You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(035) I, V. MAHĀVAGGE VIMOKKHAKATHĀ 
PARIPUṆṆANIDĀNĀ 
Paṭis_I,V.1: Tayo 'me Bhikkhave vimokkhā. Katame tayo? 
Suññato vimokkho, animitto vimokkho, appaṇihito vimokkho. 
Ime Bhikkhave tayo vimokkhā. 
Api ca aṭṭhasaṭṭhī vimokkhā. 
Suññato vimokkho, animitto vimokkho, appaṇihito vimokkho, ajjhattavuṭṭhāno vimokkho, bahiddhāvuṭṭhāno vimokkho, dubhatovuṭṭhāno vimokkho, ajjhattavuṭṭhānā cattāro vimokkhā, bahiddhāvuṭṭhānā cattāro vimokkhā, dubhatovuṭṭhānā cattāro vimokkhā, ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkhā, bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā, dubhatovuṭṭhānānaṃ anulomā cattāro vimokkhā, ajjhattavuṭṭhānā paṭippassaddhī cattāro vimokkhā, bahiddhāvuṭṭhānā paṭippassaddhī cattāro vimokkhā, dubhatovuṭṭhānā paṭippassaddhī cattāro vimokkhā, ‘rūpī rūpāni passatīti’ vimokkho, ‘ajjhattaṃ arūpasaññī bahiddhā rūpāni passatīti’ vimokkho, ‘subhan t’ eva adhimutto hotīti' vimokkho, ākāsānañcāyatanasamāpattivimokkho, viññāṇañcāyatanasamāpattivimokkho, ākiñcaññāyatanasamāpattivimokkho, nevasaññānāsaññāyatanasamāpattivimokkho, saññāvedayitanirodhasamāpattivimokkho, samayavimokkho, asamayavimokkho, sāmayiko vimokkho, asāmayiko vimokkho, kuppo vimokkho, akuppo vimokkho, lokiyo vimokkho, lokuttaro vimokkho, sāsavo vimokkho, anāsavo vimokkho, sāmiso vimokkho, nirāmiso vimokkho, nirāmisā nirāmisataro vimokkho, paṇihito vimokkho, appaṇihito vimokkho, paṇihitappaṭippassaddhivimokkho, saññutto vimokkho, visaññutto vimokkho, ekattavimokkho, nānat-(036)tavimokkho, saññāvimokkho, ñāṇavimokkho, sītisiyā vimokkho, jhānavimokkho, anupādā cittassa vimokkho. 
Paṭis_I,V.2: Katamo suññato vimokkho? 
Idha bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati ‘suññaṃ idaṃ attena vā attaniyena vā’ ti; ‘so tattha abhinivesaṃ na karotīti’ suññato vimokkho. 
Ayaṃ suññato vimokkho. 
Katamo animitto vimokkho? 
Idha bhikkhu araññagato vā . . . pe . . . attaniyena vā’ ti; ‘so tattha nimittaṃ na karotīti’ animitto vimokkho. 
Ayaṃ animitto vimokkho. 
Katamo appaṇihito vimokkho? 
Idha bhikkhu araññagato vā . . . pe . . . attaniyena vā’ ti; ‘so tattha paṇidhiṃ na karotīti’ appaṇihito vimokkho. 
Katamo ajjhattavuṭṭhāno vimokkho? 
Cattāri jhānāni. 
Ayaṃ ajjhattavuṭṭhāno vimokkho. 
Katamo bahiddhāvuṭṭhāno vimokkho? 
Catasso arūpasamāpattiyo. 
Ayaṃ bahiddhāvuṭṭhāno vimokkho. 
Katamo dubhatovuṭṭhāno vimokkho? 
Cattāro ariyamaggā. 
Ayaṃ dubhatovuṭṭhāno vimokkho. 
Paṭis_I,V.3: Katame ajjhattavuṭṭhānā cattāro vimokkhā? 
Paṭhamajjhānaṃ nīvaraṇehi vuṭṭhāti, dutiyajjhānaṃ vitakkavicārehi vuṭṭhāti, tatiyajjhānaṃ pītiyā vuṭṭhāti, catutthajjhānaṃ sukhadukkhehi vuṭṭhāti. 
Ime ajjhattavuṭṭhānā cattāro vimokkhā. 
Katame bahiddhāvuṭṭhānā cattāro vimokkhā? 
Ākāsānañcāyatanasamāpatti rūpasaññāya paṭighasaññāya nānattasaññāya vuṭṭhāti, viññāṇañcāyatanasamāpatti ākāsānañcāyatanasaññāya vuṭṭhāti, ākiñcaññāyatanasamāpatti viññāṇañcāyatanasaññāya vuṭṭhāti, nevasaññānāsaññāyatanasamāpatti ākiñcaññāyatanasaññāya vuṭṭhāti. 
Ime bahiddhāvuṭṭhānā cattāro vimokkhā. 
Katame dubhatovuṭṭhānā cattāro vimokkhā? 
Sotāpattimaggo sakkāyadiṭṭhivicikicchāsīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sab-(037)banimittehi vuṭṭhāti; 
sakadāgāmimaggo oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
anāgāmimaggo aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
Arahattamaggo rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. 
Ime dubhatovuṭṭhānā cattāro vimokkhā. 
Paṭis_I,V.4: Katame ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkhā? 
Paṭhamajjhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca, dutiyajjhānaṃ . . . pe . . . tatiyajjhānaṃ . . . pe . . . catutthajjhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca. 
Ime ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkhā. 
Katame bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā? 
Ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca, viññāṇañcāyatanasamāpattiṃ . . . pe . . . ākiñcaññāyatanasamāpattiṃ . . . pe . . . nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca. 
Ime bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā. 
Katame dubhatovuṭṭhānānaṃ anulomā cattāro vimokkhā? 
Sotāpattimaggaṃ paṭilābhatthāya aniccānupassanā dukkhānupassanā anattānupassanā, sakadāgāmimaggaṃ . . . pe . . . anāgāmimaggaṃ Arahattamaggaṃ paṭilābhatthāya aniccānupassanā dukkhānupassanā anattānupassanā. 
Ime dubhatovuṭṭhānānaṃ anulomā cattāro vimokkhā. 
Paṭis_I,V.5: Katame ajjhattavuṭṭhānā paṭippassaddhī cattāro vimokkhā? 
Paṭhamajjhānassa paṭilābho vā vipāko vā, dutiyajjhānassa . . . pe . . . tatiyajjhānassa . . . pe . . . 
(038) catutthajjhānassa paṭilābho vā vipāko vā. 
Ime ajjhattavuṭṭhānā paṭippassaddhī cattāro vimokkhā. 
Katame bahiddhāvuṭṭhānā paṭippassaddhī cattāro vimokkhā? 
Ākāsānañcāyatanasamāpattiyā paṭilābho vā vipāko vā, viññāṇañcāyatanasamāpattiyā . . . pe . . . ākiñcaññāyatanasamāpattiyā . . . pe . . . nevasaññānāsaññāyatanasamāpattiyā paṭilābho vā vipāko vā. 
Ime bahiddhāvuṭṭhānā paṭippassaddhī cattāro vimokkhā. 
Katame dubhatovuṭṭhānā paṭippassaddhī cattāro vimokkhā? 
Sotāpattimaggassa sotāpattiphalaṃ, sakadāgāmimaggassa sakadāgāmiphalaṃ, anāgāmimaggassa anāgāmiphalaṃ, Arahattamaggassa Arahattaphalaṃ. 
Ime dubhatovuṭṭhānā paṭippassaddhī cattāro vimokkhā. 
Paṭis_I,V.6: Kathaṃ ‘rūpī rūpāni passatīti’ vimokkho? 
Idh' ekacco ajjhattaṃ paccattaṃ nīlanimittaṃ manasikaroti, nīlasaññaṃ paṭilabhati; 
so taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthikaṃ avatthāpeti; 
so taṃ nimittaṃ suggahitaṃ katvā, sūpadhāritaṃ upadhāritvā, svāvatthikaṃ avatthāpetvā, bahiddhā nīlanimitte cittaṃ upasaṃharati, nīlasaññaṃ paṭilabhati; 
so taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthikaṃ avatthāpeti; 
so taṃ nimittaṃ suggahitaṃ katvā, sūpadhāritaṃ upadhāritvā svāvatthikaṃ avatthāpetvā, āsevati bhāveti bahulīkaroti. 
Tassa evaṃ hoti -- ‘Ajjhattañ ca bahiddhā ca ubhayaṃ idaṃ rūpan’ ti, rūpasaññī hoti. 
Idh’ ekacco ajjhattaṃ paccattaṃ pītanimittaṃ . . . pe . . . lohitanimittaṃ . . . pe . . . odātanimittaṃ manasikaroti, odātasaññaṃ paṭilabhati; 
so taṃ nimittaṃ suggahitaṃ karoti . . . pe . . . bahulīkaroti. 
Tassa evaṃ hoti -- ‘Ajjhattañ ca bahiddhā ca ubhayaṃ idaṃ rūpan’ ti, rūpasaññī hoti. Evaṃ ‘rūpī rūpāni passatīti' vimokkho. 
Paṭis_I,V.7: Kathaṃ ‘ajjhattaṃ arūpasaññī bahiddhā rūpāni passatīti’ vimokkho? 
