You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(092) II YUGANANDHAVAGGO 
I. YUGANANDHAKATHĀ 
Paṭis_II,I.1: EVAṂ me sutaṃ. 
Ekaṃ samayaṃ āyasmā Ānando Kosambiyaṃ viharati Ghosītārāme. 
Tatra kho āyasmā Ānando bhikkhū āmantesi. 
‘Āvuso Bhikkhave' ti. 
‘Āvuso’ ti kho te bhikkhū āyasmato Ānandassa paccassosuṃ. 
Āyasmā Ānando etad avoca -- ‘Yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike Arahattapattiṃ byākaroti, sabbaso catūhi maggehi etesaṃ vā aññatarena. Katamehi catūhi? 
Idh’ āvuso bhikkhu samathapubbaṅgamaṃ vipassanaṃ bhāveti, tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sañjāyati. 
So taṃ maggaṃ āsevati bhāveti bahulīkaroti, tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantihonti. 
Puna ca paraṃ āvuso bhikkhu vipassanāpubbaṅgamaṃ samathaṃ bhāveti, tassa vipassanāpubbaṅgamaṃ samathaṃ bhāvayato maggo sañjāyati. 
So taṃ maggaṃ āsevati bhāveti bahulīkaroti; 
tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantihonti. 
Puna ca paraṃ āvuso bhikkhu samathavipassanaṃ yuganandhaṃ bhāveti, tassa samathavipassanaṃ yuganandhaṃ bhāvayato maggo sañjāyati. 
So taṃ maggaṃ āsevati bhāveti bahulīkaroti; 
tassa taṃ maggaṃ āsevato bhāva-(093)yato bahulīkaroto saññojanāni pahīyanti, anusayā byantihonti. 
Puna ca paraṃ āvuso bhikkhuno dhammuddhaccaviggahitaṃ mānasaṃ hoti. 
So āvuso samayo, yan taṃ cittaṃ ajjhattañ ñeva santiṭṭhati sannisīdati, ekodi hoti samādhiyati; 
tassa maggo sañjāyati. 
So taṃ maggaṃ āsevati bhāveti bahulīkaroti, tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantihonti. 
Yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike Arahattapattiṃ byākaroti, sabbaso imehi catūhi maggehi etesaṃ vā aññatarenāti. 
Paṭis_II,I.2: Kathaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti? 
Nekkhammavasena cittassa ekaggatā avikkhepo samādhi, tattha jāte dhamme aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā. 
Iti paṭhamaṃ samatho, pacchā vipassanā; 
tena vuccati -- samathapubbaṅgamaṃ vipassanaṃ bhāveti. 
‘Bhavetīti'. 
Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. 
‘Maggo sañjāyatīti'. 
Kathaṃ maggo sañjāyati? 
Dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiropanaṭṭhena sammāsaṅkappo maggo sañjayāti, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammā-ājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhanaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. 
Evaṃ maggo sañjāyati. 
‘So taṃ maggaṃ āsevati bhāveti bahulīkarotīti'. 
‘Āsevatīti'. 
Kathaṃ āsevati? 
Āvajjanto āsevati, jānanto āsevati, passanto āsevati, paccavekkhanto āsevati, (094) cittaṃ adhiṭṭhahanto āsevati; 
saddhāya adhimuccanto āsevati, viriyaṃ paggaṇhanto āsevati, satiṃ upaṭṭhapento āsevati, cittaṃ samādahanto āsevati, paññāya pajānanto āsevati; 
abhiññeyyaṃ abhijānanto āsevati, pariññeyyaṃ parijānanto āsevati, pahātabbaṃ pajahanto āsevati, bhāvetabbaṃ bhāvento āsevati, sacchikātabbaṃ sacchikaronto āsevati. Evaṃ āsevati. 
‘Bhāvetīti'. 
Kathaṃ bhāveti? 
Āvajjanto bhāveti, jānanto bhāveti, passanto bhāveti, paccavekkhanto bhāveti, cittaṃ adhiṭṭhahanto bhāveti; 
saddhāya adhimuccanto bhāveti, viriyaṃ paggaṇhanto bhāveti, satiṃ upaṭṭhapento bhāveti, cittaṃ samādahanto bhāveti, paññāya pajānanto bhāveti; 
abhiññeyyaṃ abhijānanto bhāveti, pariññeyyaṃ parijānanto bhāveti, pahātabbaṃ pajahanto bhāveti, bhāvetabbaṃ bhāvento bhāveti, sacchikātabbaṃ sacchikaronto bhāveti. Evaṃ bhāveti. 
‘Bahulīkarotīti'. 
Kathaṃ bahulīkaroti? 
Āvajjanto bahulīkaroti, jānanto bahulīkaroti, passanto bahulīkaroti, paccavekkhanto bahulīkaroti, cittaṃ adhiṭṭhahanto bahulīkaroti; 
saddhāya adhimuccanto bahulīkaroti, viriyaṃ paggaṇhanto bahulīkaroti, satiṃ upaṭṭhapento bahulīkaroti, cittaṃ samādahanto bahulīkaroti, paññāya pajānanto bahulīkaroti; 
abhiññeyyaṃ abhijānanto bahulīkaroti, pariññeyyaṃ parijānanto bahulīkaroti, pahātabbaṃ pajahanto bahulīkaroti, bhāvetabbaṃ bhāvento bahulīkaroti, sacchikātabbaṃ sacchikaronto bahulīkaroti. Evaṃ bahulīkaroti. 
‘Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantihontīti'. 
Kathaṃ saññojanāni pahīyanti, anusayā byantihonti? 
Sotāpattimaggena sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso, imāni tīṇi saññojanāni pahīyanti; 
diṭṭhānusayo 
{vicikicchānusayo}, ime dve anusayā byantihonti. 
Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ, imāni dve saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo, ime dve anusayā byantihonti. 
Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ (095) paṭighasaññojanaṃ, imāni dve saññojanāni pahīyanti, aṇusahagato kāmarāganusayo paṭighānusayo, ime dve anusayā byantihonti. 
Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā -- imāni pañca saññojanāni pahīyanti, mānānusayo bhavarāgānusayo avijjānusayo -- 
ime tayo anusayā byantihonti. 
Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Paṭis_II,I.3: Abyāpādavasena cittassa ekaggatā avikkhepo samādhi, ālokasaññāvasena cittassa ekaggatā avikkhepo samādhi . . . pe . . . paṭinissaggānupassī assāsavasena, paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samādhi, tattha jāte dhamme aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā. 
Iti paṭhamaṃ samatho, pacchā vipassanā; 
tena vuccati -- samathapubbaṅgamaṃ vipassanaṃ bhāveti. 
‘Bhāvetīti'. 
Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. 
‘Maggo sañjāyatīti'. 
Kathaṃ maggo sañjāyati? 
Dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiropanaṭṭhena sammāsaṅkappo maggo sañjāyati . . . pe . . . avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. 
Evaṃ maggo sañjāyati. 
‘So taṃ maggaṃ āsevati bhāveti bahulīkarotīti'. 
‘Āsevatīti'. 
Kathaṃ āsevati? 
Āvajjanto āsevati, jānanto āsevati . . . pe . . . sacchikātabbaṃ sacchikaronto āsevati. 
Evaṃ āsevati. 
‘Bhāvetīti'. 
Kathaṃ bhāveti? 
Āvajjanto bhāveti. 
jānanto bhāveti . . . pe . . . sacchikātabbaṃ sacchikaronto bhāveti. Evaṃ bhāveti. 
‘Bahulīkarotīti'. 
Kathaṃ bahulīkaroti? 
Āvajjanto bahulīkaroti, jānanto bahulīkaroti . . . pe . . . sacchikātabbaṃ sacchikaronto bahulīkaroti. Evaṃ bahulīkaroti. 
‘Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantihontīti'. 
Kathaṃ saññojanāni pahīyanti, anusayā byantihonti? 
(096) Sotāpattimagena sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso, imāni tīṇi saññojanāni pahīyanti; 
diṭṭhānusayo 
{vicikicchānusayo}, ime dve anusayā byantihonti. 
Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ, imāni dve saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo, ime dve anusayā byantihonti. 
Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ, imāni dve saññojanāni pahīyanti, aṇusahagato kāmarāgānusayo paṭighānusayo, ime dve anusayā byantihonti. 
Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā -- imāni pañca saññojanāni pahīyanti, mānānusayo bhavarāgānusayo avijjānusayo -- 
ime tayo anusayā byantihonti. 
Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti. 
Paṭis_II,I.4: Kathaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti? 
Aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā; 
tattha jātānaṃ dhammānañ ca vossaggārammaṇatā cittassa ekaggatā avikkhepo samādhi. 
Iti paṭhamaṃ vipassanā pacchā samatho; 
tena vuccati -- vipassanāpubbaṅgamaṃ samathaṃ bhāveti. 
‘Bhāvetīti'. 
Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā . . . pe . . . ‘Maggo sañjāyatīti'. 
Kathaṃ maggo sañjāyati? 
. . . pe . . . Evaṃ maggo sañjāyati . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Rūpaṃ aniccato anupassanaṭṭhena vipassanā, rūpaṃ dukkhato anupassanaṭṭhena vipassanā, rūpaṃ anattato anupassanaṭṭhena vipassanā; 
tattha jātānaṃ dhammānañ ca vossaggārammaṇatā cittassa ekaggatā avikkhepo samādhi. 
Iti paṭhamaṃ vipassanā pacchā samatho; 
tena vuccati -- vipassanāpubbaṅgamaṃ samathaṃ bhāveti. 
‘Bhāvetīti'. 
Catasso bhāvanā . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. Vedanaṃ (097) saññaṃ, saṅkhāre, viññāṇaṃ, cakkhuṃ . . . pe . . . jarāmaraṇaṃ aniccato anupassanaṭṭhena vipassanā, jarāmaraṇaṃ dukkhato . . . pe . . . anattato anupassanaṭṭhena vipassanā; 
tattha jātānaṃ dhammānañ ca vossaggārammaṇatā cittassa ekaggatā avikkhepo samādhi. 
Iti paṭhamaṃ vipassanā, pacchā samatho; 
tena vuccati -- vipassanāpubbaṅgamaṃ samathaṃ bhāveti. 
‘Bhāvetīti'. 
Catasso bhāvanā . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti. 
Paṭis_II,I.5: Kathaṃ samathavipassanaṃ yuganandhaṃ bhāveti? 
Soḷasahi ākārehi samathavipassanaṃ yuganandhaṃ bhāveti 
-- ārammaṇaṭṭhena gocaraṭṭhena pahānaṭṭhena pariccāgaṭṭhena vuṭṭhānaṭṭhena vivaṭṭanaṭṭhena santaṭṭhena paṇītaṭṭhena vimuttaṭṭhena anāsavaṭṭhena taraṇaṭṭhena animittaṭṭhena appaṇihitaṭṭhena suññataṭṭhena ekarasaṭṭhena anativattanaṭṭhena yuganandhaṭṭhena. 
Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇo, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. 
Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- ārammaṇaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
‘Bhāvetīti'. 
Catasso bhāvanā . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ gocaraṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhagocarā. 
Iti gocaraṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ (098) nātivattantīti; 
tena vuccati -- gocaraṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Paṭis_II,I.6: Kathaṃ pahānaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccasahagatakilese ca khandhe ca pajahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilese ca khandhe ca pajahato anupassanaṭṭhena vipassanā nirodhagocarā. 
Iti pahānaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- pahānaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ pariccāgaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccasahagatakilese ca khandhe ca pariccajato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilese ca khandhe ca pariccajato anupassanaṭṭhena vipassanā nirodhagocarā. 
Iti pariccāgaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- pariccāgaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ vuṭṭhānaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccasahagatakilesehi ca khandhehi ca vuṭṭhahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilesehi ca khandhehi ca vuṭṭhahato anupassanaṭṭhena vipassanā nirodhagocarā. 
Iti vuṭṭhānaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati 
-- vuṭṭhānaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ vivaṭṭanaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccasahagatakilesehi ca khandhehi ca vivaṭṭato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilesehi ca khandhehi ca vivaṭṭato anupassanaṭṭhena vipassanā nirodhagocarā. 
Iti vivaṭṭanaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- vivaṭṭanaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Paṭis_II,I.7: Kathaṃ santaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi santo hoti nirodhagocaro, avijjaṃ (099) pajahato anupassanaṭṭhena vipassanā santā hoti nirodhagocarā. 
Iti santaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- santaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ paṇītaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi paṇīto hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā paṇītā hoti nirodhagocarā. 
Iti paṇītaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- paṇītaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ vimuttaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi vimutto hoti nirodhagacaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā vimuttā hoti nirodhagocarā; 
iti rāgavirāgā cetovimutti, avijjāvirāgā paññāvimutti. 
Iti vimuttaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- vimuttaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Paṭis_II,I.8: Kathaṃ anāsavaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi kāmāsavena anāsavo hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā avijjāsavena anāsavā hoti nirodhagocarā. 
Iti anāsavaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- anāsavaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ taraṇaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccasahagatakilesehi ca khandhehi ca tarato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilesehi ca khandhehi ca tarato anupassanaṭṭhena vipassanā nirodhagocarā. 
Iti taraṇaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- taraṇaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ animittaṭṭhena samathavipassanaṃ yuganan-(100)dhaṃ bhāveti? 
Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi sabbanimittehi animitto hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbanimittehi animittā hoti nirodhagocarā. 
Iti animittaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- animittaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ appaṇihitaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi sabbapaṇidīhi appaṇihito hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbapaṇidīhi appaṇihitā hoti nirodhagocarā. 
Iti appaṇihitaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- appaṇihitaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Kathaṃ suññataṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? 
Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi sabbābhinevesehi suñño hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbābhinevesehi suññā hoti nirodhagocarā. 
Iti suññataṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; 
tena vuccati -- suññataṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
‘Bhāvetīti'. 
Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā . . . pe . . . maggo sañjāyatīti. 
Kathaṃ maggo sañjāyati? 
. . . pe . . . Evaṃ maggo sañjāyati . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Evaṃ suññataṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. 
Imehi soḷasahi ākārehi samathavipassanaṃ yuganandhaṃ bhāveti. 
Evaṃ samathavipassanaṃ yuganandhaṃ bhāveti. 
Paṭis_II,I.9: Kathaṃ dhammuddhaccaviggahitaṃ mānasaṃ hoti? 
