vossaggapaṭisambhidāya vasībhāvanaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . 
Paṭis_II,III.4: ‘Pāriggahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘parivāraṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘paripūraṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘ekaggaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘avikkhepaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘paggahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘avisāraṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘anāvilaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘aniñjanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekattupaṭṭhānavasena cittassa ṭhitaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ārammaṇaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘gocaraṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘pa-(119)hānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘pariccāgaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vuṭṭhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vivaṭṭanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, santaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘paṇītaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘vimuttaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘anāsavaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘taraṇaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘animittaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘suññataṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekarasaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘anativattanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘yuganandhaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘niyyānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘hetuṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘dassanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ādhipateyyaṭṭhaṃ bujjhantīti’ bojjhaṅgā. 
Paṭis_II,III.5: ‘Samathassa avikkhepaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘vipassanāya anupassanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘samathavipassanānaṃ ekarasaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘yuganandhassa anativattanaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘sikkhāya samādānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ārammaṇassa gocaraṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘līnassa cittassa paggahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘uddhaccassa cittassa viniggahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ubhovisuddhānaṃ ajjhupekkhanaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘visesādhigamaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘uttaripaṭivedhaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘saccābhisamayaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘nirodhapatiṭṭhāpanaṭṭhaṃ bujjhantīti’ bojjhaṅgā. 
Paṭis_II,III.6: ‘Saddhindriyassa adhimokkhaṭṭhaṃ bujjhantīti' bojjhaṅgā . . . pe . . . ‘paññindriyassa dassanaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘saddhābalassa assaddhiye akampiyaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘paññābalassa avijjāya akampiyaṭṭhaṃ bujjhantīti’ bojjhaṅgā; 
‘satisambojjhaṅgassa upaṭṭhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘upekkhāsambojjhaṅgassa paṭisaṅkhān-(120)aṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘sammādiṭṭhiyā dassanaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘sammāsamādhissa avikkhepaṭṭhaṃ bujjhantīti’ bojjhaṅgā. 
‘Indriyānaṃ ādhipateyyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘balānaṃ akampiyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘bojjhaṅgānaṃ niyyānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘maggassa hetuṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘satipaṭṭhānānaṃ upaṭṭhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘sammappadhānānaṃ padahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘iddhipādānaṃ ijjhanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘saccānaṃ tathaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘payogānaṃ paṭipassaddhaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘phalānaṃ sacchikiriyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘paññāya pajānanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vitakkassa abhiropanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vicārassa upavicāraṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘pītiyā pharaṇaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘sukhassa abhisandanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa ekaggaṭṭhaṃ bujjhantīti' bojjhaṅgā. 
Paṭis_II,III.7: ‘Āvajjanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vijānanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘pajānanaṭṭhaṃ bujjhantīti’ bojjhāṅgā, ‘sañjānanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekodaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘abhiññāya ñātaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘pariññāya tīraṇaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘pahānassa pariccāgaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘bhāvanāya ekarasaṭṭhaṃ bujjhantīti' bojjhaṅgā; ‘sacchikiriyāya phassanaṭṭhaṃ bujjhantīti' (121) bojjhaṅgā, ‘khandhānaṃ khandhaṭṭhaṃ bujjhantīti' bojjhaṅgā; ‘dhātūnaṃ dhātuṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘āyatanānaṃ āyatanaṭṭhaṃ bujjhantīti’ bojjhaṅgā; 
‘saṅkhatānaṃ saṅkhataṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘asaṅkhatassa asaṅkhataṭṭhaṃ bujjhantīti’ bojjhaṅgā. 
Paṭis_II,III.8: ‘Cittaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittānantarikaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa vuṭṭhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa vijānanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa hetuṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘cittassa paccayaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘cittassa vatthuṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa samaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa ārammaṇaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa gocaraṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa cariyaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘cittassa gataṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘cittassa abhinīhāratthaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa niyyānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa nissaraṇaṭṭhaṃ bujjhantīti’ bojjhaṅgā. 