Idh’ ekacco ajjhattaṃ paccattaṃ (039) nīlanimittaṃ na manasikāroti, nīlasaññaṃ na patilabhati, bahiddhā nīlanimitte cittaṃ upasaṃharati, nīlasaññaṃ paṭilabhati; 
so taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti . . . pe . . . bahulīkaroti. 
Tassa evaṃ hoti -- ‘Ajjhattaṃ arūpaṃ bahiddhā rūpaṃ idan’ ti rūpassaññī hoti. 
Idh’ ekacco ajjhattaṃ paccattaṃ pītanimittaṃ . . . pe . . . lohitanimittaṃ . . . pe . . . odātanimittaṃ na manasikaroti, odātasaññaṃ na paṭilabhati, bahiddhā odātanimitte cittaṃ upasaṃharati, odātasaññaṃ paṭilabhati; 
so taṃ nimittaṃ suggahitaṃ karoti . . . pe . . . bahulīkaroti. 
Tassa evaṃ hoti -- ‘Ajjhattaṃ arūpaṃ bahiddhā rūpaṃ idan’ ti, rūpasaññī hoti. Evaṃ ‘ajjhattaṃ arūpasaññī bahiddhā rūpāni passatīti’ vimokkho. 
Paṭis_I,V.8: Kathaṃ ‘subhan t’ eva adhimatto hotīti’ vimokkho? 
Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. 
Iti uddhaṃ adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati, mettāya bhāvitattā sattā appaṭikūlā honti; 
karuṇāsahagatena cetasā ekaṃ disaṃ . . . pe . . . karuṇāya bhāvitattā sattā appaṭikūlā honti; 
muditāsahagatena cetasā ekaṃ disaṃ . . . pe . . . muditāya bhāvitattā sattā appaṭikūlā honti; 
upekkhāsahagatena cetasā ekaṃ disaṃ . . . pe . . . upekkhāya bhāvitattā sattā appaṭikūlā honti. 
Evaṃ ‘subhan t’ eva adhimutto hotīti’ vimokkho. 
Paṭis_I,V.9: Katamo ākāsānañcāyatanasamāpattivimokkho? 
Idha bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ ti ākāsānañcāyatanaṃ upasampajja viharati. 
Ayaṃ ākāsānañcāyatanasamāpattivimokkho. 
Katamo viññāṇañcāyatanasamāpattivimokkho? 
Idha bhikkhu sabbaso ākāsānañcāyatanaṃ samatik-(040)kamma ‘anantaṃ viññāṇan’ ti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ viññāṇañcāyatanasamāpattivimokkho. 
Katamo ākiñcaññāyatanasamāpattivimokkho? 
{Idha} bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘n’ atthi kiñcīti’ ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ ākiñcaññāyatanasamāpattivimokkho. 
Katamo nevasaññānāsaññāyatanasamāpattivimokkho? 
Idha bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ nevasaññānāsaññāyatanasamāpattivimokkho. 
Katamo saññāvedayitanirodhasamāpattivimokkho? 
Idha bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. 
Ayaṃ saññāvedayitanirodhasamāpattivimokkho. 
Paṭis_I,V.10: Katamo samayavimokkho? 
Cattāri jhānāni catasso ca arūpasamāpattiyo. Ayaṃ samayavimokkho. 
Katamo asamayavimokkho? 
Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. Ayaṃ asamayavimokkho. 
Katamo sāmayiko vimokkho? 
Cattāri jhānāni catasso ca arūpasamāpattiyo. 
Ayaṃ sāmayiko vimokkho. 
Katamo asāmayiko vimokkho? 
Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. 
Ayaṃ asāmayiko vimokkho. 
Katamo kuppo vimokkho? 
Cattāri jhānāni catasso ca arūpasamāpattiyo. 
Ayaṃ kuppo vimokkho. 
Katamo akuppo vimokkho? 
Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. 
Ayaṃ akuppo vimokkho. 
Katamo lokiyo vimokkho? 
Cattāri jhānāni catasso ca arūpasamāpattiyo. 
Ayaṃ lokiyo vimokkho. 
Katamo lokuttaro vimokkho? 
Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. 
Ayaṃ lokuttaro vimokkho. 
Katamo sāsavo vimokkho? 
Cattāri jhānāni catasso ca arūpasamāpattiyo. 
Ayaṃ sāsavo vimokkho. 
Katamo anāsavo vimokkho? 
Cattāro ca ariyamaggā (041) cattāri ca samaññaphalāni nibbānañ ca. 
Ayaṃ anāsavo vimokkho. 
Paṭis_I,V.11: Katamo sāmiso vimokkho? 
Rūpappaṭisaññutto vimokkho. 
Ayaṃ sāmiso vimokkho. 
Katamo nirāmiso vimokkho? 
Arūpappaṭisaññutto vimokkho. 
Ayaṃ nirāmiso vimokkho. 
Katamo nirāmisā nirāmisataro vimokkho1? 
Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. 
Ayaṃ nirāmisā nirāmisataro vimokkho. 
Katamo paṇihito vimokkho? 
Cattāri jhānāni catasso ca arūpasamāpattiyo. 
Ayaṃ paṇihito vimokkho. 
Katamo appaṇihito vimokkho? 
Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. 
Ayaṃ appaṇihito vimokkho. 
Katamo paṇihitappaṭippassaddhivimokkho? 
Paṭhamajjhānassa paṭilābho vā vipāko vā . . . pe . . . nevasaññānāsaññāyatanasamāpattiyā paṭilābho vā vipāko vā. Ayaṃ paṇihitappaṭipassaddhivimokkho. 
Katamo saññutto vimokkho? 
Cattāri jhānāni catasso ca arūpasamāpattiyo. 
Ayaṃ saññutto vimokkho. 
Katamo visaññutto vimokkho? 
Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. 
Ayaṃ visaññutto vimokkho. 
Katamo ekattavimokkho? 
Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. Ayaṃ ekattavimokkho. 
Katamo nānattavimokkho? 
Cattāri jhānāni catasso ca arūpasamāpattiyo. Ayaṃ nānattavimokkho. 
Paṭis_I,V.12: Katamo saññāvimokkho? 
Siyā eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena. 
‘Siyā’ ti. 
Kathañ ca siyā? 
‘Aniccānupassanāñāṇaṃ niccato saññāya muccatīti' (042) saññāvimokkho, ‘dukkhānupassanāñāṇaṃ sukhato saññāya muccatīti’ saññāvimokkho, ‘anattānupassanāñāṇaṃ attato saññāya muccatīti’ saññāvimokkho, ‘nibbidānupassanāñāṇaṃ nandiyā saññāya muccatīti’ saññāvimokkho, ‘virāgānupassanāñāṇaṃ rāgato saññāya muccatīti’ saññāvimokkho, ‘nirodhānupassanāñāṇaṃ samudayato saññāya muccatīti’ saññāvimokkho, ‘paṭinissaggānupassanāñāṇaṃ ādānato saññāya muccatīti’ saññāvimokkho, ‘animittānupassanāñāṇaṃ nimittato saññāya muccatīti’ saññāvimokkho, ‘appaṇihitānupassanāñāṇaṃ paṇidhiyā saññāya muccatīti’ saññāvimokkho, ‘suññatānupassanāñāṇaṃ abhinivesato saññāya muccatīti’ saññāvimokkho. 
Evaṃ siyā eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena. 
‘Rūpe aniccānupassanāñāṇaṃ niccato saññāya muccatīti’ saññāvimokkho . . . pe . . . ‘rūpe suññatānupassanāñāṇaṃ abhinivesato saññāya muccatīti’ saññāvimokkho . . . pe . . . ‘vedanāya . . . pe . . . saññāya, saṅkhāresu, viññāṇe, cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanāñāṇaṃ . . . pe . . . jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato saññāya muccatīti’ saññāvimokkho. 
Evaṃ siyā eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena. 
Ayaṃ saññāvimokkho. 
Paṭis_I,V.13: Katamo ñāṇavimokkho? 
Siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena. 
‘Siyā’ ti. 
Kathañ ca siyā? 
‘Aniccānupassanā yathābhūtaṃ ñāṇaṃ niccato sammohā aññāṇā muccatīti’ ñāṇavimokkho, ‘dukkhānupassanā yathābhūtaṃ ñāṇaṃ sukhato sammohā aññāṇā muccatīti' ñāṇavimokkho, ‘anattānupassanā yathābhūtaṃ ñāṇaṃ attato sammohā aññāṇā muccatīti’ ñāṇavimokkho, ‘nibbidānupassanā yathābhūtaṃ ñāṇaṃ nandiyā sammohā aññāṇā muccatīti’ ñāṇavimokkho, ‘virāgānupassanā yathā-(043)bhūtaṃ ñāṇaṃ rāgato sammohā aññāṇā muccatīti’ ñāṇavimokkho, ‘nirodhānupassanā yathābhūtaṃ ñāṇaṃ samudayato sammohā aññāṇā muccatīti’ ñāṇavimokkho, ‘paṭinissaggānupassanā {yathābhūtaṃ} ñāṇaṃ ādānato sammohā aññāṇā muccatīti’ ñāṇavimokkho, ‘animittānupassanā yathābhūtaṃ ñāṇaṃ nimittato sammohā aññāṇā muccatīti' ñāṇavimokkho, ‘appaṇihitānupassanā yathābhūtaṃ ñāṇaṃ paṇidhiyā sammohā aññāṇā muccatīti’ ñāṇavimokkho, 
‘suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato sammohā aññāṇā muccatīti’ ñāṇavimokkho. 
