You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(177) II,X. YUGANANDHAVAGGE SUÑÑAKATHĀ 
Paṭis_II,X.1: EVAṂ me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho āyasmā Ānando yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca -- ‘Suñño loko, suñño loko’ ti bhante vuccati: 
kittāvatā nu kho bhante ‘suñño loko’ ti vuccatīti'? 
Yasmā kho Ānanda suññaṃ attena vā attaniyena vā, tasmā ‘suñño loko’ ti vuccati. 
Kiñ ca Ānanda suññaṃ attena vā attaniyena vā? 
Cakkhuṃ kho Ānanda suññaṃ attena vā attaniyena vā, rūpā suññā attena vā attaniyena vā, cakkhuviññāṇaṃ suññaṃ attena vā attaniyena vā, cakkhusamphasso suñño attena vā attaniyena vā, yaṃ p’ idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ pi suññaṃ attena vā attaniyena vā. Sotaṃ suññaṃ . . . pe . . . saddā suññā, ghānaṃ suññaṃ gandhā suññā, jivhā suññā rasā suññā, kāyo suñño phoṭṭhabbā suññā, mano suñño attena vā attaniyena vā, dhammā suññā attena vā attaniyena vā, manoviññāṇaṃ suññaṃ attena vā attaniyena vā, manosamphasso suñño attena vā attaniyena vā, yaṃ p’ idaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ pi suññaṃ attena vā attaniyena vā. 
Yasmā kho Ānanda suññaṃ attena vā attaniyena vā, tasmā ‘suñño loko’ ti vuccatīti. 
Paṭis_II,X.2: {Suññasuññaṃ},1 saṅkhārasuññaṃ, vipariṇāmasuññaṃ, aggasuññaṃ, lakkhaṇasuññaṃ, vikkhambhanasuññaṃ, tadaṅgasuññaṃ, samucchedasuññaṃ, paṭippassaddhisuñ-(178)ñaṃ, nissaraṇasuññaṃ, ajjhattasuññaṃ, bahiddhāsuññaṃ, dubhatosuññaṃ, sabhāgasuññaṃ, visabhāgasuññaṃ, esanāsuññaṃ, pariggahasuññaṃ, paṭilābhasuññaṃ, paṭivedhasuññaṃ, ekattasuññaṃ, nānattasuññaṃ, khantisuññaṃ, adhiṭṭhānasuññaṃ, pariyogāhanasuññaṃ, sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ paramaṭṭhasuññaṃ. 
Paṭis_II,X.3: Katamaṃ suññasuññaṃ? 
Cakkhuṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā, sotaṃ suññaṃ . . . pe . . . ghānaṃ suññaṃ, jivhā suññā, kāyo suñño, mano suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Idaṃ suññasuññaṃ. 
Paṭis_II,X.4: Katamaṃ saṅkhārasuññaṃ? 
Tayo saṅkhārā -- puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro. 
Puññābhisaṅkhāro apuññābhisaṅkhārena ca āneñjābhisaṅkhārena ca suñño, apuññābhisaṅkhāro puññābhisaṅkhārena ca āneñjābhisaṅkhārena ca suñño, āneñjābhisaṅkhāro puññābhisaṅkhārena ca apuññābhisaṅkhārena ca suñño. 
Ime tayo saṅkhārā. 
Aparā pi tayo saṅkhārā -- kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. 
Kāyasaṅkhāro vacīsaṅkhārena ca cittasaṅkhārena ca suñño, vacīsaṅkhāro kāyasaṅkhārena ca cittasaṅkhārena ca suñño, cittasaṅkhāro kāyasaṅkhārena ca vacīsaṅkhārena ca suñño. 
Ime tayo saṅkhārā. 
Aparā pi tayo saṅkhārā -- atītā saṅkhārā, anāgatā saṅkhārā, paccuppannā saṅkhārā. 
Atītā saṅkhārā anāgatehi ca paccuppannehi ca saṅkhārehi suññā, anāgatā saṅkhārā atītehi ca paccuppannehi ca saṅkhārehi suññā, paccuppannā saṅkhārā atītehi ca anāgatehi ca saṅkhārehi suññā. 
Ime tayo saṅkhārā. Idaṃ saṅkhārasuññaṃ. 
