You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(185) III PAÑÑĀVAGGO 
I. PAÑÑĀVAGGE MAHĀPAÑÑĀKATHĀ 
Paṭis_III,I.1: ANICCĀNUPASSANĀ bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Dukkhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Anattānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Nibbidānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Virāgānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Nirodhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. 
Dukkhānupassanā bhāvitā bahulīkatā nibbedhikapaññaṃ paripūreti. 
Anattānupassanā bhāvitā bahulīkatā mahāpaññaṃ paripūreti. 
Nibbidānupassanā bhāvitā bahulīkatā tikkhapaññaṃ paripūreti. 
Virāgānupassanā bhāvitā bahulīkatā vipulapaññaṃ paripūreti. 
Nirodhānupassanā bhāvitā bahulīkatā gambhīrapaññaṃ paripūreti. 
Paṭinissaggānupassanā bhāvitā bahulīkatā assāmantapaññaṃ paripūreti. 
Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti, imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti, imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti. 
Hāsapaññā paṭibhānapaṭisambhidā, tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā (186) adhigatā hoti sacchikatā phassitā paññāya. 
Tass’ imā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya. 
Paṭis_III,I.2: Rūpe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
. . . pe . . . rūpe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti, rūpe paṭinissaggānupassanā bhāvitā bahulīkatā assāmantapaññaṃ paripūreti. 
Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti, imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti, imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti. 
Hāsapaññā paṭibhānapaṭisambhidā, tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. 
Tass’ imā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya. Vedanāya, saññāya, saṅkhāresu, viññāṇe, cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
. . . pe . . . jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti, jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā assāmantapaññaṃ paripūreti. 
Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti, imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti, imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti. 
Hāsapaññā paṭibhānapaṭisambhidā, tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā (187) paññāya, dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. 
Tass’ imā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya. 
Paṭis_III,I.3: Rūpe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Atītānāgatapaccuppanne rūpe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Rūpe dukkhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Atītānāgatapaccuppanne rūpe dukkhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Rūpe anattānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Atītānāgatapaccuppanne rūpe anattānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Rūpe nibbidānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Atītānāgatapaccuppanne rūpe nibbidānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Rūpe virāgānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Atītānāgatapaccuppanne rūpe virāgānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Rūpe nirodhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Atītānāgatapaccuppanne rūpe nirodhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Rūpe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Atītānāgatapaccuppanne rūpe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti, atītānāgatapaccuppanne rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. 
Rūpe dukkhānupassanā bhāvitā bahulīkatā nibbedhikapaññaṃ paripūreti, atītānāgatapaccuppanne rūpe dukkhānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. 
Rūpe anattānupassanā bhāvitā bahulīkatā mahāpaññaṃ paripūreti, atītānāgatapaccuppanne rūpe anattānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Rūpe nibbidānupas-(188)sanā bhāvitā bahulīkatā tikkhapaññaṃ paripūreti, atītānāgatapaccuppanne rūpe nibbidānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. 
Rūpe virāgānupassanā bhāvitā bahulīkatā vipulapaññaṃ paripūreti, atītānāgatapaccuppanne rūpe virāgānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. 
Rūpe nirodhānupassanā bhāvitā bahulīkatā gambhīrapaññaṃ paripureti, atītānāgatapaccuppanne rūpe nirodhānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. 
Rūpe paṭinissaggānupassanā bhāvitā bahulīkatā assāmantapaññaṃ paripūreti, atītānāgatapaccuppanne rūpe paṭinissaggānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. 
Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti, imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti, imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti. Hāsapaññā paṭibhānapaṭisambhidā, tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. 
Tass’ imā catasso paṭisambhidāyo adhigatā hoti sacchikatā phassitā paññāya. Vedanāya, saññāya, saṅkhāresu, viññāṇe, cakkhusamiṃ . . . pe . . . jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Atītānāgatapaccuppanne jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
. . . pe . . . Jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Atītānāgatapaccuppanne jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? 
Jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti, atītānāgatapaccuppanne jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti . . . pe . . . Tass’ imā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya. 
(189) Paṭis_III,I.4: Cattāro 'me Bhikkhave dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattanti. Katame cattāro? 
Sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. 
Ime kho Bhikkhave cattāro dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattanti. 
Cattāro 'me Bhikkhave dhammā bhāvitā bahulīkatā sakadāgāmiphalasacchikiriyāya saṃvattanti . . . pe . . . anāgāmiphalasacchikiriyāya saṃvattanti . . . pe . . . Arahattaphalasacchikiriyāya saṃvattanti. Katame cattāro? 
Sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. 
Ime kho Bhikkhave cattāro dhammā bhāvitā bahulīkatā Arahattaphalasacchikiriyāya saṃvattanti. 
Paṭis_III,I.5: Cattāro 'me Bhikkhave dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṃvattanti, paññābuddhiyā saṃvattanti, paññāvepullāya saṃvattanti, mahāpaññatāya saṃvattanti, puthupaññatāya saṃvattanti, vipulapaññatāya saṃvattanti, gambhīrapaññatāya saṃvattanti, assāmantapaññatāya saṃvattanti, bhūripaññatāya saṃvattanti, paññābāhullāya saṃvattanti, sīghapaññatāya saṃvattanti, lahupaññatāya saṃvattanti, hāsapaññatāya saṃvattanti, javanapaññatāya saṃvattanti, tikkhapaññatāya saṃvattanti, nibbedhikapaññatāya saṃvattanti. Katame cattāro? 
Sappurisaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. 
Ime kho Bhikkhave cattāro dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṃvattanti, paññābuddhiyā saṃvattanti . . . pe . . . nibbedhikapaññatāya saṃvattanti. 
Paṭis_III,I.6: ‘Paññāpaṭilābhāya saṃvattantīti'. 
Katamo paññāpaṭilābho? 
‘Catunnaṃ maggañāṇānaṃ catunnaṃ phalañāṇānaṃ catunnaṃ paṭisambhidāñāṇānaṃ channaṃ abhiññāñāṇānaṃ tesattatīnaṃ ñāṇānaṃ sattasattatīnaṃ ñāṇānaṃ lābho paṭilābho patti sampatti phassanā sacchikiriyā upasampadā paññāpaṭilābhāya saṃvattantīti'. 
Ayaṃ paññāpaṭilābho. (190) ‘Paññābuddhiyā saṃvattantīti'. 
Katamā paññābuddhi? 
‘Sattannañ ca sekhānaṃ puthujjanakalyāṇakassa ca paññā vaḍḍhati, Arahato paññā vaḍḍhati; 
vaḍḍhanā paññābuddhiyā saṃvattantīti'. 
Ayaṃ paññābuddhi. 
‘Paññāvepullāya saṃvattantīti'. 
Katamaṃ paññāvepullaṃ? 
‘Sattannañ ca sekhānaṃ puthujjanakalyāṇakassa ca paññā vepullaṃ gacchati, Arahato paññā vepullagatā2; 
vepullatā paññāvepullāya saṃvattantīti'. 
Idaṃ paññāvepullaṃ. 
Paṭis_III,I.7: ‘Mahāpaññatāya saṃvattantīti'. 
Katamā mahāpaññā? 
‘Mahante atthe pariggaṇhātīti’ mahāpaññā, ‘mahante dhamme pariggaṇhātīti’ mahāpaññā, ‘mahantā niruttiyo pariggaṇhātīti’ mahāpaññā, ‘mahantāni paṭibhānāni pariggaṇhātīti’ mahāpaññā, ‘mahante sīlakkhandhe pariggaṇhātīti’ mahāpaññā, ‘mahante samādhikkhandhe pariggaṇhātīti’ mahāpaññā, ‘mahante paññākkhandhe pariggaṇhātīti’ mahāpaññā, ‘mahante vimuttikkhandhe pariggaṇhātīti’ mahāpaññā, ‘mahante vimuttiñāṇadassanakkhandhe pariggaṇhātīti’ mahāpaññā, ‘mahantāni ṭhānāṭṭhānāni pariggaṇhātīti’ mahāpaññā, ‘mahāvihārasamāpattiyo pariggaṇhātīti’ mahāpaññā, ‘mahantāni ariyasaccāni pariggaṇhātīti’ mahāpaññā, ‘mahante satipaṭṭhāne pariggaṇhātīti’ mahāpaññā, ‘mahante sammappadhāne pariggaṇhātīti’ mahāpaññā, ‘mahante iddhipāde pariggaṇhātīti' mahāpaññā, ‘mahantāni indriyāni pariggaṇhātīti’ mahāpaññā, ‘mahantāni balāni pariggaṇhātīti’ mahāpaññā, 
‘mahante bojjhaṅge pariggaṇhātīti’ mahāpaññā, ‘mahantaṃ ariyamaggaṃ pariggaṇhātīti’ mahāpaññā, ‘mahantāni sāmaññaphalāni pariggaṇhātīti’ mahāpaññā, ‘mahantā abhiññāyo pariggaṇhātīti’ mahāpaññā, ‘mahantaṃ param-(191)aṭṭhaṃ nibbānaṃ pariggaṇhātīti’ mahāpaññā. 
‘Mahāpaññatāya saṃvattantīti’ ayaṃ mahāpaññā. 
Paṭis_III,I.8: ‘Puthupaññatāya saṃvattantīti'. 
Katamā puthupaññā? 
‘Puthunānākhandhesu ñāṇaṃ pavattatīti’ puthupaññā, 
‘puthunānādhātūsu ñāṇaṃ pavattatīti’ puthupaññā, 
‘puthunānā-āyatanesu ñāṇaṃ pavattatīti’ puthupaññā, 
‘{puthunānāpaṭiccasamuppādesu} ñāṇaṃ pavattatīti’ puthupaññā, puthunānāsuññatamanupalabbhesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānā-atthesu ñāṇaṃ pavattatīti' puthupaññā, ‘puthunānādhammesu ñāṇaṃ pavattatīti' puthupaññā, ‘puthunānāniruttīsu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānāpaṭibhānesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānāsīlakkhandhesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānāsamādhikkhandhesu ñāṇaṃ pavattatīti' puthupaññā, ‘puthunānāpaññākkhandhesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānāvimuttikkhandesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānāvimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānāthānāṭṭhānesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānāvihārasamāpattīsu ñāṇaṃ pavattatīti’ puthupaññā, 
‘puthunānā-ariyasaccesu ñāṇaṃ pavattatīti’ puthupaññā, 
‘puthunānāsatipaṭṭhānesu ñāṇaṃ pavattatīti’ puthupaññā, 
‘puthunānāsammappadhānesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānā-iddhipādesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānā-indriyesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānābalesu ñāṇaṃ pavattatīti’ puthupaññā, 
‘puthunānābojjhaṅgesu ñāṇaṃ pavattatīti’ puthupaññā, 
‘puthunānā-ariyamaggesu ñāṇaṃ pavattatīti’ puthupaññā, 
‘puthunānāsāmaññaphalesu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthunānā-abhiññāsu ñāṇaṃ pavattatīti’ puthupaññā, ‘puthujjanasādhāraṇe dhamme samatikkamma paramaṭṭhe nibbāne ñāṇaṃ pavattatīti’ puthupaññā. 
‘Puthupaññatāya saṃvattantīti,’ ayaṃ puthupaññā. 
Paṭis_III,I.9: ‘Vipulapaññataya saṃvattantīti'. 
Katamā vipulapaññā? 
(192) ‘Vipule atthe pariggaṇhātīti’ vipulapaññā, ‘vipule dhamme pariggaṇhātīti’ vipulapaññā, vipulā niruttiyo pariggaṇhātīti’ vipulapaññā, ‘vipulāni paṭibhānāni pariggaṇhātīti’ vipulapaññā, ‘vipule sīlakkhandhe pariggaṇhātīti' vipulapaññā, ‘vipule samādhikkhandhe pariggaṇhātīti' vipulapaññā, ‘vipule paññākkhandhe pariggaṇhātīti’ vipulapaññā, ‘vipule vimuttikkhandhe pariggaṇhātīti’ vipulapaññā, ‘vipule paññākkhandhe pariggaṇhātīti’ vipulapaññā, ‘vipule vimuttikkhandhe pariggaṇhātīti’ vipulapaññā, ‘vipule vimuttiñāṇadassanakkhandhe pariggaṇhātīti' vipulapaññā; ‘vipulāni ṭhānāṭṭhānāni pariggaṇhātīti' vipulapaññā, ‘vipulavihārasamāpattiyo {pariggaṇhātīti}' 
vipulapaññā, ‘vipulāni ariyasaccāni pariggaṇhātīti’ vipulapaññā, ‘vipule satipaṭṭhāne pariggaṇhātīti’ vipulapaññā, 
‘vipule sammappadhāne pariggaṇhātīti’ vipulapaññā, 
‘vipule iddhipāde pariggaṇhātīti’ vipulapaññā, ‘vipulāni indriyāni pariggaṇhātīti’ vipulapaññā, ‘vipulāni balāni pariggaṇhātīti’ vipulapaññā, ‘vipule bojjhaṅge pariggaṇhātīti’ vipulapaññā, ‘vipulaṃ ariyamaggaṃ pariggaṇhātīti' vipulapaññā, ‘vipulāni sāmaññaphalāni pariggaṇhātīti' vipulapaññā, ‘vipulā abhiññāyo pariggaṇhātīti’ vipulapaññā, ‘vipulaṃ paramaṭṭhaṃ nibbānaṃ pariggaṇhātīti' vipulapaññā. 
‘Vipulapaññatāya saṃvattantīti,’ ayaṃ vipulapaññā. 
Paṭis_III,I.10: ‘Gambhīrapaññatāya saṃvattantīti'. 
Katamā gambhīrapaññā? 