Aniccato manasikaroto obhāso uppajjati. (101) ‘Obhāso dhammo’ ti obhāsaṃ āpajjati, tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti; 
tena vuccati -- dhammuddhaccaviggahitamānaso hoti. So samayo, yan taṃ cittaṃ ajjhattañ ñeva santiṭṭhati sannisīdati ekodi hoti samādhiyati; 
tassa maggo sañjāyatīti. 
Kathaṃ maggo sañjāyati? 
. . . pe . . . Evaṃ maggo sañjāyati . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Aniccato manasikaroto ñāṇaṃ uppajjati, pīti uppajjati, passaddhi uppajjati, sukhaṃ uppajjati, adhimokkho uppajjati, paggaho uppajjati, upaṭṭhānaṃ uppajjati, upekkhā uppajjati, nikanti uppajjati. 
‘Nikanti dhammo' ti nikantiṃ āpajjati, tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti; 
tena vuccati -- dhammuddhaccaviggahitamānaso hoti. So samayo, yan taṃ cittaṃ ajjhattañ ñeva santiṭṭhati sannisīdati ekodi hoti samādhiyati; 
tassa maggo sañjāyatīti. 
Kathaṃ maggo sañjāyati? 
. . . pe . . . Evaṃ maggo sañjāyati . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Dukkhato manasikaroto . . . pe . . . anattato manasikaroto obhāso uppajjati, ñāṇaṃ uppajjati, pīti uppajjati, passaddhi uppajjati, sukhaṃ uppajjati, adhimokkho uppajjati, paggaho uppajjati, upaṭṭhānaṃ uppajjati, upekkhā uppajjati, nikanti uppajjati. 
‘Nikanti dhammo’ ti nikantiṃ āpajjati, tato vikkhepo uddhaccaṃ, tena uddhaccena viggāhitamānaso anattato upaṭṭhānaṃ aniccato upaṭṭhānaṃ dukkhato upaṭṭhānaṃ yathābhūtaṃ nappa-(102)jānāti; 
tena vuccati -- dhammuddhaccaviggahitamānaso hoti . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Paṭis_II,I.10: Rūpaṃ aniccato manasikaroto . . . pe . . . rūpaṃ dukkhato manasikaroto . . . pe . . . rūpaṃ anattato manasikaroto, vedanaṃ . . . pe . . . saññaṃ, saṅkhāre, viññāṇaṃ, cakkhuṃ . . . pe . . . jarāmaraṇaṃ aniccato manasikaroto, jarāmaraṇaṃ dukkhato manasikaroto, jarāmaraṇaṃ anattato manasikaroto obhāso uppajjati, ñāṇaṃ uppajjati . . . pe . . . nikanti uppajjati. 
‘Nikanti dhammo’ ti nikantiṃ āpajjati, tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso jarāmaraṇaṃ anattato uppaṭṭhānaṃ, jarāmaraṇaṃ aniccato upaṭṭhānaṃ, jarāmaraṇaṃ dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti; 
tena vuccati 
-- dhammuddhaccaviggahitamānaso hoti. So samayo . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. 
Evaṃ dhammuddhaccaviggahitaṃ mānasaṃ hoti. 
Obhāse c’ eva ñāṇe ca 
pītiyā ca vikampati 
passaddhiyā sukhe c’ eva 
yehi cittaṃ pavedhati 
adhimokkhe ca paggāhe 
upaṭṭhāne ca kampati 
upekkhāvajjanāya c’ eva 
upekkhāya ca nikantiyā. 
Imāni dasa ṭhānāni 
paññāy’ yassa paricitā 
dhammuddhaccakusalo hoti 
na ca sammohaṃ gacchati. 
Vikkhipati c’ eva kilissati ca 
cavati cittabhāvanā (103) vikkhipati kilissati 
bhāvanā parihāyati, 
visujjhati na2 kilissati 
bhāvanā na parihāyati 
na ca vikkhipati cittaṃ 
na kilissati na cavati bhāvanā. 
Imehi catūhi ṭhānehi 
cittasaṅkhepavikkhepaṃ 
avikkhepaṃ viggahitaṃ 
dasaṭṭhāṇehi pajānātīti. 
Yuganandhakathā. 
(104) II. YUGANANDHAVAGGE SACCAKATHA 
PARIPUṆṆAKATHĀNIDĀNAṂ 
Paṭis_II,II.1: CATTĀR’ imāni Bhikkhave tathāni avitathāni anaññathāni. Katamāni cattāri? 
‘Idaṃ dukkhan’ ti Bhikkhave tathaṃ etaṃ avitathaṃ etaṃ anaññathaṃ etaṃ, ‘ayaṃ dukkhasamudayo’ ti tathaṃ etaṃ avitathaṃ etaṃ anaññathaṃ etaṃ, ‘ayaṃ dukkhanirodho’ ti tathaṃ etaṃ avitathaṃ etaṃ anaññathaṃ etaṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ ti tathaṃ etaṃ avitathaṃ etaṃ anaññathaṃ etaṃ. 
Imāni kho Bhikkhave cattāri tathāni avitathāni anaññathāni. 
Paṭis_II,II.2: Kathaṃ dukkhaṃ tathaṭṭhena saccaṃ? 
Cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā; 
dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho. 
Ime cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā. 
Evaṃ dukkhaṃ tathaṭṭhena saccaṃ. 
Kathaṃ samudayo tathaṭṭhena saccaṃ? 
Cattāro samudayassa samudayaṭṭhā tathā avitathā anaññathā; 
samudayassa āyuhanaṭṭho nidānaṭṭho saññogaṭṭho palibodhaṭṭho. 
Ime cattāro samudayassa samudayaṭṭhā tathā avitathā anaññathā. 
Evaṃ samudayo tathaṭṭhena saccaṃ. 
Kathaṃ nirodho tathaṭṭhena saccaṃ? 
Cattāro niro-(105)dhassa nirodhaṭṭhā tathā avitathā anaññathā: nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho. 
Ime cattāro nirodhassa nirodhaṭṭhā tathā avitathā anaññathā. 
Evaṃ nirodho tathaṭṭhena saccaṃ. 
Kathaṃ maggo tathaṭṭhena saccaṃ? 
Cattāro maggassa maggaṭṭhā tathā avitathā anaññathā: maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho. 
Ime cattāro maggassa maggaṭṭhā tathā avitathā anaññathā. 
Evaṃ maggo tathaṭṭhena saccaṃ. 
Paṭis_II,II.3: Katih’ ākārehi cattāri saccāni ekapaṭivedhāni? 
Catūh' ākārehi cattāri saccāni ekapaṭivedhāni; 
tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena. 
Imehi catūh' ākārehi cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti' cattāri saccāni ekapaṭivedhāni. 
Kathaṃ tathaṭṭhena cattāri saccāni ekapaṭivedhāni? 
Catūh’ ākārehi tathaṭṭhena cattāri saccāni ekapaṭivedhāni; 
dukkhassa dukkhaṭṭho tathaṭṭho, samudayassa samudayaṭṭho tathaṭṭho, nirodhassa nirodhaṭṭho tathaṭṭho,maggassa maggaṭṭho tathaṭṭho. Imehi catūh’ ākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti' cattāri saccāni ekapaṭivedhāni. 
Kathaṃ anattaṭṭhena cattāri saccāni ekapaṭivedhāni? 
Catūh’ ākārehi anattaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkhassa dukkhaṭṭho anattaṭṭho, samudayassa samudayaṭṭho anattaṭṭho, nirodhassa nirodhaṭṭho anattaṭṭho, maggassa maggaṭṭho anattaṭṭho. Imehi catūh' ākārehi anattaṭṭhena cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ {ekasaṅgahitaṃ}, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti’ cattāri saccāni ekapaṭivedhāni. 
Kathaṃ saccaṭṭhena cattāri saccāni ekapaṭivedhāni? 
Catūh’ ākārehi saccaṭṭhena cattāri saccāni ekapaṭivedhāni: 
dukkhassa dukkhaṭṭho saccaṭṭho, samudayassa samudayaṭṭho saccaṭṭho, nirodhassa nirodhaṭṭho saccaṭṭho, mag-(106)gassa maggaṭṭho saccaṭṭho. Imehi catūh’ ākārehi saccaṭṭhena cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ {ekasaṅgahitaṃ}, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti' cattāri saccāni ekapaṭivedhāni. 
Kathaṃ paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni? 
Catūh’ ākārehi paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkhassa dukkhaṭṭho paṭivedhaṭṭho, samudayassa samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivedhaṭṭho. Imehi catūh’ ākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ {ekasaṅgahitaṃ}, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti’ cattāri saccāni ekapaṭivedhāni. 
Paṭis_II,II.4: Kathaṃ cattāri saccāni ekapaṭivedhāni? 
Yaṃ aniccaṃ, taṃ dukkhaṃ; 
yaṃ aniccañ ca dukkhañ ca, taṃ anattā; 
yaṃ aniccañ ca dukkhañ ca anattā ca, taṃ tathaṃ; 
yaṃ aniccañ ca dukkhañ ca anattā ca tathañ ca, taṃ saccaṃ; 
yaṃ aniccañ ca dukkhañ ca anattā ca tathañ ca saccañ ca, taṃ ekasaṅgahitaṃ. 
‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti’ cattāri saccāni ekapaṭivedhāni. 
Katih’ ākārehi cattāri saccāni ekapaṭivedhāni? 
Navah' ākārehi cattāri saccāni ekapaṭivedhāni: tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena abhiññaṭṭhena pariññaṭṭhena pahānaṭṭhena bhāvanaṭṭhena sacchikiriyaṭṭhena. Imehi navah’ ākārehi cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti’ cattāri saccāni ekapaṭivedhāni. 
Paṭis_II,II.5: Kathaṃ tathaṭṭhena cattāri saccāni ekapaṭivedhāni? 
Navah’ ākārehi tathaṭṭhena cattāri saccāni ekapaṭivedhāni: 
dukkhassa dukkhaṭṭho tathaṭṭho, samudayassa samudayaṭṭho tathaṭṭho, nirodhassa nirodhaṭṭho tathaṭṭho, maggassa maggaṭṭho tathaṭṭho, abhiññāya abhiññaṭṭho tathaṭṭho, pariññāya pariññaṭṭho tathaṭṭho, pahānassa pahānaṭṭho tathaṭṭho, bhāvanāya bhāvanaṭṭho tathaṭṭho, sacchikiriyāya sacchikiriyaṭṭho tathaṭṭho. Imehi navah’ ākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti’ cattāri saccāni ekapaṭivedhāni. 
(107) Kathaṃ anattaṭṭhena . . . pe . . . saccaṭṭhena . . . pe . . . paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni? 
Navah’ ākārehi paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkhassa dukkhaṭṭho paṭivedhaṭṭho, samudayassa samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivedhaṭṭho, abhiññāya abhiññaṭṭho paṭivedhaṭṭho, pariññāya pariññaṭṭho paṭivedhaṭṭho, pahānassa pahānaṭṭho paṭivedhaṭṭho, bhāvanāya bhāvanaṭṭho paṭivedhaṭṭho, sacchikiriyāya sacchikiriyaṭṭho paṭivedhaṭṭho. Imehi navah’ ākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti’ cattāri saccāni ekapaṭivedhāni. 
Paṭis_II,II.6: Katih’ ākārehi cattāri saccāni ekapaṭivedhāni? 
Dvādasahi ākārehi cattāri saccāni ekapaṭivedhāni; 
tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena abhijānanaṭṭhena parijānanaṭṭhena dhammaṭṭhena tathaṭṭhena ñātaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena. 
Imehi dvādasahi ākārehi cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti’ cattāri saccāni ekapaṭivedhāni. 
Kathaṃ tathaṭṭhena cattāri saccāni ekapaṭivedhāni? 
Soḷasahi ākārehi tathaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho tathaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saññogaṭṭho palibodhaṭṭho tathaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho tathaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho tathaṭṭho. 
Imehi soḷasahi ākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti' cattāri saccāni ekapaṭivedhāni. 
(108) Kathaṃ anattaṭṭhena . . . pe . . . saccaṭṭhena paṭivedhaṭṭhena abhijānanaṭṭhena parijānanaṭṭhena dhammaṭṭhena tathaṭṭhena ñātaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena cattāri saccāni ekapaṭivedhāni? 
Soḷasahi ākārehi abhisamayaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saññogaṭṭho palibodhaṭṭho abhisamayaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho abhisamayaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho abhisamayaṭṭho. 
Imehi soḷasahi ākārehi abhisamayaṭṭhena cattāri saccāni ekasaṅgahitāni. 
‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; 
ekattaṃ ekena ñāṇena paṭivijjhatīti’ cattāri saccāni ekapaṭivedhāni. 
Paṭis_II,II.7: Saccānaṃ kati lakkhaṇāni? 
Saccānaṃ dve lakkhaṇāni: saṅkhatalakkhaṇañ ca asaṅkhatalakkhaṇañ ca. 
Saccānaṃ imāni dve lakkhaṇāni. 
Saccānaṃ kati lakkhaṇāni? 
Saccānaṃ cha lakkhaṇāni: 
saṅkhatānaṃ saccānaṃ uppādo paññāyati, vayo paññāyati, ṭhitānaṃ aññathattaṃ paññāyati; 
asaṅkhatassa saccassa na uppādo paññāyati, na vayo paññāyati, va ṭhitassa aññathattaṃ paññāyati. 
Saccānaṃ imāni cha lakkhaṇāni. 
Saccānaṃ kati lakkhaṇāni? 
Saccānaṃ dvādasa lakkhaṇāni: dukkhasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; 
samudayasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; 
maggasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; 
nirodhasaccassa na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyati. 
Saccānaṃ imāni dvādasa lakkhaṇāni. 
Paṭis_II,II.8: Catunnaṃ saccānaṃ kati kusalā, kati akusalā, kati abyākatā? 
Samudayasaccaṃ akusalaṃ, maggasaccaṃ (109) kusalaṃ, nirodhasaccaṃ abyākataṃ, dukkhasaccaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ. 
Tīṇi saccāni ekasaccena saṅgahitāni, ekaṃ saccaṃ tīhi saccehi saṅgahitaṃ vatthuvasena pariyāyena. 
‘Siyā’ ti. 
