You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(168) II,IX. YUGANANDHAVAGGE BALAKATHĀ 
SĀVATTHINIDĀNAṂ 
Paṭis_II,IX.1: PAÑC’ imāni Bhikkhave balāni. Katamāni pañca? 
Saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ. 
Imāni kho Bhikkhave pañca balāni. 
Api ca aṭṭhasaṭṭhī balāni -- saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalam paññābalaṃ, hiribalaṃ ottappabalaṃ paṭisaṅkhānabalaṃ bhāvanābalaṃ anavajjabalaṃ saṅgahabalaṃ, khantibalaṃ paññattibalaṃ nijjhantibalaṃ issariyabalaṃ adhiṭṭhānabalaṃ samathabalaṃ vipassanābalaṃ, dasa sekhabalāni, dasa asekhabalāni, dasa khīṇāsavabalāni, dasa iddhibalāni, dasa Tathāgatabalāni. 
Paṭis_II,IX.2: Katamaṃ saddhābalaṃ? 
‘Assaddhiye na kampatīti saddhābalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena saddhābalaṃ, kilesānaṃ pariyādānaṭṭhena saddhābalaṃ, paṭivedhādivisodhanaṭṭhena saddhābalaṃ, cittassa adhiṭṭhānaṭṭhena saddhābalaṃ, cittassa vodānaṭṭhena saddhābalaṃ, visesādhigamanaṭṭhena saddhābalaṃ, uttaripaṭivodhaṭṭhena saddhābalaṃ, saccābhisamayaṭṭhena saddhābalaṃ, nirodhe patiṭṭhāpakaṭṭhena saddhābalam. Idaṃ saddhābalaṃ. 
Katamaṃ viriyabalaṃ? 
‘Kosajje na kampatīti’ viriyabalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena viriyabalaṃ, kilesānaṃ pariyādānaṭṭhena viriyabalaṃ, paṭivedhādivisodhanaṭṭhena viriyabalaṃ, cittassa adhiṭṭhānaṭṭhena viriyabalaṃ, cittassa vodānaṭṭhena viriyabalaṃ, visesādhigamanaṭṭhena viriyabalaṃ, uttaripaṭivedhaṭṭhena viriyabalaṃ, saccābhisamayaṭṭhena viriyabalaṃ, nirodhe patiṭṭhāpakaṭṭhena viriyabalaṃ. Idaṃ viriyabalaṃ. 
(169) Katamaṃ satibalaṃ? 
‘Pamāde na kampatīti’ satibalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena satibalaṃ . . . pe . . . nirodhe patiṭṭhāpakaṭṭhena satibalaṃ. 
Idaṃ satibalaṃ. 
Katamaṃ samādhibalaṃ? 
‘Uddhacce na kampatīti' samādhibalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena samādhibalaṃ . . . pe . . . nirodhe patiṭṭhāpakaṭṭhena samādhibalaṃ. Idaṃ samādhibalaṃ. 
Katamaṃ paññābalaṃ? 
‘Avijjāya na kampatīti’ paññābalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena paññābalaṃ . . . pe . . . nirodhe patiṭṭhāpakaṭṭhena paññābalaṃ. Idaṃ paññābalaṃ. 
Paṭis_II,IX.3: Katamaṃ biribalaṃ? 
‘Nekkhammena kāmacchandaṃ hiriyatīti’ hiribalaṃ, ‘abyāpādena byāpādaṃ hiriyatīti’ hiribalaṃ, ‘ālokasaññāya thīnamiddhaṃ hiriyatīti' hiribalaṃ, ‘avikkhepena uddhaccaṃ hiriyatīti’ hiribalaṃ, 
‘dhammavavatthānena vicikicchaṃ hiriyatīti’ hiribalaṃ, 
‘ñāṇena avijjaṃ hiriyatīti,’ hiribalaṃ, ‘pāmojjena aratiṃ hiriyatīti’ hiribalaṃ, ‘paṭhamajjhānena nīvaraṇe hiriyatīti' hiribalaṃ . . . pe . . . ‘Arahattamaggena sabbakilese hiriyatīti’ hiribalaṃ. Idaṃ hiribalaṃ. 