Paṭis_II,X.5: Katamaṃ vipariṇāmasuññaṃ? 
Jātaṃ rūpaṃ sabhāvena suññaṃ, vigataṃ rūpaṃ vipariṇatañ c’ eva suññañ ca; 
jātā vedanā sabhāvena suññā, vigatā vedanā vipariṇatā c’ eva suññā ca; 
jātā saṅkhārā, jātaṃ viññāṇaṃ, jātaṃ cakkhuṃ . . . pe . . . jāto bhavo (179) sabhāvena suñño, vigato bhavo vipariṇato c’ eva suñño ca. 
Idaṃ vipariṇāmasuññaṃ. 
Paṭis_II,X.6: Katamaṃ aggasuññaṃ? 
Aggaṃ etaṃ padaṃ, seṭṭhaṃ etaṃ padaṃ, visiṭṭhaṃ etaṃ padaṃ; 
yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Idaṃ aggasuññaṃ. 
Paṭis_II,X.7: Katamaṃ lakkhaṇasuññaṃ? 
Dve lakkhaṇāni -- bālalakkhaṇañ ca paṇḍitalakkhaṇañ ca. 
Bālalakkhaṇaṃ paṇḍitalakkhaṇena suññaṃ, paṇḍitalakkhaṇaṃ bālalakkhaṇena suññaṃ. Tīṇi lakkhaṇāni -- uppādalakkhaṇaṃ vayalakkhaṇaṃ ṭhitaññathattalakkhaṇaṃ Uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ. 
Rūpassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, rūpassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, rūpassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ. Vedanāya, saññāya, saṅkhārānaṃ, viññāṇassa, cakkhussa . . . pe . . . jarāmaraṇassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, jarāmaraṇassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, jarāmaraṇassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ. Idaṃ lakkhaṇasuññaṃ. 
Paṭis_II,X.8: Katamaṃ vikkhambhanasuññaṃ? 
Nekkhammena kāmacchando vikkhambhito c’ eva suñño ca, abyāpādena byāpādo vikkhambhito c’ eva suñño ca, ālokasaññāya thīnamiddhaṃ vikkhambhitañ c’ eva suññañ ca, avikkhepena uddhaccaṃ vikkhambhitañ c’ eva suññañ ca, dhammavavatthānena vicikicchā vikkhambhitā c’ eva suññā ca, ñāṇena avijjā vikkhambhitā c’ eva suññā ca, pāmojjena arati vikkhambhitā c’ eva suññā ca, paṭhamajjhānena nīvaraṇā vikkhambhitā c’ eva suññā ca . . . pe . . . Arahattamaggena sabbakilesā vikkhambhitā c’ eva suññā ca. Idaṃ vikkhambhanasuññaṃ. 
(180) Paṭis_II,X.9: Katamaṃ tadaṅgasuññaṃ? 
Nekkhammena kāmacchando tadaṅgasuñño, abyāpādena byāpādo tadaṅgassuñño, ālokasaññāya thīnamiddhaṃ tadaṅgasuññaṃ, avikkhepena uddhaccaṃ tadaṅgasuññaṃ, dhammavavatthānena vicikicchā tadaṅgasuññā, ñāṇena avijjā tadaṅgasuññā, pāmojjena arati tadaṅgasuññā, paṭhamajjhānena nīvaraṇā tadaṅgassuññā . . . pe . . . vivaṭṭanānupassanāya saññogābhiniveso tadaṅgasuñño. 
Idaṃ tadaṅgasuññaṃ. 
Paṭis_II,X.10: Katamaṃ samucchedasuññaṃ? 
Nekkhammena kāmacchando samucchinno c’ eva suñño ca, abyāpādena byāpādo samucchinno c’ eva suñño ca, ālokasaññāya thīnamiddhaṃ samucchinnañ c’ eva suññañ ca, avikkhepena uddhaccaṃ samucchinnañ c’ eva suññañ ca, dhammavavatthānena vicikicchā samucchinnā c’ eva suññā ca, ñāṇena avijjā samucchinnā c’ eva suññā ca, pāmojjena arati samucchinnā c’ eva suññā ca, paṭhamajjhānena nīvaraṇā samucchinnā c’ eva suññā ca . . . pe . . . Arahattamaggena sabbakilesā samucchinnā c’ eva suññā ca. Idaṃ samucchedasuññaṃ. 