‘Gambhīresu khandhesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu dhātūsu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu āyatanesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu paṭiccasamuppādesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu suññatamanupalabbhesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu atthesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu dhammesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu niruttīsu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu paṭibhānesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu sīlakkhandhesu ñāṇaṃ pavattatīti’ gambhīrapaññā, 
‘gambhīresu samādhikkhandhesu ñāṇaṃ pavattatīti’ gam-(193)bhīrapaññā, ‘gambhīresu paññākkhandhesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu vimuttikkhandhesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu vimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu thānāṭṭhānesu ñāṇaṃ pavattatīti' gambhīrapaññā, ‘gambhīresu vihārasamāpattīsu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu ariyāsaccesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu satipaṭṭhānesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu sammappadhānesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu iddhipādesu ñāṇaṃ pavattatīti' gambhīrapaññā, ‘gambhīresu indriyesu ñāṇaṃ pavattatīti' gambhīrapaññā, ‘gambhīresu balesu ñāṇaṃ pavattatīti' gambhīrapaññā, ‘gambhīresu bojjhaṅgesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu ariyamaggesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīresu sāmaññaphalesu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīrāsu abhiññāsu ñāṇaṃ pavattatīti’ gambhīrapaññā, ‘gambhīre paramaṭṭhe nibbāne ñāṇaṃ pavattatīti’ gambhīrapaññā. 
‘Gambhīrapaññatāya saṃvattantīti,’ ayaṃ gambhīrapaññā. 
Paṭis_III,I.11: ‘Assāmantapaññatāya saṃvattantīti'. 
Katāma assamantapaññā? 
‘Yassa puggalassa atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, tassa atthe ca dhamme ca niruttiyā ca paṭibhāne ca na añño koci sakkoti abhisambhavituṃ, anabhisambhavanīyo ca so aññehīti' assāmantapaññā. 
Puthujjanakalyāṇakassa paññā aṭṭhamakassa paññāya dūre vidūre suvidūre na santike na sāmantā, {puthujjanakalyānakaṃ} upādāya aṭṭhamako assāmantapañño; 
aṭṭhamakassa paññā sotāpannassa paññāya dūre vidūre suvidūre na (194) santike na sāmantā, aṭṭhamakaṃ upādāya sotāpanno assāmantapañño; 
sotāpannassa paññā sakadāgāmissa paññāya dūre vidūre suvidūre na santike na sāmantā, sotāpannaṃ upādāya sakadāgāmī assāmantapañño; 
sakadāgāmissa paññā anāgāmissa paññāya dūre vidūre suvidūre na santike na sāmantā, sakadāgāmiṃ upādāya anāgāmī assāmantapañño; 
anāgāmissa paññā Arahato paññāya dūre vidūre suvidūre na santike na sāmantā, anāgāmiṃ upādāya Arahā assāmantapañño; 
Arahato paññā Paccekabuddhassa paññāya dūre vidūre suvidūre na santike na sāmantā, Arahantaṃ upādāya Paccekabuddho assāmantapañño; 
Paccekabuddhañ ca sadevakañ ca lokaṃ upādāya Tathāgato Arahaṃ Sammāsambuddho aggo assāmantapañño paññappabhedakusalo pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhorayho anantañāṇo anantatejo anantayaso aḍḍho mahaddhano dhanavā netā vinetā anunetā paññāpetā nijjhāpetā pekkhatā pasādetā. 
So hi Bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido, maggānugāmī ca pana etarahi sāvakā viharanti pacchā sammannāgatā. 
So hi Bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī Tathāgato, n’ atthi tassa Bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya, atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena Buddhassa Bhagavato ñāṇamukhe āpāthaṃ āgacchanti. 
Yaṃ kiñci neyyaṃ nāma atthadhammaṃ jānitabbaṃ -- attattho vā parattho vā ubhayattho vā, diṭṭhadhammiko vā attho, samparāyiko vā attho, uttāno vā attho, (195) gambhīro vā attho, gūḷho vā attho, paṭicchanno vā attho, neyyo vā attho, nīto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramaṭṭho vā attho -- sabban taṃ anto Buddhañāṇe parivattati, sabbaṃ kāyakammaṃ Buddhassa ñāṇānuparivattati, sabbaṃ vacīkammaṃ Buddhassa ñāṇānuparivattati, sabbaṃ manokammaṃ Buddhassa ñāṇānuparivattati. 
Atīte Buddhassa appaṭihataṃ ñāṇaṃ anāgate Buddhassa appaṭihataṃ ñāṇaṃ, paccuppanne Buddhassa appatihataṃ ñāṇaṃ. Yāvatakaṃ neyyaṃ, tāvatakaṃ ñāṇaṃ; 
yāvatakaṃ ñāṇaṃ, tāvatakaṃ neyyaṃ; 
neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ; 
neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho n' atthi; 
aññamaññaṃ pariyantaṭṭhāniyo te dhammā. 
Yathā dvinnaṃ samuggapaṭalānaṃ suphussitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati, aññamaññaṃ pariyantaṭṭhāniyo; 
evamevaṃ Buddhassa Bhagavato neyyañ ca ñāṇañ ca aññamaññaṃ pariyantaṭṭhāniyo te dhammā. 
Yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ; 
neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ; 
neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho n’ atthi; 
aññamaññaṃ pariyantaṭṭhāniyo te dhammā. 
Sabbadhammesu Buddhassa ñāṇaṃ pavattati, sabbe dhammā Buddhassa Bhagavato āvajjanapaṭibaddhā ākaṅkhāpaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā. 
Sabbasattesu Buddhassa ñāṇaṃ pavattati; 
sabbesaṃ sattānaṃ Buddho āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti. 
Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā anto Buddhañāṇe parivattati. 
Yathā ye keci macchakacchapā (196) antamaso timitimiṅgalaṃ upādāya anto mahāsamudde parivattanti, evamevaṃ sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā anto Buddhañāṇe parivattati. 
Yathā ye keci pakkhino antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti, evamevaṃ ye pi te Sāriputta sattā paññavanto te pi Buddhañāṇassa padese parivattanti. 
Buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā atighaṃsitvā tiṭṭhati. 
Ye pi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā te bhindantā paññe caranti, paññāgatena diṭṭhigatāni, te pañhaṃ abhisaṅkharitvā Tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca, kathitā vissajjitā va9 te pañhā Bhagavatā honti, niddiṭṭhakāraṇā upakkhittakā te1 Bhagavato sampajjanti: atha kho Bhagavā va tattha atirocati yadidaṃ paññāyāti aggo assāmantapañño. 
‘Assāmantapaññatāya saṃvattantīti,’ ayaṃ assāmantapaññā. 
Paṭis_III,I.12: ‘Bhūripaññatāya saṃvattantīti’ Katamā bhūripaññā? 
‘Rāgaṃ abhibhuyyatīti’ bhūripaññā, ‘abhibhavitā15’ ti bhūripaññā; ‘dosaṃ abhibhuyyatīti’ bhūripaññā, ‘abhibhavitā' ti bhūripaññā; ‘mohaṃ abhibhuyyatīti’ bhūripaññā, ‘abhibhavitā17’ ti bhūripaññā; ‘kodhaṃ . . . pe . . . 
(197) upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhisaṅkhāre . . . pe . . . sabbe bhavagāmikamme abhibhuyyatīti’ bhūripaññā, ‘abhibhavitā’ ti bhūripaññā. 
‘Rāgo ari, taṃ ariṃ maddati paññā’ ti bhūripaññā; ‘doso ari, taṃ ariṃ maddati paññā’ ti bhūripaññā; ‘moho ari, taṃ ariṃ maddati paññā’ ti bhūripaññā; ‘kodho . . . pe . . . upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe abhisaṅkhārā . . . pe . . . sabbe bhavagāmikammā ari, taṃ ariṃ maddati paññā’ ti bhūripaññā. 
‘Bhūri vuccati paṭhavī, paṭhavīsamāya vitthatāya vipulāya paññāya samannāgato’ ti bhūripaññā; 
api ca ‘paññāya-m-etaṃ adhivacanaṃ, bhūri medhā pariṇāyikā’ ti bhūripaññā. 
‘Bhūripaññatāya saṃvattantīti’ ayaṃ bhūripaññā. 
Paṭis_III,I.13: ‘Paññābāhullāya saṃvattantīti'. 
Katamaṃ paññābāhullaṃ? 
Idh’ ekacco paññāgaruko hoti paññācarito paññāsayo paññādhimutto paññādhajo paññāketu paññādhipateyyo, vicayabahulo pavicayabahulo okkhāyanabahulo sampekkhāyanabahulo sampekkhāyanadhammo vibhūtavihāritaccarito taggaruko tabbahulo tanninno tappoṇo tappabbhāro tadadhimutto tadādhipateyyo. 
Yathā gaṇagaruko vuccati 
‘gaṇabāhuliko’ ti, cīvaragaruko vuccati ‘cīvarabāhuliko ' 
ti, pattagaruko vuccati ‘pattabāhuliko’ ti, senāsanagaruko vuccati ‘senāsanabāhuliko’ ti; 
evamevaṃ idh’ ekacco (198) paññāgaruko hoti paññācarito paññāsayo paññādhimutto paññādhajo paññāketu paññādhipateyyo, vicayabahulo pavicayabahulo okkhāyanabahulo sampekkhāyanabahulo sampekkhāyanadhammo vibhūtavihāritaccarito taggaruko tabbahulo tanninno tappoṇo tappabbhāro tadadhimutto tadādhipateyyo. 
‘Paññābāhullāya saṃvattantīti'. 
idaṃ paññābāhullaṃ. 
Paṭis_III,I.14: ‘Sīghapaññatāya saṃvattantīti'. 
Katamā sīghapaññā? 
‘Sīghaṃ {sīghaṃ} sīlāni paripūretīti’ sīghapaññā, 
‘sīghaṃ sīghaṃ indriyasaṃvaraṃ paripūretīti’ sīghapaññā, ‘sīghaṃ sīghaṃ bhojane mattaññutaṃ paripūretīti' sīghapaññā, ‘sīghaṃ sīghaṃ jāgariyānuyogaṃ paripūretīti' sīghapaññā, ‘sīghaṃ sīghaṃ sīlakkhandhaṃ paripūretīti' sīghapaññā, ‘sīghaṃ sīghaṃ samādhikkhandhaṃ paripūretīti’ sīghapaññā, ‘sīghaṃ sīghaṃ paññākkhandhaṃ paripūretīti’ sīghapaññā, ‘sīgham sīghaṃ vimuttikkhandhaṃ paripūretīti’ sīghapaññā, ‘sīghaṃ sīghaṃ vimuttiñāṇadassanakkhandhaṃ paripūretīti’ sīghapaññā, ‘sīghaṃ sīghaṃ ṭhānāṭṭhānāni paṭivijjhatīti’ sīghapaññā, ‘sīghaṃ sīghaṃ vihārasamāpattiyo paripūretīti’ sīghapaññā, ‘sīghaṃ sīghaṃ ariyasaccāni paṭivijjhatīti’ sīghapaññā, ‘sīghaṃ sīghaṃ satipaṭṭhāne bhāvetīti’ sīghapaññā, ‘sīghaṃ sīghaṃ sammappadhāne bhāvetīti’ sīghapaññā, ‘sīghaṃ sīghaṃ iddhipāde bhāvetīti’ sīghapaññā, ‘sīghaṃ sīghaṃ indriyāni bhāvetīti’ sīghapaññā, ‘sīghaṃ sīghaṃ balāni bhāvetīti’ sīghapaññā, ‘sīghaṃ sīghaṃ bojjhaṅge bhāvetīti' sīghapaññā, ‘sīghaṃ sīghaṃ ariyamaggaṃ bhāvetīti’ sīghapaññā, ‘sīghaṃ sīghaṃ sāmaññaphalāni sacchikarotīti' sīghapaññā, ‘sīghaṃ sīghaṃ abhiññāyo paṭivijjhatīti' sīghapaññā, ‘sīghaṃ sīghaṃ paramatthaṃ nibbānaṃ sacchikarotīti’ sīghapaññā. 
‘Sīghapaññatāya saṃvattantīti,' 
ayaṃ sīghapaññā. 
Paṭis_III,I.15: Lahupaññatāya saṃvattantīti'. 
Katamā lahupaññā? 
‘Lahuṃ lahuṃ sīlāni paripūretīti’ lahupaññā, lahuṃ lahuṃ indriyasaṃvaraṃ paripūretīti’ lahupaññā, ‘lahuṃ (199) lahuṃ bhojane mattaññutaṃ paripūretīti’ lahupaññā, 
‘lahuṃ lahuṃ jāgariyānuyogaṃ paripūretīti’ lahupaññā, 
‘lahuṃ lahuṃ sīlakkhandhaṃ paripūretīti’ lahupaññā, 
‘lahuṃ lahuṃ samādhikkhandhaṃ paripūretīti’ lahupaññā, 
‘lahuṃ lahuṃ paññākkhandhaṃ paripūretīti’ lahupaññā, 
‘lahuṃ lahuṃ vimuttikkhandhaṃ paripūretīti’ lahupaññā, 
‘lahuṃ lahuṃ vimuttiñāṇadassanakkhandhaṃ paripūretīti' lahupaññā, ‘lahuṃ lahuṃ ṭhānāṭṭhānāni paṭivijjhatīti' lahupaññā, ‘lahuṃ lahuṃ vihārasamāpattiyo paripūretīti' lahupaññā, ‘lahuṃ lahuṃ ariyasaccāni paṭivijjhatīti’ lahupañña, ‘lahuṃ lahuṃ satipaṭṭhāne bhāvetīti’ lahupaññā, 
‘lahuṃ lahuṃ sammappadhāne bhāvetīti’ lahupaññā, 
‘lahuṃ lahuṃ iddhipāde bhāvetīti’ lahupaññā, ‘lahuṃ lahuṃ indriyāni bhāvetīti’ lahupaññā, ‘lahuṃ lahuṃ balāni bhāvetīti’ lahupaññā, ‘lahuṃ lahuṃ bojjhaṅge bhāvetīti' lahupaññā, ‘lahuṃ lahuṃ ariyamaggaṃ bhāvetīti’ lahupaññā, ‘lahuṃ lahuṃ sāmaññaphalāni sacchikarotīti' lahupaññā, ‘lahuṃ lahuṃ abhiññāyo paṭivijjhatīti’ lahupaññā, ‘lahuṃ lahuṃ paramatthaṃ nibbānaṃ sacchikarotīti’ lahupaññā. 