Katamaṃ ottappabalaṃ? 
‘Nekkhammena kāmacchandaṃ ottappatīti’ ottappabalaṃ, ‘abyāpādena byāpādaṃ ottappatīti’ ottappabalaṃ, ‘ālokasaññāya thīnamiddhaṃ ottappatīti’ ottappabalaṃ, ‘avikkhepena uddhaccaṃ ottappatīti’ {ottappabalaṃ}, ‘dhammavavatthānena vicikicchaṃ ottappatīti’ ottappabalaṃ, ‘ñāṇena avijjaṃ ottappatīti' ottappabalaṃ, ‘pāmojjena aratiṃ ottappatīti’ ottappabalaṃ, ‘paṭhamajjhānena nīvaraṇe ottappatīti’ ottappabalaṃ . . . pe . . . ‘Arahattamaggena sabbakilese ottappatīti’ ottappabalaṃ. Idaṃ ottappabalaṃ. 
Katamaṃ paṭisaṅkhānabalaṃ? 
‘Nekkhammena kāmacchandaṃ paṭisaṅkhātīti’ paṭisaṅkhānabalaṃ, ‘abyāpādena byāpādaṃ paṭisaṅkhātīti’ paṭisaṅkhānabalaṃ, ‘ālokasaññāya thīnamiddhaṃ paṭisaṅkhātīti’ paṭisaṅkhānabalaṃ, 
‘avikkhepena uddhaccaṃ paṭisaṅkhātīti paṭisaṅkhānabalaṃ, ‘dhammavavatthānena vicikicchaṃ paṭisaṅkhātīti' paṭisaṅkhānabalaṃ, ‘ñāṇena avijjaṃ paṭisaṅkhātīti’ paṭi-(170)saṅkhānabalaṃ, ‘pāmojjena aratiṃ paṭisaṅkhātīti’ paṭisaṅkhānabalaṃ, ‘paṭhamajjhānena nīvaraṇe paṭisaṅkhātīti' paṭisaṅkhānabalaṃ . . . pe . . . ‘Arahattamaggena sabbakilese paṭisaṅkhātīti’ paṭisaṅkhānabalaṃ. Idaṃ paṭisaṅkhānabalaṃ. 
Paṭis_II,IX.4: Katamaṃ bhāvanābalaṃ? 
‘Kāmacchandaṃ pajahanto nekkhammaṃ bhāvetīti’ bhāvanābalaṃ, ‘byāpādaṃ pajahanto abyāpādaṃ bhāvetīti’ bhāvanābalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññaṃ bhāvetīti’ bhāvanābalaṃ, 
‘uddhaccaṃ pajahanto avikkhepaṃ bhāvetīti’ bhāvanābalaṃ, ‘vicikicchaṃ pajahanto dhammavavatthānaṃ bhāvetīti’ bhāvanābalaṃ, ‘avijjaṃ pajahanto ñāṇaṃ bhāvetīti' bhāvanābalaṃ, ‘aratiṃ pajahanto pāmojjaṃ bhāvetīti' bhāvanābalaṃ, ‘nīvaraṇe pajahanto paṭhamajjhānaṃ bhāvetīti’ bhāvanābalaṃ . . . pe . . . ‘sabbakilese pajahanto Arahattamaggaṃ bhāvetīti’ bhāvanābalaṃ. 
Katamaṃ anavajjabalam? 