Kathañ ca siyā? 
Yaṃ dukkhasaccaṃ akusalaṃ samudayasaccaṃ akusalaṃ, evaṃ akusalaṭṭhena dve saccāni ekasaccena saṅgahitāni: ekasaccaṃ dvīhi saccehi saṅgahitaṃ. 
Yaṃ dukkhasaccaṃ kusalaṃ maggasaccaṃ kusalaṃ, evaṃ kusalaṭṭhena dve saccāni ekasaccena saṅgahitāni: ekaṃ saccaṃ dvīhi saccehi saṅgahitaṃ. 
Yaṃ dukkhasaccaṃ abyākataṃ nirodhasaccaṃ abyākataṃ, evaṃ abyākataṭṭhena dve saccāni ekasaccena saṅgahitāni: ekasaccaṃ dvīhi saccehi saṅgahitaṃ. Evaṃ siyā. 
Tīṇi saccāni ekasaccena saṅgahitāni, ekasaccaṃ tīhi saccehi saṅgahitaṃ vatthuvasena pariyāyenāti. 
Paṭis_II,II.9: Pubbe me Bhikkhave sambodhā anabhisambuddhassa Bodhisattass’ eva sato etad ahosi -- ‘Ko nu kho rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ? 
Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ? 
Ko saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ? 
Ko saṅkhārāṇaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ? 
Ko viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇan’ ti? 
Tassa mayhaṃ Bhikkhave etad ahosi -- ‘Yaṃ kho rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo; 
yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo; 
yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpassa nissaraṇaṃ. 
Yaṃ vedanaṃ paṭicca . . . pe . . . yaṃ saññaṃ paṭicca, yaṃ saṅkhāre paṭicca, yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādo; 
yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavo; 
yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇaṃ. 
Paṭis_II,II.10: Yāva kīvañ cāhaṃ Bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañ ca assādato ādīnavañ (110) ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaṃ nabbhaññāsiṃ, neva tāvāhaṃ Bhikkhave sadevake loke samārake sabrahmake {sassamanabrāhmaṇiyā} pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. 
Yato ca khvāhaṃ Bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ Bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. 
Ñāṇañ ca pana me dassanaṃ udapādi ‘akuppā me cetovimutti, ayaṃ antimā jāti, natth’ idāni punabbhavo’ ti. 
Paṭis_II,II.11: ‘Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo’ ti pahānapaṭivedho samudayasaccaṃ; ‘yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo’ ti pariññāpaṭivedho dukkhasaccaṃ; ‘yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpassa nissaraṇan’ ti sacchikiriyāpaṭivedho nirodhasaccaṃ; 
yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccaṃ. 
‘Yaṃ vedanaṃ paṭicca . . . pe . . . yaṃ saññaṃ paṭicca, yaṃ saṅkhāre paṭicca, yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādo’ ti pahānapaṭivedho samudayasaccaṃ; ‘yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavo’ ti pariññāpaṭivedho dukkhasaccaṃ; ‘yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇan’ ti sacchikiriyāpaṭivedho nirodhasaccaṃ; 
yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccaṃ. 
Paṭis_II,II.12: ‘Saccan’ ti. 
Katih’ ākārehi saccaṃ? 
Tīh’ ākā-(111)rehi saccaṃ: esanaṭṭhena pariggahaṭṭhena paṭivedhaṭṭhena. 
Kathaṃ esanaṭṭhena saccaṃ? 
‘Jarāmaraṇaṃ kiṃnidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ kiṃ-pabhavan?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Jarāmaraṇaṃ jātinidānaṃ jātisamudayaṃ jātijātikaṃ jātipabhavan’ ti evaṃ pariggahaṭṭhena saccaṃ. 
Jarāmaraṇañ ca pajānāti, jarāmaraṇasamudayañ ca pajānāti, jarāmaraṇanirodhañ ca pajānāti, jarāmaraṇanirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. 
‘Jāti kiṃ-nidānā kiṃ-samudayā kiṃ-jātikā kiṃ-pabhavā?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Jāti bhavanidānā bhavasamudayā bhavajātikā bhavapabhavā’ ti evaṃ pariggahaṭṭhena saccaṃ. 
Jātiñ ca pajānāti, jātisamudayañ ca pajānāti, jātinirodhañ ca pajānāti, jātinirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. 
‘Bhavo kiṃ-nidāno kiṃ-samudayo kiṃ-jātiko kiṃpabhavo?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Bhavo upādānanidāno upādānasamudayo upādānajātiko upādānapabhavo' ti evaṃ pariggahaṭṭhena saccaṃ. 
Bhavañ ca pajānāti, bhavasamudayañ ca pajānāti, bhavanirodhañ ca pajānāti, bhavanirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. 
‘Upādānaṃ kiṃ-nidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ kiṃ-pabhavan?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Upādānaṃ taṇhānidānaṃ taṇhāsamudayaṃ taṇhājātikaṃ taṇhāpabhavan’ ti evaṃ pariggahaṭṭhena saccaṃ. 
Upādānañ ca pajānāti, upādānasamudayañ ca pajānāti, upādānanirodhañ ca pajānāti, upādānanirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. 
‘Taṇhā kiṃ-nidānā kiṃ-samudayā kiṃ-jātikā kiṃpabhavā?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā’ ti evaṃ pariggahaṭṭhena saccaṃ. 
Taṇhañ ca pajānāti, taṇhāsamudayañ ca pajānāti, taṇhānirodhañ ca pajānāti, taṇhānirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. (112) ‘Vedanā kiṃ-nidānā kiṃ-samudayā kiṃ-jātikā kiṃpabhavā?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā’ ti evaṃ pariggahaṭṭhena saccaṃ. 
Vedanañ ca pajānāti, vedanāsamudayañ ca pajānāti, vedanānirodhañ ca pajānāti, vedanānirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. 
‘Phasso kiṃ-nidāno kiṃ-samudayo kiṃ-jātiko kiṃpabhavo?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo’ ti evaṃ pariggahaṭṭhena saccaṃ. 
Phassañ ca pajānāti, phassasamudayañ ca pajānāti, phassanirodhañ ca pajānāti, phassanirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. 
‘Saḷāyatanaṃ kiṃ-nidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ kiṃ-pabhavan?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavan’ ti evaṃ pariggahaṭṭhena saccaṃ. 
saḷāyatanañ ca pajānāti, saḷāyatanasamudayañ ca pajānāti, saḷāyatananirodhañ ca pajānāti, saḷāyatananirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. 
‘Nāmarūpaṃ kiṃ-nidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ kiṃ-pabhavan?’ ti evaṃ esanaṭṭhena saccaṃ. 
Nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññānajātikaṃ viññāṇapabhavan’ ti evaṃ pariggahaṭṭhena saccaṃ. 
Nāmarūpañ ca pajānāti, nāmarūpasamudayañ ca pajānāti, nāmarūpanirodhañ ca pajānāti, nāmarūpanirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. 
‘Viññāṇaṃ kiṃ-nidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ kiṃ-pabhavan?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavan’ ti evaṃ pariggahaṭṭhena saccaṃ. 
Viññāṇañ ca pajānāti, viññāṇasamudayañ ca pajānāti, viññāṇanirodhañ ca pajānāti, viññāṇanirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. (113) ‘Saṅkhārā kiṃ-nidānā kiṃ-samudayā kiṃ-jātikā kiṃpabhavā?’ ti evaṃ esanaṭṭhena saccaṃ. 
‘Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā’ ti evaṃ pariggahaṭṭhena saccaṃ. 
Saṅkhāre ca pajānāti, saṅkhārasamudayañ ca pajānāti, saṅkhāranirodhañ ca pajānāti, saṅkhāranirodhagāminipaṭipadañ ca pajānāti. 
Evaṃ paṭivedhaṭṭhena saccaṃ. 
Paṭis_II,II.13: Jarāmaraṇaṃ dukkhasaccaṃ, jāti samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
jāti dukkhasaccaṃ, bhavo samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
bhavo dukkhasaccaṃ, upādānaṃ samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
upādānaṃ dukkhasaccaṃ, taṇhā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
taṇhā dukkhasaccaṃ, vedanā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
vedanā dukkhasaccaṃ, phasso samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
phasso dukkhasaccaṃ, saḷāyatanaṃ samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
saḷāyatanaṃ dukkhasaccaṃ, nāmarūpaṃ samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
nāmarūpaṃ dukkhasaccaṃ, viññāṇaṃ samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
viññāṇaṃ dukkhasaccaṃ, saṅkhārā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
saṅkhārā dukkhasaccaṃ, avijjā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ. 
Jarāmaraṇaṃ dukkhasaccaṃ, jāti siyā dukkhasaccaṃ siyā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; 
jāti dukkha-(114)saccaṃ, bhavo siyā dukkhasaccaṃ siyā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; . . . pe . . . saṅkhārā dukkhasaccaṃ, avijjā siyā dukkhasaccaṃ siyā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccan ti. 
Saccakathā. Bhāṇavāraṃ. 
(115) II,III. Yuganandhavagge Bojjhaṅgakathā 
Sāvatthinidānaṃ. 
Paṭis_II,III.1: SATT’ ime Bhikkhave bojjhaṅgā. Katame satta? 
Satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo. 
Ime kho Bhikkhave satta bojjhaṅgā. 
‘Bojjhaṅgā’ ti. 
Ken’ aṭṭhena bojjhaṅgā? 
‘Bodhāya saṃvattantīti' bojjhaṅgā, ‘bujjhantīti’ bojjhaṅgā, ‘anubujjhantīti’ bojjhaṅgā, ‘paṭibujjhantīti’ bojjhaṅgā, ‘saṃbujjhantīti’ bojjhaṅgā; 
bujjhanaṭṭhena bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena bojjhaṅgā, saṃbujjhanaṭṭhena bojjhaṅgā. 
‘Bodhentīti' bojjhaṅgā, ‘anubodhentīti’ bojjhaṅgā, ‘paṭibodhentīti' bojjhaṅgā, ‘saṃbodhentīti’ bojjhaṅgā; 
bodhanaṭṭhena bojjhaṅgā, anubodhanaṭṭhena bojjhaṅgā, paṭibodhanaṭṭhena bojjhaṅgā, saṃbodhanaṭṭhena bojjhaṅgā. Bodhipakkhiyaṭṭhena bojjhaṅgā, anubodhipakkhiyaṭṭhena bojjhaṅgā, paṭibodhipakkhiyaṭṭhena bojjhaṅgā, saṃbodhipakkhiyaṭṭhena bojjhaṅgā; 
buddhilābhaṭṭhena bojjhaṅgā, buddhipaṭilābhaṭṭhena bojjhaṅgā, buddhiropanaṭṭhena bojjhaṅgā, buddhi-abhiropanaṭṭhena bojjhaṅgā, buddhipāpanaṭṭhena bojjhaṅgā, buddhisaṃpāpanaṭṭhena bojjhaṅgā. 
Paṭis_II,III.2: Mūlaṭṭhena bojjhaṅgā, mūlacariyaṭṭhena bojjhaṅgā, mūlapariggahaṭṭhena bojjhaṅgā, mūlaparivāraṭṭhena boj-(116)jhaṅgā, mūlaparipūraṭṭhena bojjhaṅgā, mūlaparipākaṭṭhena bojjhaṅgā, mūlapaṭisambhidaṭṭhena bojjhaṅgā, mūlapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, mūlapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, mūlapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; 
hetuṭṭhena bojjhaṅgā, hetucariyaṭṭhena bojjhaṅgā, hetupariggahaṭṭhena bojjhaṅgā, hetuparivāraṭṭhena bojjhaṅgā, hetuparipūraṭṭhena bojjhaṅgā, hetuparipākaṭṭhena bojjhaṅgā, hetupaṭisambhidaṭṭhena bojjhaṅgā, hetupaṭisambhidāpāpanaṭṭhena bojjhaṅgā, hetupaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, hetupaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; 
paccayaṭṭhena bojjhaṅgā, paccayacariyaṭṭhena bojjhaṅgā, paccayapariggahaṭṭhena bojjhaṅgā, paccayaparivāraṭṭhena bojjhaṅgā, paccayaparipūraṭṭhena bojjhaṅgā, paccayaparipākaṭṭhena bojjhaṅgā, paccayapaṭisambhidaṭṭhena bojjhaṅgā, paccayapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, paccayapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, paccayapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; 
visuddhaṭṭhena bojjhaṅgā, visuddhicariyaṭṭhena bojjhaṅgā, visuddhipariggahaṭṭhena bojjhaṅgā, visuddhiparivāraṭṭhena bojjhaṅgā, visuddhiparipūraṭṭhena bojjhaṅgā, visuddhiparipākaṭṭhena bojjhaṅgā, visuddhipaṭisambhidaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāpāpanaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; 
anavajjaṭṭhena bojjhaṅgā, anavajjacariyaṭṭhena bojjhaṅgā, anavajjapariggahaṭṭhena bojjhaṅgā, anavajjaparivāraṭṭhena bojjhaṅgā, anavajjaparipūraṭṭhena bojjhaṅgā, anavajjaparipākaṭṭhena bojjhaṅgā anavajjapaṭisambhidaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; 
nekkhammaṭṭhena bojjhaṅgā, nekkhammacariyaṭṭhena bojjhaṅgā, nekkhammapariggahaṭṭhena bojjhaṅgā, nekkhammaparivāraṭṭhena bojjhaṅgā, nekkhammaparipūraṭṭhena bojjhaṅgā, nek-(117)khammaparipākaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; 
vimuttaṭṭhena bojjhaṅgā, vimutticariyaṭṭhena bojjhaṅgā, vimuttipariggahaṭṭhena bojjhaṅgā, vimuttiparivāraṭṭhena bojjhaṅgā, vimuttiparipūraṭṭhena bojjhaṅgā, vimuttiparipākaṭṭhena bojjhaṅgā, vimuttipaṭisambhidaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; 
anāsavaṭṭhena bojjhaṅgā, anāsavacariyaṭṭhena bojjhaṅgā, anāsavapariggahaṭṭhena bojjhaṅgā, anāsavaparivāraṭṭhena bojjhaṅgā, anāsavaparipūraṭṭhena bojjhaṅgā, anāsavaparipākaṭṭhena bojjhaṅgā, anāsavapaṭisambhidaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; 
vivekaṭṭhena bojjhaṅgā, vivekacariyaṭṭhena bojjhaṅgā, vivekapariggahaṭṭhena bojjhaṅgā, vivekaparivāraṭṭhena bojjhaṅgā, vivekaparipūraṭṭhena bojjhaṅgā, vivekaparipākaṭṭhena bojjhaṅgā, vivekapaṭisambhidaṭṭhena bojjhaṅgā, vivekapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vivekapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, vivekapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; 
vossaggaṭṭhena bojjhaṅgā, vossaggacariyaṭṭhena bojjhaṅgā, vossaggapariggahaṭṭhena bojjhaṅgā, vossaggaparivāraṭṭhena bojjhaṅgā, vossaggaparipūraṭṭhena bojjhaṅgā, vossaggaparipākaṭṭhena bojjhaṅgā, vossaggapaṭisambhidaṭṭhena bojjhaṅgā, vossaggapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vossaggapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, vossaggapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā. 