‘Lahupaññatāya saṃvattantīti,’ ayaṃ lahupaññā. 
Paṭis_III,I.16: ‘Hāsapaññatāya saṃvattantīti'. 
Katamā hāsapaññā? 
‘Idh’ ekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlāni paripūretīti’ hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo indriyasaṃvaraṃ paripūretīti’ hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo bhojane mattaññutaṃ paripūretīti' hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo jāgariyānuyogaṃ paripūretīti’ hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlakkhandhaṃ . . . pe . . . samādhikkhandhaṃ paññākkhandhaṃ vimuttikkhandhaṃ vimuttiñāṇadassanakkhandhaṃ paripūretīti’ hāsapaññā, ‘ṭhānāṭṭhānāni paṭivijjhatīti, vihārasamāpattiyo paripūretīti, ariyasaccāni paṭivijjhatīti, satipaṭṭhāne bhāvetīti, sammappadhāne bhāvetīti, iddhipāde bhāvetīti, indriyāni bhāvetīti, balāni bhāvetīti, bojjhaṅge (200) bhāvetīti, ariyamaggaṃ bhāvetīti, sāmaññaphalāni sacchikarotīti’ hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo abhiññāyo paṭivijjhatīti’ hāsapaññā, 
‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti’ hāsapaññā. 
‘Hāsapaññatāya saṃvattantīti,’ ayaṃ hāsapaññā. 
Paṭis_III,I.17: ‘Javanapaññatāya saṃvattantīti'. 
Katamā javanapaññā? 
‘Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti’ javanapaññā, ‘dukkhato khippaṃ javatīti’ javanapaññā, ‘anattato khippaṃ javatīti’ javanapaññā; ‘yā kāci vedanā . . . pe . . . yā kāci saññā, ye keci saṅkhārā,yaṃ kiñci viññāṇaṃ, yaṃ kiñci cakkhuṃ . . . pe . . . yaṃ kiñci jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato khippaṃ javatīti’ javanapaññā, ‘dukkhato khippaṃ javatīti’ javanapaññā, ‘anattato khippaṃ javatīti’ javanapaññā. 
‘Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti’ tūlayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti’ javanapaññā. 
‘Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamman’ ti tūlayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti’ javanapaññā, 
‘vedanā saññā saṅkhārā viññāṇaṃ cakkhuṃ . . . pe . . . jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamman’ ti tūlayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti’ javanapaññā. 
‘Javanapaññatāya saṃvattantīti,’ ayaṃ javanapaññā. 
Paṭis_III,I.18: Tikkhapaññatāya saṃvattantīti'. 
Katamā tikkhapaññā? 
(201) ‘Khippaṃ kilese chindatīti' tikkhapaññā, ‘uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vimodeti byantikaroti anabhāvaṃ gametīti' tikkhapaññā, ‘uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vimodeti byantikaroti anabhāvaṃ gametīti’ tikkhapaññā, ‘uppannaṃ vihiṃsāvitakkaṃ nādhivāseti . . . pe . . . uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vimodeti byantikaroti anabhāvaṃ gametīti’ tikkhapaññā, ‘uppannaṃ rāgaṃ vāseti pajahati vimodeti byantikaroti anabhāvaṃ gametīti’ tikkhapaññā, ‘uppannaṃ dosaṃ . . . pe . . . uppannaṃ mohaṃ uppannaṃ kodhaṃ upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhisaṅkhāre . . . pe . . . sabbe bhavagāmikamme nādhivāseti pajahati vimodeti byantikaroti anabhāvaṃ gametīti’ tikkhapaññā, ‘ekamhi āsane cattāro ca ariyamaggā cattāri ca sāmaññaphalāni catasso ca paṭisambhidāyo cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti’ tikkhapaññā. 
‘Tikkhapaññatāya saṃvattantīti,’ ayaṃ tikkhapaññā. 
Paṭis_III,I.19: ‘Nibbedhikapaññatāya saṃvattantīti'. 
Katamā nibbedhikapaññā? 
‘Idh’ ekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo, ukkaṇṭhanabahulo hoti aratibahulo anabhiratibahulo, bahimukho na ramati sabbasaṅkhāresu; 
anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti’ nibbedhikapaññā, ‘anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāletīti' nibbedhikapaññā, ‘anibbiddhapubbaṃ appadālitapubbaṃ (202) mohakkhandhaṃ nibbijjhati padāletīti’ nibbedhikapaññā, 
‘anibbedhapubbaṃ appadālitapubbaṃ kodhaṃ . . . pe . . . upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhisaṅkhāre . . . pe . . . sabbe bhavagāmikamme nibbijjhati padāletīti’ nibbedhikapaññā. 
‘Nibbedhikapaññatāya saṃvattantīti,’ ayaṃ nibbedhikapaññā. 
Imā soḷasa paññāyo. 
Paṭis_III,I.20: Imāhi soḷasahi paññāhi samannāgato puggalo paṭisambhidappatto. 
Dve puggalā paṭisambhidappattā: eko pubbayogasampanno, eko na pubbayogasampanno. Yo pubbayogasampanno, so tena atireko hoti, adhiko hoti, viseso hoti; 
tassa ñāṇaṃ pabhijjhati. 
Dve puggalā paṭisambhidappattā: dve pi pabbayogasampannā; 
eko bahussuto, eko na bahussuto. Yo bahussuto, so tena atireko hoti, adhiko hoti, viseso hoti; 
tassa ñāṇaṃ pabhijjhati. 
Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā; 
eko desanābahulo, eko na desanābahulo. Yo desanābahulo, so tena atireko hoti, adhiko hoti, viseso hoti; 
tassa ñāṇaṃ pabhijjhati. 
Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā, dve pi desanābahulā; 
eko garūpanissito, eko na garūpanissito. Yo garūpanissito, so tena atireko hoti, adhiko hoti, viseso hoti; 
tassa ñāṇaṃ pabhijjhati. 
Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā, dve pi desanābahulā, dve pi garūpanissitā; 
eko vihārabahulo. 
eko na vihārabahulo. 
Yo vihārabahulo, so tena atireko hoti, adhiko hoti, viseso hoti; 
tassa ñāṇaṃ pabhijjati. 
Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā, dve pi desanābahulā, dve pi garūpanissitā, dve pi vihārabahulā; 
eko paccavekkhana-(203)bahulo, eko na paccavekkhanabahulo. Yo paccavekkhanabahulo, so tena atireko hoti, adhiko hoti, viseso hoti; 
tassa ñāṇaṃ pabhijjati. 
Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā, dve pi desanābahulā, dve pi garūpanissitā, dve pi vihārabahulā, dve pi paccavekkhanabahulā; 
eko sekhapaṭisambhidappatto, eko asekhapaṭisambhidappatto. Yo asekhapaṭisambhidappato, so tena atireko hoti, adhiko hoti, viseso hoti; 
tassa ñāṇaṃ pabhijjati. 
Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā, dve pi desanābahulā, dve pi garūpanissitā, dve pi vihārabahulā, dve pi paccavekkhanabahulā, dve pi asekhapaṭisambhidappattā; 
eko sāvakapāramippatto, eko na sāvakapāramippatto. Yo sāvakapāramippatto, so tena atireko hoti, adhiko hoti, viseso hoti; 
tassa ñāṇaṃ pabhijjati. 
Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā, dve pi desanābahulā, dve pi garūpanissitā, dve pi vihārabahulā, dve pi paccavekkhanabahulā, dve pi asekhapaṭisambhidappattā; 
eko sāvakapāramippatto, eko Paccekasambuddho. Yo Paccekasambuddho, so tena atireko hoti, adhiko hoti, viseso hoti; 
tassa ñāṇaṃ pabhijjati. 
Paccekasambuddhañ ca sadevatañ ca lokaṃ upādāya Tathāgato Arahaṃ Sammāsambuddho aggo paṭisambhidappatto paññāpabhedakusalo pabhinnañaṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho . . . pe . . . ye pi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā, te bhindantā paññe caranti, paññāgatena diṭṭhigatāni, te pañhaṃ abhisaṅkharitvā Tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni (204) ca paṭichannāni ca, kathitā vissajjitā va te pañhā Bhagavatā honti, niddiṭṭhakāraṇā1 {upakkhittakā} te Bhagavato sampajjanti: atha kho Bhagavā va tattha atirocati yadidaṃ paññāyāti aggo paṭisambhidappatto ti. 
Mahāpaññākathā samattā. 
(205) III,II. PAÑÑĀVAGGE IDDHIKATHĀ 
Paṭis_III,II.1: KĀ iddhi? 
Kati iddhiyo? 
Iddhiyā kati bhūmiyo? 
Kati pādā? 
Kati padāni? 
Kati mūlāni? 
‘Kā iddhīti'? 
Ijjhanaṭṭhena iddhi. 
‘Kati iddhiyo' ti? 
Dasa iddhiyo. 
Iddhiyā catasso bhūmiyo, cattāro pādā, aṭṭha padāni, soḷasa mūlāni. 
Paṭis_III,II.2: Katamā dasa iddhiyo? 
Adhiṭṭhānā iddhi, vikubbanā iddhi, manomayā iddhi, ñāṇavipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddhi, puññavato iddhi, vijjāmayā iddhi, tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi. 
Paṭis_III,II.3: Iddhiyā katamā catasso bhūmiyo? 
Vivekajā bhūmi paṭhamajjhānaṃ, pītisukhabhūmi dutiyajjhānaṃ, upekkhāsukhabhūmi tatiyajjhānaṃ, adukkhamasukhabhūmi catutthajjhānaṃ. 
Iddhiyā imā catasso bhūmiyo iddhilābhāya iddhipaṭilābhāya iddhivikubbanāya iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya saṃvattantīti. 
Paṭis_III,II.4: Iddhiyā katamā cattāro pādā? 
Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. 
Iddhiyā ime cattāro pādā iddhilābhāya iddhipaṭilābhāya iddhivikubbadāya iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya saṃvattantīti. 
Paṭis_III,II.5: Iddhiyā katamāni aṭṭha padāni? 
Chandañ ce (206) bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ; 
chando na samādhi, samādhi na chando; 
añño chando añño samādhi. 
Viriyañ ce bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ; 
viriyaṃ na samādhi, samādhi na viriyaṃ; 
aññaṃ viriyaṃ añño samādhi. 
Cittañ ce bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ; 
cittaṃ na samādhi, samādhi na cittaṃ; 
aññaṃ cittaṃ añño samādhi. 
Vīmaṃsañ ce bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ; 
vīmaṃsā na samādhi, samādhi na vīmaṃsā; 
aññā vīmaṃsā añño samādhi. 
Iddhiyā imāni aṭṭha padāni iddhilābhāya iddhipaṭilābhāya iddhivikubbanāya iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya saṃvattantīti. 
Paṭis_III,II.6: Iddhiyā katamāni soḷasa mūlāni? 
‘Anoṇataṃ cittaṃ kosajje na ijjhatīti’ āneñjaṃ, ‘anunnataṃ cittaṃ uddhacce na ijjhatīti’ āneñjaṃ, ‘anabhiṇataṃ cittaṃ rāge na ijjhatīti’ āneñjaṃ, ‘anapaṇataṃ cittaṃ byāpāde na ijjhatīti’ āneñjaṃ, ‘anissitaṃ cittaṃ diṭṭhiyā na ijjhatīti' āneñjaṃ, ‘appaṭibaddhaṃ cittaṃ chandarāge na ijjhatīti' āneñjaṃ, ‘vippamuttaṃ cittaṃ kāmarāge na ijjhatīti' āneñjaṃ, ‘visaññuttaṃ cittaṃ kilese na ijjhatīti’ āneñjaṃ, 
‘vipariyādikataṃ cittaṃ kilesapariyāde na ijjhatīti’ āneñjaṃ, ‘ekaggataṃ cittaṃ nānattakilese na ijjhatīti’ āneñjaṃ, ‘saddhāya pariggahitaṃ cittaṃ assaddhiye na ijjhatīti’ āneñjaṃ, ‘viriyena pariggahitaṃ cittaṃ kosajje na ijjhatīti’ āneñjaṃ, ‘satiyā pariggahitaṃ cittaṃ pamāde na ijjhatīti’ āneñjaṃ, ‘samādhinā pariggahitaṃ cittaṃ pamāde na ijjhatīti’ āneñjaṃ, ‘paññāya pariggahitaṃ cittaṃ avijjāya na ijjhatīti’ āneñjaṃ, ‘obhāsagataṃ cittaṃ avijjandhakāre na ijjhatīti’ āneñjaṃ. 
Iddhiyā imāni soḷasa mūlāni iddhilābhāya iddhipaṭilābhāya iddhivikubbanāya iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya saṃvattantīti. 
(207) Paṭis_III,II.7: Katamā adhiṭṭhānā iddhi? 
Idha bhikkhu anekaviditaṃ iddhividhaṃ paccanubhoti: eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti; 
āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbakaṃ asajjamāno gacchati, seyyathāpi ākāse; 
paṭhaviyā pi ummujjanimmujjaṃ karoti, seyyathāpi udake; 
udake pi abhijjamāne gacchati, seyyathāpi paṭhaviyaṃ; 
ākāse pi pallaṅkena caṅkamati, seyyathāpi pakkhī sakuṇo; 
ime pi candimasuriye evaṃ-mahiddhike evaṃ-mahānubhāve pāṇinā parāmasati parimajjati, yāva Brahmalokā pi kāyena vasaṃ vatteti. 
‘Idhāti'. 
Imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane, tena vuccati ‘idhāti'. 
‘Bhikkhūti'. 
Puthujjanakalyāṇako vā hoti bhikkhu sekho vā Arahā vā akuppadhammo. 