Paṭis_II,X.11: Katamaṃ paṭipassaddhisuññaṃ? 
Nekkhammena kāmacchando paṭipassaddho c’ eva suñño ca, abyāpādena byāpādo paṭipassaddho c’ eva suñño ca, ālokasaññāya thīnamiddhaṃ paṭipassaddhañ c’ eva suññañ ca, avikkhepena uddhaccaṃ paṭipassaddhañ c’ eva suññañ ca, dhammavavatthānena vicikicchā paṭipassaddhā c’ eva suññā ca, ñāṇena avijjā paṭipassaddhā c’ eva suññā ca, pāmojjena arati paṭipassaddhā c’ eva suññā ca, paṭhamajjhānena nīvaraṇā paṭipassaddhā c’ eva suññā ca . . . pe. . . . Arahattamaggena sabbakilesā paṭipassaddhā c’ eva suññā ca. Idaṃ paṭipassaddhisuññaṃ. 
Paṭis_II,X.12: Katamaṃ nissaraṇasuññaṃ? 
Nekkhammena kāmacchando nissaṭo c’ eva suñño ca, abyāpādena byāpādo nissaṭo c’ eva suñño ca, ālokasaññāya thīnamiddhaṃ nissaṭañ c’ eva suññañ ca, avikkhepena uddhaccaṃ nissaṭañ c’ eva suññañ ca, dhammavavatthānena vicikicchā nissaṭā c’ eva suññā ca, ñāṇena avijjā nissaṭā c’ eva suññā ca, pāmojjena arati nissaṭā c’ eva suññā ca, paṭhamajjhānena nīvaraṇā nissaṭā c’ eva suññā (181) ca . . . pe . . . Arahattamaggena sabbakilesā nissaṭā c’ eva suññā ca. Idaṃ nissaraṇasuññaṃ. 
Paṭis_II,X.13: Katamaṃ ajjhattasuññaṃ? 
Ajjhattaṃ cakkhuṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā, ajjhattaṃ sotaṃ suññaṃ . . . pe . . . ajjhattaṃ ghāṇaṃ suññaṃ, ajjhattaṃ jivhā suññā, ajjhattaṃ kāyo suñño, ajjhattaṃ mano suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Idaṃ ajjhattasuññaṃ. 
Paṭis_II,X.14: {Katamaṃ} bahiddhāsuññaṃ? 
Bahiddhā rūpā suññā . . . pe . . . bahiddhā dhammā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Idaṃ bahiddhāsuññaṃ. 
Paṭis_II,X.15: Katamaṃ dubhatosuññaṃ? 
Yañ ca ajjhattaṃ cakkhuṃ ye ca bahiddhā rūpā, ubhayaṃ etaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā; 
yañ ca ajjhattaṃ sotaṃ ye ca bahiddhā saddā . . . pe . . . yañ ca ajjhattaṃ ghānaṃ ye ca bahiddhā gandhā, yā ca ajjhattaṃ jivhā ye ca bahiddhā rasā, yo ca ajjhattaṃ kāyo ye ca bahiddhā phoṭṭhabbā, yo ca ajjhattaṃ mano ye ca bahiddhā dhammā, ubhayaṃ etaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Idaṃ dubhatosuññaṃ. 
Paṭis_II,X.16: Katamaṃ sabhāgasuññaṃ? 
Cha ajjhattikāni āyatanāni sabhāgāni c’ eva suññāni ca, cha bāhirāni āyatanāni sabhāgāni c’ eva suññāni ca, cha viññāṇakāyā sabhāgā c’ eva suññā ca, cha phassakāyā sabhāgā c’ eva suññā ca, cha vedanākāyā sabhāgā c’ eva suññā ca, cha saññākāyā sabhāgā c’ eva suññā ca, cha cetanākāyā sabhāgā c’ eva suññā ca. Idaṃ sabhāgasuññaṃ. 
Paṭis_II,X.17: Katamaṃ visabhāgasuññaṃ? 