Paṭis_II,III.3: ‘Mūlaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘hetuṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘paccayaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘visuddhaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘anavajjaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘nekkhammaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘vimuttaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘anā-(118)savaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vivekaṭṭhaṃ {bujjhantīti}’ bojjhaṅgā, ‘vossaggaṭṭhaṃ bujjhantīti’ bojjhaṅgā; 
‘mūlacariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘hetucariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘paccayacariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘visuddhicariyaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘anavajjacariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘nekkhammacariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vimutticariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘anāsavacariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vivekacariyaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘vossaggacariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā; 
‘mūlapariggahaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . vossaggapariggahaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘mūlaparivāraṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘vossaggaparivāraṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘mūlaparipūraṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘vossaggaparipūraṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘mūlaparipākaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘vossaggaparipākaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘mūlapaṭisambhidaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘vossaggapaṭisambhidaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘mūlapaṭisambhidāpāpanaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘vossaggapaṭisambhidāpāpanaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘mūlapaṭisambhidāya vasībhāvanaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘vossaggapaṭisambhidāya vasībhāvanaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . 
Paṭis_II,III.4: ‘Pāriggahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘parivāraṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘paripūraṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘ekaggaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘avikkhepaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘paggahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘avisāraṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘anāvilaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘aniñjanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekattupaṭṭhānavasena cittassa ṭhitaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ārammaṇaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘gocaraṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘pa-(119)hānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘pariccāgaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vuṭṭhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vivaṭṭanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, santaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘paṇītaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘vimuttaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘anāsavaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘taraṇaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘animittaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘suññataṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekarasaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘anativattanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘yuganandhaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘niyyānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘hetuṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘dassanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ādhipateyyaṭṭhaṃ bujjhantīti’ bojjhaṅgā. 
Paṭis_II,III.5: ‘Samathassa avikkhepaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘vipassanāya anupassanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘samathavipassanānaṃ ekarasaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘yuganandhassa anativattanaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘sikkhāya samādānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ārammaṇassa gocaraṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘līnassa cittassa paggahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘uddhaccassa cittassa viniggahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ubhovisuddhānaṃ ajjhupekkhanaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘visesādhigamaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘uttaripaṭivedhaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘saccābhisamayaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘nirodhapatiṭṭhāpanaṭṭhaṃ bujjhantīti’ bojjhaṅgā. 
Paṭis_II,III.6: ‘Saddhindriyassa adhimokkhaṭṭhaṃ bujjhantīti' bojjhaṅgā . . . pe . . . ‘paññindriyassa dassanaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘saddhābalassa assaddhiye akampiyaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘paññābalassa avijjāya akampiyaṭṭhaṃ bujjhantīti’ bojjhaṅgā; 
‘satisambojjhaṅgassa upaṭṭhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘upekkhāsambojjhaṅgassa paṭisaṅkhān-(120)aṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘sammādiṭṭhiyā dassanaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘sammāsamādhissa avikkhepaṭṭhaṃ bujjhantīti’ bojjhaṅgā. 
‘Indriyānaṃ ādhipateyyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘balānaṃ akampiyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘bojjhaṅgānaṃ niyyānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘maggassa hetuṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘satipaṭṭhānānaṃ upaṭṭhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘sammappadhānānaṃ padahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘iddhipādānaṃ ijjhanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘saccānaṃ tathaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘payogānaṃ paṭipassaddhaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘phalānaṃ sacchikiriyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘paññāya pajānanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vitakkassa abhiropanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vicārassa upavicāraṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘pītiyā pharaṇaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘sukhassa abhisandanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa ekaggaṭṭhaṃ bujjhantīti' bojjhaṅgā. 
Paṭis_II,III.7: ‘Āvajjanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vijānanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘pajānanaṭṭhaṃ bujjhantīti’ bojjhāṅgā, ‘sañjānanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekodaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘abhiññāya ñātaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘pariññāya tīraṇaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘pahānassa pariccāgaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘bhāvanāya ekarasaṭṭhaṃ bujjhantīti' bojjhaṅgā; ‘sacchikiriyāya phassanaṭṭhaṃ bujjhantīti' (121) bojjhaṅgā, ‘khandhānaṃ khandhaṭṭhaṃ bujjhantīti' bojjhaṅgā; ‘dhātūnaṃ dhātuṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘āyatanānaṃ āyatanaṭṭhaṃ bujjhantīti’ bojjhaṅgā; 
‘saṅkhatānaṃ saṅkhataṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘asaṅkhatassa asaṅkhataṭṭhaṃ bujjhantīti’ bojjhaṅgā. 
Paṭis_II,III.8: ‘Cittaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittānantarikaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa vuṭṭhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa vijānanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa hetuṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘cittassa paccayaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘cittassa vatthuṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa samaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa ārammaṇaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa gocaraṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa cariyaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘cittassa gataṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘cittassa abhinīhāratthaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa niyyānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘cittassa nissaraṇaṭṭhaṃ bujjhantīti’ bojjhaṅgā. 
Paṭis_II,III.9: ‘Ekatte āvajjanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘ekatte vijānanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte pajānanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte sañjānanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte ekodaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte pakkhandanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte pasīdanaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘ekatte santiṭṭhanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte vimuttaṭṭhaṃ bujjhantīti’ bojjhaṅgā, (122) ‘ekatte "etaṃ santan" ti passanaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘ekatte yānīkataṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘ekatte vatthukataṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte anuṭṭhitaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte paricitaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte susamāraddhaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte pariggahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte parivāraṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘ekatte paripūraṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘ekatte samodhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte adhiṭṭhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte āsevanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte bhāvanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte bahulīkammaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte susamuggataṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘ekatte suvisuddhaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘ekatte buñjanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘ekatte anubuñjanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte paṭibuñjanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte sambuñjanaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘ekatte bodhanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte anubodhanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte paṭibodhanaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘ekatte sambodhanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte bodhipakkhiyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte anubodhipakkhiyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte paṭibodhipakkhiyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte sambodhipakkhiyaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘ekatte jotanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte ujjotanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte anujotanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte paṭijotanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ekatte sañjotanaṭṭhaṃ bujjhantīti' bojjhaṅgā. 
Paṭis_II,III.10: ‘Pahānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘nirodhaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘patāpanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘virocanaṭṭhaṃ bujjhantīti’ boj-(123)jhaṅgā, ‘kilesānaṃ santāpaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘amalatthaṃ bujjhantīti’ bojjhaṅgā, ‘vimalaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘nimmalaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘samaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘samayaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vivekaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘vivekacariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘virāgaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘virāgacariyaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘nirodhaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘nirodhacariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vossaggaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vossaggacariyaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘vimuttaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vimutticariyaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘chandaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘chandassa mūlaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘chandassa padahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘chandassa padhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘chandassa ijjhanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘chandassa adhimokkhaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘chandassa paggahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘chandassa upaṭṭhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘chandassa avikkhepaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘chandassa dassanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘viriyaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘cittaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘vīmaṃsaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vīmaṃsāya mūlaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vīmaṃsāya padahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vīmaṃsāya padhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vīmaṃsāya ijjhanaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘vīmaṃsāya adhimokkhaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘vīmaṃsāya paggahaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vīmaṃsāya upaṭṭhānaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vīmaṃsāya avikkhepaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘vīmaṃsāya dassanaṭṭhaṃ bujjhantīti’ bojjhaṅgā. 
Paṭis_II,III.11: ‘Dukkhassa pīlanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘dukkhassa saṅkhataṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘dukkhassa santāpaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘dukkhassa (124) vipariṇāmaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘samudayassa āyuhanaṭṭhaṃ nidānaṭṭhaṃ saññogatthaṃ palibodhaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘nirodhassa nissaraṇaṭṭhaṃ vivekaṭṭhaṃ asaṅkhataṭṭhaṃ amataṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘maggassa niyyānaṭṭhaṃ hetuṭṭhaṃ dassanaṭṭhaṃ ādhipateyyaṭṭhaṃ bujjhantīti’ bojjhaṅgā. 
‘Tathaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘anaññathaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘anattaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘saccaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘paṭivedhaṭṭhaṃ bujjhantīti’ bojjhaṅgā; ‘abhijānanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘parijānanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘dhammaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘dhātuṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘ñātaṭṭhaṃ bujjhantīti' bojjhaṅgā, ‘sacchikiriyaṭṭhaṃ bujjhantīti’ bojjhaṅgā, 
‘phassanaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘abhisamayaṭṭhaṃ bujjhantīti’ bojjhaṅgā, ‘nekkhammaṃ bujjhantīti’ bojjhaṅgā, ‘abyāpādaṃ bujjhantīti’ bojjhaṅgā, ‘ālokasaññaṃ bujjhantīti’ bojjhaṅgā, ‘avikkhepaṃ bujjhantīti’ bojjhaṅgā, ‘dhammavavatthānaṃ bujjhantīti’ bojjhaṅgā, 
‘ñāṇaṃ bujjhantīti’ bojjhaṅgā, ‘pāmojjaṃ bujjhantīti' bojjhaṅgā, ‘paṭhamajjhānaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘Arahattamaggaṃ bujjhantīti’ bojjhaṅgā. 
Paṭis_II,III.12: ‘Adhimokkhaṭṭhena saddhindriyaṃ bujjhantīti' bojjhaṅgā . . . pe . . . ‘dassanaṭṭhena paññindriyaṃ bujjhantīti’ bojjhaṅgā; ‘assaddhiye akampiyaṭṭhena saddhābalaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘avijjāya akampiyaṭṭhena paññābalaṃ bujjhantīti’ bojjhaṅgā; ‘upaṭṭhānaṭṭhena satisambojjhaṅgaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ bujjhantīti’ bojjhaṅgā; ‘dassanaṭṭhena sammādiṭṭhiṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘avikkhepaṭṭhena sammāsamādhiṃ bujjhantīti’ bojjhaṅgā; ‘ādhipateyyaṭṭhena indriyaṃ bujjhantīti’ bojjhaṅgā; . . . pe . . . ‘akampiyaṭṭhena balaṃ bujjhantīti’ bojjhaṅgā, ‘niyyānaṭṭhaṃ bujjhantīti’ bojjhaṅgā . . . pe . . . ‘hetuṭṭhena maggaṃ bujjhantīti’ bojjhaṅgā, ‘upaṭṭhānaṭṭhena satipatthānaṃ (125) bujjhantīti bojjhaṅgā . . . pe . . . ‘padahaṭṭhena sammappadhānaṃ bujjhantīti’ bojjhaṅgā, ‘ijjhanaṭṭhena iddhipādaṃ bujjhantīti’ bojjhaṅgā, ‘tathaṭṭhena saccaṃ bujjhantīti’ bojjhaṅgā; ‘avikkhepaṭṭhena samathaṃ bujjhantīti’ bojjhaṅgā, ‘anupassanaṭṭhena vipassanaṃ bujjhantīti’ bojjhaṅgā, ‘ekarasaṭṭhena samathavipassanaṃ bujjhantīti’ bojjhaṅgā, ‘anativattanaṭṭhena yuganandhaṃ bujjhantīti’ bojjhaṅgā, ‘saṃvaraṭṭhena sīlavisuddhiṃ bujjhantīti’ bojjhaṅgā, ‘avikkhepaṭṭhena cittavisuddhiṃ bujjhantīti’ bojjhaṅgā, ‘dassanaṭṭhena diṭṭhivisuddhiṃ bujjhantīti’ bojjhaṅgā, ‘muttaṭṭhena vimokkhaṃ bujjhantīti’ bojjhaṅgā, ‘paṭivedhaṭṭhena vijjaṃ bujjhantīti' bojjhaṅgā, ‘pariccāgaṭṭhena vimuttiṃ bujjhantīti’ bojjhaṅgā, ‘samucchedaṭṭhena khaye ñāṇaṃ bujjhantīti' bojjhaṅgā, ‘paṭipassaddhaṭṭhena anuppāde ñāṇaṃ bujjhantīti’ bojjhaṅgā; ‘chandaṃ mūlaṭṭhena bujjhantīti' bojjhaṅgā, ‘manasikāraṃ samuṭṭhānaṭṭhena bujjhantīti' bojjhaṅgā, ‘phassaṃ samodhānaṭṭhena bujjhantīti’ bojjhaṅgā, ‘vedanaṃ samosaraṇaṭṭhena bujjhantīti’ bojjhaṅgā, ‘samādhiṃ pamukhaṭṭhena bujjhantīti’ bojjhaṅgā, 
‘satiṃ ādhipateyyaṭṭhena bujjhantīti’ bojjhaṅgā, ‘paññaṃ tatuttaraṭṭhena bujjhantīti’ bojjhaṅgā, ‘vimuttiṃ sāraṭṭhena bujjhantīti’ bojjhaṅgā, ‘amatogadhaṃ nibbānaṃ pariyosānaṭṭhena bujjhantīti’ bojjhaṅgā. 
Sāvatthinidānaṃ. 
Paṭis_II,III.13: Tatra kho āyasmā Sāriputto bhikkhū āmantesi: 
‘Āvuso’ ti. 
‘Āvuso’ ti kho te bhikkhū āyasmato Sāriputtassa paccasosuṃ. 
Āyasmā Sāriputto etad avoca -- 
‘Satt’ ime āvuso bojjhaṅgā. Katame satta? 
Satisambojjhaṅgo dhammavicayasambojjhaṅgo . . . pe . . . upekkhāsambojjhaṅgo. 
Ime kho āvuso satta bojjhaṅgā. 