Evaṃ siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena. 
‘Rūpe aniccānupassanā yathābhūtaṃ ñāṇaṃ niccato sammohā aññāṇā muccatīti’ ñāṇavimokkho . . . pe . . . ‘rūpe suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato sammohā aññāṇā muccatīti’ ñāṇavimokkho . . . pe . . . ‘vedanāya . . . pe . . . saññāya, saṅkhāresu, viññāṇe, cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanā . . . pe . . . jarāmaraṇe suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato sammohā aññāṇā muccatīti’ ñāṇavimokkho. 
Evaṃ siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena. Ayaṃ ñāṇavimokkho. 
Paṭis_I,V.14: Katamo sītisiyāvimokkho1? 
Siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena. 
‘Siyā’ ti. 
Kathañ ca siyā? 
‘Aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho, ‘dukkhānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ sukhato santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho, ‘anattānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ attato santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho, ‘nibbid-(044)ānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ nandiyā santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho, ‘virāgānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ rāgato santāpapariḷāhadarathā muccatīti', sītisiyāvimokkho, ‘nirodhānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ samudayato santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho, ‘paṭinissaggānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ ādānato santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho, ‘animittānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ nimittato santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho, ‘appaṇihitānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ paṇidhiyā santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho, 
‘suññatānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ abhinivesato santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho. 
Evaṃ siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena. 
‘Rūpe aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho . . . pe . . . vedanāya . . . pe . . . jarāmaraṇe aniccānupassanā . . . pe . . . jarāmaraṇe suññatānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā muccatīti’ sītisiyāvimokkho. 
Evaṃ siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena. 
Ayaṃ sītisiyāvimokkho. 
Paṭis_I,V.15: Katamo jhānavimokkho? 
‘Nekkhammaṃ jhāyatīti' jhānaṃ, ‘kāmacchandaṃ jhāpetīti' jhānaṃ; ‘jhāyanto muccatīti’ jhānavimokkho, 
‘jhāpento muccatīti’ jhānavimokkho; ‘jhāyantīti’ dhammā, 
‘jhāpetīti’ kilese, ‘jhāte ca jhāpe ca jānātīti’ jhānavimokkho. (045) ‘Abyāpādo jhāyatīti’ jhānaṃ, ‘byāpādaṃ, jhāpetīti' jhānaṃ; ‘jhāyanto muccatīti’ jhānavimokkho, ‘jhāpento muccatīti’ jhānavimokkho; ‘{jhāyantīti}’ dhammā, ‘jhapetīti’ kilese, ‘jhāte ca jhāpe ca jānātīti' jhānavimokkho. 
‘Ālokasaññā jhāyatīti’ jhānaṃ, ‘thīnamiddhaṃ jhāpetīti’ jhānaṃ ‘avikkhepo jhāyatīti’ jhānaṃ, ‘uddhaccaṃ jhāpetīti’ jhānaṃ, ‘dhammavavatthānaṃ jhāyatīti’ jhānaṃ, ‘vicikicchaṃ jhāpetīti’ jhānaṃ, ‘ñāṇaṃ jhāyatīti' jhānaṃ, ‘avijjam jhāpetīti’ jhānaṃ, ‘pāmojjaṃ jhāyatīti' jhānaṃ, ‘aratiṃ jhāpetīti’ jhānaṃ, ‘paṭhamajjhānaṃ jhāyatīti’ jhānaṃ, ‘nīvaraṇe jhāpetīti’ jhānaṃ . . . pe . . . ‘Arahattamaggo jhāyatīti’ jhānaṃ, ‘sabbakilese jhāpetīti’ jhānaṃ, ‘jhāyanto muccatīti’ jhānavimokkho, 
‘jhāpento muccatīti’ jhānavimokkho; ‘jhāyantīti' dhammā, ‘jhāpetīti’ kilese, ‘jhāte ca jhāpe ca jānātīti' jhānavimokkho. 
Ayaṃ jhānavimokkho. 
Paṭis_I,V.16: Katamo anupādā cittassa vimokkho? 
Siyā eko anupādā cittassa vimokkho dasa anupādā cittassa vimokkhā honti, dasa anupādā cittassa vimokkhā eko anupādā cittassa vimokkho hoti vatthuvasena pariyāyena. 
‘Siyā’ ti. 
Kathañ ca siyā? 
‘Aniccānupassanāñāṇaṃ niccato upādānā muccatīti' anupādā cittassa vimokkho, ‘dukkhānupassanāñāṇaṃ sukhato upādānā muccatīti’ anupādā cittassa vimokkho, 
‘anattānupassanāñāṇaṃ attato upādānā muccatīti’ anupādā cittassa vimokkho, ‘nibbidānupassanāñāṇaṃ nandiyā upādānā muccatīti’ anupādā cittassa vimokkho, ‘virāgānupassanāñāṇaṃ rāgato upādānā muccatīti’ anupādā cittassa vimokkho, ‘nirodhānupassanāñāṇaṃ samudayato upādānā muccatīti’ anupādā cittassa vimokkho, ‘paṭinissaggānupassanāñāṇaṃ ādānato upādānā muccatīti’ anupādā cittassa vimokkho, ‘animittānupassanāñāṇaṃ nimittato upādānā muccatīti’ anupādā cittassa vimokkho, ‘appaṇi-(046)hitānupassanāñāṇaṃ paṇidhiyā upādānā muccatīti’ anupādā cittassa vimokkho, ‘suññatānupassanāñāṇaṃ abhinivesato upādānā muccatīti’ anupādā cittassa vimokkho. 
Evaṃ siyā eko anupādā cittassa vimokkho dasa anupādā cittassa vimokkhā honti, dasa anupādā cittassa vimokkhā eko anupādā cittassa vimokkho hoti vatthuvasena pariyāyena. 
‘Rūpe aniccānupassanāñāṇaṃ niccato upādānā muccatīti’ anupādā cittassa vimokkho . . . pe . . . vedanāya . . . pe . . . jārāmaraṇe aniccānupassanāñāṇaṃ . . . pe . . . jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato upādānā muccatīti’ anupādā cittassa vimokkho. 
Evaṃ siyā eko anupādā cittassa vimokkho dasa anupādā cittassa vimokkhā honti, dasa anupādā cittassa vimokkhā eko anupādā cittassa vimokkho hoti vatthuvasena pariyāyena. 
Paṭis_I,V.17: Aniccānupassanāñāṇaṃ katih’ upādānehi muccati? 
Dukkhānupassanāñāṇaṃ katih’ upādānehi muccati? 
Anattānupassanāñāṇaṃ katih’ upādānehi muccati? 
Nibbidānupassanāñāṇaṃ . . . pe . . . virāgānupassanāñāṇaṃ, nirodhānupassanāñāṇaṃ, paṭinissaggānupassanāñāṇaṃ, animittānupassanāñāṇaṃ, appaṇihitānupassanāñāṇaṃ, suññatānupassanāñāṇaṃ katih’ upādānehi muccati? 
Aniccānupassanāñāṇaṃ tīh’ upādānehi muccati, dukkhānupassanāñāṇaṃ ekūpādānā muccati, anattānupassanāñāṇaṃ tīh’ upādānehi muccati, nibbidānupassanāñāṇaṃ ekūpādānā muccati, virāgānupassanāñāṇaṃ ekūpādānā muccati, nirodhānupassanāñāṇaṃ catūh’ upādānehi muccati, paṭinissaggānupassanāñāṇaṃ catūh’ upādānehi muccati, animittānupassanāñāṇaṃ tīh’ upādānehi muccati, appaṇihitānupassanāñāṇaṃ ekūpādānā muccati, suññatānupassanāñāṇaṃ tīh’ upādānehi muccati. 
Paṭis_I,V.18: Aniccānupassanāñāṇaṃ katamehi tīh’ upādānehi muccati? 
Diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. 
Aniccānupassanāñāṇaṃ imehi tīh’ upādānehi muccati. 
Dukkhānupassanāñāṇaṃ katamā ekūpādānā muccati? 
(047) Kāmūpādānā. 
Dukkhānupassanāñāṇaṃ imā ekūpādānā muccati. 
Anattānupassanāñāṇaṃ katamehi tīh’ upādānehi muccati? 
Diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. 
Anattānupassanāñāṇaṃ imehi tīh’ upādānehi muccati. 
Nibbidānupassanāñāṇaṃ katamā ekūpādānā muccati? 
Kāmūpādānā. 
Nibbidānupassanāñāṇaṃ imā ekūpādānā muccati. 
Virāgānupassanāñāṇaṃ katamā ekūpādānā muccati? 
Kāmūpādānā. 
Virāgānupassanāñāṇaṃ imā ekūpādānā muccati. 
Nirodhānupassanāñāṇaṃ katamehi catūh’ upādānehi muccati? 
Kāmūpādānā diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. 