Paṭis_II,III.9: ‘Ekatte āvajjanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘ekatte vijānanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte pajānanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte sañjānanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte ekodaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte pakkhandanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte pasīdanaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘ekatte santiṭṭhanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte vimuttaṭṭhaṃ bujjhantīti’ bojjhaṅgā, (122) ‘ekatte "etaṃ santan" ti passanaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘ekatte yānīkataṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘ekatte vatthukataṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte anuṭṭhitaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte paricitaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte susamāraddhaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte pariggahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte parivāraṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘ekatte paripūraṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘ekatte samodhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte adhiṭṭhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte āsevanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte bhāvanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte bahulīkammaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte susamuggataṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘ekatte suvisuddhaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘ekatte buñjanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘ekatte anubuñjanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte paṭibuñjanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte sambuñjanaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘ekatte bodhanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte anubodhanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte paṭibodhanaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘ekatte sambodhanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte bodhipakkhiyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte anubodhipakkhiyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte paṭibodhipakkhiyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte sambodhipakkhiyaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘ekatte jotanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte ujjotanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte anujotanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte paṭijotanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte sañjotanaṭṭhaṃ bujjhantīti' bojjhaṅgā. 
Paṭis_II,III.10: ‘Pahānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘nirodhaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘patāpanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘virocanaṭṭhaṃ bujjhantīti’ boj-(123)jhaṅgā, ‘kilesānaṃ santāpaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘amalatthaṃ bujjhantīti’ bojjhaṅgā, ‘vimalaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘nimmalaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘samaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘samayaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vivekaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘vivekacariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘virāgaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘virāgacariyaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘nirodhaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘nirodhacariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vossaggaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vossaggacariyaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘vimuttaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vimutticariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘chandaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘chandassa mūlaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘chandassa padahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘chandassa padhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘chandassa ijjhanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘chandassa adhimokkhaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘chandassa paggahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘chandassa upaṭṭhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘chandassa avikkhepaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘chandassa dassanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘viriyaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘cittaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘vīmaṃsaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vīmaṃsāya mūlaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vīmaṃsāya padahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vīmaṃsāya padhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vīmaṃsāya ijjhanaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘vīmaṃsāya adhimokkhaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘vīmaṃsāya paggahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vīmaṃsāya upaṭṭhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vīmaṃsāya avikkhepaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vīmaṃsāya dassanaṭṭhaṃ bujjhantīti’ bojjhaṅgā. 
Paṭis_II,III.11: ‘Dukkhassa pīlanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘dukkhassa saṅkhataṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘dukkhassa santāpaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘dukkhassa (124) vipariṇāmaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘samudayassa āyuhanaṭṭhaṃ nidānaṭṭhaṃ saññogatthaṃ palibodhaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘nirodhassa nissaraṇaṭṭhaṃ vivekaṭṭhaṃ asaṅkhataṭṭhaṃ amataṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘maggassa niyyānaṭṭhaṃ hetuṭṭhaṃ dassanaṭṭhaṃ ādhipateyyaṭṭhaṃ bujjhantīti’ bojjhaṅgā. 
‘Tathaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘anaññathaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘anattaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘saccaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘paṭivedhaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘abhijānanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘parijānanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘dhammaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘dhātuṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ñātaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘sacchikiriyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘phassanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘abhisamayaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘nekkhammaṃ bujjhantīti’ bojjhaṅgā, ‘abyāpādaṃ bujjhantīti’ bojjhaṅgā, ‘ālokasaññaṃ bujjhantīti’ bojjhaṅgā, ‘avikkhepaṃ bujjhantīti’ bojjhaṅgā, ‘dhammavavatthānaṃ bujjhantīti’ bojjhaṅgā, 
‘ñāṇaṃ bujjhantīti’ bojjhaṅgā, ‘pāmojjaṃ bujjhantīti' bojjhaṅgā, ‘paṭhamajjhānaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘Arahattamaggaṃ bujjhantīti’ bojjhaṅgā. 