Imesaṃ svāhaṃ āvuso sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi; 
yena yena bojjhaṅgena ākaṅkhāmi majjhantikasamayaṃ . . . pe . . . sāyaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena (126) sāyaṇhasamayaṃ viharāmi. 
Satisambojjhaṅgo iti ce me āvuso hoti, ‘appamāṇo’ ti me hoti, ‘susamāraddho’ ti me hoti, tiṭṭhantaṃ vacanaṃ1 ‘tiṭṭhatīti’ pajānāmi; 
sace pi me cavati, ‘idappaccayā me cavatīti’ pajānāmi. Dhammavicayasambojjhaṅgo . . . pe . . . upekkhāsambojjhaṅgo iti ce me āvuso hoti, ‘appamāṇo’ ti me hoti, ‘susamāraddho' ti me hoti, tiṭṭhantaṃ vacanaṃ2 ‘tiṭṭhatīti’ pajānāmi; 
sace pi me cavati, ‘idappaccayā me cavatīti’ pajānāmi. 
Seyyathāpi āvuso rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa, so yañ ñad eva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ, tan tad eva dussayugaṃ pubbaṇhasamayaṃ pārupeyya; 
yañ ñad eva dussayugaṃ ākaṅkheyya majjhantikasamayaṃ . . . pe . . . sāyaṇhasamayaṃ pārupituṃ, tan tad eva dussayugaṃ sāyaṇhasamayaṃ pārupeyya; 
evam eva kho ahaṃ āvuso sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi; 
yena yena bojjhaṅgena ākaṅkhāmi majjhantikasamayaṃ . . . pe . . . sāyaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena sāyaṇhasamayaṃ viharāmi. 
Satisambojjhaṅgo iti ce me āvuso hoti, ‘appamāṇo’ ti me hoti, ‘susamāraddho’ ti me hoti, tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti’ pajānāmi; 
sace pi me cavati, ‘idappaccayā me cavatīti’ pajānāmi. Dhammavicayasambojjhaṅgo . . . pe . . . upekkhāsambojjhaṅgo iti ce me āvuso hoti, ‘appamāṇo’ ti me hoti, ‘susamāraddho’ ti me hoti, tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti' pajānāmi; 
sace pi me cavati, ‘idappaccayā me cavatīti' pajānāmi. 
Paṭis_II,III.14: Kathaṃ ‘satisambojjhaṅgo iti ce me hotīti’ bojjhaṅgo? 
Yāvatā nirodhūpaṭṭhāti, tāvatā ‘satisambojjhaṅgo iti ce me hotīti’ bojjhaṅgo. 
Seyyathāpi telappadīpassa jhāyato yāvatā acchi tāvatā vaṇṇo, yāvatā vaṇṇo tāvatā acchi; 
evam eva yāvatā nirodhūpaṭṭhāti tāvatā 
‘satisambojjhaṅgo iti ce me hotīti’ bojjhaṅgo. 
(127) Kathaṃ ‘appamāṇo iti me hotīti’ bojjhaṅgo. 
‘Pamāṇabandhā kilesā sabbe ca pariyuṭṭhānā ye ca saṅkhārā ponobbhavikā, {appamāno} nirodho acalaṭṭhena asaṅkhataṭṭhena; 
yāvatā nirodhūpaṭṭhāti, tāvatā ‘appamāṇo iti me hotīti’ bojjhaṅgo. 
Kathaṃ ‘susamāraddho iti me hotīti’ bojjhaṅgo? 
Visamā kilesā sabbe ca pariyuṭṭhānā ye ca saṅkhārā ponobbhavikā, samadhammo nirodho santaṭṭhena paṇītaṭṭhena; 
yāvatā nirodhūpaṭṭhāti, tāvatā ‘susamāraddho iti me hotīti’ bojjhaṅgo. 
Paṭis_II,III.15: Kathaṃ tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti' pajānāmi, sace pi cavati ‘idappaccayā cavatīti’ pajānāmi? 
Katih’ ākārehi satisambojjhaṅgo tiṭṭhati? 
Katih’ ākārehi satisambojjhaṅgo cavati? 
Aṭṭhah’ ākārehi satisambojjhaṅgo tiṭṭhati, aṭṭhah’ ākārehi satisambojjhaṅgo cavati. 
Katamehi aṭṭhah’ ākārehi satisambojjhaṅgo tiṭṭhati? 
Anuppādaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, uppādaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati, appavattaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, pavattaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati, animittaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, nimittaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati, nirodhaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, saṅkhāre anāvajjitattā satisambojjhaṅgo tiṭṭhati. Imehi aṭṭhah’ ākārehi satisambojjhaṅgo tiṭṭhati. 
Katamehi aṭṭhah’ ākārehi satisambojjhaṅgo cavati? 
Uppādaṃ āvajjitattā satisambojjhaṅgo cavati, anuppādaṃ anāvajjitattā satisambojjhaṅgo cavati, pavattaṃ āvajjitattā satisambojjhaṅgo cavati, appavattaṃ anāvajjitattā satisambojjhaṅgo cavati, nimittaṃ āvajjitattā satisambojjhaṅgo cavati, animittaṃ anāvajjitattā satisambojjhaṅgo cavati, saṅkhāre āvajjitattā {satisambojjhaṅgo} cavati, nirodhaṃ anāvajjitattā satisambojjhaṅgo cavati. Imehi aṭṭhah' ākārehi satisambojjhaṅgo cavati. 
(128) Evaṃ tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti’ pajānāmi, sace pi cavati ‘idappaccayā cavatīti’ pajānāmi . . . pe . . . 
Paṭis_II,III.16: Kathaṃ ‘upekkhāsambojjhaṅgo iti ce me hotīti' bojjhaṅgo? 
Yāvatā nirodhūpaṭṭhāti, tāvatā ‘upekkhāsambojjhaṅgo iti ce me hotīti’ bojjhaṅgo. 
Seyyathāpi telappadīpassa jhāyato yāvatā acchi tāvatā vaṇṇo, yāvatā vaṇṇo tāvatā acchi; 
evam eva yāvatā nirodhūpaṭṭhāti tāvatā ‘upekkhāsambojjhaṅgo iti ce me hotīti’ bojjhaṅgo. 
Kathaṃ ‘appamāṇo iti me hotīti’ bojjhaṅgo? 
Pamāṇabandhā kilesā sabbe ca pariyuṭṭhānā ye ca saṅkhārā ponobbhavikā, {appamāno} nirodho acalaṭṭhena asaṅkhataṭṭhena; 
yāvatā nirodhūpaṭṭhāti, tāvatā ‘appamāṇo iti me hotīti’ bojjhaṅgo. 
Kathaṃ ‘susamāraddho iti me hotīti’ bojjhaṅgo? 
Visamā kilesā sabbe ca pariyuṭṭhānā ye ca saṅkhārā ponobbhavikā, samadhammo nirodho santaṭṭhena paṇītaṭṭhena; 
yāvatā nirodhūpaṭṭhāti, tāvatā ‘susamāraddho iti me hotīti’ bojjhaṅgo. 
Kathaṃ tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti’ pajānāmi, sace pi cavati ‘idappaccayā cavatīti’ pajānāmi? 
Katih’ ākārehi upekkhāsambojjhaṅgo tiṭṭhati? 
Katih' ākārehi upekkhāsambojjhaṅgo cavati? 
Aṭṭhah’ ākārehi upekkhāsambojjhaṅgo tiṭṭhati, aṭṭhah' ākārehi upekkhāsambojjhaṅgo cavati. 
Paṭis_II,III.17: Katamehi aṭṭhah’ ākārehi upekkhāsambojjhaṅgo tiṭṭhati? 
Anuppādaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, uppādaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, appavattaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, pavattaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, animittaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, nimittaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, nirodhaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, saṅkhāre anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati. Imehi aṭṭhah’ ākārehi upekkhāsambojjhaṅgo tiṭṭhati. 
Katamehi aṭṭhah’ ākārehi upekkhāsambojjhaṅgo cavati? 
Uppādaṃ āvajjitattā upekkhāsambojjhaṅgo cavati, anuppādaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati, pavattaṃ āvajjitattā upekkhāsambojjhaṅgo cavati, appavattaṃ anā-(129)vajjitattā upekkhāsambojjhaṅgo cavati, nimittaṃ āvajjitattā upekkhāsambojjhaṅgo cavati, animittaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati, saṅkhāre āvajjitattā upekkhāsambojjhaṅgo cavati, nirodhaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati. Imehi aṭṭhah’ ākārehi upekkhāsambojjhaṅgo cavati. 
Evaṃ tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti’ pajānāmi, sace pi cavati ‘idappaccayā cavatīti’ pajānāmīti. 
Bojjhaṅgakathā. 
(130) II,IV. YUGANANDHAVAGGE METTĀKATHĀ 
SĀVATTHINIDĀNAṂ 
Paṭis_II,IV.1: METTĀYA Bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādas’ ānisaṃsā pātikaṅkhā. 
Katame ekādasa? 
Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammūḷho kālaṃ karoti, uttariṃ appaṭivijjhanto brahmalokūpago hoti. 
Mettāya Bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime ekādas’ ānisaṃsā pāṭikaṅkhā. 
Paṭis_II,IV.2: Atthi anodhiso pharaṇā mettā cetovimutti, atthi odhiso pharaṇā mettā cetovimutti, atthi disā pharaṇā mettā cetovimutti. 
Katih’ ākārehi anodhiso pharaṇā mettā cetovimutti? 
Katih’ ākārehi odhiso pharaṇā mettā cetovimutti? 
Katih' ākārehi disā pharaṇā mettā cetovimutti? 
Pañcah’ ākārehi anodhiso pharaṇā mettā cetovimutti, sattah’ ākārehi odhiso pharaṇā mettā cetovimutti, dasah' ākārehi disā pharaṇā mettā cetovimutti. 
Katamehi pañcah’ ākārehi anodhiso pharaṇā mettā cetovimutti? 
‘Sabbe sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantu, sabbe pāṇā . . . pe . . . sabbe bhūtā, sabbe puggalā, sabbe attabhāvapariyāpannā averā abyā-(131)pajjhā anīghā sukhī attānaṃ pariharantūti', imehi pañcah' ākārehi anodhiso pharaṇā mettā cetovimutti. 
Katamehi sattah’ ākārehi odhiso pharaṇā mettā cetovimutti? 
‘Sabbā itthiyo averā abyāpajjhā anīghā sukhī attānaṃ pariharantu, sabbe purisā . . . pe . . . sabbe ariyā, sabbe anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā averā abyāpajjhā anīghā sukhī attānaṃ pariharantūti', imehi sattah’ ākārehi odhiso pharaṇā mettā cetovimutti. 
Paṭis_II,IV.3: Katamehi dasah’ ākārehi disā pharaṇā mettā cetovimutti? 
‘Sabbe puratthimāya disāya sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantu, sabbe pacchimāya disāya sattā . . . pe . . . sabbe uttarāya disāya sattā, sabbe dakkhiṇāya disāya sattā; 
sabbe puratthimāya anudisāya sattā, sabbe pacchimāya anudisāya sattā, sabbe uttarāya anudisāya sattā, sabbe dakkhiṇāya anudisāya satta, sabbe hetthimāya disāya sattā, sabbe uparimāya disāya sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantu; 
sabbe puratthimāya disāya pāṇā . . . pe . . . bhūtā, puggalā, attabhāvapariyāpannā, sabbā itthiyo, sabbe purisā, sabbe ariyā, sabbe anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā averā abyāpajjhā anīghā sukhī attānaṃ pariharantu; 
sabbe pacchimāya disāya vinipātikā, sabbe uttarāya disāya vinipātikā, sabbe dakkhiṇāya disāya vinipātikā; 
sabbe puratthimāya anudisāya vinipātikā, sabbe pacchimāya anudisāya vinipātikā, sabbe uttarāya anudisāya vinipātikā, sabbe dakkhiṇāya anudisāya vinipātikā, sabbe heṭṭhimāya disāya vinipātikā, sabbe uparimāya disāya vinipātikā averā abyāpajjhā anīghā sukhī attānaṃ pariharantūti', imehi dasah’ ākārehi disā pharaṇā mettā cetovimutti. 
‘Sabbesaṃ sattānaṃ pīlaṇaṃ vajjetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena, santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe sattā averino hontu mā verino, sukhino hontu mā dukkhino, sukhitattā hontu mā dukkhitattā’ ti, imehi aṭṭhah’ ākārehi ‘sabbe sattā mettāyatīti’ mettā, ‘taṃ dhammaṃ cetayatīti’ ceto, (132) ‘sabbabyāpādapariyuṭṭhānehi vimuccatīti’ vimutti, ‘mettā ca ceto ca vimutti cāti' mettācetovimutti. 
Paṭis_II,IV.4: ‘Sabbe sattā averino hontu khemino hontu sukhino hontūti’ saddhāya adhimuccati, saddhindriyaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu khemino hontu sukhino hontūti’ viriyaṃ paggaṇhāti, viriyindriyaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu khemino hontu sukhino hontūti’ satiṃ upaṭṭhāpeti, satindriyaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu khemino hontu sukhino hontūti’ cittaṃ samādahati, samādhindriyaṃ paribhāvitā hoti mettā cetovimutti; 
‘sabbe sattā averino hontu khemino hontu sukhino hontūti' paññāya pajānāti, paññindriyaṃ paribhāvitā hoti mettā cetovimutti. 
Imāni pañc’ indriyāni mettāya cetovimuttiyā āsevanā honti, imehi pañcah’ indriyehi mettā cetovimutti āseviyati; 
imāni pañc’ indriyāni mettāya cetovimuttiyā bhāvanā honti, imehi pañcah’ indriyehi mettā cetovimutti bhāviyati; 
imāni pañc’ indriyāni mettāya cetovimuttiyā bahulīkammā honti, imehi pañcah’ indriyehi mettā cetovimutti bahulīkariyati; 
imāni pañc’ indriyāni mettāya cetovimuttiyā alaṅkārā honti, imehi pañcah’ indriyehi mettā cetovimutti svālaṅkatā hoti; 
imāni pañc’ indriyāni mettāya cetovimuttiyā parikkhārā honti, imehi pañcah’ indriyehi mettā cetovimutti suparikkhatā hoti; 
imāni pañc’ indriyāni mettāya cetovimuttiyā parivārā honti, imehi pañcah’ indriyehi mettā cetovimutti suparivutā hoti. 