Cha ajjhattikāni āyatanāni chahi bāhirehi āyatanehi visabhāgāni c’ eva suññāni ca, cha bāhirāni āyatanāni chahi viññāṇakāyehi visabhāgāni c’ eva suññāni ca, cha viññāṇakāyā chahi phassakāyehi visabhāgā c’ eva suññā ca, cha (182) phassakāyā chahi vedanākāyehi visabhāgā c’ eva suññā ca, cha vedanākāyā chahi saññākāyehi visabhāgā c’ eva suññā ca, cha saññākāyā chahi cetanākāyehi visabhāgā c’ eva suññā ca. Idaṃ visabhāgasuññaṃ. 
Paṭis_II,X.18: Katamaṃ esanāsuññaṃ? 
Nekkhammesanā kāmacchandena suññā, abyāpādesanā byāpādena suññā, ālokasaññesanā thīnamiddhena suññā, avikkhepesanā uddhaccena suññā, dhammavavatthānesanā vicikicchāya suññā, ñāṇesanā avijjāya suññā, pāmojjesanā aratiyā suññā, paṭhamajjhānesanā nīvaraṇehi suññā . . . pe . . . Arahattamaggesanā sabbakilesehi suññā. Idaṃ esanāsuññaṃ. 
Paṭis_II,X.19: Katamaṃ pariggahasuññaṃ? 
Nekkhammapariggaho kāmacchandena suñño, abyāpādapariggaho byāpādena suñño, ālokasaññāpariggaho thīnamiddhena suñño, avikkhepapariggaho uddhaccena suñño, dhammavavatthānapariggaho vicikicchāya suñño, ñāṇapariggaho avijjāya suñño, pāmojjapariggaho aratiyā suñño, paṭhamajjhānapariggaho nīvaraṇehi suñño . . . pe . . . Arahattamaggapariggaho sabbakilesehi suñño. Idaṃ pariggahasuññaṃ. 
Paṭis_II,X.20: Katamaṃ paṭilābhasuññaṃ? 
Nekkhammapaṭilābho kāmacchandena suñño, abyāpādapaṭilābho byāpādena suñño, ālokasaññāpaṭilābho thīnamiddhena suñño, avikkhepapaṭilābho uddhaccena suñño, dhammavavatthānapaṭilābho vicikicchāya suñño, ñāṇapaṭilābho avijjāya suñño, pāmojjapaṭilābho aratiyā suñño, paṭhamajjhānapaṭilābho nīvaraṇehi suñño . . . pe . . . Arahattamaggapaṭilābho sabbakilesehi suñño. Idaṃ paṭilābhasuññaṃ. 
Paṭis_II,X.21: Katamaṃ paṭivedhasuññaṃ? 
Nekkhammapaṭivedho kāmacchandena suñño, abyāpādapaṭivedho byāpādena suñño, ālokasaññāpaṭivedho thīnamiddhena suñño, avikkhepapaṭivedho uddhaccena suñño, dhammavavatthānapaṭivedho vicikicchāya suñño, ñāṇapaṭivedho avijjāya suñño, pāmojjapaṭivedho aratiyā suñño, paṭhamajjhānapaṭivedho nīvaraṇehi suñño . . . pe . . . Arahattamaggapaṭivedho sabbakilesehi suñño. Idaṃ paṭivedhasuññaṃ. 
(183) Paṭis_II,X.22: Katamaṃ ekattasuññaṃ nānattasuññaṃ? 
Kāmacchando nānattaṃ nekkhammaṃ ekattaṃ, nekkhammekattaṃ cetayato kāmacchandena suññaṃ; 
byāpādo nānattaṃ abyāpādo ekattaṃ, abyāpādekattaṃ cetayato byāpādena suññaṃ; 
thīnamiddhaṃ nānattaṃ ālokasaññā ekattaṃ, ālokasaññekattaṃ cetayato thīnamiddhena suññaṃ; 
uddhaccaṃ nānattaṃ, vicikicchā nānattaṃ, avijjā nānattaṃ, arati nānattaṃ, nīvaraṇā nānattaṃ paṭhamajjhānaṃ ekattaṃ, paṭhamajjhānekattaṃ cetayato nīvaraṇehi suññaṃ . . . pe . . . sabbakilesā nānattaṃ Arahattamaggo ekattaṃ, Arahattamaggekattaṃ cetayato sabbakilesehi suññaṃ. 
Idaṃ ekattasuññaṃ nānattasuññaṃ. 
