You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(215) III, III. PAÑÑĀVAGGE ABHISAMAYAKATHĀ 
Paṭis_III,III.1: ‘ABHISAMAYO’ ti. Kena abhisameti? 
Hañci cittena abhisameti, tena hi aññāṇī abhisameti? 
Na aññāṇī abhisameti, ñāṇena abhisameti. 
Hañci ñāṇena abhisameti, tena hi acittako abhisameti? 
Na acittako abhisameti, cittena ca ñāṇena ca abhisameti. 
Hañci cittena ca ñāṇena ca abhisameti, tena hi kāmāvacaracittena ca ñāṇena ca abhisameti? 
Na kāmāvacaracittena ca ñāṇena ca abhisameti. 
Tena hi rūpāvacaracittena ca ñāṇena ca abhisameti? 
Na rūpāvacaracittena ca ñāṇena ca abhisameti. 
Tena hi arūpāvacaracittena ca ñāṇena ca abhisameti? 
Na arūpāvacaracittena ca ñāṇena ca abhisameti. 
Tena hi kammassakacittena ca ñāṇena ca abhisameti? 
Na kammassakacittena ca ñāṇena ca abhisameti. 
Tena hi saccānulomikacittena ca ñāṇena ca abhisameti? 
Na saccānulomikacittena ca ñāṇena ca abhisameti. 
Tena hi atītacittena ca ñāṇena ca abhisameti? 
Na atītacittena ca ñāṇena ca abhisameti. 
Tena hi anāgatacittena ca ñāṇena ca abhisameti? 
Na anāgatacittena ca ñāṇena ca abhisameti. 
Tena hi paccuppannalokikacittena ca ñāṇena ca abhisameti? 
Na paccuppannalokikacittena ca ñāṇena ca abhisameti, lokuttaramaggakkhaṇe paccuppannacittena ca ñāṇena ca abhisameti. 
Paṭis_III,III.2: Kathaṃ lokuttaramaggakkhaṇe paccuppannacittena ca ñāṇena ca abhisameti? 
Lokuttaramaggakkhaṇe uppādādhipateyyaṃ cittaṃ ñāṇassa hetu paccayo ca, taṃ-(216)sampayuttaṃ cittaṃ nirodhagocaraṃ; 
dassanādhipateyyaṃ ñāṇaṃ cittassa hetu paccayo ca, taṃ-sampayuttaṃ ñāṇaṃ nirodhagocaraṃ. 
Evaṃ lokuttaramaggakkhaṇe paccuppannacittena ca ñāṇena ca abhisameti. 
Paṭis_III,III.3: Kin nu ettako yeva abhisamayo ti? 
Na hi; 
lokuttaramaggakkhaṇe dassanābhisamayo sammādiṭṭhi abhiropanābhisamayo sammāsaṅkappo, pariggahābhisamayo sammāvācā, samuṭṭhānābhisamayo sammākammanto, vodānābhisamayo sammā-ājīvo, paggahābhisamayo sammāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi; 
upaṭṭhānābhisamayo {satisambojjhaṅgo} . . . pe . . . paṭisaṅkhānābhisamayo1 
{upekkhāsambojjh aṅgo}; assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyābhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāya akampiyābhisamayo paññābalaṃ; 
adhimokkhābhisamayo saddhindriyaṃ, paggahābhisamayo viriyindriyaṃ, upaṭṭhānābhisamayo satindriyaṃ, avikkhepābhisamayo {samādhindriyaṃ}, dassanābhisamayo paññindriyaṃ. Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhena balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggābhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānābhisamayo, padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, tathaṭṭhena saccābhisamayo; 
avikkhepaṭṭhena samathābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhena yuganandhābhisamayo; 
saṃvaraṭṭhena sīlavisuddhi abhisamayo, avikkhepaṭṭhena cittavisuddhi abhisamayo, dassanaṭṭhena diṭṭhivisuddhi abhisamayo; 
muttaṭṭhena adhimokkhābhisamayo, paṭivedhaṭṭhena vijjābhisamayo, pariccāgaṭṭhena vimutti abhisamayo, samucchedaṭṭhena khaye ñāṇaṃ abhisamayo. 
Chando mūlaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaraṇaṭṭhena abhisamayo, samādhi pamukkhaṭṭhena (217) abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā taduttaraṭṭhena abhisamayo, vimutti sāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo. 
Paṭis_III,III.4: Kin nu ettako yeva abhisamayo ti? 
Na hi; 
sotāpattimaggakkhaṇe dassanābhisamayo sammādiṭṭhi . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo. 
Kin nu ettako yeva abhisamayo ti? 