Imāni pañc’ indriyāni mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkammā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti, ‘etaṃ santan’ ti passanā honti, yānīkatā (133) honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhavitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti, jotenti, pabhāsenti. 
Paṭis_II,IV.5: ‘Sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ assaddhiye na kampati, saddhābalaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ kosajje na kampati, viriyabalaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ pamāde na kampati, satibalaṃ paribhāvitā hoti mettā cetovimutti; 
‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ uddhacce na kampati, samādhibalaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ avijjāya na kampati, paññābalaṃ paribhāvitā hoti mettā cetovimutti. 
Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti, imehi pañcahi balehi mettā cetovimutti āseviyati3; 
imāni pañca balāni mettāya cetovimuttiyā bhāvanā honti, imehi pañcahi balehi mettā cetovimutti bhāviyati; 
imāni pañca balāni mettāya cetovimuttiyā bahulīkammā honti, imehi pañcahi balehi mettā cetovimutti bahulīkariyati; 
imāni pañca balāni mettāya cetovimuttiyā alaṅkārā honti, imehi pañcahi balehi mettā cetovimutti svālaṅkatā hoti; 
imāni pañca balāni mettāya cetovimuttiyā parikkhārā honti, imehi pañcahi balehi mettā cetovimutti suparikkhatā hoti; 
imāni pañca balāni mettāya cetovimuttiyā parivārā honti, imehi pañcahi balehi mettā cetovimutti suparivutā hoti. 
Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkammā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuc-(134)canā honti, ‘etaṃ santan’ ti passanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti, jotenti, pabhāsenti. 
Paṭis_II,IV.6: ‘Sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ satiṃ upaṭṭhāpeti, satisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā . . . pe . . '. paññāya parivicināti, dhammavicayasambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā . . . pe . . '. viriyaṃ paggaṇhāti, viriyasambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā . . . pe . . '. pariḷāhaṃ paṭipassambheti, pītisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā . . . pe . . '. duṭṭhullaṃ paṭipassambheti, passaddhisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā . . . pe . . '. cittaṃ samādahati, samādhisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti; 
‘sabbe sattā . . . pe . . '. 
ñāṇena kilese paṭisaṅkhāti, upekkhāsambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti. 
Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti āseviyati; 
ime satta bojjhaṅgā mettāya cetovimuttiyā bhāvanā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti bhāviyati; 
ime satta bojjhaṅgā mettāya cetovimuttiyā bahulīkammā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti bahulīkariyati; 
ime satta bojjhaṅgā mettāya cetovimuttiyā alaṅkārā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti svālaṅkatā hoti; 
ime satta bojjhaṅgā mettāya cetovimuttiyā parikkhārā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti suparikkhatā hoti; 
ime satta bojjhaṅgā mettāya cetovimuttiyā parivārā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti suparivutā hoti. 
Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkammā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, (135) vimuccanā honti, ‘etaṃ santan’ ti passanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti, jotenti, pabhāsenti. 
Paṭis_II,IV.7: ‘Sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ sammā passati, sammādiṭṭhim paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ sammā abhiniropeti, sammāsaṅkappaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ sammā pariggaṇhāti, sammāvācaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ sammā samuṭṭhāpeti, sammākammantaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ sammā vodāpeti, sammā-ājīvaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti' sammā paggaṇhāti, sammāvāyāmaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ sammā upaṭṭhāpeti, sammāsatiṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti’ sammā samādahati, sammāsamādhiṃ paribhāvitā hoti mettā cetovimutti. 
Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti āseviyati; 
ime aṭṭha maggaṅgā mettāya cetovimuttiyā bhāvanā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti bhāviyati; 
ime aṭṭha maggaṅgā mettāya cetovimuttiyā bahulīkammā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti bahulīkariyati; 
ime aṭṭha maggaṅgā mettāya cetovimuttiyā alaṅkārā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti svālaṅkatā hoti; 
ime aṭṭha maggaṅgā mettāya cetovimuttiyā parikkhārā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti suparikkhatā hoti; 
ime aṭṭha maggaṅgā mettāya cetovimuttiyā parivārā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti suparivutā hoti. 
Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā (136) honti, bhāvanā honti, bahulīkammā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti, ‘etaṃ santan’ ti passanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti, jotenti, pabhāsenti. 
Paṭis_II,IV.8: ‘Sabbesaṃ pāṇānaṃ . . . pe . . . sabbesaṃ bhūtānaṃ, sabbesaṃ puggalānaṃ, sabbesaṃ attabhāvapariyāpannānaṃ, sabbesaṃ itthīnaṃ, sabbesaṃ purisānaṃ, sabbesaṃ ariyānaṃ, sabbesaṃ anariyānaṃ, sabbesaṃ devānaṃ, sabbesaṃ manussānaṃ, sabbesaṃ vinipātikānaṃ pīlanaṃ vajjetvā apīlanāya, upaghātaṃ vajjetvā anupaghātena, santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe vinipātikā averino hontu mā verino, sukhino hontu mā dukkhino, sukhitattā hontu mā dukkhitattā, imehi aṭṭhah’ ākārehi 
‘sabbe vinipātikā mettāyatīti’ mettā, ‘taṃ dhammaṃ cetayatīti’ ceto, ‘sabbabyāpādapariyuṭṭhānehi vimuccatīti' vimutti, ‘mettā ca ceto ca vimutti cāti’ mettācetovimutti. 
‘Sabbe vinipātikā averino hontu, khemino hontu, sukhino hontūti’ saddhāya adhimuccati, saddhindriyaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . nibbattenti jotenti pabhāsenti. 
Paṭis_II,IV.9: ‘Sabbesaṃ puratthimāya disāya sattānaṃ . . . pe . . . sabbesaṃ pacchimāya disāya sattānaṃ, sabbesaṃ uttarāya disāya sattānaṃ, sabbesaṃ dakkhiṇāya disāya sattānaṃ, sabbesaṃ puratthimāya anudisāya sattānaṃ, sabbesaṃ pacchimāya anudisāya sattānaṃ, sabbesaṃ uttarāya anudisāya sattānaṃ, sabbesaṃ dakkhiṇāya anudisāya sattānaṃ, sabbesaṃ hetthimāya disāya sattānaṃ, sabbesaṃ uparimāya disāya sattānaṃ pīlanaṃ vajjetvā apīlanāya . . . pe . . . ‘mettā ca ceto ca vimutti cāti' mettācetovimutti. 
‘Sabbe uparimāya disāya sattā averino hontu, khemino hontu, sukkino hontūti’ saddhāya adhimuccati, saddhin-(137)driyaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . nibbattenti jotenti pabhāsenti. 
Paṭis_II,IV.10: ‘Sabbesaṃ puratthimāya disāya pāṇānaṃ . . . pe . . . vinipātikānaṃ, sabbesaṃ pacchimāya disāya vinipātikānaṃ, sabbesaṃ uttarāya disāya vinipātikānaṃ, sabbesaṃ dakkhiṇāya disāya vinipātikānaṃ, sabbesaṃ puratthimāya anudisāya vinipātikānaṃ, sabbesaṃ pacchimāya anudisāya vinipātikānaṃ, sabbesaṃ uttarāya anudisāya vinipātikānaṃ, sabbesaṃ dakkhiṇāya anudisāya vinipātikānaṃ sabbesaṃ hetthimāya disāya vinipātikānaṃ, sabbesaṃ uparimāya disāya vinipātikānaṃ pīlanaṃ vajjetvā apīlanāya . . . pe . . . ‘mettā ca ceto ca vimutti cāti’ mettācetovimutti. 
Paṭis_II,IV.11: ‘Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti’ saddhāya adhimuccati, saddhindriyaṃ paribhāvitā hoti mettā cetovimutti; 
sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti’ viriyaṃ paggaṇhāti, viriyindriyaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . satiṃ upaṭṭhāpeti, satindriyaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . cittaṃ samādahati, samādhindriyaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . paññāya pajānāti, paññindriyaṃ paribhāvitā hoti mettā cetovimutti. 
Imāni pañc’ indriyāni mettāya cetovimuttiyā āsevanā honti, imehi pañcah’ indriyehi mettā cetovimutti āseviyati . . . pe . . . nibbattenti jotenti pabhāsenti. 
Paṭis_II,IV.12: ‘Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti’ assaddhiye na kampati, saddhābalaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . kosajje na kampati, viriyabalaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . pamāde na kampati, satibalaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . uddhacce na kampati, samādhibalaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . avijjāya na kampati, paññābalaṃ paribhāvitā hoti mettā cetovimutti. 
Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti, imehi pañcahi balehi mettā cetovimutti āseviyati . . . pe . . . nibbattenti jotenti pabhāsenti. 
(138) Paṭis_II,IV.13: ‘Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti’ satim upaṭṭhāpeti, satisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . paññāya parivicināti, dhammavicayasambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . viriyaṃ paggaṇhāti, viriyasambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . pariḷāhaṃ paṭipassambheti, pītisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . duṭṭhullaṃ paṭipassambheti, passaddhisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . cittaṃ samādahati, samādhisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . ñāṇena kilese paṭisaṅkhāti, upekkhāsambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti. 
Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti āseviyati . . . pe . . . nibbattenti jotenti pabhāsenti. 
Paṭis_II,IV.14: Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti’ sammā passati, sammādiṭṭhiṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā abhiniropeti, sammāsaṅkappaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā pariggaṇhāti, sammāvācaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā samuṭṭhāpeti, sammākammantaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā vodāpeti, sammā-ājīvaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā paggaṇhāti, sammāvāyāmaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā upaṭṭhāpeti, sammāsatiṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā samādhiyati, sammāsamādhiṃ paribhāvitā hoti mettā cetovimutti. 
Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti āseviyati; 
ime aṭṭha maggaṅgā mettāya cetovimuttiyā parivārā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti suparivutā hoti; 
ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkammā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, (139) pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti, ‘etaṃ santan' ti passanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti, jotenti, pabhāsentīti. 
Mettākathā niṭṭhitā. 
(140) II,V. YUGANANDHAVAGGE VIRĀGAKATHĀ 
Paṭis_II,V.1: VIRĀGO maggo, vimutti phalaṃ. 
Kathaṃ virāgo maggo? 
Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. 
Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito. 
‘Virāgo’ ti. Dve virāgā: nibbānañ ca virāgo, ye ca nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti virāgo. 
‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti' virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti’ aṭṭhaṅgiko maggo. 
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho. 
Abhiropanaṭṭhena sammāsaṅkappo micchāsaṅkappā virajjati, pariggahaṭṭhena sammāvācā micchāvācāya virajjati, samuṭṭhānaṭṭhena sammākammanto micchākammantā virajjati, vodānaṭṭhena sammā-ājīvo micchā-ājīvā virajjati, paggahaṭṭhena sammāvāyāmo micchāvāyāmā virajjati, upaṭṭhānaṭṭhena sammāsati micchāsatiyā virajjati, avikkhepaṭṭhena sammāsamādhi micchāsamādhito virajjati, (141) tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. 
Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito. 
‘Virāgo’ ti. Dve virāgā: nibbānañ ca virāgo, ye ca nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti virāgo. 
‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti' virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti’ aṭṭhaṅgiko maggo. 
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti maggānam aṭṭhaṅgiko seṭṭho. 
Paṭis_II,V.2: Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā, oḷārikā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. 
Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito. 
‘Virāgo’ ti. Dve virāgā: nibbānañ ca virāgo, ye ca nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti virāgo. 
‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti' virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti’ aṭṭhaṅgiko maggo. 
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho. 
Paṭis_II,V.3: {Anāgāmimaggakkhaṇe} dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. 
Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito. (142) ‘Virāgo’ ti. Dve virāgā: nibbānañ ca virāgo, ye ca nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti virāgo. 
‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti' virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti’ aṭṭhaṅgiko maggo. 
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho. 
Paṭis_II,V.4: Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati. 
Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito. 
‘Virāgo’ ti. Dve virāgā: nibbānañ ca virāgo, ye ca nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti virāgo. 
‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti' virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti’ aṭṭhaṅgiko maggo. 
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho. 
Paṭis_II,V.5: Dassanavirāgo sammādiṭṭhi, abhiropanavirāgo sammāsaṅkappo, pariggahavirāgo sammāvācā, samuṭṭhānavirāgo sammākammanto, vodānavirāgo sammā-ājīvo, paggahavirāgo sammāvāyāmo, upaṭṭhānavirāgo sammāsati, avikkhepavirāgo sammāsamādhi; 
upaṭṭhānavirāgo satisambojjhaṅgo, pavicayavirāgo dhammavicayasambojjhaṅgo, paggahavirāgo viriyasambojjhaṅgo, pharaṇavirāgo pītisambojjhaṅgo, upasamavirāgo passaddhisambojjhaṅgo, avikkhepavirāgo samādhisambojjhaṅgo, paṭisaṅkhānavirāgo upekkhāsambojjhaṅgo. 
(143) Assaddhiye akampiyavirāgo saddhābalaṃ, kosajje akampiyavirāgo viriyabalaṃ, pamāde akampiyavirāgo satibalaṃ, uddhacce akampiyavirāgo samādhibalaṃ, avijjāya akampiyavirāgo paññābalaṃ; 
adhimokkhavirāgo saddhindriyaṃ, paggahavirāgo viriyindriyaṃ, upaṭṭhānavirāgo satindriyaṃ, avikkhepavirāgo samādhindriyaṃ, dassanavirāgo paññindriyaṃ. 
Ādhipateyyaṭṭhena indriyā virāgo, akampiyaṭṭhena balā virāgo, niyyānaṭṭhena bojjhaṅgā virāgo, hetuṭṭhena maggo virāgo, upaṭṭhānaṭṭhena satipaṭṭhānā virāgo, padahanaṭṭhena sammappadhānā virāgo, ijjhanaṭṭhena iddhipādā virāgo, tathaṭṭhena saccā virāgo, avikkhepaṭṭhena samatho virāgo; 
anupassanaṭṭhena vipassanā virāgo, ekarasaṭṭhena samathavipassanā virāgo, anativattanaṭṭhena yuganandhaṃ virāgo; 
saṃvaraṭṭhena sīlavisuddhi virāgo, avikkhepaṭṭhena cittavisuddhi virāgo, dassanaṭṭhena diṭṭhivisuddhi virāgo; 
vimuttaṭṭhena vimokkho virāgo, paṭivedhaṭṭhena vijjā virāgo, pariccāgaṭṭhena vimutti virāgo, samucchedaṭṭhena khaye ñāṇaṃ virāgo. 