Nirodhānupassanāñāṇaṃ imehi catūh' upādānehi muccati. 
Paṭinissaggānupassanañāṇaṃ katamehi catūh’ upādānehi muccati? 
Kāmūpādānā diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. 
Paṭinissaggānupassanāñāṇaṃ imehi catūh' upādānehi muccati. 
Animittānupassanāñāṇaṃ katamehi tīh’ upādānehi muccati? 
Kāmūpādānā diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. Animittānupassanāñāṇaṃ tīh’ upādānehi muccati. 
Appaṇihitānupassanāñāṇaṃ katamā ekūpādānā muccati? 
Kāmūpādānā. 
Appaṇihitānupassanāñāṇaṃ imā ekūpādānā muccati. 
Suññatānupassanāñāṇaṃ katamehi tīh’ upādānehi muccati? 
Diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. 
Suññatānupassanāñāṇaṃ imehi tīh’ upādānehi muccati. 
Yañ ca aniccānupassanāñāṇaṃ yañ ca anattānupassanāñāṇaṃ yañ ca animittānupassanāñāṇaṃ yañ ca suññatānupassanāñāṇaṃ, imāni cattāri ñāṇāni tīh’ upādānehi muccanti -- diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. 
Yañ ca dukkhānupassanāñāṇaṃ yañ ca nibbidānupassanāñāṇaṃ yañ ca virāgānupassanāñāṇaṃ yañ ca appaṇi-(048)hitānupassanāñāṇaṃ, imāni cattāri ñāṇāni ekūpādānā muccanti -- kāmūpādānā. 
Yañ ca nirodhānupassanāñāṇaṃ yañ ca paṭinissaggānupassanāñāṇaṃ, imāni dve ñāṇāni catūh’ upādānehi muccanti -- kāmūpādānā diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. 
Ayaṃ anupādā cittassa vimokkho. 
Vimokkhakathāya paṭhamabhāṇavāraṃ. 
Paṭis_I,V.19: Tīṇi kho pan’ imāni vimokkhamukhāni lokaniyyānāya saṃvattanti. 
Sabbasaṅkhāre paricchedaparivaṭṭumato samanupassanatāya animittāya ca dhātuyā cittasampakkhandanatāya, sabbasaṅkhāresu manosamuttejanatāya appaṇihitāya ca dhātuyā cittasampakkhandanatāya, sabbadhamme parato samanupassanatāya suññatāya ca dhātuyā cittasampakkhandanatāya. 
Imāni tīṇi vimokkhamukhāni lokaniyyānāya saṃvattanti. 
Paṭis_I,V.20: Aniccato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti? 
Dukkhato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti? 
Anattato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti? 
Aniccato manasikaroto khayato saṅkhārā upaṭṭhahanti. 
Dukkhato manasikaroto bhayato saṅkhārā upaṭṭhahanti. 
Anattato manasikaroto suññato saṅkhārā upaṭṭhahanti. 
Aniccato manasikaroto kiṃbahulaṃ cittaṃ hoti? 
Dukkhato manasikaroto kiṃbahulaṃ cittaṃ hoti? 
Anattato manasikaroto kiṃbahulaṃ cittaṃ hoti? 
Aniccato manasikaroto adhimokkhabahulaṃ cittaṃ (049) hoti. 
Dukkhato manasikaroto passaddhibahulaṃ cittaṃ hoti. 
Anattato manasikaroto vedabahulaṃ cittaṃ hoti. 
Aniccato manasikaronto adhimokkhabahulo katamindriyaṃ paṭilabhati? 
Dukkhato manasikaronto passaddhibahulo katamindriyaṃ paṭilabhati? 
Anattato manasikaronto vedabahulo katamindriyaṃ paṭilabhati? 
Aniccato manasikaronto adhimokkhabahulo saddhindriyaṃ paṭilabhati. 
Dukkhato manasikaronto passaddhibahulo samādhindriyaṃ paṭilabhati. 
Anattato manasikaronto vedabahulo paññindriyaṃ paṭilabhati. 
Paṭis_I,V.21: Aniccato manasikaroto adhimokkhabahulassa katamindriyaṃ ādhipateyyaṃ hoti? 
Bhāvanāya kat’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ko bhāveti? 
Dukkhato manasikaroto passaddhibahulassa katamindriyaṃ ādhipateyyaṃ hoti? 
Bhāvanāya kat’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ko bhāveti? 
Anattato manasikaroto vedabahulassa katamindriyaṃ ādhipateyyaṃ hoti? 
Bhāvanāya kat’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ko bhāveti? 
Aniccato manasikaroto adhimokkhabahulassa saddhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno, so bhāveti; n’ atthi micchāpaṭipannassa indriyabhāvanā. 
Dukkhato manasikaroto passaddhibahulassa samādhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā (050) honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno, so bhāveti; n’ atthi micchāpaṭipannassa indriyabhāvanā. 
Anattato manasikaroto vedabahulassa paññindriyaṃ ādhipateyyaṃ hoti. Bhāvanāyā cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammapaṭipanno, so bhāveti; n’ atthi micchāpaṭipannassa indriyabhāvanā. 
Paṭis_I,V.22: Aniccato manasikaroto adhimokkhabahulassa katamindriyaṃ ādhipateyyaṃ hoti? 
Bhāvanāya kat’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti? 
Paṭivedhāya kat’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ken’ aṭṭhena paṭivedho? 
Dukkhato manasikaroto passaddhibahulassa katamindriyaṃ ādhipateyyaṃ hoti? 
Bhāvanāya kat’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti? 
Paṭivedhāya kat’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ken’ aṭṭhena paṭivedho? 
Anattato manasikaroto vedabahulassa katamindriyaṃ ādhipateyyaṃ hoti? 
Bhāvanāya kat’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti? 
Paṭivedhāya kat’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Ken' aṭṭhena bhāvanā? 
Ken’ aṭṭhena paṭivedho? 
(051) Aniccato manasikaroto adhimokkhabahulassa saddhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti sampayuttapaccayā honti. 
Paṭivedhakāle paññindriyaṃ ādhipateyyaṃ hoti; 
paṭivedhāya cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. 
Evaṃ paṭivijjhanto pi bhāveti, bhāvento pi paṭivijjhati. 
Dukkhato manasikaroto passaddhibahulassa samādhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. 
Paṭivedhakāle paññindriyaṃ ādhipateyyaṃ hoti; 
paṭivedhāya cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. 
Evaṃ paṭivijjhanto pi bhāveti, bhāvento pi paṭivijjhati. 
Anattato manasikaroto vedabahulassa paññindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. 
Paṭivedhakāle paññindriyaṃ ādhipateyyaṃ hoti; 
paṭivedhāya cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. 
Evaṃ paṭivijjhanto pi bhāveti, bhavento pi paṭivijjhati. 
Paṭis_I,V.23: Aniccato manasikaroto katamindriyaṃ adhimattaṃ hoti? 
Katamindriyassa adhimattattā saddhāvimutto hoti? 
Dukkhato manasikaroto katamindriyaṃ adhimattaṃ hoti? 
Katamindriyassa adhimattattā kāyasakkhī hoti? 
Anattato manasikaroto katamindriyaṃ adhimattaṃ hoti? 
Katamindriyassa adhimattattā diṭṭhippatto hoti? 
(052) Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhāvimutto hoti. 
Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā kāyasakkhī hoti. 
Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā diṭṭhippatto hoti. 
Paṭis_I,V.24: ‘Saddahanto vimutto' ti saddhāvimutto, ‘phuṭṭhattā sacchikarotīti’ kāyasakkhī, ‘diṭṭhattā patto’ ti diṭṭhippatto: ‘saddahanto vimuccatīti' saddhāvimutto; 
‘jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotīti’ kāyasakkhī; ‘dukkhā saṅkhārā, sukho nirodho ti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāyāti’ diṭṭhippatto. 
Yo cāyaṃ puggalo saddhāvimutto, yo ca kāyasakkhī, yo ca diṭṭhippatto, siyā ime tayo puggalā saddhāvimuttā pi kāyasakkhī pi diṭṭhippattā pi vatthuvasena pariyāyena. 
‘Siyā’ ti. 
Kathañ ca siyā? 
Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhāvimutto hoti; 
dukkhato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhāvimutto hoti; 
anattato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhāvimutto hoti. 
Evaṃ ime tayo puggalā saddhindriyassa vasena saddhāvimuttā. 
Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā kāyasakkhī hoti; 
anattato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā kāyasakkhī hoti; 
aniccato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā kāyasakkhī hoti. 
Evaṃ ime tayo puggalā samādhindriyassa vasena kāyasakkhī. 
Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti. 
paññindriyassa adhimattattā diṭṭhippatto hoti; 
aniccato (053) manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā diṭṭhippatto hoti; 
dukkhato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā diṭṭhippatto hoti. 
Evaṃ ime tayo puggalā paññindriyassa vasena diṭṭhippattā. 
Yo cāyaṃ puggalo saddhāvimutto yo ca kāyasakkhī yo ca diṭṭhippatto, evaṃ siyā ime tayo puggalā saddhāvimuttā pi kāyasakkhī pi diṭṭhippattā pi vatthuvasena pariyāyena. 