‘Anekaviditaṃ iddhividhaṃ paccanubhotīti'. 
Nānappakāraṃ iddhividhaṃ paccanubhoti. 
‘Eko pi hutvā bahudhā hotīti'. 
Pakatiyā eko bahulaṃ āvajjati, sataṃ vā sahassaṃ vā satasahassaṃ vā āvajjati; 
āvajjitvā ñāṇena adhiṭṭhāti ‘bahulo homīti,’ bahulo hoti. 
Yathāyasmā Cūḷapanthako eko pi hutvā bahudhā hoti, evamevaṃ so iddhimā cetovasippatto eko pi hutvā bahudhā hoti. 
‘Bahudhā pi hutvā eko hotīti'. 
Pakatiyā bahulo ekaṃ āvajjati; 
āvajjitvā ñāṇena adhiṭṭhāti ‘eko homīti,’ eko hoti. 
Yathāyasmā Cūḷapanthako bahudhā pi hutvā eko hoti, evamevaṃ so iddhimā cetovasippatto bahudhā pi hutvā eko hoti. 
‘Āvibhāvan’ ti. 
Kenaci anāvaṭaṃ hoti appaṭicchannaṃ vivaṭaṃ pākaṭaṃ. 
‘Tirobhāvan’ ti. 
Kenaci āvataṃ hoti paṭicchannaṃ pihitaṃ paṭikujjitaṃ. (208) ‘Tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse’ ti. 
Pakatiyā ākāsakasiṇasamāpattiyā lābhī hoti, tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ āvajjati; 
āvajjitvā ñāṇena adhiṭṭhāti ‘ākāso hotūti,’ ākāso hoti. 
So tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ āvajjamāno gacchati. 
Yathā manussā pakatiyā aniddhimanto kenaci anāvaṭe aparikkhitte asajjamānā gacchanti, evamevaṃ so iddhimā cetovasippatto tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse. 
‘Paṭhaviyā pi ummujjanimujjaṃ karoti, seyyathāpi udake’ ti. 
Pakatiyā āpokasiṇasamāpattiyā lābhī hoti, paṭhaviṃ āvajjati; 
āvajjitvā ñāṇena adhiṭṭhāti ‘udakaṃ hotūti,' 
udakaṃ hoti. 
So paṭhaviyā ummujjanimujjaṃ karoti. 
Yathā manussā pakatiyā aniddhimanto udake ummujjanimujjaṃ karonti, evamevaṃ so iddhimā cetovasippatto paṭhaviyā ummujjanimujjaṃ karoti, seyyathāpi udake. 
‘Udake pi abhijjamāne gacchati, seyyathāpi paṭhaviyan’ ti. 
Pakatiyā paṭhavīkasiṇasamāpattiyā lābhī hoti, udakaṃ āvajjati; 
āvajjitvā ñāṇena adhiṭṭhāti ‘paṭhavī hotūti,’ paṭhavī hoti. 
So abhijjamāne udake gacchati. 
Yathā manussā pakatiyā aniddhimanto abhijjamānāya paṭhaviyā gacchanti, evamevaṃ so iddhimā cetovasippatto abhijjamāne udake gacchati, seyyathāpi paṭhaviyaṃ. 
‘Ākāse pi pallaṅkena caṅkamati, seyyathāpi pakkhī sakuṇo’ ti. 
Pakatiyā paṭhavīkasiṇasamāpattiyā lābhī hoti, ākāsaṃ āvajjati; 
āvajjitvā ñāṇena adhiṭṭhāti 
‘paṭhavī hotūti,’ paṭhavī hoti. 
So ākāse antalikkhe caṅkamati pi tiṭṭhati pi nisīdati pi seyyaṃ pi kappeti. 
Yathā manussā pakatiyā aniddhimanto paṭhaviyā caṅkamanti pi tiṭṭhanti pi nisīdanti pi seyyaṃ pi kappenti, evamevaṃ so iddhimā cetovasippatto ākāse antalikkhe caṅkamati pi tiṭṭhati pi nisīdati pi seyyaṃ pi kappeti, seyyathāpi pakkhī sakuṇo. 
‘Ime pi candimasuriye evaṃ-mahiddhike evaṃ-mahānubhāve pāṇinā parāmasati parimajjatīti'. 
Idha so iddhimā (209) cetovasippatto nisinnako vā nipannako vā candimasuriye āvajjati; 
āvajjitvā ñāṇena adhiṭṭhāti ‘hatthapāse hotūti,' 
hatthapāse hoti. 
So nisinnako vā nipannako vā candimasuriye pāṇinā āmasati parāmasati parimajjati. 
Yathā manussā pakatiyā aniddhimanto kiñcid eva rūpagataṃ hatthapāse āmasanti parāmasanti parimajjanti, evamevaṃ so iddhimā cetovasippatto nisinnako vā nipannako vā candimasuriye pāṇinā āmasati parāmasati parimajjati. 
‘Yāva Brahmalokā pi kāyena vasaṃ vattetīti'.2 Sace so iddhimā cetovasippatto Brahmalokaṃ gantukāmo hoti, dūre pi santike adhiṭṭhāti ‘santike hotūti’ santike hoti, santike pi dūre adhiṭṭhāti ‘dūre hotūti’ dūre hoti; 
bahukaṃ pi thokaṃ adhiṭṭhāti ‘thokaṃ hotūti’ thokaṃ hoti, thokaṃ pi bahukaṃ adhiṭṭhāti ‘bahukaṃ hotūti’ bahukaṃ hoti; 
dibbena cakkhunā tassa Brahmuno rūpaṃ passati, dibbāya sotadhātuyā tassa Brahmuno saddaṃ suṇāti, cetopariyañāṇena tassa Brahmuno cittaṃ pajānāti. 
Sace so iddhimā cetovasippatto dissamānena kāyena Brahmalokaṃ gantukāmo hoti, kāyavasena cittaṃ pariṇāmeti, kāyavasena cittaṃ adhiṭṭhāti; 
kāyavasena cittaṃ pariṇāmetvā kāyavasena cittaṃ adhiṭṭhahitvā sukhasaññañ ca lahusaññañ ca okkamitvā dissamānena kāyena Brahmalokaṃ gacchati. 
Sace so iddhimā cetovasippatto adissamānena kāyena Brahmalokaṃ gantukāmo hoti, cittavasena kāyaṃ pariṇāmeti, cittavasena kāyaṃ adhiṭṭhāti; 
cittavasena kāyaṃ pariṇāmetvā cittavasena kāyaṃ adhiṭṭhahitvā sukhasaññañ ca lahusaññañ ca okkamitvā adissamānena kāyena Brahmalokaṃ gacchati. 
So tassa Brahmuno purato rūpaṃ abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ ahinindriyaṃ. 
Sace so iddhimā caṅkamati, nimmito pi tattha caṅkamati; 
sace so iddhimā tiṭṭhati, nimmito pi tattha tiṭṭhati; 
sace so iddhimā nisīdati, nimmito pi tattha nisīdati; 
sace so iddhimā seyyaṃ kappeti, nimmito pi (210) tattha seyyaṃ kappeti; 
sace so iddhimā dhūpāyati, nimmito pi tattha dhūpāyati; 
sace so iddhimā pajjalati, nimmito pi tattha pajjalati; 
sace so iddhimā dhammaṃ bhāsati, nimmito pi tattha dhammaṃ bhāsati; 
sace so iddhimā pañhaṃ pucchati, nimmito pi tattha pañhaṃ pucchati; 
sace so iddhimā pañhaṃ puṭṭho vissajjeti, nimmito pi tattha pañhaṃ puṭṭho vissajjeti; 
sace so iddhimā tena Brahmunā saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati, nimmito pi ti tattha tena Brahmunā saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati; 
yañ ñad eva hi so iddhimā karoti, tan tad eva hi so nimmito karotīti. 
Ayaṃ adhiṭṭhānā iddhi. 
Paṭis_III,II.8: Katamā vikubbanā iddhi? 
Sikhissa Bhagavato Arahato Sammāsambuddhassa Abhibhū nāma sāvako Brahmaloke ṭhito sahassīlokadhātuṃ sarena viññāpeti. 
So dissamānena pi kāyena dhammaṃ deseti, adissamānena pi kāyena dhammaṃ deseti, dissamānena pi heṭṭhimena upaḍḍhakāyena adissamānena pi uparimena upaḍḍhakāyena dhammaṃ deseti, dissamānena pi uparimena upaḍḍhakāyena adissamānena pi heṭṭhimena upaḍḍhakāyena dhammaṃ deseti. 
So pakativaṇṇaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti, nāgavaṇṇaṃ vā dasseti, supaṇṇavaṇṇaṃ vā dasseti, yakkhavaṇṇaṃ vā dasseti, indavaṇṇaṃ vā dasseti, devavaṇṇaṃ vā dasseti, Brahmavaṇṇaṃ vā dasseti, samuddavaṇṇaṃ vā dasseti, pabbatavaṇṇaṃ vā dasseti, vanavaṇṇaṃ vā dasseti, sīhavaṇṇaṃ vā dasseti, byagghavaṇṇaṃ vā dasseti, dīpivaṇṇaṃ vā dasseti, hatthivaṇṇaṃ vā dasseti, assaṃ pi dasseti, rathaṃ pi dasseti, pattiṃ pi dasseti, vividhaṃ pi senābyuhaṃ dasseti. 
Ayaṃ vikubbanā iddhi. 
Paṭis_III,II.9: Katamā manomayā iddhi? 
Idha bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ (211) sabbaṅgapaccaṅgaṃ ahīnindriyaṃ. 
Seyyathāpi puriso muñjamhā isikaṃ pavāheyya, tassa evam assa -- ‘Ayaṃ muñjo ayaṃ isikā, añño muñjo aññā isikā, muñjamhā tve va isikā pavāḷhā’ ti; 
seyyathāpi vā pana puriso asiṃ kosiyā pavāheyya, tassa evam assa -- ‘Ayaṃ assi ayaṃ kosi, añño asi aññā kosi, kosiyā tv eva asi pavāḷho’ ti4; 
seyyathāpi vā pana puriso ahiṃ karaṇḍā uddhareyya, tassa evam assa -- ‘Ayaṃ asi ayaṃ karaṇḍo, añño asi añño karaṇḍo, karaṇḍā tv eva ahi ubbhato’ ti. 
Evam evaṃ bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ. 
Ayaṃ manomayā iddhi. 
Paṭis_III,II.10: Katamā ñāṇavipphārā iddhi? 
‘Aniccānupassanāya niccasaññāya pahānaṭṭho ijjhatīti' ñāṇavipphārā iddhi, ‘dukkhānupassanāya sukhasaññāya, anattānupassanāya attasaññāya, nibbidānupassanāya nandiyā, virāgānupassanāya rāgassa, nirodhānupassanāya samudayassa, paṭinissaggānupassanāya ādānassa pahānaṭṭho ijjhatīti’ ñāṇavipphārā iddhi. {Āyasmato} Bakkulassa ñāṇavipphārā iddhi, {āyasmato} Saṅkiccassa ñāṇavipphārā iddhi, {āyasmato} Bhūtapālassa ñāṇavipphārā iddhi. 
Ayaṃ ñāṇavipphārā iddhi. 
Paṭis_III,II.11: Katamā samādhivipphārā iddhi? 
‘Paṭhamajjhānena nīvaraṇānaṃ pahānaṭṭho ijjhatīti' samādhivipphārā iddhi, ‘dutiyajjhānena vitakkavicārānaṃ pahānaṭṭho ijjhatīti’ samādhivipphārā iddhi, ‘tatiyajjhānena pītiyā pahānaṭṭho ijjhatīti’ samādhivipphārā iddhi . . . pe . . . ‘catutthajjhānena sukhadukkhānaṃ pahānaṭṭho ijjhatīti . . . pe . . . ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya pahānaṭṭho ijjhatīti’ . . . pe . . . ‘viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya pahānaṭṭho ijjhatīti’ . . . pe . . . ‘ākiñcaññāyatanasamāpattiyā viññāṇ-(212)añcāyatanasaññāya pahānaṭṭho ijjhatīti’ . . . pe . . . ‘nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya pahānaṭṭho ijjhatīti’ samādhivipphārā iddhi. 
Ayasmato Sāriputtassa samādhivipphārā iddhi, {āyasmato} Sañjīvassa samādhivipphārā iddhi, {āyasmato} Khāṇukoṇḍaññassa samādhivipphārā iddhi; 
Uttarāya upāsikāya samādhivipphārā iddhi, Sāmāvatikāya upāsikāya samādhivipphārā iddhi. 
Ayaṃ samādhivipphārā iddhi. 
Paṭis_III,II.12: Katamā ariyā iddhi? 
Idha bhikkhu sace ākaṅkhati 
‘Paṭikkūle apaṭikkūlasaññī vihareyyan’ ti, apaṭikkūlasaññī tattha viharati; 
sace ākaṅkhati ‘Apaṭikkūle paṭikkūlasaññī vihareyyan’ ti, paṭikkūlasaññī tattha viharati; 
sace ākaṅkhati ‘Paṭikkūle ca apaṭikkūle ca apaṭikkūlasaññī vihāreyyan’ ti, apaṭikkūlasaññī tattha viharati; 
sace ākaṅkhati ‘Apaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihāreyyan’ ti, paṭikkūlasaññī tattha viharati; 
sace ākaṅkhati 
‘Paṭikkūle ca apaṭikkūle ca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ ti, upekkhako tattha viharati sato sampajāno. 
Kathaṃ paṭikkūle apaṭikkūlasaññī viharati? 
Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati. 
Evaṃ paṭikkūle apaṭikkūlasaññī viharati. 
Kathaṃ apaṭikkūle paṭikkūlasaññī viharati? 
Iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharati. 
Evaṃ apaṭikkūle paṭikkūlasaññī viharati. 
Kathaṃ paṭikkūle ca apaṭikkūle ca apaṭikkūlasaññī viharati? 