‘Kāmacchandassa pahīnattā nekkhamme n’ atthi kiñci vajjan' ti anavajjabalaṃ, 
‘byāpādassa pahīnattā abyāpāde n’ atthi kiñci vajjan' ti anavajjabalaṃ, ‘thīnamiddhassa pahīnattā ālokasaññāya n’ atthi kiñci vajjan’ ti anavajjabalaṃ, ‘uddhaccassa pahīnattā avikkhepe n’ atthi kiñci vajjan’ ti anavajjabalaṃ, 
‘vicikicchāya pahīnattā dhammavavatthāve n’ atthi kiñci vajjan’ ti anavajjabalaṃ, ‘avijjāya pahīnattā ñāṇe n’ atthi kiñci vajjan’ ti anavajjabalaṃ, ‘aratiyā pahīnattā pāmojje n’ atthi kiñci vajjan’ ti anavajjabalaṃ, ‘nīvaraṇānaṃ pahīnattā paṭhamajjhāne n’ atthi kiñci vajjan’ ti anavajjabalaṃ . . . pe . . . ‘sabbakilesānaṃ pahīnattā Arahattamagge n’ atthi kiñci vajjan’ ti anavajjabalaṃ. Idaṃ anavajjabalaṃ. 
Katamaṃ saṅgahabalaṃ? 
‘Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ saṅgaṇhātīti’ saṅgahabalaṃ, 
‘byāpādaṃ pajahanto abyāpādavasena cittaṃ saṅgaṇhātīti' saṅgahabalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ saṅgaṇhātīti’ saṅgahabalaṃ . . . pe . . . ‘sabbakilese pajahanto Arahattamaggavasena cittaṃ saṅgaṇhātīti' saṅgahabalaṃ. 
(171) Paṭis_II,IX.5: Katamaṃ khantibalaṃ? 
‘Kāmacchandassa pahīnattā nekkhammaṃ khantīti’ khantibalaṃ, ‘byāpādassa pahīnattā abyāpādo khantīti’ khantibalaṃ, ‘{thīnamiddhassa} pahīnattā ālokasaññā khantīti’ khantibalaṃ, ‘uddhaccassa pahīnattā avikkhepo khantīti’ khantibalaṃ, ‘vicikicchāya pahīnattā dhammavavatthānaṃ khantīti’ khantibalaṃ, ‘avijjāya pahīnattā ñāṇaṃ khantīti’ khantibalaṃ, ‘aratiyā pahīnattā pāmojjaṃ khantīti’ khantibalaṃ, ‘nīvaraṇānaṃ pahīnattā paṭhamajjhānaṃ khantīti’ khantibalaṃ . . . pe . . . ‘sabbakilesānaṃ pahīnattā Arahattamaggo khantīti’ khantibalaṃ. Idaṃ khantibalaṃ. 
Katamaṃ paññattibalaṃ? 
‘Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ paññāpetīti’ paññattibalaṃ, 
‘byāpādaṃ pajahanto abyāpādavasena cittaṃ paññāpetīti' paññattibalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ paññāpetīti’ paññattibalaṃ . . . pe . . . ‘sabbakilese pajahanto Arahattamaggavasena cittaṃ paññāpetīti' paññattibalaṃ. Idaṃ paññattibalaṃ. 
Katamaṃ nijjhantibalaṃ1? 
‘Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ nijjhāpetīti’ nijjhantibalaṃ, 
‘byāpādaṃ pajahanto abyāpādavasena cittaṃ nijjhāpetīti' nijjhantibalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ nijjhāpetīti’ nijjhantibalaṃ . . . pe . . . ‘sabbakilese pajahanto Arahattamaggavasena cittaṃ nijjhāpetīti' nijjhantibalaṃ. Idaṃ nijjhantibalaṃ. 
Katamaṃ issariyabalaṃ? 
‘Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ vasaṃ vattetīti’ issariyabalaṃ, 
‘byāpādaṃ pajahanto abyāpādavasena cittaṃ vasaṃ vattetīti’ issariyabalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ vasaṃ vattetīti’ issariyabalaṃ . . . pe . . . ‘sabbakilese pajahanto Arahattamaggavasena cittaṃ vasaṃ vattetīti’ issariyabalaṃ. Idaṃ issariyabalaṃ. 