Paṭis_II,III.12: ‘Adhimokkhaṭṭhena saddhindriyaṃ bujjhantīti' bojjhaṅgā . . . pe . . . ‘dassanaṭṭhena paññindriyaṃ bujjhantīti’ bojjhaṅgā; ‘assaddhiye akampiyaṭṭhena saddhābalaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘avijjāya akampiyaṭṭhena paññābalaṃ bujjhantīti’ bojjhaṅgā; ‘upaṭṭhānaṭṭhena satisambojjhaṅgaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ bujjhantīti’ bojjhaṅgā; ‘dassanaṭṭhena sammādiṭṭhiṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘avikkhepaṭṭhena sammāsamādhiṃ bujjhantīti’ bojjhaṅgā; ‘ādhipateyyaṭṭhena indriyaṃ bujjhantīti’ bojjhaṅgā; . . . pe . . . ‘akampiyaṭṭhena balaṃ bujjhantīti’ bojjhaṅgā, ‘niyyānaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘hetuṭṭhena maggaṃ bujjhantīti’ bojjhaṅgā, ‘upaṭṭhānaṭṭhena satipatthānaṃ (125) bujjhantīti bojjhaṅgā . . . pe . . . ‘padahaṭṭhena sammappadhānaṃ bujjhantīti’ bojjhaṅgā, ‘ijjhanaṭṭhena iddhipādaṃ bujjhantīti’ bojjhaṅgā, ‘tathaṭṭhena saccaṃ bujjhantīti’ bojjhaṅgā; ‘avikkhepaṭṭhena samathaṃ bujjhantīti’ bojjhaṅgā, ‘anupassanaṭṭhena vipassanaṃ bujjhantīti’ bojjhaṅgā, ‘ekarasaṭṭhena samathavipassanaṃ bujjhantīti’ bojjhaṅgā, ‘anativattanaṭṭhena yuganandhaṃ bujjhantīti’ bojjhaṅgā, ‘saṃvaraṭṭhena sīlavisuddhiṃ bujjhantīti’ bojjhaṅgā, ‘avikkhepaṭṭhena cittavisuddhiṃ bujjhantīti’ bojjhaṅgā, ‘dassanaṭṭhena diṭṭhivisuddhiṃ bujjhantīti’ bojjhaṅgā, ‘muttaṭṭhena vimokkhaṃ bujjhantīti’ bojjhaṅgā, ‘paṭivedhaṭṭhena vijjaṃ bujjhantīti' bojjhaṅgā, ‘pariccāgaṭṭhena vimuttiṃ bujjhantīti’ bojjhaṅgā, ‘samucchedaṭṭhena khaye ñāṇaṃ bujjhantīti' bojjhaṅgā, ‘paṭipassaddhaṭṭhena anuppāde ñāṇaṃ bujjhantīti’ bojjhaṅgā; ‘chandaṃ mūlaṭṭhena bujjhantīti' bojjhaṅgā, ‘manasikāraṃ samuṭṭhānaṭṭhena bujjhantīti' bojjhaṅgā, ‘phassaṃ samodhānaṭṭhena bujjhantīti’ bojjhaṅgā, ‘vedanaṃ samosaraṇaṭṭhena bujjhantīti’ bojjhaṅgā, ‘samādhiṃ pamukhaṭṭhena bujjhantīti’ bojjhaṅgā, 
‘satiṃ ādhipateyyaṭṭhena bujjhantīti’ bojjhaṅgā, ‘paññaṃ tatuttaraṭṭhena bujjhantīti’ bojjhaṅgā, ‘vimuttiṃ sāraṭṭhena bujjhantīti’ bojjhaṅgā, ‘amatogadhaṃ nibbānaṃ pariyosānaṭṭhena bujjhantīti’ bojjhaṅgā. 
Sāvatthinidānaṃ. 
Paṭis_II,III.13: Tatra kho āyasmā Sāriputto bhikkhū āmantesi: 
‘Āvuso’ ti. 
‘Āvuso’ ti kho te bhikkhū āyasmato Sāriputtassa paccasosuṃ. 
Āyasmā Sāriputto etad avoca -- 
‘Satt’ ime āvuso bojjhaṅgā. Katame satta? 
Satisambojjhaṅgo dhammavicayasambojjhaṅgo . . . pe . . . upekkhāsambojjhaṅgo. 
Ime kho āvuso satta bojjhaṅgā. 
Imesaṃ svāhaṃ āvuso sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi; 
yena yena bojjhaṅgena ākaṅkhāmi majjhantikasamayaṃ . . . pe . . . sāyaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena (126) sāyaṇhasamayaṃ viharāmi. 