Yo cāyaṃ puggalo saddhāvimutto yo ca kāyasakkhī yo ca diṭṭhippatto, siyā ime tayo puggalā, añño yeva saddhāvimutto, añño kāyasakkhī, añño diṭṭhippatto. 
‘Siyā’ ti. 
Kathañ ca siyā? 
Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhāvimutto hoti; 
dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā kāyasakkhī hoti; 
anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā diṭṭhippatto hoti. 
Yo cāyaṃ puggalo saddhāvimutto yo ca kāyasakkhī yo ca diṭṭhippatto, evaṃ siyā ime tayo puggalā saddhāvimuttā pi kāyasakkhī pi diṭṭhippattā pi vatthuvasena pariyāyena, añño yeva saddhāvimutto añño kāyasakkhī añño diṭṭhippatto. 
Paṭis_I,V.25: Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sotāpattimaggaṃ paṭilabhati; 
tena vuccati saddhānusārī: cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
saddhindriyassa vasena catunnaṃ indriyānaṃ bhāvanā hoti. 
Ye hi keci saddhindriyassa vasena sotāpattimaggaṃ paṭilabhanti, sabbe te saddhānusārino. 
Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ hoti; 
tena vuccati saddhāvimutto: cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
saddhindriyassa vasena cattār’ indriyāni bhāvitāni honti (054) subhāvitāni. 
Ye hi keci saddhindriyassa vasena sotāpattiphalaṃ sacchikatā, sabbe te saddhāvimuttā. 
Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sakadāgāmimaggaṃ paṭilabhati . . . pe . . . sakadāgāmiphalaṃ sacchikataṃ hoti, anāgāmimaggaṃ paṭilabhati, anāgāmiphalaṃ sacchikataṃ hoti, Arahattamaggaṃ paṭilabhati, Arahattaphalaṃ sacchikataṃ hoti; 
tena vuccati saddhāvimutto: cattār’ indriyāni tadanvayāni honti . . . pe . . . sampayuttapaccayā honti; 
saddhindriyassa vasena cattār’ indriyāni bhāvitāni honti subhāvitāni. 
Ye hi keci saddhindriyassa vasena Arahattaṃ sacchikatā, sabbe te saddhāvimuttā. 
Paṭis_I,V.26: Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā sotāpattimaggaṃ paṭilabhati; 
tena vuccati kāyasakkhī: cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
samādhindriyassa vasena catunnaṃ indriyānaṃ bhāvanā hoti. 
Ye hi keci samādhindriyassa vasena sotāpattimaggaṃ paṭilabhanti, sabbe te kāyasakkhī. 
Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ hoti . . . pe . . . sakadāgāmimaggaṃ paṭilabhati, sakadāgāmiphalaṃ sacchikataṃ hoti, anāgāmimaggaṃ paṭilabhati, anāgāmiphalaṃ sacchikataṃ hoti, Arahattamaggaṃ paṭilabhati, Arahattaphalaṃ sacchikataṃ hoti; 
tena vuccati kāyasakkhī: cattār’ indriyāni tadanvayāni honti . . . pe . . . sampayuttapaccayā honti; 
samādhindriyassa vasena cattār’ indriyāni bhāvitāni honti subhāvitāni. 
Ye hi keci samādhindriyassa vasena Arahattaṃ sacchikatā, sabbe te kāyasakkhī. 
Paṭis_I,V.27: Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā sotāpattimaggaṃ paṭilabhati; 
tena vuccati dhammānusārī: cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, samapayuttapaccayā honti; (055) paññindriyassa vasena catunnaṃ indriyānaṃ bhāvanā hoti. 
Ye hi keci paññindriyassa vasena sotāpattimaggaṃ paṭilabhanti, sabbe te dhammānusārino. 
Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ hoti; 
tena vuccati diṭṭhippatto: cattār’ indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paññindriyassa vasena cattār’ indriyāni bhāvitāni honti subhāvitāni. 
Ye hi keci paññindriyassa vasena sotāpattiphalaṃ sacchikatā, sabbe te diṭṭhippattā. 
Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā sakadāgāmimaggaṃ paṭilabhati . . . pe . . . sakadāgāmiphalaṃ sacchikataṃ hoti, anāgāmimaggaṃ paṭilabhati, anāgāmiphalaṃ sacchikataṃ hoti, Arahattamaggaṃ paṭilabhati, Arahattaphalaṃ sacchikataṃ hoti; 
tena vuccati diṭṭhippatto: cattār’ indriyāni tadanvayāni honti . . . pe . . . sampayuttapaccayā honti; 
paññindriyassa vasena cattār’ indriyāni bhāvitāni honti subhāvitāni. 
Ye hi keci paññindriyassa vasena Arahattaṃ sacchikatā, sabbe te diṭṭhippattā. 
Paṭis_I,V.28: Ye hi keci nekkhammaṃ bhāvitā vā bhāventi vā bhāvissanti vā, adhigatā vā adhigacchanti vā adhigamissanti vā, pattā vā pāpuṇanti vā pāpuṇissanti vā, paṭiladdhā vā paṭilabhanti vā paṭilabhissanti vā, paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā, pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā; 
sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā. 
Paṭis_I,V.29: Ye hi keci abyāpādaṃ . . . pe . . . ālokasaññaṃ, avikkhepaṃ, dhammavavatthānaṃ, ñāṇaṃ, pāmojjaṃ, paṭhamajjhānaṃ, dutiyajjhānaṃ, tatiyajjhānaṃ, catutthajjhānaṃ, ākāsānañcāyatanasamāpattiṃ, viññāṇañcāyatana-(056)samāpattiṃ, ākiñcaññāyatanasamāpattiṃ, nevasaññānāsaññāyatanasamāpattiṃ, aniccānupassanaṃ, dukkhānupassanaṃ, anattānupassanaṃ, nibbidānupassanaṃ, virāgānupassanaṃ, nirodhānupassanaṃ, paṭinissaggānupassanaṃ, khayānupassanaṃ, vayānupassanaṃ, vipariṇāmānupassanaṃ, animittānupassanaṃ, appaṇihitānupassanaṃ, suññatānupassanaṃ, adhipaññādhammavipassanaṃ, yathābhūtañāṇadassanaṃ, ādīnavānupassanaṃ, paṭisaṅkhānupassanaṃ, vivaṭṭanānupassanaṃ, sotāpattimaggaṃ, sakadāgāmimaggaṃ, anāgāmimaggaṃ, Arahattamaggaṃ; 
ye hi keci cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañc’ indriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ; 
ye hi keci aṭṭha vimokkhe bhāvitā vā bhāventi vā bhāvissanti vā, adhigatā vā adhigacchanti vā adhigamissanti vā, pattā vā pāpuṇanti vā pāpuṇissanti vā, paṭiladdhā vā paṭilabhanti vā paṭilabhissanti vā, paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā, pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā; 
sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā. 
Paṭis_I,V.30: Ye hi keci catasso paṭisambhidā pattā vā pāpuṇanti vā pāpuṇissanti vā . . . pe . . . sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā. 
Ye hi keci tisso vijjā paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā . . . pe . . . sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā. 
Ye hi keci tisso sikkhā sikkhitā vā sikkhanti vā sikkhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā . . . pe . . . sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā. 
Ye hi keci dukkhaṃ parijānanti, samudayaṃ pajahanti, nirodhaṃ sacchikaronti, maggaṃ bhāventi, sabbe te saddh-(057)indriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā. 
Paṭis_I,V.31: Katih’ ākārehi saccapaṭivedho hoti? 
Katih’ ākārehi saccāni paṭivijjhati? 
Catūh’ ākārehi saccapaṭivedho hoti. 
Catūh’ ākārehi saccāni paṭivijjhati. 
Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati. 
Imehi catūh’ ākārehi saccapaṭivedho hoti; 
imehi catūh' ākārehi saccāni paṭivijjhanto saddhindriyassa vasena saddhāvimutto, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippatto. 
Katih’ ākārehi saccapaṭivedho hoti? 
Katih’ ākārehi saccāni paṭivijjhati? 
Navah’ ākārehi saccapaṭivedho hoti. 
Navah’ ākārehi saccāni paṭivijjhati. 
Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati, abhiññāpaṭivedho ca sabbadhammānaṃ, pariññāpaṭivedho ca sabbasaṅkhārānaṃ, pahānapaṭivedho ca sabbākusalānaṃ, bhāvanāpaṭivedho ca catunnaṃ maggānaṃ, sacchikiriyāpaṭivedho ca nirodhassa. 
Imehi navah’ ākārehi saccapaṭivedho hoti, imehi navah' ākārehi saccāni paṭivijjhanto saddhindriyassa vasena saddhāvimutto, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippatto. 
Dutiyabhāṇavāraṃ. 
(058) Paṭis_I,V.32: Aniccato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti? 
Dukkhato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti? 
Anattato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti? 
Aniccato manasikaroto khayato saṅkhārā upaṭṭhahanti. 
Dukkhato manasikaroto bhayato saṅkhārā upaṭṭhahanti. 
Anattato manasikaroto suññato saṅkhārā upaṭṭhahanti. 
Aniccato manasikaroto kiṃbahulaṃ cittaṃ hoti? 