Aniṭṭhasmiṃ ca iṭṭhasmiṃ ca vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati. 
Evaṃ paṭikkūle ca apaṭikkūle ca apaṭikkūlasaññī viharati. 
Kathaṃ apaṭikkūle ca paṭikkūle ca paṭikkūlasaññī viharati? 
Iṭṭhasmiṃ ca aniṭṭhasmiṃ ca vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharati. 
Evaṃ apaṭikkūle ca paṭikkūle ca paṭikkūlasaññī viharati. 
Kathaṃ paṭikkūle ca apaṭikkūle ca tadubhayaṃ abhini-(213)vajjetvā upekkhako viharati sato sampajāno? 
Idha bhikkhu cakkhunā rūpaṃ disvā n’ eva sumano hoti na dummano, upekkhako viharati sato sampajāno; 
sotena saddaṃ sutvā, ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya n’ eva sumano hoti na dummano, upekkhako viharati sato sampajāno. 
Evaṃ paṭikkūle ca apaṭikkūle ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno. 
Ayaṃ ariyā iddhi. 
Paṭis_III,II.13: Katamā kammavipākajā iddhi? 
Sabbesaṃ pakkhīnaṃ1, sabbesaṃ devānaṃ, ekaccānaṃ manussānaṃ, ekaccānaṃ vinipātikānaṃ. 
Ayaṃ kammavipākajā iddhi. 
Paṭis_III,II.14: Katamā puññavato iddhi? 
Rājā Cakkavatti vehāsaṃ gacchati saddhiṃ caturaṅginiyā senāya antamaso assabandhagopake purise upādāya; 
jotikassa gahapatissa puññavato iddhi, jaṭilassa gahapatissa puññavato iddhi, meṇḍakassa gahapatissa puññavato iddhi, ghositassa gahapatissa puññavato iddhi, pañcannaṃ mahāpuññānaṃ puññavato iddhi. 
Ayaṃ puññavato iddhi. 
Paṭis_III,II.15: Katamā vijjāmayā iddhi? 
Vijjādharā vijjaṃ parijapetvā vehāsaṃ gacchanti: ākāse antalikkhe hatthiṃ pi dassenti, assaṃ pi dassenti, rathaṃ pi dassenti, pattiṃ pi dassenti, vividhaṃ pi senābyūhaṃ dassenti. 
Ayaṃ vijjāmayā iddhi. 
Paṭis_III,II.16: Kathaṃ tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi? 
‘Nekkhammena kāmacchandassa pahānaṭṭho ijjhatīti’ tattha tattha sammāpayogapaccayā ijjhan-(214)aṭṭhena iddhi, ‘abyāpādena byāpādassa pahānaṭṭho ijjhatīti’ . . . pe . . . ‘ālokasaññāya thīnamiddhassa . . . pe . . . Arahattamaggena sabbakilesānaṃ pahānaṭṭho ijjhatīti’ tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi. 
Evaṃ tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi. 
Imā dasa iddhiyo. 
Iddhikathā niṭṭhitā. 
(215) III, III. PAÑÑĀVAGGE ABHISAMAYAKATHĀ 
Paṭis_III,III.1: ‘ABHISAMAYO’ ti. Kena abhisameti? 
Hañci cittena abhisameti, tena hi aññāṇī abhisameti? 
Na aññāṇī abhisameti, ñāṇena abhisameti. 
Hañci ñāṇena abhisameti, tena hi acittako abhisameti? 
Na acittako abhisameti, cittena ca ñāṇena ca abhisameti. 
Hañci cittena ca ñāṇena ca abhisameti, tena hi kāmāvacaracittena ca ñāṇena ca abhisameti? 
Na kāmāvacaracittena ca ñāṇena ca abhisameti. 
Tena hi rūpāvacaracittena ca ñāṇena ca abhisameti? 
Na rūpāvacaracittena ca ñāṇena ca abhisameti. 
Tena hi arūpāvacaracittena ca ñāṇena ca abhisameti? 
Na arūpāvacaracittena ca ñāṇena ca abhisameti. 
Tena hi kammassakacittena ca ñāṇena ca abhisameti? 
Na kammassakacittena ca ñāṇena ca abhisameti. 
Tena hi saccānulomikacittena ca ñāṇena ca abhisameti? 
Na saccānulomikacittena ca ñāṇena ca abhisameti. 
Tena hi atītacittena ca ñāṇena ca abhisameti? 
Na atītacittena ca ñāṇena ca abhisameti. 
Tena hi anāgatacittena ca ñāṇena ca abhisameti? 
Na anāgatacittena ca ñāṇena ca abhisameti. 
Tena hi paccuppannalokikacittena ca ñāṇena ca abhisameti? 
Na paccuppannalokikacittena ca ñāṇena ca abhisameti, lokuttaramaggakkhaṇe paccuppannacittena ca ñāṇena ca abhisameti. 
Paṭis_III,III.2: Kathaṃ lokuttaramaggakkhaṇe paccuppannacittena ca ñāṇena ca abhisameti? 
Lokuttaramaggakkhaṇe uppādādhipateyyaṃ cittaṃ ñāṇassa hetu paccayo ca, taṃ-(216)sampayuttaṃ cittaṃ nirodhagocaraṃ; 
dassanādhipateyyaṃ ñāṇaṃ cittassa hetu paccayo ca, taṃ-sampayuttaṃ ñāṇaṃ nirodhagocaraṃ. 
Evaṃ lokuttaramaggakkhaṇe paccuppannacittena ca ñāṇena ca abhisameti. 
Paṭis_III,III.3: Kin nu ettako yeva abhisamayo ti? 
Na hi; 
lokuttaramaggakkhaṇe dassanābhisamayo sammādiṭṭhi abhiropanābhisamayo sammāsaṅkappo, pariggahābhisamayo sammāvācā, samuṭṭhānābhisamayo sammākammanto, vodānābhisamayo sammā-ājīvo, paggahābhisamayo sammāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi; 
upaṭṭhānābhisamayo {satisambojjhaṅgo} . . . pe . . . paṭisaṅkhānābhisamayo1 
{upekkhāsambojjh aṅgo}; assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyābhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāya akampiyābhisamayo paññābalaṃ; 
adhimokkhābhisamayo saddhindriyaṃ, paggahābhisamayo viriyindriyaṃ, upaṭṭhānābhisamayo satindriyaṃ, avikkhepābhisamayo {samādhindriyaṃ}, dassanābhisamayo paññindriyaṃ. Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhena balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggābhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānābhisamayo, padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, tathaṭṭhena saccābhisamayo; 
avikkhepaṭṭhena samathābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhena yuganandhābhisamayo; 
saṃvaraṭṭhena sīlavisuddhi abhisamayo, avikkhepaṭṭhena cittavisuddhi abhisamayo, dassanaṭṭhena diṭṭhivisuddhi abhisamayo; 
muttaṭṭhena adhimokkhābhisamayo, paṭivedhaṭṭhena vijjābhisamayo, pariccāgaṭṭhena vimutti abhisamayo, samucchedaṭṭhena khaye ñāṇaṃ abhisamayo. 
Chando mūlaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaraṇaṭṭhena abhisamayo, samādhi pamukkhaṭṭhena (217) abhisamayo, sati ādhipateyyaṭṭhena abhisamayo, paññā taduttaraṭṭhena abhisamayo, vimutti sāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo. 
Paṭis_III,III.4: Kin nu ettako yeva abhisamayo ti? 
Na hi; 
sotāpattimaggakkhaṇe dassanābhisamayo sammādiṭṭhi . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo. 
Kin nu ettako yeva abhisamayo ti? 
Na hi; 
sotāpattiphalakkhaṇe dassanābhisamayo sammādiṭṭhi . . . pe . . . paṭipassaddhaṭṭhena anuppāde ñāṇaṃ abhisamayo. 
Chando mūlaṭṭhena abhisamayo . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo. 
Kin nu ettako yeva abhisamayo ti? 
Na hi; 
sakadāgāmimaggakkhaṇe . . . pe . . . sakadāgāmiphalakkhaṇe, anāgāmimaggakkhaṇe, anāgāmiphalakkhaṇe, Arahattamaggakkhaṇe, Arahattaphalakkhaṇe dassanābhisamayo sammādiṭṭhi, abhiropanābhisamayo sammāsaṅkappo . . . pe . . . paṭipassaddhaṭṭhena anuppāde ñāṇaṃ abhisamayo. 
Chando mūlaṭṭhena abhisamayo . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo. 
Svāyaṃ atīte kilese pajahati, anāgate kilese pajahati, 
{paccuppanne} kilese pajahati. 
Paṭis_III,III.5: ‘Atīte kilese pajahatīti'. 
Hañci atīte kilese pajahati, tena hi khīṇaṃ khepeti, niruddhaṃ nirodheti, vigataṃ vigameti, atthaṅgataṃ atthaṅgameti; 
atītaṃ yaṃ n’ atthi, taṃ pajahatīti. 
Na atīte kilese pajahatīti. 
‘Anāgate kilese pajahatīti'. 
Hañci anāgate kilese pajahati, tena hi ajātaṃ pajahati, anibbattaṃ pajahati, anuppannaṃ pajahati, apātubhūtaṃ pajahati; 
anāgataṃ yaṃ n’ atthi, taṃ pajahatīti. 
Na anāgate kilese pajahatīti. 
‘Paccuppanne kilese pajahatīti'. 
Hañci paccuppanne kilese pajahati, tena hi ratto rāgaṃ pajahati, duṭṭho dosaṃ pajahati, mūḷho mohaṃ pajahati, vinibandho mānaṃ pajahati, parāmaṭṭho diṭṭhiṃ pajahati, avikkhepagato uddhaccaṃ pajahati, aniṭṭhaṅgato vicikicchaṃ pajahati, thāmagato anusayaṃ pajahati, kaṇhasukkadhammā yu-(218)ganandhā pavattanti, saṃkilesikā maggabhāvanā hotīti. 
Na atīte kilese pajahati, na anāgate kilese pajahati, na paccuppanne kilese pajahatīti. 
Paṭis_III,III.6: Hañci na atīte kilese pajahati, na anāgate kilese pajahati, na paccuppanne kilese pajahati, tena hi n’ atthi maggabhāvanā, n’ atthi phalasacchikiriyā, n’ atthi kilesappahānaṃ, n’ atthi dhammābhisamayo ti? 
Na hi; 
atthi maggabhāvanā, atthi phalasacchikiriyā, atthi kilesappahānaṃ, atthi dhammābhisamayo. 
Yathā kathaṃ viya? 
Seyyathāpi taruṇo rukkho ajātaphalo, tam enaṃ puriso mūlaṃ chindeyya; 
ye tassa rukkhassa ajātaphalā te ajātā yeva na jāyanti, anibbattā yeva na nibbattanti, anuppannā yeva na uppajjanti, apātubhūtā yeva na pātubhavanti: evamevaṃ uppādo hetu uppādo paccayo kilesānaṃ nibbattiyā, uppāde ādīnavaṃ disvā anuppāde cittaṃ pakkhandati; 
anuppāde cittassa pakkhandanattā ye uppādapaccayā kilesā nibbatteyyuṃ, te ajātā yeva na jāyanti, anibbattā yeva na nibbattanti, anuppannā yeva na uppajjanti, apātubhūtā yeva na pātubhavanti. 
Evaṃ hetunirodhā dukkhanirodho, pavattaṃ hetu nimittaṃ hetu āyuhanā hetu āyuhanā paccayo kilesānaṃ nibbattiyā, āyuhane ādīnavaṃ disvā anāyuhane cittaṃ pakkhandati; 
anāyuhane cittassa pakkhandanattā ye āyuhanapaccayā kilesā nibbatteyyuṃ, te ajātā yeva na jāyanti, anibbattā yeva na nibbattanti, anuppannā yeva na uppajjanti, apātubhūtā yeva na pātubhavanti. 
Evaṃ hetunirodhā dukkhanirodho. 
Evaṃ atthi maggabhāvanā, atthi maggasacchikiriyā, atthi kilesappahānaṃ, atthi dhammābhisamayo ti. 
Abhisamayakathā niṭṭhitā. 
(219) III, IV. PAÑÑĀVAGGE VIVEKAKATHĀ 
PARIPUṆṆANIDĀNAṂ 
Paṭis_III,IV.1: SEYYATHĀPI Bhikkhave ye keci bahulakaraṇīyā kammantā kayiranti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam ete bahulakaraṇīyā kammantā kayiranti, evamevaṃ kho Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. 
Paṭis_III,IV.2: Kathañ ca Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? 
Idha Bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ . . . pe . . . sammāvācaṃ sammākammantaṃ sammā-ājīvaṃ sammāvāyāmaṃ sammāsatiṃ sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. 
Evaṃ kho Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya [ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. 
Seyyathāpi Bhikkhave ye p’ ime bījagāmabhūtagāmā. 
vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya] 5 evam ete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, evamevaṃ kho Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya (220) ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. 
Paṭis_III,IV.3: Kathañ ca Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu? 
Idha Bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ . . . pe . . . sammāvācaṃ sammākammantaṃ sammā-ājīvaṃ sammāvāyāmaṃ sammāsatiṃ sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. 
Sammādiṭṭhiyā pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā, sammāsaṅkappassa . . . pe . . . sammāvācāya sammākammantassa sammā-ājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā. 
Paṭis_III,IV.4: Sammādiṭṭhiyā katame pañca vivekā? 
Vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. 
Vikkhambhanaviveko ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodho nibbānaṃ. 
Sammādiṭṭhiyā ime pañca vivekā. 
Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittaṃ c’ assa svādhiṭṭhitaṃ. 
Paṭis_III,IV.5: Sammādiṭṭhiyā katame pañca virāgā? 
Vikkhambhanavirāgo tadaṅgavirāgo samucchedavirāgo paṭipassaddhivirāgo nissaraṇavirāgo. 
Vikkhambhanavirāgo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgavirāgo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhim bhāvayato, samucchedavirāgo ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca nirodho nibbānaṃ. 