Satisambojjhaṅgo iti ce me āvuso hoti, ‘appamāṇo’ ti me hoti, ‘susamāraddho’ ti me hoti, tiṭṭhantaṃ vacanaṃ1 ‘tiṭṭhatīti’ pajānāmi; 
sace pi me cavati, ‘idappaccayā me cavatīti’ pajānāmi. Dhammavicayasambojjhaṅgo . . . pe . . . upekkhāsambojjhaṅgo iti ce me āvuso hoti, ‘appamāṇo’ ti me hoti, ‘susamāraddho' ti me hoti, tiṭṭhantaṃ vacanaṃ2 ‘tiṭṭhatīti’ pajānāmi; 
sace pi me cavati, ‘idappaccayā me cavatīti’ pajānāmi. 
Seyyathāpi āvuso rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa, so yañ ñad eva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ, tan tad eva dussayugaṃ pubbaṇhasamayaṃ pārupeyya; 
yañ ñad eva dussayugaṃ ākaṅkheyya majjhantikasamayaṃ . . . pe . . . sāyaṇhasamayaṃ pārupituṃ, tan tad eva dussayugaṃ sāyaṇhasamayaṃ pārupeyya; 
evam eva kho ahaṃ āvuso sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi; 
yena yena bojjhaṅgena ākaṅkhāmi majjhantikasamayaṃ . . . pe . . . sāyaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena sāyaṇhasamayaṃ viharāmi. 
Satisambojjhaṅgo iti ce me āvuso hoti, ‘appamāṇo’ ti me hoti, ‘susamāraddho’ ti me hoti, tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti’ pajānāmi; 
sace pi me cavati, ‘idappaccayā me cavatīti’ pajānāmi. Dhammavicayasambojjhaṅgo . . . pe . . . upekkhāsambojjhaṅgo iti ce me āvuso hoti, ‘appamāṇo’ ti me hoti, ‘susamāraddho’ ti me hoti, tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti' pajānāmi; 
sace pi me cavati, ‘idappaccayā me cavatīti' pajānāmi. 
Paṭis_II,III.14: Kathaṃ ‘satisambojjhaṅgo iti ce me hotīti’ bojjhaṅgo? 
Yāvatā nirodhūpaṭṭhāti, tāvatā ‘satisambojjhaṅgo iti ce me hotīti’ bojjhaṅgo. 
Seyyathāpi telappadīpassa jhāyato yāvatā acchi tāvatā vaṇṇo, yāvatā vaṇṇo tāvatā acchi; 
evam eva yāvatā nirodhūpaṭṭhāti tāvatā 
‘satisambojjhaṅgo iti ce me hotīti’ bojjhaṅgo. 
(127) Kathaṃ ‘appamāṇo iti me hotīti’ bojjhaṅgo. 
‘Pamāṇabandhā kilesā sabbe ca pariyuṭṭhānā ye ca saṅkhārā ponobbhavikā, {appamāno} nirodho acalaṭṭhena asaṅkhataṭṭhena; 
yāvatā nirodhūpaṭṭhāti, tāvatā ‘appamāṇo iti me hotīti’ bojjhaṅgo. 
Kathaṃ ‘susamāraddho iti me hotīti’ bojjhaṅgo? 
Visamā kilesā sabbe ca pariyuṭṭhānā ye ca saṅkhārā ponobbhavikā, samadhammo nirodho santaṭṭhena paṇītaṭṭhena; 
yāvatā nirodhūpaṭṭhāti, tāvatā ‘susamāraddho iti me hotīti’ bojjhaṅgo. 
Paṭis_II,III.15: Kathaṃ tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti' pajānāmi, sace pi cavati ‘idappaccayā cavatīti’ pajānāmi? 
Katih’ ākārehi satisambojjhaṅgo tiṭṭhati? 
Katih’ ākārehi satisambojjhaṅgo cavati? 
Aṭṭhah’ ākārehi satisambojjhaṅgo tiṭṭhati, aṭṭhah’ ākārehi satisambojjhaṅgo cavati. 
Katamehi aṭṭhah’ ākārehi satisambojjhaṅgo tiṭṭhati? 
Anuppādaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, uppādaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati, appavattaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, pavattaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati, animittaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, nimittaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati, nirodhaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, saṅkhāre anāvajjitattā satisambojjhaṅgo tiṭṭhati. Imehi aṭṭhah’ ākārehi satisambojjhaṅgo tiṭṭhati. 