Dukkhato manasikaroto kiṃbahulaṃ cittaṃ hoti? 
Anattato manasikaroto kiṃbahulaṃ cittaṃ hoti? 
Aniccato manasikaroto adhimokkhabahulaṃ cittaṃ hoti. 
Dukkhato manasikaroto passaddhibahulaṃ cittaṃ hoti. 
Anattato manasikaroto vedabahulaṃ cittaṃ hoti. 
Aniccato manasikaronto adhimokkhabahulo katamaṃ vimokkhaṃ paṭilabhati? 
Dukkhato manasikaronto passaddhibahulo katamaṃ vimokkhaṃ paṭilabhati? 
Anattato manasikaronto vedabahulo katamaṃ vimokkhaṃ paṭilabhati? 
Aniccato manasikaronto adhimokkhabahulo animittavimokkhaṃ paṭilabhati. 
Dukkhato manasikaronto passaddhibahulo appaṇihitavimokkhaṃ paṭilabhati. 
Anattato manasikaronto vedabahulo suññatavimokkhaṃ paṭilabhati. 
Paṭis_I,V.33: Aniccato manasikaroto adhimokkhabahulassa katamo vimokkho ādhipateyyo hoti? 
Bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ko bhāveti? 
Dukkhato manasikaroto passaddhibahulassa katamo vimokkho ādhipateyyo hoti? 
Bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ko bhāveti? 
Anattato manasikaroto vedabahulassa katamo vimokkho ādhipateyyo hoti? 
Bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, (059) nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ko bhāveti? 
Aniccato manasikaroto adhimokkhabahulassa animitto vimokkho ādhipateyyo hoti. 
Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno, so bhāveti; n’ atthi micchāpaṭipannassa vimokkhabhāvanā. 
Dukkhato manasikaroto passaddhibahulassa appaṇihito vimokkho ādhipateyyo hoti. 
Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno, so bhāveti; n’ atthi micchāpaṭipannassa vimokkhabhāvanā. 
Anattato manasikaroto vedabahulassa suññato vimokkho ādhipateyyo hoti. 
Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno, so bhāveti; n’ atthi micchāpaṭipannassa vimokkhabhāvanā. 
Paṭis_I,V.34: Aniccato manasikaroto adhimokkhabahulassa katamo vimokkho ādhipateyyo hoti? 
Bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Paṭivedhakāle katamo vimokkho ādhipateyyo hoti? 
Paṭivedhāya kati vimokkhā tadanvayā honti . . . pe . . . ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ken’ aṭṭhena paṭivedho? 
Dukkhato manasikaroto passaddhibahulassa katamo vimokkho ādhipateyyo hoti? 
Bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Paṭivedhakāle katamo vimokkho ādhipateyyo hoti? 
Paṭivedhāya kati vimokkhā tadanvayā honti . . . pe . . . ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ken’ aṭṭhena paṭivedho? 
(060) Anattato manasikaroto vedabahulassa katamo vimokkho ādhipateyyo hoti? 
Bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? 
Paṭivedhakāle katamo vimokkho ādhipateyyo hoti? 
Paṭivedhāya kati vimokkhā tadanvayā honti . . . pe . . . ekarasā honti? 
Ken’ aṭṭhena bhāvanā? 
Ken’ aṭṭhena paṭivedho? 
Aniccato manasikaroto adhimokkhabahulassa animitto vimokkho ādhipateyyo hoti. 
Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. 
Paṭivedhakāle animitto vimokkho ādhipateyyo hoti. 
Paṭivedhāya dve vimokkhā tadanvayā honti . . . pe . . . ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. 
Evaṃ paṭivijjhanto pi bhāveti, bhāvento pi paṭivijjhati. 
Dukkhato manasikaroto passaddhibahulassa appaṇihito vimokkho ādhipateyyo hoti. 
Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. 
Paṭivedhakāle appaṇihito vimokkho ādhipateyyo hoti. 
Paṭivedhāya dve vimokkhā tadanvayā honti . . . pe . . . ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. 
Evaṃ paṭivijjhanto pi bhāveti, bhāvento pi paṭivijjhati. 
Anattato manasikaroto vedabahulassa suññato vimokkho ādhipateyyo hoti. 
Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. 
Paṭivedhakāle suññato vimokkho ādhipateyyo hoti. 
Paṭivedhāya dve vimokkhā tadanvayā honti . . . pe . . . ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. 
Evaṃ paṭivijjhanto pi bhāveti, bhāvento pi paṭivijjhati. 
Paṭis_I,V.35: Aniccato manasikaroto katamo vimokkho adhimatto hoti? 
Katamavimokkhassa adhimattattā saddhāvimutto1 (061) hoti? 
Dukkhato manasikaroto katamo vimokkho adhimatto hoti? 
Katamavimokkhassa adhimattattā kāyasakkhī hoti? 
Anattato manasikaroto katamo vimokkho adhimatto hoti? 
Katamavimokkhassa adhimattattā diṭṭhippatto hoti? 
Aniccato manasikaroto animitto vimokkho adhimatto hoti, animittavimokkhassa adhimattattā saddhāvimutto hoti; 
dukkhato manasikaroto appaṇihito vimokkho adhimatto hoti, appaṇihitavimokkhassa adhimattattā kāyasakkhī hoti; 
anattato manasikaroto suññato vimokkho adhimatto hoti, suññatavimokkhassa adhimattattā diṭṭhippatto hoti. 
Paṭis_I,V.36: ‘Saddahanto vimutto’ ti saddhāvimutto, ‘phuṭṭhattā sacchikarotīti’ kāyasakkhī, ‘diṭṭhattā patto’ ti diṭṭhippatto: ‘saddahanto vimuccatīti’ saddhāvimutto; ‘jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotīti’ kāyasakkhī; ‘dukkhā saṅkhārā sukho nirodho ti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāyāti’ diṭṭhippatto. 
Ye hi keci nekkhammaṃ bhāvitā vā bhāventi vā bhāvissanti vā . . . pe . . . sabbe te animittavimokkhassa vasena saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippattā. 
Ye hi keci abyāpādaṃ . . . pe . . . ālokasaññaṃ, avikkhepaṃ . . . pe . . . ye hi keci dukkhaṃ parijānanti, samudayaṃ pajahanti, nirodhaṃ sacchikaronti, maggaṃ bhāventi; 
sabbe te animittavimokkhassa vasena saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippattā. 
Paṭis_I,V.37: Katih’ ākārehi saccapaṭivedho hoti? 
Katih’ ākārehi saccāni paṭivijjhati? 
Catūh’ ākārehi saccapaṭivedho hoti. 
Catūh’ ākārehi saccāni paṭivijjhati. 
Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ (062) sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati. 
Imehi catūh’ ākārehi saccapaṭivedho hoti; 
imehi catūh' ākārehi saccāni paṭivijjhanto animittavimokkhassa vasena saddhāvimutto, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippatto. 
Katih’ ākarehi saccapaṭivedho hoti? 
Katih’ ākārehi saccāni paṭivijjhati? 
Navah’ ākārehi saccapaṭivedho hoti. 
Navah’ ākārehi saccāni paṭivijjhati. 
Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati . . . pe . . . sacchikiriyāpaṭivedho ca nirodhassa. Imehi navah’ ākārehi saccapaṭivedho hoti, imehi navah’ ākārehi saccāni paṭivijjhanto animittavimokkhassa vasena saddhāvimutto, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippatto. 
Paṭis_I,V.38: Aniccato manasikaronto katame dhamme yathābhūtaṃ jānāti passati? 
Kathaṃ sammādassanaṃ hoti? 
Kathaṃ tadanvayena sabbe saṅkhārā aniccato sudiṭṭhā honti? 
Kattha kaṅkhā pahīyati2? 
Dukkhato manasikaronto katame dhamme yathābhūtaṃ jānāti passati? 
Kathaṃ sammādassanaṃ hoti? 
Kathaṃ tadanvayena sabbe saṅkhārā dukkhato sudiṭṭhā honti? 
Kattha kaṅkhā pahīyati? 
Anattato manasikaronto katame dhamme yathābhūtaṃ jānāti passati? 
Kathaṃ sammādassanaṃ hoti? 
Kathaṃ tadanvayena sabbe saṅkhārā anattato sudiṭṭhā honti? 
Kattha kaṅkhā pahīyati? 
Aniccato manasikaronto nimittaṃ yathābhūtaṃ jānāti passati. 
Tena vuccati sammādassanaṃ. 
Evaṃ tadanvayena sabbe saṅkhārā aniccato sudiṭṭhā honti. 
Ettha kaṅkhā pahīyati. 
Dukkhato manasikaronto pavattaṃ yathābhūtaṃ jānāti passati. 
Tena vuccati sammādassanaṃ. Evaṃ tadan-(063)vayena sabbe saṅkhārā dukkhato sudiṭṭhā honti. 
Ettha kaṅkhā pahīyati. 
Anattato manasikaronto nimittañ ca pavattañ ca yathābhūtaṃ jānāti passati. 
Tena vuccati sammādassanaṃ. 
Evaṃ tadanvayena sabbe saṅkhārā anattato sudiṭṭhā honti. 
Ettha kaṅkhā pahīyati. 