Chando mūlaṭṭhena virāgo, manasikāro samuṭṭhānaṭṭhena virāgo, phasso samodhānaṭṭhena virāgo, vedanā samosaraṇaṭṭhena virāgo, samādhi pamukhaṭṭhena virāgo, sati ādhipateyyaṭṭhena virāgo, paññā tatuttaraṭṭhena virāgo, vimutti sāraṭṭhena virāgo. Dassanamaggo sammādiṭṭhi, abhiropanamaggo sammāsaṅkappo . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo. 
Evaṃ virāgo maggo. 
Paṭis_II,V.6: Kathaṃ vimutti phalaṃ? 
Sotāpattiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti. 
Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā. 
‘Vimuttīti'. 
Dve vimuttiyo: nibbānañ ca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti vimutti phalaṃ. 
Abhiropanaṭṭhena sammāsaṅkappo micchāsaṅkappā (144) vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti. 
Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā. 
‘Vimuttīti'. 
Dve vimuttiyo: nibbānañ ca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti vimutti phalaṃ. 
Pariggahaṭṭhena sammāvācā micchāvācāya vimuttā hoti . . . pe . . . samuṭṭhānaṭṭhena sammākammanto micchākammantā vimuttā hoti, vodānaṭṭhena sammā-ājīvo micchāājīvā vimutto hoti, paggahaṭṭhena sammāvāyāmo micchāvāyāmā vimutto hoti, upaṭṭhānaṭṭhena sammāsati micchāsatiyā vimuttā hoti, avikkhepaṭṭhena sammāsamādhi micchāsamādhito vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti. 
Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā. 
‘Vimuttīti'. 
Dve vimuttiyo: nibbānañ ca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti vimutti phalaṃ. 
Paṭis_II,V.7: Sakadāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā, oḷārikā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti. 
Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samuḍāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā. 
‘Vimuttīti'. 
Dve vimuttiyo: nibbānañ ca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti vimutti phalaṃ. 
Paṭis_II,V.8: Anāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti. 
(145) Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā. 
‘Vimuttīti'. 
Dve vimuttiyo: nibbānañ ca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti vimutti phalaṃ. 
Paṭis_II,V.9: Arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti. 
Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā. 
‘Vimuttīti'. 
Dve vimuttiyo: nibbānañ ca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti vimutti phalaṃ. 
Paṭis_II,V.10: Dassanavimutti sammādiṭṭhi, abhiropanavimutti sammāsaṅkappo, pariggahavimutti sammāvācā, samuṭṭhānavimutti sammākammanto, vodānavimutti sammā-ājīvo, paggahavimutti sammāvāyāmo, upaṭṭhānavimutti sammāsati, avikkhepavimutti sammāsamādhi; 
upaṭṭhānavimutti satisambojjhaṅgo, pavicayavimutti dhammavicayasambojjhaṅgo, paggahavimutti viriyasambojjhaṅgo, {pharaṇavimutti} pītisambojjhaṅgo, upasamavimutti passaddhisambojjhaṅgo, avikkhepavimutti samādhisambojjhaṅgo, paṭisaṅkhānavimutti upekkhāsambojjhaṅgo. 
Assaddhiye akampiyavimutti saddhābalaṃ, kosajje akampiyavimutti viriyabalaṃ, pamāde akampiyavimutti satibalaṃ, uddhacce akampiyavimutti samādhibalaṃ, avijjāya akampiyavimutti paññābalaṃ; 
adhimokkhavimutti saddhindriyaṃ, paggahavimutti virindriyaṃ, upaṭṭhānavimutti satindriyaṃ, avikkhepavimutti samādhindriyaṃ, dassanavimutti paññindriyaṃ. 
Ādhipateyyaṭṭhena indriyā vimutti, akampiyaṭṭhena balā vimutti, niyyānaṭṭhena bojjhaṅgā vimutti, hetuṭṭhena maggo vimutti, upaṭṭhānaṭṭhena satipaṭṭhānā vimutti, padahanaṭṭhena sammappadhānā vimutti, ijjhanaṭṭhena iddhipādā vimutti, tathaṭṭhena saccā vimutti, avikkhepaṭṭhena sama-(146)tho vimutti; 
anupassanaṭṭhena vipassanā vimutti, ekarasaṭṭhena samathavipassanā vimutti, anativattanaṭṭhena yuganandhaṃ vimutti; 
saṃvaraṭṭhena sīlavisuddhi vimutti, avikkhepaṭṭhena cittavisuddhi vimutti, dassanaṭṭhena diṭṭhivisuddhi vimutti; 
vimuttaṭṭhena vimokkho vimutti, paṭivedhaṭṭhena vijjā vimutti, pariccāgaṭṭhena vimutti vimutti, samucchedaṭṭhena khaye ñāṇaṃ vimutti. 
Chando mūlaṭṭhena vimutti, manasikāro samuṭṭhānaṭṭhena vimutti, phasso samodhānaṭṭhena vimutti, vedanā samosaraṇaṭṭhena vimutti, samādhi pamukhaṭṭhena vimutti, sati ādhipateyyaṭṭhena vimutti, paññā tatuttaraṭṭhena vimutti, vimutti sāraṭṭhena vimutti. Dassanamaggo sammādiṭṭhi, abhiropanamaggo sammāsaṅkappo . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo. 
Evaṃ vimutti phalaṃ. 
Evaṃ virāgo maggo, vimutti phalan ti. 
Virāgakathā. 
(147) II,VI. Yuganandhavagge Paṭisambhidākathā 
Paṭis_II,VI.1: EVAṂ me sutaṃ. Ekaṃ {samayaṃ} Bhagavā Bārāṇasiyaṃ viharati Isipatane Migadāye. 
Tatra kho Bhagavā pañcavaggiye bhikkhū āmantesi- ‘Dve 'me Bhikkhave antā pabbajitena na sevitabbā. Katame dve? 
Yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasaṃhito, ete te Bhikkhave ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. 
Katamā ca sā Bhikkhave majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? 
Ayam eva ariyo atthaṅgiko maggo, seyyathīdaṃ - sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā- ājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Ayaṃ kho sā Bhikkhave majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. 
Paṭis_II,VI.2: Idaṃ kho pana Bhikkhave dukkhaṃ ariyasaccaṃ Jāti pi dukkhā jarā pi dukkhā byādhi pi dukkhā maraṇaṃ pi dukkhaṃ, appiyehi sampayogo dukkho piyehi vippayogo dukkho, yaṃ p’ icchaṃ na labhati taṃ pi dukkhaṃ, saṅkhittena pañc’ upādānakkhandhā pi dukkhā. 
Idaṃ kho pana Bhikkhave dukkhasamudayaṃ ariyasaccaṃ. 
Yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ -- kāmataṇhā bhavataṇhā vibhavataṇhā. 
(148) Idaṃ kho pana Bhikkhave dukkhanirodhaṃ ariyasaccaṃ. 
Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. 
Idaṃ kho pana Bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ. 
Ayam eva ariyo atthaṅgiko maggo, seyyathīdaṃ -- sammādiṭṭhi . . . pe . . . sammāsamādhi. 
Paṭis_II,VI.3: Idaṃ dukkhaṃ ariyasaccan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. 
Taṃ kho pan’ idaṃ dukkhaṃ ariyasaccaṃ pariññeyyan ti me Bhikkhave . . . pe . . . pariññātan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. 
Idam dukkhasamudayaṃ ariyasaccan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. 
Taṃ kho pan’ idaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabban ti me Bhikkhave . . . pe . . . pahīnan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. 
Idaṃ dukkhanirodhaṃ ariyasaccan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi {ñāṇaṃ} 
udapādi paññā udapādi vijjā udapādi āloko udapādi. 
Taṃ kho pan’ idaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabban ti me Bhikkhave . . . pe . . . sacchikatan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇam udapādi paññā udapādi vijjā udapādi āloko udapādi. 
Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. 
Taṃ kho pan’ idaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabban ti me Bhikkhave . . . pe . . . bhāvitan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. 
Paṭis_II,VI.4: Yāva kīvañ ca me Bhikkhave imesu catūsu ariyasaccesu evan tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi, n’ eva tāvāhaṃ (149) Bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. 
Yato ca kho me Bhikkhave imesu catūsu ariyasaccesu evan tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi, athāhaṃ Bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. 
Nāṇañ ca pana me dassanaṃ udapādi -- 
‘Akuppā me cetovimutti, ayam antimā jāti, n’ atth’ idāni punabbhavo’ ti. 
Idam avoca Bhagavā, attamanā pañcavaggiyā bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
Imasmiñ ca pana veyyākaraṇasmiṃ bhaññamāne āyasmato Koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi -- ‘Yaṃ kiñci samudayadhammaṃ, sabban taṃ nirodhadhamman’ ti. 
Pavattite ca pana Bhagavatā dhammacakke Bhummā devā saddaṃ anussāvesuṃ -- ‘Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmin’ ti. 
Bhummānaṃ devānaṃ saddaṃ sutvā Cātumahārājikā devā saddaṃ anussāvesum, Cātumahārājikānaṃ devānaṃ saddaṃ sutvā Tāvatiṃsā devā . . . pe . . . Yāmā devā, Tusitā devā, Nimmānaratī devā, Paranimmitavasavattī devā, Brahmakāyikā devā saddaṃ anussāvesuṃ 
-- ‘Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmin’ ti. 
Iti ha tena khaṇena tena layena tena mūhuttena yāva Brahmalokā saddo abbhuggacchi, ayañ ca dasasahassī lokadhātu saṅkampi sampakampi sampavedhi, appamāṇo ca uḷāro obhāso loke pātur ahosi attikkamm’ eva devānaṃ devānubhāvan ti. 
Atha kho Bhagavā udānaṃ udānesi -- 
‘Aññāsi vata bho Koṇḍañño, aññāsi vata bho Koṇḍañño' ti. Iti h’ idaṃ āyasmato Koṇḍaññassa ‘Aññāta-Koṇḍañño' tveva nāmaṃ ahosi. 
Paṭis_II,VI.5: ‘Idaṃ dukkhaṃ ariyasaccan’ ti pubbe ananussutesu (150) dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. 
Cakkhuṃ udapādīti'. 
Ken’ aṭṭhena? 
‘Ñāṇaṃ udapādīti'. 
Ken’ aṭṭhena? 
‘Paññā udapādīti'. 
Ken’ aṭṭhena? 
‘Vijjā udapādīti'. 
Ken’ aṭṭhena? 
‘Āloko udapādīti'. 
Ken’ aṭṭhena? 
‘Cakkhuṃ udapādīti'. 
Dassanaṭṭhena. 
‘Ñāṇaṃ udapādīti'. 
Ñātaṭṭhena. 
‘Paññā udapādīti'. 
Pajānanaṭṭhena. 
‘Vijjā udapādīti'. 
Paṭivedhaṭṭhena. 
‘Āloko udapādīti'. 
Obhāsaṭṭhena. 
Cakkhuṃ dhammo. ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- dhammesu ñāṇaṃ dhammapaṭisambhidā. 
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho, ime pañc’ atthā atthapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- atthesu ñāṇaṃ atthapaṭisambhidā. 
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañc’ atthe sandassetuṃ byañjananiruttābhilāpā, imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- niruttīsu ñāṇaṃ niruttipaṭisambhidā. 
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni, imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā; 
ye tassā gocarā, te tassā ārammaṇā. 
Tena vuccati -- paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā. 
Paṭis_II,VI.6: Taṃ kho pan’ idaṃ dukkhaṃ ariyasaccaṃ pariññeyyan ti . . . pe . . . pariññātan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. (151) ‘Cakkhuṃ udapādīti'. 
Ken’ aṭṭhena? 
‘Ñāṇaṃ udapādīti'. 
Ken’ aṭṭhena? 
‘Paññā udapādīti'. 
Ken’ aṭṭhena? 
‘Vijjā udapādīti'. 
Ken’ aṭṭhena? 
‘Āloko udapādīti'. 
Ken’ aṭṭhena? 
‘Cakkhuṃ udapādīti'. 
Dassanaṭṭhena. 
‘Ñāṇaṃ udapādīti'. 
Ñātaṭṭhena. 
‘Paññā udapādīti'. 
Pajānanaṭṭhena. 
‘Vijjā udapādīti'. 
Paṭivedhaṭṭhena. 
‘Āloko udapādīti'. 
Obhāsaṭṭhena. 
Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇa, te tassā gocarā, ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- dhammesu ñāṇaṃ dhammapaṭisambhidā. 
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho, ime pañc’ atthā atthapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- atthesu ñāṇaṃ atthapaṭisambhidā. 
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañc’ atthe sandassetuṃ byañjananiruttābhilāpā, imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- niruttīsu ñāṇaṃ niruttipaṭisambhidā. 
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni, imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā; 
ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā. 
Dukkhe ariyasacce paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni. 
Paṭis_II,VI.7: Idaṃ dukkhasamudayaṃ ariyasaccan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe . . . Taṃ kho pan’ idaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabban ti . . . pe . . . pahīnan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi (152) . . . pe . . . āloko udapādi . . . pe . . . Dukkhasamudaye ariyasacce paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni. 
Idaṃ dukkhanirodhaṃ ariyasaccan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe . . . Taṃ kho pan’ idaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabban ti . . . pe . . . sacchikatan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe . . . Dukkhanirodhe ariyasacce paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni. 
Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe . . . Taṃ kho pan’ idaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvitabban ti . . . pe . . . bhāvitan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe. . . . Dukkhanirodhagāminiyā paṭipadāya ariyasacce paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni. 
Catūsu ariyasaccesu saṭṭhi dhammā, saṭṭhi atthā, vīsasatā niruttiyo, cattārīsañ ca dve ca ñāṇasatāni. 