Katamaṃ adhiṭṭhānabalaṃ? 
‘Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ adhiṭṭhātīti’ adhiṭṭhānabalaṃ, ‘byāpādaṃ pajahanto abyāpādavasena cittaṃ adhiṭṭhātīti’ adhiṭṭhānabalaṃ, ‘thīnamiddhaṃ pajahanto āloka-(172)saññāvasena cittaṃ adhiṭṭhātīti’ adhiṭṭhānabalaṃ . . . pe . . . ‘sabbakilese pajahanto Arahattamaggavasena cittaṃ adhiṭṭhātīti’ adhiṭṭhānabalaṃ. Idaṃ adhiṭṭhānabalaṃ. 
Paṭis_II,IX.6: Katamaṃ samathabalaṃ? 
Nekkhammavasena cittassa ekaggatā avikkhepo samathabalaṃ, abyāpādavasena cittassa ekaggatā avikkhepo samathabalaṃ, ālokasaññāvasena cittassa ekaggatā avikkhepo samathabalaṃ . . . pe . . . paṭinissaggānupassī assāsavasena cittassa ekaggatā avikkhepo samathabalaṃ, paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samathabalaṃ. 
‘Samathabalan’ ti. 
Ken’ aṭṭhena samathabalaṃ? 
‘Paṭhamajjhānena nīvaraṇe na kampatīti’ samathabalaṃ, ‘dutiyajjhānena vitakkavicāre na kampatīti’ samathabalaṃ, ‘tatiyajjhānena pītiyā na kampatīti’ samathabalaṃ, ‘catutthajjhānena sukhadukkhe na kampatīti’ samathabalaṃ, ‘ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya na kampatīti’ samathabalaṃ, 
‘viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na kampatīti’ samathabalaṃ, ‘ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatīti’ samathabalaṃ, ‘nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya na kampatīti’ samathabalaṃ, ‘uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati na calati na vedhatīti’ samathabalaṃ. Idaṃ samathabalaṃ. 
Paṭis_II,IX.7: Katamaṃ vipassanābalaṃ? 
Aniccānupassanā vipassanābalaṃ, dukkhānupassanā vipassanābalaṃ . . . pe . . . paṭinissagānupassanā vipassanābalaṃ. 
Rūpe anniccānupassanā vipassanābalaṃ, rūpe dukkhānupassanā vipassanābalaṃ . . . pe . . . rūpe paṭinissaggānupassanā vipassanābalaṃ; 
vedanāya . . . pe . . . saññāya, saṅkhāresu, viññāṇe, cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanā vipassanābalaṃ, jarāmaraṇe dukkhānupassanā vipassanābalaṃ, jarāmaraṇe paṭinissaggānupassanā vipassanābalaṃ. 
‘Vipassanābalan’ ti. 
Ken’ aṭṭhena vipassanābalaṃ? 
‘Aniccānupassanāya niccasaññāya na kampatīti’ vipassanābalaṃ, ‘dukkhānupassanāya sukhasaññāya na kampatīti’ vipassanābalaṃ, ‘anattānupassanāya attasaññāya (173) na kampatīti’ vipassanābalaṃ, ‘nibbidānupassanāya nandiyā na kampatīti’ vipassanābalaṃ, ‘virāgānupassanāya rāge na kampatīti’ vipassanābalaṃ, ‘nirodhānupassanāya samudaye na kampatīti’ vipassanābalaṃ, ‘paṭinissaggānupassanāya ādāne na kampatīti’ vipassanābalaṃ, ‘avijjāya ca avijjāsahagatakilese ca khandhe ca na kampati na calati na vedhatīti’ vipassanābalaṃ. Idaṃ vipassanābalaṃ. 
Paṭis_II,IX.8: Katamāni dasa sekhabalāni, dasa asekhabalāni? 