Yañ ca yathābhūtaṃ ñāṇaṃ yañ ca sammādassanaṃ yā ca kaṅkhāvitaraṇā, ime dhammā nānatthā c’ eva nānābyañjanā ca? 
Udāhu ekatthā, byañjanam eva nānan ti? 
Yañ ca yathābhūtaṃ ñāṇaṃ yañ ca sammādassanaṃ yā ca kaṅkhāvitaraṇā, ime dhammā ekatthā, byañjanam eva nānaṃ. 
Paṭis_I,V.39: Aniccato manasikaroto kiṃ bhayato upaṭṭhāti? 
Dukkhato manasikaroto kiṃ bhayato upaṭṭhāti? 
Anattato manasikaroto kiṃ bhayato upaṭṭhāti? 
Aniccato manasikaroto nimittaṃ bhayato upaṭṭhāti. 
Dukkhato manasikaroto pavattaṃ bhayato upaṭṭhāti. 
Anattato manasikaroto nimittañ ca pavattañ ca bhayato upaṭṭhāti. 
Yā ca bhayatupaṭṭhāne paññā yañ ca ādīnave ñāṇaṃ yā ca nibbidā, ime dhammā nānatthā c’ eva nānābyañjanā ca? 
Udāhu ekatthā, byañjanam eva nānan ti? 
Yā ca bhayatupaṭṭhāne paññā yañ ca ādīnave ñāṇaṃ yā ca nibbidā, ime dhammā ekatthā, byañjanam eva nānaṃ. 
Yā ca anattānupassanā yā ca suññatānupassanā, ime dhammā nānatthā c’ eva nānābyañjanā ca? 
Udāhu ekatthā, byañjanam eva nānan ti? 
Yā ca anattānupassanā yā ca suññatānupassanā, ime dhammā ekatthā, byañjanam eva nānaṃ. 
Paṭis_I,V.40: Aniccato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppajjati? 
Dukkhato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppajjati? 
Anattato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppajjati? 
Aniccato manasikaroto nimittaṃ paṭisaṅkhā ñāṇaṃ uppajjati. 
Dukkhato manasikaroto pavattaṃ paṭisaṅkhā (064) ñāṇaṃ uppajjati. 
Anattato manasikaroto nimittañ ca pavattañ ca paṭisaṅkhā ñāṇaṃ uppajjati. 
Yā ca muñcitūkamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārūpekkhā, ime dhammā nānatthā c’ eva nānābyañjanā ca? 
Udāhu ekatthā, byañjanam eva nānan ti? 
Yā ca muñcitūkamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārūpekkhā, ime dhammā ekatthā, byañjanam eva nānaṃ. 
Aniccato manasikaroto kuto cittaṃ vuṭṭhāti? 
Kattha cittaṃ pakkhandati? 
Dukkhato manasikaroto kuto cittaṃ vuṭṭhāti? 
Kattha cittaṃ pakkhandati? 
Anattato manasikaroto kuto cittaṃ vuṭṭhāti? 
Kattha cittaṃ pakkhandati? 
Aniccato manasikaroto nimittā cittaṃ vuṭṭhāti, animitte cittaṃ pakkhandati. 
Dukkhato manasikaroto pavattā cittaṃ vuṭṭhāti, appavatte cittaṃ pakkhandati. 
Anattato manasikaroto nimittā ca pavattā ca cittaṃ vuṭṭhāti, animitte appavatte nirodhanibbānadhātuyā cittaṃ pakkhandati. 
Yā ca bahiddhāvuṭṭhānavivaṭṭane paññā ye ca gotrabhūdhammā, ime dhammā nānatthā c’ eva nānābyañjanā ca? 
Udāhu ekatthā, byañjanam eva nānan ti? 
Yā ca bahiddhāvuṭṭhānavivaṭṭane paññā ye ca gotrabhūdhammā, ime dhammā ekatthā, byañjanam eva nānaṃ. 
Aniccato manasikaronto katamena vimokkhena vimuccati? 
Dukkhato manasikaronto katamena vimokkhena vimuccati? 
Anattato manasikaronto katamena vimokkhena vimuccati? 
Aniccato manasikaronto animittavimokkhena vimuccati. 
Dukkhato manasikaronto appaṇihitavimokkhena vimuccati. 
Anattato manasikaronto suññatavimokkhena vimuccati. 
Yā ca dubhatovuṭṭhānavivaṭṭane paññā yañ ca magge (065) ñāṇaṃ, ime dhammā nānatthā c’ eva nānābyañjanā ca? 
Udāhu ekatthā, byañjanam eva nānan ti? 
Yā ca dubhatovuṭṭhānavivaṭṭane paññā yañ ca magge ñāṇaṃ, ime dhammā ekatthā, byañjanam eva nānaṃ. 
Paṭis_I,V.41: Katih’ ākārehi tayo vimokkhā nānākhaṇe honti? 
Katih’ ākārehi tayo vimokkhā ekakkhaṇe honti? 
Catūh’ ākārehi tayo vimokkhā nānākhaṇe honti. 
Sattah' ākārehi tayo vimokkhā ekakkhaṇe honti. 
Katamehi catūh’ ākārehi tayo vimokkhā nānākhaṇe honti? 
Ādhipateyyaṭṭhena adhiṭṭhānaṭṭhena abhinīhāraṭṭhena niyyānaṭṭhena. 
Kathaṃ ādhipateyyaṭṭhena tayo vimokkhā nānākhaṇe honti? 
Aniccato manasikaroto animitto vimokkho ādhipateyyo hoti, dukkhato manasikaroto appaṇihito vimokkho ādhipateyyo hoti, anattato manasikaroto suññato vimokkho ādhipateyyo hoti. 
Evaṃ ādhipateyyaṭṭhena tayo vimokkhā nānākhaṇe honti. 
Kathaṃ adhiṭṭhānaṭṭhena tayo vimokkhā nānākhaṇe honti? 
Aniccato manasikaronto animittavimokkhassa vasena cittaṃ adhiṭṭhāti, dukkhato manasikaronto appaṇihitavimokkhassa vasena cittaṃ adhiṭṭhāti, anattato manasikaronto suññatavimokkhassa vasena cittaṃ adhiṭṭhāti. 
Evaṃ adhiṭṭhānaṭṭhena tayo vimokkhā nānākhaṇe honti. 
Kathaṃ abhinīhāraṭṭhena tayo vimokkhā nānākhaṇe honti? 
Aniccato manasikaronto animittavimokkhassa vasena cittaṃ abhinīharati, dukkhato manasikaronto appaṇihitavimokkhassa vasena cittaṃ abhinīharati, anattato manasikaronto suññatavimokkhassa vasena cittaṃ abhinīharati. 
Evaṃ abhinīhāraṭṭhena tayo vimokkhā nānākhaṇe honti. 
Kathaṃ niyyānaṭṭhena tayo vimokkhā nānākhaṇe honti? 
Aniccato manasikaronto animittavimokkhassa vasena (066) nirodhaṃ nibbānaṃ niyyāti, dukkhato manasikaronto appaṇihitavimokkhassa vasena nirodhaṃ nibbānaṃ niyyāti, anattato manasikaronto suññatavimokkhassa vasena nirodhaṃ nibbānaṃ niyyāti. 
Evaṃ niyyānaṭṭhena tayo vimokkhā nānākhaṇe honti. 
Imehi catūh’ ākārehi tayo vimokkhā nānākhaṇe honti. 
Paṭis_I,V.42: Katamehi sattah’ ākārehi tayo vimokkhā ekakkhaṇe honti? 
Samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena. 
Kathaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti? 
‘Aniccato manasikaronto nimittā muccatīti’ animitto vimokkho, ‘yato muccati tattha na paṇidahatīti’ appaṇihito vimokkho, ‘yattha na paṇidahati tena suñño’ ti suññato vimokkho, ‘yena suñño tena nimittena animitto' ti animitto vimokkho. 
Evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti. 
‘Dukkhato manasikaronto paṇidhiyā muccatīti’ appaṇihito vimokkho, ‘yattha na paṇidahati tena suñño’ ti suññato vimokkho, ‘yena suñño tena nimittena animitto' ti animitto vimokkho, ‘yena nimittena animitto tattha na paṇidahatīti’ appaṇihito vimokkho. 
Evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti. (067) ‘Anattato manasikaronto abhinivesā muccatīti’ suññato vimokkho, ‘yena suñño tena nimittena animitto’ ti animitto vimokkho, ‘yena nimittena animitto tattha na paṇidahatīti’ appaṇihito vimokkho, ‘yattha na paṇidahati tena suñño’ ti suññato vimokkho. 
Evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti. 
Imehi sattah’ ākārehi tayo vimokkhā ekakkhaṇe honti. 
Paṭis_I,V.43: Atthi vimokkho, atthi mukhaṃ, atthi vimokkhamukhaṃ, atthi vimokkhapaccanīkaṃ, atthi vimokkhānulomaṃ, atthi vimokkhavivaṭṭanā, atthi vimokkhabhāvanā, atthi vimokkhapaṭippassaddhi. 
Katamo vimokkho? 
Suññato vimokkho, animitto vimokkho, appaṇihito vimokkho. 
Katamo suññato vimokkho? 
