You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(080) I, VIII. MAHĀVAGGE VIPALLĀSAKATHĀ 
PARIPUṆṆANIDĀNĀNI 
Paṭis_I,VIII.1: CATTĀRO 'me Bhikkhave saññāvipallāsā cittavipallāsā diṭṭhivipallāsā. Katame cattāro? 
Anicce Bhikkhave ‘niccan’ ti saññāvipallāso cittavipallāso diṭṭhivipallāso, dukkhe Bhikkhave ‘sukhan’ ti saññāvipallāso cittavipallāso diṭṭhivipallāso, anattani Bhikkhave ‘attā’ ti saññāvipallāso cittavipallāso diṭṭhivipallāso, asubhe Bhikkhave ‘subhan’ ti saññāvipallāso cittavipallāso diṭṭhivipallāso. 
Ime kho Bhikkhave cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā. 
Paṭis_I,VIII.2: Cattāro 'me Bhikkhave na-saññāvipallāsā na-cittavipallāsā na-diṭṭhivipallāsā. Katame cattāro? 
Anicce Bhikkhave ‘aniccan’ ti na-saññāvipallāso na-cittavipallāso na-diṭṭhivipallāso, dukkhe Bhikkhave 
‘dukkhan’ ti na-saññāvipallāso na-cittavipallāso na-diṭṭhivipallāso, anattani Bhikkhave ‘anattā’ ti na-saññāvipallāso na-cittavipallāso na-diṭṭhivipallāso, asubhe Bhikkhave ‘asubhan’ ti na-saññāvipallāso na-cittavipallāso na-diṭṭhivipallāso. 
Ime kho Bhikkhave cattāro na-saññāvipallāsā na-cittavipallāsā na-diṭṭhivipallāsā. 
Anicce niccasaññino dukkhe ca dukkhasaññino 
anattani ca ‘attā’ ti asubhe subhasaññino, 
micchādiṭṭhigatā sattā khittacittā visaññino (081) te yogayuttā Mārassa ayogakkhemagāmino 
sattā gacchanti saṃsāraṃ jātimaraṇagāmino, 
yadā ca Buddhā lokasmiṃ uppajjanti pabhaṅkarā, 
te imaṃ dhammaṃ pakāsenti dukkhūpasamagāminaṃ, 
tesaṃ sutvāna sappaññā sacittaṃ paccaladdhuṃ te, 
aniccaṃ aniccato dakkhuṃ dukkhamaddakkhuṃ dukkhato 
anattani ‘anattā’ ti asubhaṃ asubhataddasuṃ 
sammādiṭṭhisamādānā sabbadukkhaṃ upaccagun ti. 
Ime cattāro vipallāsā diṭṭhisampannassa puggalassa pahīnā appahīnā ti. Keci pahīnā, keci appahīnā. Anicce 
‘niccan’ ti saññāvipallāso cittavipallāso diṭṭhivipallāso pahīno; 
dukkhe ‘sukhan’ ti saññā uppajjati, cittaṃ uppajjati, diṭṭhivipallāso pahīno; 
anattani ‘attā’ ti saññāvipallāso cittavipallāso diṭṭhivipallāso pahīno; 
asubhe 
‘subhan’ ti saññā uppajjati, cittaṃ uppajjati, diṭṭhivipallāso pahīno. 
Dvīsu vatthūsu cha vipallāsā pahīnā; 
dvīsu vatthūsu dve vipallāsā pahīnā, cattāro vipallāsā appahīnā; 
catūsu vatthūsu aṭṭha vipallāsā pahīnā, cattāro vipallāsā appahīnā ti. 
Vipallāsakathā.