‘Sammādiṭṭhiṃ sikkhatīti’ sekhabalaṃ, tattha sikkhitattā asekhabalaṃ; ‘sammāsaṅkappaṃ sikkhatīti’ sekhabalaṃ, tattha sikkhitattā asekhabalaṃ; ‘sammāvācaṃ . . . pe . . . saṃmākammantaṃ, sammā-ājīvaṃ, sammāvāyāmaṃ, sammāsatiṃ, sammāsamādhiṃ, sammāñāṇaṃ . . . pe . . . sammāvimuttiṃ sikkhatīti’ sekhabalaṃ, tattha sikkhitattā asekhabalaṃ. 
Imāni dasa sekhabalāni, dasa asekhabalāni. 
Paṭis_II,IX.9: Katamāni dasa khīṇāsavabalāni? 
Idha khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti: yaṃ pi khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idaṃ pi khīṇāsavassa bhikkhuno balaṃ hoti; 
yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti -- ‘khīṇā me āsavā’ ti. 
Puna ca paraṃ, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti: 
yaṃ pi khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idaṃ pi khīṇāsavassa bhikkhuno balaṃ hoti; 
yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti -- ‘khīṇā me āsavā’ ti. 
Puna ca paraṃ, khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantibhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi: yaṃ pi khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantibhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi, idaṃ pi khīnāsavassa bhikkhuno (174) balaṃ hoti; 
yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti -- ‘khīṇā me āsavā’ ti. 
Puna ca paraṃ, khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā; 
yaṃ pi khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā, idaṃ pi khīṇāsavassa bhikkhuno balaṃ hoti; 
yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti -- ‘khīṇā me āsavā’ ti. 
Puna ca paraṃ, khīnāsavassa bhikkhuno cattāro sammappadhānā bhāvitā honti subhāvitā . . . pe . . . cattāro iddhipādā bhāvitā honti subhāvitā, pañc’ indriyāni bhāvitāni honti subhāvitāni, pañca balāni bhāvitāni honti subhāvitāni, satta bojjhaṅgā bhāvitā . . . pe . . . ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito: yaṃ pi khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idaṃ pi khīṇāsavassa bhikkhuno balaṃ hoti; 
yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti -- ‘Khīṇā me āsavā’ ti. 
Imāni dasa khiṇāsavabalāni. 
Paṭis_II,IX.10: Katamāni dasa iddhibalāni? 
Adhiṭṭhānā iddhi, vikubbanā iddhi, manomayā iddhi, ñāṇavipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddhi, puññavato iddhi, vijjāmayā iddhi, tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi. 
Imāni dasa iddhibalāni. 
Paṭis_II,IX.11: Katamāni dasa Tathāgatabalāni? 
Idha Tathāgato ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathābhūtaṃ pajānāti: yaṃ pi Tathāgato ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa Tathāgatabalaṃ hoti; 
yaṃ balaṃ āgamma Tathāgato āsabhaṭṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
Puna ca paraṃ, Tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti: yaṃ pi Tathāgato atītānāgatapaccuppan-(175)nānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa Tathāgatabalaṃ hoti; 
yaṃ balaṃ āgamma Tathāgato āsabhaṭṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
Puna ca paraṃ, Tathāgato sabbatthagāminipaṭipadaṃ yathābhūtaṃ pajānāti: yaṃ pi Tathāgato sabbatthagāminipaṭipadaṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa Tathāgatabalaṃ hoti; 
yaṃ balaṃ āgamma Tathāgato āsabhaṭṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
Puna ca paraṃ, Tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti: yaṃ pi Tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa Tathāgatabalaṃ hoti . . . pe . . . brahmacakkaṃ pavatteti. 
Puna ca paraṃ, Tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti: yaṃ pi Tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa . . . pe . . . brahmacakkaṃ pavatteti. 