Na hi; 
sotāpattiphalakkhaṇe dassanābhisamayo sammādiṭṭhi . . . pe . . . paṭipassaddhaṭṭhena anuppāde ñāṇaṃ abhisamayo. 
Chando mūlaṭṭhena abhisamayo . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo. 
Kin nu ettako yeva abhisamayo ti? 
Na hi; 
sakadāgāmimaggakkhaṇe . . . pe . . . sakadāgāmiphalakkhaṇe, anāgāmimaggakkhaṇe, anāgāmiphalakkhaṇe, Arahattamaggakkhaṇe, Arahattaphalakkhaṇe dassanābhisamayo sammādiṭṭhi, abhiropanābhisamayo sammāsaṅkappo . . . pe . . . paṭipassaddhaṭṭhena anuppāde ñāṇaṃ abhisamayo. 
Chando mūlaṭṭhena abhisamayo . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo. 
Svāyaṃ atīte kilese pajahati, anāgate kilese pajahati, 
{paccuppanne} kilese pajahati. 
Paṭis_III,III.5: ‘Atīte kilese pajahatīti'. 
Hañci atīte kilese pajahati, tena hi khīṇaṃ khepeti, niruddhaṃ nirodheti, vigataṃ vigameti, atthaṅgataṃ atthaṅgameti; 
atītaṃ yaṃ n’ atthi, taṃ pajahatīti. 
Na atīte kilese pajahatīti. 
‘Anāgate kilese pajahatīti'. 
Hañci anāgate kilese pajahati, tena hi ajātaṃ pajahati, anibbattaṃ pajahati, anuppannaṃ pajahati, apātubhūtaṃ pajahati; 
anāgataṃ yaṃ n’ atthi, taṃ pajahatīti. 
Na anāgate kilese pajahatīti. 
‘Paccuppanne kilese pajahatīti'. 
Hañci paccuppanne kilese pajahati, tena hi ratto rāgaṃ pajahati, duṭṭho dosaṃ pajahati, mūḷho mohaṃ pajahati, vinibandho mānaṃ pajahati, parāmaṭṭho diṭṭhiṃ pajahati, avikkhepagato uddhaccaṃ pajahati, aniṭṭhaṅgato vicikicchaṃ pajahati, thāmagato anusayaṃ pajahati, kaṇhasukkadhammā yu-(218)ganandhā pavattanti, saṃkilesikā maggabhāvanā hotīti. 
Na atīte kilese pajahati, na anāgate kilese pajahati, na paccuppanne kilese pajahatīti. 
Paṭis_III,III.6: Hañci na atīte kilese pajahati, na anāgate kilese pajahati, na paccuppanne kilese pajahati, tena hi n’ atthi maggabhāvanā, n’ atthi phalasacchikiriyā, n’ atthi kilesappahānaṃ, n’ atthi dhammābhisamayo ti? 
Na hi; 
atthi maggabhāvanā, atthi phalasacchikiriyā, atthi kilesappahānaṃ, atthi dhammābhisamayo. 
Yathā kathaṃ viya? 
Seyyathāpi taruṇo rukkho ajātaphalo, tam enaṃ puriso mūlaṃ chindeyya; 
ye tassa rukkhassa ajātaphalā te ajātā yeva na jāyanti, anibbattā yeva na nibbattanti, anuppannā yeva na uppajjanti, apātubhūtā yeva na pātubhavanti: evamevaṃ uppādo hetu uppādo paccayo kilesānaṃ nibbattiyā, uppāde ādīnavaṃ disvā anuppāde cittaṃ pakkhandati; 
anuppāde cittassa pakkhandanattā ye uppādapaccayā kilesā nibbatteyyuṃ, te ajātā yeva na jāyanti, anibbattā yeva na nibbattanti, anuppannā yeva na uppajjanti, apātubhūtā yeva na pātubhavanti. 
Evaṃ hetunirodhā dukkhanirodho, pavattaṃ hetu nimittaṃ hetu āyuhanā hetu āyuhanā paccayo kilesānaṃ nibbattiyā, āyuhane ādīnavaṃ disvā anāyuhane cittaṃ pakkhandati; 
anāyuhane cittassa pakkhandanattā ye āyuhanapaccayā kilesā nibbatteyyuṃ, te ajātā yeva na jāyanti, anibbattā yeva na nibbattanti, anuppannā yeva na uppajjanti, apātubhūtā yeva na pātubhavanti. 
Evaṃ hetunirodhā dukkhanirodho. 
Evaṃ atthi maggabhāvanā, atthi maggasacchikiriyā, atthi kilesappahānaṃ, atthi dhammābhisamayo ti. 
Abhisamayakathā niṭṭhitā.