Sammādiṭṭhiyā ime pañca virāgā. 
Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto, cittaṃ c’ assa svādhiṭṭhitaṃ. 
(221) Paṭis_III,IV.6: Sammādiṭṭhiyā katame pañca nirodhā? 
Vikkhambhananirodho tadaṅganirodho samucchedanirodho paṭippassaddhinirodho nissaraṇanirodho. 
Vikkhambhananirodho ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅganirodho ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedanirodho ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhinirodho ca phalakkhaṇe, nissaraṇanirodho ca nirodho nibbānaṃ. 
Sammādiṭṭhiyā ime pañca nirodhā. 
Imesu pañcasu nirodhesu chandajāto hoti saddhādhimutto, cittaṃ c’ assa svādhiṭṭhitaṃ. 
Paṭis_III,IV.7: Sammādiṭṭhiyā katame pañca vossaggā? 
Vikkhambhanavossaggo tadaṅgavossaggo samucchedavossaggo paṭippassaddhivossaggo nissaraṇavossaggo. 
Vikkhambhanavossaggo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgavossaggo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavossaggo ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhivossaggo ca phalakkhaṇe, nissaraṇavossaggo ca nirodho nibbānaṃ. 
Sammādiṭṭhiyā ime pañca vossaggā. 
Imesu pañcasu vossaggesu chandajāto hoti saddhādhimutto, cittaṃ c’ assa svādhiṭṭhitaṃ. 
Sammādiṭṭhiyā ime pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā. 
Paṭis_III,IV.8: Sammāsaṅkappassa . . . pe . . ṣammāvācāya . . . pe . . . sammākammantassa . . . pe . . . sammā-ājīvassa . . . pe . . . sammāvāyāmassa . . . pe . . . sammāsatiyā . . . pe . . . sammāsamādhissa katame pañca vivekā? 
Vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. 
Vikkhambhanaviveko ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodho nibbānaṃ. Sammāsamā-(222)dhissa ime pañca vivekā. 
Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittaṃ c’ assa svādhiṭṭhitaṃ. 
Paṭis_III,IV.9: Sammāsamādhissa katame pañca virāgā? 
Vikkhambhanavirāgo tadaṅgavirāgo samucchedavirāgo paṭippassaddhivirāgo nissaraṇavirāgo. 
Vikkhambhanavirāgo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgavirāgo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavirāgo ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca nirodho nibbānaṃ. 
Sammāsamādhissa ime pañca virāgā. 
Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto, cittaṃ c’ assa svādhiṭṭhitaṃ. 
Paṭis_III,IV.10: Sammāsamādhissa katame pañca nirodhā? 
Vikkhambhananirodho tadaṅganirodho samucchedanirodho paṭippassaddhinirodho nissaraṇanirodho. 
Vikkhambhananirodho ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅganirodho ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedanirodho ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhinirodho ca phalakkhaṇenissaraṇanirodho ca nirodho nibbānaṃ. 
Sammāsamādhissa ime pañca nirodhā. 
Imesu pañcasu nirodhesu chandajāto hoti saddhādhimutto, cittaṃ c’ assa svādhiṭṭhitaṃ. 
Paṭis_III,IV.11: Sammāsamādhissa katame pañca vossaggā? 
Vikkhambhanavossaggo tadaṅgavossaggo samucchedavossaggo paṭippassaddhivossaggo nissaraṇavossaggo. 
Vikkhambhanavossaggo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgavossaggo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavossaggo ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhivossaggo ca phalakkhaṇe, nissaraṇavossaggo ca nirodho nibbānaṃ. 
Sammāsamādhissa ime pañca vossaggā. 
Imesu pañcasu vossaggesu chandajāto hoti saddhādhimutto, cittaṃ c’ assa svādhiṭṭhitaṃ. 
Sammāsamādhissa ime pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā. 
Paṭis_III,IV.12: Seyyathāpi Bhikkhave ye keci bahulakaraṇīyā kammantā kayiranti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam ete bahulakaraṇīyā kammantā kayiranti, evamevaṃ kho Bhikkhave bhikkhu sīlaṃ nissāya sīle (223) patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti . . . pe . . . satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu . . . pe . . . pañca balāni bhāveti, pañca balāni bahulīkaroti . . . pe . . . pañca balāni bhāvento pañca balāni bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu . . . pe . . . pañc’ indriyāni bhāveti, pañc’ indriyāni bahulīkaroti . . . pe . . . Seyyathāpi Bhikkhave ye keci bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam ete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, evamevaṃ kho Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañc’ indriyāni bhāvento pañc’ indriyāni bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ papuṇāti dhammesu. 
Paṭis_III,IV.13: Kathañ ca Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañc’ indriyāni bhāvento pañc’ indriyāni bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu? 
Idha Bhikkhave bhikkhu saddhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, viriyindriyaṃ bhāveti . . . pe . . . satindriyaṃ bhāveti, samādhindriyaṃ bhāveti, paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. 
Saddhindriyassa pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā . . . pe . . . viriyindriyassa . . . pe . . . satindriyassa samādhindriyassa paññindriyassa pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā. 
Paṭis_III,IV.14: Saddhindriyassa katame pañca vivekā? 
Vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. 
Vikkhambhanaviveko ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodho nibbānaṃ. 
Saddhindriyassa ime pañca vivekā. 
(224) Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittaṃ c’ assa svādhiṭṭhitaṃ . . . pe . . . Saddhindriyassa ime pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā. Viriyindriyassa . . . pe . . . satindriyassa samādhindriyassa paññindriyassa katame pañca vivekā? 
Vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko . . . pe . . . Paññindriyassa ime pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā ti. 
Vivekakathā niṭṭhitā. 
(225) III,V. PAÑÑĀVAGGE CARIYĀKATHĀ 
Paṭis_III,V.1: ‘CARIYĀ’ ti. Aṭṭha cariyāyo: iriyāpathacariyā āyatanacariyā saticariyā samādhicariyā ñāṇacariyā maggacariyā patticariyā lokatthacariyā. 
‘Iriyāpathacariyā’ ti. Catūsu iriyāpathesu. 
‘Āyatanacariyā’ ti. 
Chasu ajjhattikabāhiresu āyatanesu. 
‘Saticariyā’ ti. Catūsu satipaṭṭhānesu. 
‘Samādhicariyā’ ti. 
Catūsu jhānesu. 
‘Ñāṇacariyā’ ti. Catūsu ariyasaccesu. 
‘Maggacariyā’ ti. Catūsu ariyamaggesu. 
‘Patticariyā' ti. Catūsu sāmaññaphalesu. 
‘Lokatthacariyā’ ti. 
Tathāgatesu Arahantesu Sammāsambuddhesu padeso Paccekabuddhesu padeso sāvakesu. 
Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ, saticariyā ca appamādavihārīnaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannānaṃ, patticariyā ca adhigataphalānaṃ, lokatthacariyā ca Tathāgatānaṃ Arahantānaṃ Sammāsambuddhānaṃ padeso Paccekasambuddhānaṃ, padeso sāvakānaṃ. 
Imā aṭṭha cariyāyo. 
Paṭis_III,V.2: Aparā pi aṭṭha cariyāyo: adhimuccanto saddhāya carati, paggaṇhanto viriyena carati, upaṭṭhāpento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇena carati, ‘evaṃ paṭipanno visesaṃ adhigacchatīti’ visesacariyāya carati, ‘evaṃ (226) paṭipannassa kusalā dhammā āyāpentīti’ āyatanacariyāya carati. 
Imā aṭṭha cariyāyo. 
Paṭis_III,V.3: Aparā pi aṭṭha cariyāyo: dassanacariyā ca sammādiṭṭhiyā, abhiropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammā-ājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa. 
Imā aṭṭha cariyāyo ti. 
Cariyākathā samattā. 
(227) III,VI. PAÑÑĀVAGGE PĀṬIHĀRIYAKATHĀ 
Paṭis_III,VI.1: TĪṆ’ imāni Bhikkhave pāṭihāriyāni. Katamāni tīṇi? 
Iddhipāṭihāriyaṃ ādesanāpāṭihāriyaṃ anusāsanīpāṭihāriyaṃ. 
Katamañ ca Bhikkhave iddhipāṭihāriyaṃ? 
Idha Bhikkhave ekacco anekaviditaṃ iddhividhaṃ paccanubhoti: eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti; 
āvibhāvaṃ tirobhāvaṃ . . . pe . . . yāva Brahmalokā pi kāyena vasaṃ vatteti. 
idaṃ vuccati Bhikkhave iddhipāṭihāriyaṃ 
Paṭis_III,VI.2: Katamañ ca Bhikkhave ādesanāpāṭihāriyaṃ? 
Idha Bhikkhave ekacco nimittena ādisati2 ‘evaṃ pi te mano, itthaṃ pi te mano, iti pi te cittan’ ti. 
So bahuñ ce pi ādisati, tath’ eva taṃ hoti no aññathā. 
Idha pana Bhikkhave ekacco na h’ eva kho nimittena ādisati, api ca kho manussānaṃ vā amanussānaṃ vā devānaṃ vā saddaṃ sutvā ādisati ‘evaṃ pi te mano, itthaṃ pi te mano, iti pi te cittan’ ti. 
So bahuñ ce pi ādisati, tath’ eva taṃ hoti no aññathā. 
Idha pana Bhikkhave ekacco na h’ eva kho nimittena ādisati, na pi manussānaṃ vā amanussānaṃ vā devānaṃ vā saddaṃ sutvā ādisati; 
api ca kho vitakkayato vicārayato vitakkavicārasaddaṃ sutvā ādisati ‘evaṃ pi te mano, itthaṃ pi te mano, iti pi te cittan’ ti. 
So bahuñ ce pi ādisati, tath’ eva taṃ hoti no aññathā. 
Idha pana Bhikkhave ekacco na h’ eva kho nimittena ādisati, na pi manussānaṃ vā amanussānaṃ vā devānaṃ vā saddaṃ sutvā ādisati, na vitakkayato vicārayato vitakkavicārasad-(228)daṃ sutvā ādisati; 
api ca kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti ‘yathā imassa bhoto manosaṅkhārā paṇihitā, tathā imassa cittassa anantarā; 
amukaṃ nāma vitakkaṃ vitakessatīti'.4 So bahuñ ce pi ādisati, tath’ eva taṃ hoti no aññathā. 
Idaṃ vuccati Bhikkhave ādesanāpāṭihāriyaṃ. 
Paṭis_III,VI.3: Katamāñ ca Bhikkhave anusāsanīpāṭihāriyaṃ? 
Idha pana Bhikkhave ekacco evaṃ anusāsati ‘evaṃ vitakketha, mā evaṃ vitakkayittha; 
evaṃ manasi karotha, mā evaṃ manasā karittha5; 
idaṃ pajahatha, idaṃ upasampajja viharathāti'. 
Idaṃ vuccati Bhikkhave anusāsanīpāṭihāriyaṃ. 
Imāni kho Bhikkhave tīṇi pāṭihāriyāni. 
Paṭis_III,VI.4: ‘Nekkhammaṃ ijjhatīti’ iddhi, ‘kāmacchandaṃ paṭiharatīti’ {pāṭihāriyaṃ}; ‘ye tena nekkhammena samannāgatā, sabbe te visuddhicittā anāvilasaṅkappā’ ti ādesanāpāṭihāriyaṃ; ‘taṃ kho pana nekkhammaṃ evaṃ āsevitabbaṃ evaṃ bhāvetabbaṃ evaṃ bahulīkātabbaṃ evaṃ tadanudhammatāsati upaṭṭhāpetabbā’ ti anusāsanīpāṭihāriyaṃ. 
‘Abyāpādo ijjhatīti’ iddhi, ‘byāpādaṃ paṭiharatīti' pāṭihāriyaṃ; ‘ye tena abyāpādena samannāgatā, sabbe te visuddhicittā anāvilasaṅkappā’ ti ādesanāpāṭihāriyaṃ; 
‘so kho pana abyāpādo evaṃ āsevitabbo evaṃ bhāvetabbo evaṃ bahulīkātabbo evaṃ tadanudhammatāsati upaṭṭhāpetabbā’ ti anusāsanīpāṭihāriyaṃ. 
‘Ālokasaññā ijjhatīti’ iddhi, ‘thīnamiddhaṃ paṭiharatīti' pāṭihāriyaṃ; ‘ye tāya ālokasaññāya samannāgatā, sabbe te visuddhicittā anāvilasaṅkappā’ ti ādesanāpāṭihāriyaṃ; 
‘sā kho pana ālokasaññā evaṃ āsevitabbā evaṃ bhāvetabbā evaṃ bahulīkātabbā evaṃ tadanudhammatāsati upaṭṭhāpetabbā’ ti anusāsanīpāṭihāriyaṃ. 
‘Avikkhepo ijjhatīti’ iddhi, ‘uddhaccaṃ paṭiharatīti' pāṭihāriyaṃ; ‘ye tena avikkhepena samannāgatā, sabbe te (229) visuddhicittā anāvilasaṅkappā’ ti ādesanāpāṭihāriyaṃ; 
‘so kho pana avikkhepo evaṃ āsevitabbo evaṃ bhāvetabbo evaṃ bahulīkātabbo evaṃ tadanudhammatāsati upaṭṭhāpetabbā’ ti anusāsanīpāṭihāriyaṃ . . . pe . . . ‘Arahattamaggo ijjhatīti’ iddhi, ‘sabbakilese paṭiharatīti’ pāṭihāriyaṃ; ‘ye tena Arahattamaggena samannāgata, sabbe te visuddhicittā anāvilasaṅkappā’ ti ādesanāpāṭihāriyaṃ; ‘so kho pana Arahattamaggo evaṃ āsevitabbo evaṃ bhāvetabbo evaṃ bahulīkātabbo evaṃ tadanudhammatāsati upaṭṭhāpetabbā’ ti anusāsanīpāṭihāriyaṃ. 