‘Aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti' suññato vimokkho, ‘dukkhānupassanāñāṇaṃ sukhato abhinivesā muccatīti’ suññato vimokkho, ‘anattānupassanāñāṇaṃ attato abhinivesā muccatīti’ suññato vimokkho, 
‘nibbidānupassanāñāṇaṃ nandiyā abhinivesā muccatīti' suññato vimokkho, ‘virāgānupassanāñāṇaṃ rāgato abhinivesā muccatīti’ suññato vimokkho, ‘nirodhānupassanāñāṇaṃ samudayato abhinivesā muccatīti’ suññato vimokkho, ‘paṭinissaggānupassanāñāṇaṃ ādānato abhinivesā muccatīti’ suññato vimokkho, ‘animittānupassanāñāṇaṃ nimittato abhinivesā muccatīti’ suññato vimokkho, ‘appaṇihitānupassanāñāṇaṃ paṇidhiyā abhinivesā muccatīti' suññato vimokkho, ‘suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti’ suññato vimokkho. 
‘Rūpe aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti’ suññato vimokkho . . . pe . . . ‘rūpe suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti’ suññato vimokkho, ‘vedanāya . . . pe . . . saññāya saṅkhāresu viññāṇe cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti’ suññato vimokkho . . . pe . . . ‘jarāmaraṇe suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti’ suññato vimokkho. 
(068) Ayaṃ suññato vimokkho. 
Paṭis_I,V.44: Katamo animitto vimokkho? 
‘Aniccānupassanāñāṇaṃ niccato nimittā muccatīti' animitto vimokkho, ‘dukkhānupassanāñāṇaṃ sukhato nimittā muccatīti’ animitto vimokkho, ‘anattānupassanāñāṇaṃ attato nimittā muccatīti’ animitto vimokkho, nibbidānupassanāñāṇaṃ nandiyā nimittā muccatīti’ animitto vimokkho, ‘virāgānupassanāñāṇaṃ rāgato nimittā muccatīti’ animitto vimokkho, ‘nirodhānupassanāñāṇaṃ samudayato nimittā muccatīti’ animitto vimokkho, ‘paṭinissaggānupassanāñāṇaṃ ādānato nimittā muccatīti' animitto vimokkho, ‘animittānupassanāñāṇaṃ sabbanimittehi muccatīti’ animitto vimokkho, ‘appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti’ animitto vimokkho, ‘suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti’ animitto vimokkho. 
‘Rūpe aniccānupassanāñāṇaṃ niccato nimittā muccatīti’ animitto vimokkho . . . pe . . . ‘rūpe animittānupassanāñāṇaṃ sabbanimittehi muccatīti’ animitto vimokkho, ‘rūpe appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti’ animitto vimokkho, ‘rūpe suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti’ animitto vimokkho, ‘vedanāya . . . pe . . . saññāya saṅkhāresu viññāṇe cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanāñāṇaṃ niccato nimittā muccatīti’ animitto vimokkho . . . pe . . . ‘jarāmaraṇe animittānupassanāñāṇaṃ sabbanimittehi muccatīti’ animitto vimokkho, 
‘jarāmaraṇe appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti’ animitto vimokkho, ‘jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti’ animitto vimokkho. 
Ayaṃ animitto vimokkho. 
Paṭis_I,V.45: Katamo appaṇihito vimokkho? 
‘Aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti appaṇihito vimokkho, ‘dukkhānupassanāñāṇaṃ sukhato. 
paṇidhiyā muccatīti’ appaṇihito vimokkho, ‘anattānupassanāñāṇaṃ attato paṇidhiyā muccatīti’ appaṇihito vimokkho, ‘nibbidānupassanāñāṇaṃ nandiyā paṇidhiyā (069) muccatīti’ appaṇihito vimokkho, ‘virāgānupassanāñāṇaṃ rāgato paṇidhiyā muccatīti’ appaṇihito vimokkho, ‘nirodhānupassanāñāṇaṃ samudayato paṇidhiyā muccatīti' appaṇihito vimokkho, ‘paṭinissaggānupassanāñāṇaṃ ādānato paṇidhiyā muccatīti’ appaṇihito vimokkho, ‘animittānupassanāñāṇaṃ nimittato muccatīti’ appaṇihito vimokkho, ‘appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti’ appaṇihito vimokkho, ‘suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti’ appaṇihito vimokkho. 
‘Rūpe aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti’ appaṇihito vimokkho . . . pe . . . ‘rūpe animittānupassanāñāṇaṃ nimittato muccatīti’ appaṇihito vimokkho, ‘rūpe appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti’ appaṇihito vimokkho, ‘rūpe suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti' appaṇihito vimokkho, ‘vedanāya . . . pe . . . saññāya saṅkhāresu viññāṇe cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti’ appaṇihito vimokkho . . . pe . . . ‘jarāmaraṇe animittānupassanāñāṇaṃ nimittato muccatīti’ appaṇihito vimokkho, 
‘jarāmaraṇe appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti’ appaṇihito vimokkho, ‘jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti’ appaṇihito vimokkho. 
Ayaṃ vimokkho. 
Paṭis_I,V.46: Katamaṃ mukhaṃ? 
1 Ye tattha jātā anavajjā kusalā bodhipakkhiyā dhammā. Idaṃ mukhaṃ. 
Katamaṃ vimokkhamukhaṃ? 
Yaṃ tesaṃ dhammānaṃ ārammaṇaṃ nirodho nibbānaṃ. Idaṃ vimokkhamukhaṃ. 
Katamaṃ vimokkhapaccanīkaṃ? 
Tīṇi akusalamūlāni vimokkhapaccanīkāni, tīṇi duccaritāni vimokkhapaccanīkāni, sabbe pi akusalā dhammā vimokkhapaccanīkā. Idaṃ vimokkhapaccanīkaṃ. 
(070) Katamaṃ vimokkhānulomaṃ? 
Tīṇi kusalamūlāni vimokkhānulomāni, tīṇi sucaritāni vimokkhānulomāni, sabbe pi kusalā dhammā vimokkhānulomā. Idaṃ vimokkhānulomaṃ. 
Paṭis_I,V.47: Katamo vimokkhavivaṭṭo? 
Saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo saccavivaṭṭo. 
‘Sañjānanto vivaṭṭatīti’ saññāvivaṭṭo, ‘cetayanto vivaṭṭatīti’ cetovivaṭṭo, ‘vijānanto vivaṭṭatīti’ cittavivaṭṭo, 
‘ñāṇaṃ karonto vivaṭṭatīti’ ñāṇavivaṭṭo, ‘vossajjanto vivaṭṭatīti’ vimokkhavivaṭṭo, ‘tathaṭṭhena vivaṭṭatīti' saccavimokkho. 
Yattha saññāvivaṭṭo tattha cetovivaṭṭo, yattha cetovivaṭṭo tattha saññāvivaṭṭo; 
yattha saññāvivaṭṭo cetovivaṭṭo tattha cittavivaṭṭo, yattha cittavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo; 
yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo tattha ñāṇavivaṭṭo, yattha ñāṇavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo; 
yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo tattha vimokkhavivaṭṭo, yattha vimokkhavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo; 
yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo tattha saccavivaṭṭo, yattha saccavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo. 
Ayaṃ vimokkhavivaṭṭo. 
Paṭis_I,V.48: Katamā vimokkhabhāvanā? 
Paṭhamassa jhānassa āsevanā bhāvanā bahulīkammaṃ, dutiyassa jhānassa āsevanā bhāvanā bahulīkammaṃ, tatiyassa jhānassa āsevanā bhāvanā bahulīkammaṃ, catutthassa jhānassa āsevanā bhāvanā bahulīkammaṃ, ākāsānañcāyatanasamāpattiyā āsevanā bhāvanā bahulīkammaṃ, viññāṇañcāyatanasamāpattiyā . . . pe . . . ākiñcaññāyatanasamāpattiyā . . . pe . . . nevasaññānāsaññāyatanasamāpattiyā āsevanā bhāvanā bahulīkammaṃ, sotāpattimaggassa āsevanā bhāvanā bahulīkammaṃ, sakadāgāmimaggassa . . . pe . . . anāgāmimaggassa . . . pe . . . Arahattamaggassa āsevanā bhāvanā bahulīkammaṃ. 
(071) Ayaṃ vimokkhabhāvanā. 
Katamā vimokkhapaṭippassaddhi? 
Paṭhamassa jhānassa paṭilābho vā vipāko vā, dutiyassa jhānassa paṭilābho vā vipāko vā, tatiyassa jhānassa paṭilābho vā vipāko vā, catutthassa jhānassa paṭilābho vā vipāko vā, ākāsānañcāyatanasamāpattiyā . . . pe . . . viññāṇañcāyatanasamāpattiyā . . . pe . . . ākiñcaññāyatanasamāpattiyā . . . pe . . . nevasaññānāsaññāyatanasamāpattiyā paṭilābho vā vipāko vā, sotāpattimaggassa sotāpattiphalaṃ, sakadāgāmimaggassa sakadāgāmiphalaṃ, anāgāmimaggassa anāgāmiphalaṃ, Arahattamaggassa Arahattaphalaṃ. 
Ayaṃ vimokkhapaṭippassaddhīti. 
Tatiyabhāṇavāraṃ Vimokkhakathā.