Katamehi aṭṭhah’ ākārehi satisambojjhaṅgo cavati? 
Uppādaṃ āvajjitattā satisambojjhaṅgo cavati, anuppādaṃ anāvajjitattā satisambojjhaṅgo cavati, pavattaṃ āvajjitattā satisambojjhaṅgo cavati, appavattaṃ anāvajjitattā satisambojjhaṅgo cavati, nimittaṃ āvajjitattā satisambojjhaṅgo cavati, animittaṃ anāvajjitattā satisambojjhaṅgo cavati, saṅkhāre āvajjitattā {satisambojjhaṅgo} cavati, nirodhaṃ anāvajjitattā satisambojjhaṅgo cavati. Imehi aṭṭhah' ākārehi satisambojjhaṅgo cavati. 
(128) Evaṃ tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti’ pajānāmi, sace pi cavati ‘idappaccayā cavatīti’ pajānāmi . . . pe . . . 
Paṭis_II,III.16: Kathaṃ ‘upekkhāsambojjhaṅgo iti ce me hotīti' bojjhaṅgo? 
Yāvatā nirodhūpaṭṭhāti, tāvatā ‘upekkhāsambojjhaṅgo iti ce me hotīti’ bojjhaṅgo. 
Seyyathāpi telappadīpassa jhāyato yāvatā acchi tāvatā vaṇṇo, yāvatā vaṇṇo tāvatā acchi; 
evam eva yāvatā nirodhūpaṭṭhāti tāvatā ‘upekkhāsambojjhaṅgo iti ce me hotīti’ bojjhaṅgo. 
Kathaṃ ‘appamāṇo iti me hotīti’ bojjhaṅgo? 
Pamāṇabandhā kilesā sabbe ca pariyuṭṭhānā ye ca saṅkhārā ponobbhavikā, {appamāno} nirodho acalaṭṭhena asaṅkhataṭṭhena; 
yāvatā nirodhūpaṭṭhāti, tāvatā ‘appamāṇo iti me hotīti’ bojjhaṅgo. 
Kathaṃ ‘susamāraddho iti me hotīti’ bojjhaṅgo? 
Visamā kilesā sabbe ca pariyuṭṭhānā ye ca saṅkhārā ponobbhavikā, samadhammo nirodho santaṭṭhena paṇītaṭṭhena; 
yāvatā nirodhūpaṭṭhāti, tāvatā ‘susamāraddho iti me hotīti’ bojjhaṅgo. 
Kathaṃ tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti’ pajānāmi, sace pi cavati ‘idappaccayā cavatīti’ pajānāmi? 
Katih’ ākārehi upekkhāsambojjhaṅgo tiṭṭhati? 
Katih' ākārehi upekkhāsambojjhaṅgo cavati? 
Aṭṭhah’ ākārehi upekkhāsambojjhaṅgo tiṭṭhati, aṭṭhah' ākārehi upekkhāsambojjhaṅgo cavati. 
Paṭis_II,III.17: Katamehi aṭṭhah’ ākārehi upekkhāsambojjhaṅgo tiṭṭhati? 
Anuppādaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, uppādaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, appavattaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, pavattaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, animittaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, nimittaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, nirodhaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, saṅkhāre anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati. Imehi aṭṭhah’ ākārehi upekkhāsambojjhaṅgo tiṭṭhati. 
Katamehi aṭṭhah’ ākārehi upekkhāsambojjhaṅgo cavati? 
Uppādaṃ āvajjitattā upekkhāsambojjhaṅgo cavati, anuppādaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati, pavattaṃ āvajjitattā upekkhāsambojjhaṅgo cavati, appavattaṃ anā-(129)vajjitattā upekkhāsambojjhaṅgo cavati, nimittaṃ āvajjitattā upekkhāsambojjhaṅgo cavati, animittaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati, saṅkhāre āvajjitattā upekkhāsambojjhaṅgo cavati, nirodhaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati. Imehi aṭṭhah’ ākārehi upekkhāsambojjhaṅgo cavati. 
Evaṃ tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti’ pajānāmi, sace pi cavati ‘idappaccayā cavatīti’ pajānāmīti. 
Bojjhaṅgakathā.