‘Nekkhammaṃ ijjhatīti’ iddhi, kāmacchandaṃ paṭiharatīti’ pāṭihāriyaṃ; 
yā ca iddhi, yañ ca pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyaṃ. 
‘Abyāpādo ijjhatīti' iddhi, ‘byāpādaṃ paṭiharatīti’ pāṭihāriyaṃ, yā ca iddhi yañ ca pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyaṃ. 
‘Ālokasañña ijjhātīti’ iddhi, ‘thīnamiddhaṃ paṭiharatīti’ pāṭihāriyaṃ . . . pe . . . ‘Arahattamaggo ijjhatīti’ iddhi, sabbakilese paṭiharatīti’ pāṭihāriyaṃ; 
yā ca iddhi yañ ca pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyan’ ti. 
Pāṭihāriyakathā niṭṭhitā. 
(230) III, VII. Paññāvagge samasīsakathā 
Paṭis_III,VII.1: SABBADHAMMĀNAṂ sammāsamucchede nirodhe ca anupaṭṭhānatāpaññā samasīsaṭṭhe ñāṇaṃ. 
‘Sabbadhammānan’ ti. Pañcakkhandhā, dvādas’ āyatanāni, aṭṭhārasa dhātuyo; 
kusalā dhammā, akusalā dhammā, abyākatā dhammā; 
kāmāvacarā dhammā, rūpāvacarā dhammā, arūpāvacarā dhammā, apariyāpannā dhammā. 
‘Sammāsamucchede’ ti. 
Nekkhammena kāmacchandaṃ sammā samucchindati, abyāpādena byāpādaṃ sammā samucchindati, ālokasaññāya thīnamiddhaṃ sammā samucchindati, avikkhepena uddhaccaṃ sammā samucchindati, dhammavavatthānena vicikicchaṃ sammā samucchindati, ñāṇena avijjaṃ sammā samucchindati, pāmojjena aratiṃ sammā samucchindati, paṭhamajjhānena nīvaraṇe sammā samucchindati . . . pe . . . Arahattamaggena sabbakilese sammā samucchindati. 
Paṭis_III,VII.2: ‘Nirodhe’ ti. 
Nekkhammena kāmacchandaṃ nirodheti, abyāpādena byāpādaṃ nirodheti, ālokasaññāya thīnamiddhaṃ nirodheti, avikkhepena uddhaccam nirodheti, dhammavavatthānena vicikicchaṃ nirodheti, ñāṇena avijjaṃ nirodheti, pāmojjena aratiṃ nirodheti, paṭhamajjhānena nīvaraṇe nirodheti . . . pe . . . Arahattamaggena sabbakilese nirodheti. 
‘Anupaṭṭhānatā’ ti Nekkhammaṃ paṭiladdhassa kāmacchando na upaṭṭhāti, abyāpādaṃ paṭiladdhassa byāpādo na upaṭṭhāti, ālokasaññaṃ paṭiladdhassa thīnamiddhaṃ na upaṭṭhāti, avikkhepaṃ paṭiladdhassa uddhaccaṃ na upaṭṭhāti, dhammavavaṭṭhānaṃ paṭiladdhassa vicikicchā na upaṭṭhāti, ñāṇaṃ paṭiladdhassa avijjā na upaṭṭhāti, pāmojjaṃ paṭiladdhassa arati na upaṭṭhāti, paṭhamajjhānaṃ (231) paṭiladdhassa nīvaraṇā na upaṭṭhanti . . . pe . . . Arahattamaggaṃ paṭiladdhassa sabbakilesā na upaṭṭhanti. 
Paṭis_III,VII.3: ‘Saman’ ti. 
Kāmacchandassa pahīnattā nekkhammaṃ samaṃ, byāpādassa pahīnattā abyāpādo samaṃ, thīnamiddhassa pahīnattā ālokasaññā samaṃ, uddhaccassa pahīnattā avikkhepo samaṃ, vicikicchāya pahīnattā dhammavavatthānaṃ samaṃ, avijjāya pahīnattā ñāṇaṃ samaṃ, aratiyā pahīnattā pāmojjaṃ samaṃ, nīvaraṇānaṃ pahīnattā paṭhamajjhānaṃ samaṃ . . . pe . . . sabbakilesānaṃ pahīnattā Arahattamaggo samaṃ. 
‘Sīsan’ ti. Terasa sīsāni: palibodhasīsañ ca taṇhā, vinibandhasīsañ ca māno, parāmāsasīsañ ca diṭṭhi, vikkepasīsañ ca uddhaccaṃ, kilesasīsañ ca avijjā; 
adhimokkhasīsañ ca saddhā, paggahasīsañ ca viriyaṃ, upaṭṭhānasīsañca sati. 
avikkhepasīsañ ca samādhi, dassanasīsañ ca paññā; 
pavattasīsañ ca jīvitindriyaṃ, gocarasīsañ ca vimokkho, saṅkhārasīsañ ca nirodho ti. 
Samasīsakathā niṭṭhitā. 
(232) III, VIII. PAÑÑĀVAGGE SATIPAṬṬHĀNAKATHĀ 
Paṭis_III,VIII.1: CATTĀRO 'me Bhikkhave satipaṭṭhānā. Katame cattāro? 
Idha Bhikkhave bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā viññeyya loke abhijjhādomanassaṃ; 
vedanāsu . . . pe . . . citte, dhammesu dhammānupassī viharati, ātāpī sampajāno satimā viññeyya loke abhijjhādomanassaṃ. 
Ime kho Bhikkhave cattāro satipaṭṭhānā. 
Paṭis_III,VIII.2: Kathaṃ kāye kāyānupassī viharati? 
Idh’ ekacco paṭhavīkāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato; 
nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati; 
aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati; 
nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati. 
nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattah’ ākārehi kāyaṃ anupassati. 
Kāyo upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c’ eva sati ca; 
tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti. Tena vuccati 
-- kāye kāyānupassanā satipaṭṭhānabhāvanā. 
‘Bhāvanā’ ti. Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. 
Idh’ ekacco āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ lomakāyaṃ chavikāyaṃ cammakāyaṃ maṃsakāyaṃ rudhirakāyam nahārukāyaṃ aṭṭhikāyaṃ aṭṭhimiñjakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no (233) sukhato, anattato anupassati no attato; 
nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati; 
aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati; 
nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. 
Imehi sattah’ ākārehi kāyaṃ anupassati. 
Kāyo upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c’ eva sati ca; 
tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti. Tena vuccati -- kāye kāyānupassanā satipaṭṭhānabhāvanā. Bhāvanā ti. Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā . . . pe . . . Evaṃ kāye kāyānupassī viharati. 
Paṭis_III,VIII.3: Kathaṃ vedanāsu vedanānupassī viharati? 
Idh' ekacco sukhaṃ vedanaṃ aniccato anupassati no niccato . . . pe . . . paṭinissajjati no ādiyati; 
aniccato anupassanto niccasaññaṃ pajahati . . . pe . . . paṭinissajjanto ādānaṃ pajahati. Imehi sattah’ ākārehi vedanaṃ anupassati. 
Vedanā upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c’ eva sati ca; 
tāya satiyā tena ñāṇena taṃ vedanaṃ anupassatīti. 
Tena vuccati -- vedanāsu vedanānupassanā satipaṭṭhānabhāvanā. 
‘Bhāvanā’ ti. Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Idh’ ekacco dukkhaṃ vedanaṃ . . . pe . . . adukkhamasukhaṃ vedanaṃ, cakkhusamphassajaṃ vedanaṃ, sotasamphassajaṃ vedanaṃ ghānasamphassajaṃ vedanaṃ . . . pe . . . paṭinissajjanto ādānaṃ pajahati. 
Imehi sattah’ ākārehi vedanaṃ anupassati. 
Vedanā upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c’ eva sati ca; 
tāya satiyā tena ñāṇena taṃ vedanaṃ anupassatīti. Tena vuccati -- 
vedanāsu vedanānupassanā satipaṭṭhānabhāvanā. 
‘Bhāvanā’ ti. Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā . . . pe . . . Evaṃ vedanāsu vedanānupassī viharati. 
Paṭis_III,VIII.4: Kathaṃ citte cittānupassī viharati? 
Idh’ ekacco sarāgaṃ cittaṃ aniccato anupassati no niccato . . . pe . . . paṭinissajjati no ādiyati; 
aniccato anupassanto niccasaññaṃ pajahati . . . pe . . . paṭinissajjanto ādānaṃ (234) pajahati. Imehi sattah’ ākārehi cittaṃ anupassati. 
Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c’ eva sati ca; 
tāya satiyā tena ñāṇena taṃ cittaṃ anupassatīti. 
Tena vuccati -- citte cittānupassanā satipaṭṭhānabhāvanā. 
‘Bhāvanā’ ti. Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā . . . pe . . . Idh’ ekacco vītarāgaṃ cittaṃ, sadosaṃ cittaṃ, vītadosaṃ cittaṃ, samohaṃ cittaṃ, vītamohaṃ cittaṃ, saṅkhittaṃ cittaṃ, vikkhittaṃ cittaṃ, mahaggataṃ cittaṃ, amahaggataṃ cittaṃ, sa-uttaraṃ cittaṃ, anuttaraṃ cittaṃ, samāhitaṃ cittaṃ, asamāhitaṃ cittaṃ, vimuttaṃ cittaṃ, avimuttaṃ cittaṃ, cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ aniccato anupassati no niccato . . . pe . . . paṭinissajjati no ādiyati; 
aniccato anupassanto niccasaññaṃ pajahati . . . pe . . . paṭinissajjanto ādānaṃ pajahati. Imehi sattah’ ākārehi cittaṃ anupassati. 
Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c’ eva sati ca; 
tāya satiyā tena ñāṇena taṃ cittaṃ anupassatīti. Tena vuccati -- citte cittānupassanā satipaṭṭhānabhāvanā. 
‘Bhāvanā’ ti. Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Evaṃ citte cittānupassī viharati. 
Paṭis_III,VIII.5: Kathaṃ dhammesu dhammānupassī viharati? 
Idh' ekacco ṭhapetvā kāyaṃ ṭhapetvā vedanaṃ ṭhapetvā cittaṃ tadavasese dhamme aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato; 
nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati; 
aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati; 
nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattah’ ākārehi dhamme anupassati. 
Dhammā upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c’ eva sati ca; 
tāya satiyā tena ñāṇena te dhamme anupassatīti. 
Tena vuccati -- dhammesu dhammānupassanā satipaṭṭhāna-(235)bhāvanā. 
‘Bhāvanā’ ti. Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā . . . pe . . . Evaṃ dhammesu dhammānupassī viharatīti. 
Satipaṭṭhānakathā niṭṭhitā. 
(236) III,IX. PAÑÑĀVAGGE VIPASSANĀKATHĀ 
Paṭis_III,IX.1: Evaṃ me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhu āmantesi ‘{Bhikkhavo}’ ti. 
‘Bhaddante' ti te bhikkhū Bhagavato paccasosuṃ. 
Bhagavā etad avoca. 
‘So vata Bhikkhave bhikkhu kañci saṅkhāraṃ niccato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti’ n’ etaṃ ṭhānaṃ vijjati, ‘anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti’ n’ etaṃ ṭhānaṃ vijjati, ‘sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti’ n’ etaṃ ṭhānaṃ vijjati. 
‘So vata Bhikkhave bhikkhu sabbasaṅkhāre aniccato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti’ ṭhānaṃ etaṃ vijjati, ‘anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti’ ṭhānaṃ etaṃ vijjati, ‘sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti’ ṭhānaṃ etaṃ vijjati. 
Paṭis_III,IX.2: ‘So vata Bhikkhave bhikkhu kañci saṅkhāram sukhato samanupassanto anulomikāya khantiyā sammannāgato bhavissatīti’ n’ etaṃ ṭhānaṃ vijjati, ‘anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti’ n’ etaṃ ṭhānaṃ vijjati, ‘sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti’ n’ etaṃ ṭhānaṃ vij-(237)jati. 
‘So vata Bhikkhave bhikkhu sabbasaṅkhāre dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti’ ṭhānaṃ etaṃ vijjati, ‘anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti’ ṭhānaṃ etaṃ vijjati, ‘sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti’ ṭhānaṃ etaṃ vijjati. 
Paṭis_III,IX.3: ‘So vata Bhikkhave bhikkhu kañci dhammaṃ attato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti’ n’ etaṃ ṭhānaṃ vijjati, ‘anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti’ n’ etaṃ ṭhānaṃ vijjati, ‘sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti’ n’ etaṃ ṭhānaṃ vijjati. 
‘So vata Bhikkhave bhikkhu kañci dhammaṃ anattato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti’ ṭhānaṃ etaṃ vijjati, ‘anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti' ṭhānaṃ etaṃ vijjati, ‘sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti’ ṭhānaṃ etaṃ vijjati. 
Paṭis_III,IX.4: ‘So vata Bhikkhave bhikkhu nibbānaṃ dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti’ n’ etaṃ ṭhānaṃ vijjati, ‘anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti’ n’ etaṃ ṭhānaṃ vijjati, ‘sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti’ n’ etaṃ ṭhānaṃ vijjati. 
‘So vata Bhikkhave bhikkhu nibbānaṃ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti’ ṭhānaṃ etaṃ vijjati, ‘anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti’ ṭhānaṃ etaṃ vijjati, ‘sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti’ ṭhānaṃ etaṃ vijjati. 
(238) Paṭis_III,IX.5: Katih’ ākārehi anulomikaṃ khantiṃ paṭilabhati? 
Katih’ ākārehi sammattaniyāmaṃ okkamati? 
Cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati, cattārīsāya ākārehi sammattaniyāmaṃ okkamati. 
Katamehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati? 
Katamehi cattārīsāya ākārehi sammattaniyāmaṃ okkamati? 
Pañcakkhandhe aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅgato adhuvato atāṇato aleṇato asaraṇato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokadhammato paridevadhammato upāyāsadhammato saṅkilesikadhammato. 