Puna ca paraṃ, Tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti: 
yaṃ pi Tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa . . . pe . . . brahmacakkaṃ pavatteti. 
Puna ca paraṃ, Tathāgato jhāṇavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti: yaṃ pi Tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa . . . pe . . . brahmacakkaṃ pavatteti. 
Puna ca paraṃ, Tathāgato anekaviditaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekaṃ pi jātiṃ dve pi jātiyo . . . pe . . . iti sākāraṃ sa-uddesaṃ anekaviditaṃ pubbenivāsaṃ anussarati: yaṃ pi Tathāgato anekaviditaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ -- ekaṃ pi jātiṃ dve pi jātiyo . . . pe . . . idaṃ pi Tathāgatassa . . . pe . . . brahmacakkaṃ pavatteti. 
Puna ca paraṃ, Tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapājjamāne: (176) yaṃ pi Tathāgato dibbena cakkhunā visuddhena atikantamānussakena . . . pe . . . idaṃ pi Tathāgatassa . . . pe . . . brahmacakkaṃ pavatteti. 
Puna ca paraṃ, Tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttim diṭṭhe 'va dhamme sayaṃ abhiññāya sacchikatvā upasampajja viharati: yaṃ pi Tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe 'va dhamme sayaṃ abhiññāya sacchikatvā upasampajja viharati, idaṃ pi Tathāgatassa Tathāgatabalaṃ hoti; 
yaṃ balaṃ āgamma Tathāgato āsabhaṭṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
Imāni dasa Tathāgatabalāni. 
Paṭis_II,IX.12: Ken’ aṭṭhena saddhābalaṃ? 
Ken’ aṭṭhena viriyabalaṃ? 
Ken’ aṭṭhena satibalaṃ? 
Ken’ aṭṭhena samādhibalaṃ? 
Ken’ aṭṭhena paññābalaṃ? 
Ken’ aṭṭhena hiribalaṃ? 
Ken’ aṭṭhena ottappabalaṃ? 
Ken’ aṭṭhena paṭisaṅkhānabalaṃ? 
Ken’ aṭṭhena Tathāgatabalaṃ? 
Assaddhiye akampiyaṭṭhena saddhābalaṃ, kosajje akampiyaṭṭhena viriyabalaṃ, pamāde akampiyaṭṭhena satibalaṃ, uddhacce akampiyaṭṭhena samādhibalaṃ, avijjāya akampiyaṭṭhena paññābalaṃ. 
‘Hiriyati pāpake akusale dhamme’ ti hiribalaṃ, ‘ottappati pāpake kusale dhamme' ti ottappabalaṃ, ‘ñāṇena kilese paṭisaṅkhātīti’ paṭisaṅkhānabalaṃ, ‘tattha jātā dhammā ekarasā hontīti’ bhāvanābalaṃ, ‘tattha n’ atthi kiñci vajjan’ ti anavajjabalaṃ, 
‘tena cittaṃ saṅgaṇhātīti’ saṅgahabalaṃ, ‘tam tassa khamatīti’ khantibalaṃ, ‘tena cittaṃ paññāpetīti’ paññattibalaṃ, ‘tena cittaṃ nijjhāpetīti’ nijjhantibalaṃ, ‘tena cittaṃ vasaṃ vattetīti’ issariyabalaṃ, ‘tena cittaṃ adhiṭṭhātīti’ adhiṭṭhānabalaṃ, ‘tena cittaṃ ekaggan’ ti samathabalaṃ, ‘tattha jāte dhamme anupassatīti’ vipassanābalaṃ, 
‘tattha sikkhatīti’ sekhabalaṃ, tattha sikkhitattā asekhabalaṃ, ‘tena āsavā khīṇā’ ti khīṇāsavabalaṃ, ‘taṃ tassaijjhatīti’ iddhibalaṃ, appameyyaṭṭhena Tathāgatabalaṃ. 
Balakathā.