Paṭis_II,X.23: Katamaṃ khantisuññaṃ? 
Nekkhammakhanti kāmacchandena suññā, abyāpādakhanti byāpādena suññā, ālokasaññākhanti thīnamiddhena suññā, avikkhepakhanti uddhaccena suññā, dhammavavatthānakhanti vicikicchāya suññā, ñāṇakhanti avijjāya suññā, pāmojjakhanti aratiyā suññā, paṭhamajjhānakhanti nīvaraṇehi suññā . . . pe . . . Arahattamaggakhanti sabbakilesehi suññā. Idaṃ khantisuññaṃ. 
Paṭis_II,X.24: Katamaṃ adhiṭṭhānasuññaṃ? 
Nekkhammādhiṭṭhānaṃ kāmacchandena suññaṃ, abyāpādādhiṭṭhānaṃ byāpādena suññaṃ, ālokasaññādhiṭṭhānaṃ thīnamiddhena suññaṃ, avikkhepādhiṭṭhānaṃ uddhaccena suññaṃ, dhammavavatthānādhiṭṭhānaṃ vicikicchāya suññaṃ, ñāṇādhiṭṭhānaṃ avijjāya suññaṃ, pāmojjādhiṭṭhānaṃ aratiyā suññaṃ, paṭhamajjhānādhiṭṭhānaṃ nīvaraṇehi suññaṃ . . . pe . . . Arahattamaggādhiṭṭhānaṃ sabbakilesehi suññaṃ. Idaṃ adhiṭṭhānasuññaṃ. 
Paṭis_II,X.25: Katamaṃ pariyogāhanasuññaṃ? 
Nekkhammapariyogāhanaṃ kāmacchandena suññaṃ, abyāpādapariyogāhanaṃ byāpādena suññaṃ, ālokasaññāpariyogāhanaṃ thīnamiddhena suññaṃ, avikkhepapariyogāhanaṃ uddhaccena suññaṃ, dhammavavatthānapariyogāhanaṃ vicikicchāya suññaṃ, ñāṇapariyogāhanaṃ avijjāya suññaṃ, pāmojjapariyogāhanaṃ aratiyā suññaṃ, paṭhamajjhānapariyogāhanaṃ nīvaraṇehi suññaṃ . . . pe . . . Arahattamaggapariyogāhanaṃ sabbakilesehi suññaṃ. Idaṃ pariyogāhanasuññaṃ. 
(184) Paṭis_II,X.26: Katamaṃ sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ paramaṭṭhasuññaṃ? 
Idha sampajāno nekkhammena kāmacchandassa pavattaṃ pariyādiyati, abyāpādena byāpādassa pavattaṃ pariyādiyati, ālokasaññāya thīnamiddhassa pavattaṃ pariyādiyati, avikkhepena uddhaccassa pavattaṃ pariyādiyati, dhammavavatthānena vicikicchāya pavattaṃ pariyādiyati, ñāṇena avijjāya pavattaṃ pariyādiyati, pāmojjena aratiyā pavattaṃ pariyādiyati, paṭhamajjhānena nīvaraṇānaṃ pavattaṃ pariyādiyati . . . pe . . . Arahattamaggena sabbakilesānaṃ pavattaṃ pariyādiyati. 
Atha vā pana sampajānassa anupādisesāya nibbānadhātuyā parinibbāyantassa idañ c’ eva cakkhupavattaṃ pariyādiyati, aññañ ca cakkhupavattaṃ na uppajjati; 
idañ c’ eva sotapavattaṃ . . . pe . . . jhānapavattaṃ, jivhāpavattaṃ, kāyapavattaṃ, manopavattaṃ pariyādiyati, aññañ ca manopavattaṃ na uppajjati. 
Idaṃ sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ paramaṭṭhasuññan ti. 
Suññakathā. 
Yuganandhavaggo dutiyo. 
Tassa vaggassa udānaṃ bhavati: 
Yuganandhā saccabojjhaṅgā mettā virāgapañcamaṃ paṭisambhidā dhammacakkaṃ lokuttarabalā suññā te dasāti'6. 
Esa nikāyavaro ṭhapito asamo dutiyo pavaro pavaravaggo ti. 
(185) III PAÑÑĀVAGGO