Pañcakkhandhe aniccato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho niccaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe dukkhato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho sukhaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe rogato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho ārogyaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe gaṇḍato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho agaṇḍaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe sallato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho nisallaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe aghato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anagho nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe ābādhato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anābādho (239) nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe parato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho aparapaccayaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe palokato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho apalokadhammo nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe ītito passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anītikaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe upaddavato passanto anulomikaṃ khantiṃ patilabhati, ‘pañcannaṃ khandhānaṃ nirodho anupaddavaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe bhayato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho abhayaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe upasaggato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anupasaggaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe calato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho acalaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhande pabhaṅgato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho apabhaṅgaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe adhuvato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho dhuvaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe atāṇato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho tāṇaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe aleṇato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho leṇaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe asaraṇato passanto anulomikaṃ khantim paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho saraṇaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe rittato passanto (240) anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho arittaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe tucchato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho atucchaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe suññato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho paramasuññaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe anattato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho paramatthaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe ādīnavato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anādīnavaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe vipariṇāmadhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho avipariṇāmadhammaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe asārakato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho sāraṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe aghamūlato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anaghamūlaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe vadhakato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho avadhakaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe vibhavato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho avibhavaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe sāsavato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anāsavaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe saṅkhatato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho asaṅkhataṃ nibbānan’ ti passanto samm-(241)attaniyāmaṃ okkamati; 
pañcakkhandhe mārāmisato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho nirāmisaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe jātidhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho ajātaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe jarādhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho ajaraṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe byādhidhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho abyādhi nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe maraṇadhammato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho amataṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe sokadhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho asokaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe paridevadhammato passanto anulomikaṃ khantiṃ paṭilabhati, 
‘pañcannaṃ khandhānaṃ nirodho aparidevaṃ nibbānan' ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe upāyāsadhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anupāyāsaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe saṅkilesikadhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho asaṅkiliṭṭhaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati. 
Paṭis_III,IX.6: ‘Aniccato’ ti: aniccānupassanā. 
‘Dukkhato’ ti: 
dukkhānupassanā. 
‘Rogato’ ti: dukkhānupassanā. 
‘Gaṇḍato’ ti: dukkhānupassanā. 
‘Sallato’ ti: dukkhānupassanā. 
‘Aghato’ ti: dukkhānupassanā. 
‘Abādhato’ ti: 
dukkhānupassanā. 
‘Parato’ ti: anattānupassanā. 
‘Palokato’ ti: anattānupassanā. 
‘Ītito’ ti: dukkhānupassanā. 
‘Upadavvato’ ti: dukkhānupassanā. 
‘Bhayato’ ti: duk-(242)khānupassanā. 
‘Upasaggato’ ti: dukkhānupassanā. 
‘Calato’ ti: aniccānupassanā. ‘{Pabhaṅgato}’ ti: aniccānupassanā. 
‘Adhuvato’ ti: aniccānupassanā. 
‘Atāṇato' ti: dukkhānupassanā. 
‘Aleṇato’ ti: dukkhānupassanā. 
‘Asaraṇato’ ti: dukkhānupassanā. 
‘Rittato’ ti: dukkhānupassanā. 
‘Tucchato’ ti: anattānupassanā. 
‘Suññato’ ti: anattānupassanā. 
‘Anattato’ ti: anattānupassanā. 
‘Adīnavato’ ti: dukkhānupassanā. 
‘Vipariṇāmadhammato’ ti: aniccānupassanā. 
‘Asārakato’ ti: 
anattānupassanā. 
‘Aghamūlato’ ti: dukkhānupassanā. 
‘Vadhakato’ ti: dukkhānupassanā. 
‘Vibhavato’ ti: 
aniccānupassanā. 
‘Sāsavato’ ti: dukkhānupassanā. 
‘Saṅkhatato’ ti: aniccānupassanā. 
‘Mārāmisato’ ti: 
dukkhānupassanā. 
‘Jātidhammato’ ti: dukkhānupassanā. 
‘Jarādhammato’ ti: dukkhānupassanā. 
‘Byādhidhammato’ ti: dukkhānupassanā. 
‘Maraṇadhammato’ ti: 
aniccānupassanā. 
‘Sokadhammato’ ti: dukkhānupassanā. 
‘Paridevadhammato’ ti: dukkhānupassanā. 
‘Upāyāsadhammato’ ti: dukkhānupassanā. 
‘Saṅkilesikadhammato’ ti: dukkhānupassanā. 
Imehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati, imehi cattārīsāya ākārehi sammattaniyāmaṃ okkamati. 
Imehi cattārīsāya ākārehi anulomikaṃ khantiṃ patilabhantassa imehi cattārīsāya ākārehi sammattaniyāmaṃ okkamantassa kati aniccānupassanā, kati dukkhānupassanā, kati anattānupassanā? 
Pañcavīsati anattānupassanā paññāsaṃ aniccānupassanā 
Sataṃ pañcavīsatiñ c’ eva yāni dukkhe pavuccare ti. 
Vipassanākathā niṭṭhitā. 
(243) III, X. PAÑÑĀVAGGE MĀTIKAKATHĀ 
Paṭis_III,X.1: NICCHĀTO muccatīti vimokkho, vijjāvimutti, adhisīlaṃ adhicittaṃ adhipaññā, passaddhi, ñāṇaṃ, dassanaṃ, visuddhi, nekkhammaṃ, nissaraṇaṃ,paviveko, vossaggo, cariyā, jhānavimokkho, bhāvanā, adhiṭṭhānaṃ, jīvitaṃ. 
‘Nicchāto’ ti. 
Nekkhammena kāmacchandato nicchāto, abyāpādena byāpādato nicchāto . . . pe . . . paṭhamajjhānena nīvaraṇehi nicchāto . . . pe . . . Arahattamaggena sabbakilesehi nicchāto muccati. 
‘Vimokkho’ ti. 
‘Nekhammena kāmacchandato muccatīti’ vimokkho, ‘abyāpādena byāpādato muccatīti' vimokkho . . . pe . . . ‘paṭhamajjhānena nīvaraṇehi muccatīti’ vimokkho . . . pe . . . ‘Arahattamaggena sabbakilesehi muccatīti’ vimokkho. 
‘Vijjāvimuttīti'. ‘Nekhammaṃ vijjatīti’ vijjā, ‘kāmacchandato muccatīti’ vimutti, ‘vijjanto muccati muccanto vijjatīti’ vijjāvimutti; ‘abyāpādo vijjatīti’ vijjā, ‘byāpādato muccatīti’ vimutti, ‘vijjanto muccati muccanto vijjatīti’ Vijjāvimutti . . . pe . . . ‘Arahattamaggo vijjatīti’ vijjā, ‘sabbakilesehi muccatīti’ vimutti, ‘vijjanto muccati muccanto vijjatīti’ vijjāvimutti. 
Paṭis_III,X.2: ‘Adhisīlaṃ adhicittaṃ adhipaññā’ ti. 
Nekhammena kāmacchandaṃ saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. 
Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā; 
yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā; 
yo tattha dassanaṭṭho, (244) ayaṃ adhipaññāsikkhā. 
Abyāpādena byāpādaṃ saṃvaraṭṭhena sīlavisuddhi . . . pe . . . Arahattamaggena sabbakilese saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. 
Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā; 
yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā; 
yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā. 
Paṭis_III,X.3: ‘Passaddhīti'. 
Nekhammena kāmacchandaṃ paṭippassambheti, abyāpādena byāpādaṃ paṭippassambheti . . . pe . . . Arahattamaggena sabbakilese paṭippassambheti. 
‘Ñāṇan’ ti. 
Kāmacchandassa pahīnattā nekkhammaṃ ñātaṭṭhena ñāṇaṃ, byāpādassa pahīnattā abyāpādo ñātaṭṭhena ñāṇaṃ . . . pe . . . sabbakilesānaṃ pahīnattā Arahattamaggo ñātaṭṭhena {ñāṇaṃ}. 
‘Dassanan’ ti. 
Kāmacchandassa pahīnattā nekkhammaṃ diṭṭhattā dassanaṃ, byāpādassa pahīnattā abyāpādo diṭṭhattā dassanaṃ . . . pe . . . sabbakilesānaṃ pahīnattā Arahattamaggo diṭṭhattā dassanaṃ. 
‘Visuddhīti'. 
Kāmacchandaṃ pajahanto nekkhammena visujjhati, byāpādaṃ pajahanto abyāpādena visujjhati . . . pe . . . sabbakilese pajahanto Arahattamaggena visujjhati. 
Paṭis_III,X.4: ‘Nekkhamman’ ti, Kāmānaṃ etaṃ nissaraṇaṃ, yadidaṃ nekkhammaṃ; 
rūpānaṃ etaṃ nissaraṇaṃ, yadidaṃ āruppaṃ: yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nekkhammaṃ. 
Byāpādassa abyāpādo nekkhammaṃ, thīnamiddhassa ālokasaññā nekkhammaṃ . . . pe . . . sabbakilesānaṃ Arahattamaggo nekkhammaṃ. 
‘Nissaraṇan’ ti. 
Kāmānaṃ etaṃ nissaraṇaṃ, yadidaṃ nekkhammaṃ: rūpānaṃ etaṃ nissaraṇaṃ, yadidaṃ āruppaṃ: yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nissaraṇaṃ. 
Kāmacchandassa nekkhammaṃ nissaraṇaṃ, byāpādassa abyāpādo nissaraṇaṃ . . . pe . . . sabbakilesānaṃ Arahattamaggo nissaraṇaṃ. 
‘Paviveko’ ti. 
Kāmacchandassa nekkhammaṃ pavi-(245)veko, byāpādassa abyāpādo paviveko . . . pe . . . sabbakilesānaṃ Arahattamaggo paviveko. 
‘Vossaggo’ ti. 
Nekkhammena kāmacchandaṃ vossajjati, abyāpādena byāpādaṃ vossajjati . . . pe . . . Arahattamaggena sabbakilese vossajjati. 
‘Cariyā’ ti. 
Kāmacchandaṃ pajahanto nekkhammena carati, byāpādaṃ pajahanto abyāpādena carati . . . pe . . . sabbakilese pajahanto {Arahattamaggena} carati. 
‘Jhānavimokkho’ ti. 
‘Nekkhammaṃ jhāyatīti' jhānaṃ, 
‘kāmacchandaṃ jhāpetīti’ jhānaṃ; ‘jhāyanto muccatīti' jhānavimokkho, ‘jhāpento muccatīti’ jhānavimokkho; 
‘jhāyantīti dhammā jhāpentīti kilese jhāte ca jhāpe ca jānātīti’ jhānavimokkho. 
‘Abyāpādo jhāyatīti’ jhānaṃ, 
‘byāpādaṃ jhāpetīti’ jhānaṃ; ‘{ālokasaññā} jhāyatīti' jhānaṃ, thīmamiddhaṃ jhāpetīti’ jhānaṃ . . . pe . . . ‘Arahattamaggo jhāyatīti’ jhānaṃ, ‘sabbakilese jhāpetīti' jhānaṃ; ‘jhāyanto muccatīti’ jhānavimokkho, ‘jhāpento muccatīti’ jhānavimokkho; ‘jhāyantīti dhammā jhāpentīti kilese jhāte ca jhāpe ca jānātīti’ jhānavimokkho 
Paṭis_III,X.5: ‘Bhāvanā adhiṭṭhānaṃ jīvitan’ ti. 
‘Kāmacchandaṃ pajahanto nekkhammaṃ bhāvetīti’ bhāvanāsampanno, 
‘nekkhammavasena cittaṃ adhiṭṭhātīti’ adhiṭṭhānasampanno, ‘svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati no visamaṃ, sammā jīvati no micchā, visuddhaṃ jīvati no kiliṭṭhan’ ti ājīvasampanno. 
Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yañ ñad eva parisaṃ upasaṅkamati, yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto. 
Taṃ kissa hetu? 
Tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno. 
‘Byāpādaṃ pajahanto abyāpādaṃ bhāvetīti’ bhāvanāsampanno, ‘thīnamiddhaṃ pajahanto ālokasaññaṃ bhāvetīti’ bhāvanāsampanno, 
‘uddhaccaṃ pajahanto avikkhepaṃ bhāvetīti’ bhāvanāsampanno, vicikicchaṃ pajahanto dhammavavatthānaṃ bhāvetīti’ bhāvanāsampanno, ‘avijjaṃ pajahanto ñāṇaṃ bhā-(246)vetīti’ bhāvanāsampanno, ‘aratiṃ pajahanto pāmojjaṃ bhāvetīti’ bhāvanāsampanno, ‘nīvaraṇaṃ pajahanto paṭhamajjhānaṃ bhāvetīti’ bhāvanāsampanno . . . pe . . . ‘sabbakilese pajahanto Arahattamaggaṃ bhāvetīti’ bhāvanāsampanno, ‘Arahattamaggavasena cittaṃ adhiṭṭhātīti’ adhiṭṭhānasampanno, ‘svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati no visamaṃ, sammā jīvati no micchā, visuddhaṃ jīvati no kiliṭṭhan’ ti ājīvasampanno. 
Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yañ ñad eva parisaṃ upasaṅkamati, yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto. 
Tam kissa hetu? 
Tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno ti. 
Matikakathā niṭṭhitā. 
Tatr’ uddānaṃ bhavati: 
Ñāṇaṃ diṭṭhi ānāpānaṃ indriyaṃ vimokkhapañcamaṃ gatikammaṃ vipallāso maggo maṇḍo ti te dasa, yuganadhasaccabojjhaṅgā mettā virāgapañcamā paṭisambhidā dhammacakkaṃ lokuttarabalasuññato, paññā iddhi abhisamayo viveko cariyapañcamo pātihāriyañ ca samasīsañ ca sati vipassanamātikā ti. 
Paṭisambhidāpakaraṇaṃ samattaṃ.