Paṭis_II,VI.8: Ayaṃ kāye kāyānupassanā ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā ti me Bhikkhave . . . pe . . . bhāvitā ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. Ayaṃ vedanāsu . . . pe . . . ayaṃ citte . . . pe . . . ayaṃ dhammesu dhammānupassanā ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Sā kho panāyaṃ kāye dhammānupassanā bhāvetabbā ti me Bhikkhave . . . pe . . . bhāvitā ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Ayaṃ kāye kāyānupassanā ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
(153) Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā ti . . . pe . . . bhāvitā ti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. 
‘Cakkhuṃ udapādīti'. 
Ken’ aṭṭhena? 
‘Ñāṇaṃ udapādīti'. 
Ken’ aṭṭhena? 
‘Paññā udapādīti'. 
Ken’ aṭṭhena? 
‘Vijjā udapādīti'. 
Ken’ aṭṭhena? 
‘Āloko udapādīti'. 
Ken' aṭṭhena? 
‘Cakkhuṃ udapādīti'. 
Dassanaṭṭhena. 
‘Ñāṇaṃ udapādīti'. 
Ñātaṭṭhena. 
‘Paññā udapādīti'. 
Pajānanaṭṭhena. 
‘Vijjā udapādīti'. 
Paṭivedhaṭṭhena. 
‘Āloko udapādīti'. 
Obhāsaṭṭhena. 
Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- dhammesu ñāṇaṃ dhammapaṭisambhidā. 
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho, ime pañc’ atthā atthapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- atthesu ñāṇaṃ atthapaṭisambhidā. 
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañc’ atthe sandassetuṃ byañjananiruttābhilāpā, imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- niruttīsu ñāṇaṃ niruttipaṭisambhidā. 
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni, imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā; 
ye tassā gocarā, te tassā ārammaṇā. 
Tena vuccati -- paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā. 
Kāye kāyānupassanāsatipaṭṭhāne paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni. 
Ayaṃ vedanāsu . . . pe . . . ayaṃ citte . . . pe . . . ayaṃ (154) dhammesu dhammānupassanā bhāvetabbā ti . . . pe . . . bhāvitā ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Dhammesu dhammānupassanāsatipaṭṭhāne paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, {saṭṭhi} ñāṇāni. 
Catūsu satipaṭṭhānesu saṭṭhi dhammā, saṭṭhi atthā, vīsasatā niruttiyo, cattārīsañ ca dve ca ñāṇasatāni. 
Paṭis_II,VI.9: Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo ti me Bhikkhave . . . pe . . . bhāvito ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Ayaṃ viriyasamādhi- . . . pe . . . ayaṃ cittasamādhi- . . . pe . . . ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo ti me Bhikkhave . . . pe . . . bhāvito ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Paṭis_II,VI.10: Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo ti me Bhikkhave . . . pe . . . bhāvito ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. 
‘Cakkhuṃ udapādīti'. 
Ken’ aṭṭhena? 
‘Ñāṇaṃ udapādīti'. 
Ken’ aṭṭhena? 
‘Paññā udapādīti'. 
Ken’ aṭṭhena? 
‘Vijjā udapādīti'. 
Ken’ aṭṭhena? 
‘Āloko udapādīti'. 
Ken’ aṭṭhena? 
‘Cakkhuṃ udapādīti'. 
Dassanaṭṭhena. 
‘Ñāṇaṃ udapādīti'. 
Ñātaṭṭhena. 
‘Paññā udapādīti'. 
Pajānanaṭṭhena. 
‘Vijjā udapādīti'. 
Paṭivedhaṭṭhena. 
‘Āloko udapādīti'. 
Obhāsaṭṭhena. 
(155) Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- dhammesu ñāṇaṃ dhammapaṭisambhidā. 
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho, ime pañc’ atthā atthapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- atthesu ñāṇaṃ atthapaṭisambhidā. 
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañc’ atthe sandassetuṃ byañjananiruttābhilāpā, imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- niruttīsu ñāṇaṃ niruttipaṭisambhidā. 
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni, imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā c’ eva honti gocarā ca. 
Ye tassā ārammaṇā, te tassā gocarā; 
ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā. 
Chandasamādhipadhānasaṅkhārasamannāgate iddhipāde paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni. 
Ayaṃ viriyasamādhi- . . . pe . . . ayaṃ cittasamādhi- . . . pe . . . ayaṃ vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . aloko udapādi. 
So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo ti . . . pe . . . bhāvito ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe . . . paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā. 
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgate iddhipāde paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni. 
Catūsu iddhipādesu saṭṭhi dhammā, saṭṭhi aṭṭhā, vīsasatā niruttiyo, cattārīsañ ca dve ca ñāṇasatāni. 
(156) Paṭis_II,VI.11: Samudayo samudayo ti kho Bhikkhave Vipassissa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Nirodho nirodho ti kho Bhikkhave Vipassissa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Vipassissa Bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattārīsaṃ ñāṇāni. 
Samudayo samudayo ti kho Bhikkhave Sikhissa Bodhisattassa . . . pe . . . Vessabhussa Bodhisattassa . . . pe . . . Kakusandhassa Bodhisattassa . . . pe . . . Konāgamanassa Bodhisattassa . . . pe . . . Kassapassa Bodhisattassa pubbe ananussuttesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Nirodho nirodho ti kho Bhikkhave Kassapassa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Kassapassa Bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattārisaṃ ñāṇāni. 
Samudayo samudayo ti kho Bhikkhave Gotamassa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Nirodho nirodho ti kho Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Gotamassa Bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattārisaṃ ñāṇāni. 
Sattannaṃ Bodhisattānaṃ sattasu veyyākaraṇesu sattati dhammā, sattati atthā, cattārīsasatā niruttiyo, asīti ca dve ca ñāṇasatāni. 
Paṭis_II,VI.12: ‘Yāvatā abhiññāya abhiññaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya, aphassito paññāya abhiññaṭṭho n’ atthīti’ cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. 
Abhiññāya abhiññaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni. 
Yāvatā pariññāya pariññaṭṭho . . . pe . . . yāvatā pahānassa pahānaṭṭho . . . pe . . . yāvatā bhāvanāya bhāvanaṭṭho . . . pe . . . yāvatā sacchikiriyāya sacchi-(157)kiriyaṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi. 
Sacchikiriyāya sacchikiriyaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni. {Abhiññāya} abhiññaṭṭhe, pariññāya pariññaṭṭhe,pahānāya pahānaṭṭhe, bhāvanāya bhāvanaṭṭhe, sacchikiriyāya sacchikiriyaṭṭhe pañcavīsasataṃ dhammā, pañcavīsasataṃ atthā, aḍḍhateyyaniruttisatāni, pañca ñāṇasatāni. 
Paṭis_II,VI.13: Yāvatā khandhānaṃ khandhaṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi. 
Khandhānaṃ khandhaṭṭhe pañcavīsati dhammā . . . pe . . . sataṃ ñāṇāni. 
Yāvatā dhātūnaṃ dhātuṭṭho . . . pe . . . yāvatā āyatanānaṃ āyatanaṭṭho . . . pe . . . yāvatā saṅkhatānaṃ saṅkhataṭṭho . . . pe . . . yāvatā asaṅkhatassa asaṅkhataṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi. 
Asaṅkhatassa asaṅkhataṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni. Khandhānaṃ khandhaṭṭhe, dhātūnaṃ dhātuṭṭhe, āyatanānaṃ āyatanaṭṭhe, saṅkhatānaṃ saṅkhataṭṭhe, asaṅkhatassa asaṅkhataṭṭhe pañcavīsasataṃ dhammā, pañcavīsasataṃ atthā, aḍḍhateyyaniruttisatāni, pañca ñāṇasatāni. 
Paṭis_II,VI.14: Yāvatā dukkhassa dukkhaṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi. 
Dukkhassa dukkhaṭṭho pañcavīsati dhammā . . . pe . . . sataṃ ñāṇāni. 
Yāvatā samudayassa samudayaṭṭho . . . pe . . . yāvatā nirodhassa nirodhaṭṭho . . . pe . . . yāvatā maggassa maggaṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi. 
Maggassa maggaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni. 
Catūsu ariyasaccesu sataṃ dhammā, sataṃ atthā,dve niruttisatāni, cattāri ñāṇasatāni. 
Paṭis_II,VI.15: yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi. 
Atthapaṭisambhidāya atthapaṭisambhidaṭṭhe pañcavīsati dhammā . . . pe . . . sataṃ ñāṇāni. 
Yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho . . . pe . . . yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho . . . pe . . . yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭho ñāto diṭṭho vidito . . . 
(158) pe . . . āloko udapādi. 
Paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭhe pañcavīsati dhammā . . . pe . . . sataṃ ñāṇāni. 
Catūsu paṭisambhidāsu sataṃ dhammā, sataṃ atthā, dve niruttisatāni, cattāri ñāṇasatāni. 
Paṭis_II,VI.16: Yāvatā indriyaparopariyatte ñāṇaṃ ñātaṃ diṭṭhaṃ viditaṃ . . . pe . . . āloko udapādi. 
Indriyaparopariyatte ñāṇe pañcavīsati dhammā . . . pe . . . sataṃ ñāṇāni. 
Yāvatā sattānaṃ āsayānusaye ñāṇaṃ . . . pe . . . yāvatā yamakapātihīre ñāṇaṃ . . . pe . . . yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ . . . pe . . . yāvatā anāvaraṇaṃ ñāṇaṃ ñātaṃ diṭṭhaṃ viditaṃ . . . pe . . . āloko udapādi. 
Anāvaraṇe ñāṇe pañcavīsati dhammā.. 
pe . . . sataṃ ñāṇāni. 
Chasu Buddhadhammesu diyaḍḍhasataṃ dhammā, diyaḍḍhasataṃ atthā, tīṇi niruttisatāni, cha ñāṇasatāni. 
Paṭisambhidādhikaraṇe aḍḍhanavamāni dhammasatāni, aḍḍhanavamāni atthasatāni, niruttisahassañ ca satta ca niruttisatāni, tīṇi ca ñāṇasahassāni cattāri ca ñāṇasatānīti. 
Paṭisambhidākathā. 
(159) II,VII. YUGANANDHAVAGGE DHAMMACAKKAKATHĀ 
Paṭis_II,VII.1: EVAṂ me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati . . . pe . . . iti h’ idaṃ {āyasmato} Koṇḍaññassa ‘Aññātakoṇḍañño’ tveva nāmaṃ ahosi. 
‘Idaṃ dukkhaṃ ariyasaccan’ ti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. 
‘Cakkhuṃ udapādīti'. 
Ken’ aṭṭhena? 
‘Ñāṇaṃ udapādīti'. 
Ken’ aṭṭhena? 
‘Paññā udapādīti'. 
Ken’ aṭṭhena? 
‘Vijjā udapādīti'. 
Ken’ aṭṭhena? 
‘Āloko udapādīti'. 
Ken’ aṭṭhena? 
‘Cakkhuṃ udapādīti'. 
Dassanaṭṭhena. ‘{Ñāṇaṃ} udapādīti'. 
Ñātaṭṭhena. 
‘Paññā udapādīti'. 
Pajānanaṭṭhena. 
‘Vijjā udapādīti'. 
Paṭivedhaṭṭhena. 
‘Āloko udapādīti'. 
Obhāsaṭṭhena. 
Cakkhuṃ dhammo dassanaṭṭho attho, ñāṇaṃ dhammo ñātaṭṭho attho, paññā dhammo pajānanaṭṭho attho, vijjā dhammo paṭivedhaṭṭho attho, āloko dhammo obhāsaṭṭho attho, ime pañca dhammā pañca atthā dukkhavatthukā saccavatthukā saccārammaṇā saccagocarā saccasaṅgahitā saccapariyāpannā sacce samudāgatā sacce ṭhitā sacce patiṭṭhitā. 
Paṭis_II,VII.2: ‘Dhammacakkan’ ti. 
Ken’ aṭṭhena dhammacakkaṃ? 
‘Dhammañ ca pavatteti cakkañ cāti’ dhammacakkaṃ, 
‘cakkañ ca pavatteti dhammañ cāti’ dhammacakkaṃ, 
‘dhammena pavattetīti’ dhammacakkaṃ, ‘dhammacariyāya pavattetīti’ dhammacakkaṃ, ‘dhamme ṭhito pavattetīti’ dhammacakkaṃ, ‘dhamme patiṭṭhito pavattetīti' dhammacakkaṃ, ‘dhamme patiṭṭhāpento pavattetīti' dhammacakkaṃ, ‘dhamme vasippatto pavattetīti’ dhammacakkaṃ, ‘dhamme vasiṃ pāpento pavattetīti’ dhamma-(160)cakkaṃ, ‘dhamme pāramippatto pavattetīti’ dhammacakkaṃ, ‘dhamme pāramiṃ pāpento pavattetīti’ dhammacakkaṃ, ‘dhamme vesārajjappatto pavattetīti’ dhammacakkaṃ, dhamme vesārajjaṃ pāpento pavattetīti’ dhammacakkaṃ, ‘dhammaṃ sakkaronto pavattetīti’ dhammacakkaṃ, ‘dhammaṃ garukaronto pavattetīti’ dhammacakkaṃ, ‘dhammaṃ mānento pavattetīti’ dhammacakkaṃ. 
‘dhammaṃ pūjento pavattetīti’ dhammacakkaṃ, ‘dhammaṃ apacāyamāno pavattetīti’ dhammacakkaṃ, ‘dhammaddhajo pavattetīti’ dhammacakkaṃ, ‘dhammaketuṃ pavattetīti’ dhammacakkaṃ, ‘dhammādhipateyyo pavattetīti’ dhammacakkaṃ, ‘taṃ kho pana dhammacakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmin’ ti dhammacakkaṃ. 
‘Saddhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti' dhammacakkaṃ, ‘viriyindriyaṃ dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘satindriyaṃ dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘samādhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ. 
‘paññindriyaṃ dhammo, taṃ dhammaṃ pavattetīti' dhammacakkaṃ; ‘saddhābalaṃ dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘viriyabalaṃ dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘satibalaṃ dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, 
‘samādhibalaṃ dhammo, taṃ dhammaṃ pavattetīti' dhammacakkaṃ, ‘paññābalaṃ dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ; ‘satisambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘dhammavicayasambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti' dhammacakkaṃ, ‘viriyasambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘pītisambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, 
‘passaddhisambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘samādhisambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘upekkhā-(161)sambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ; ‘sammādiṭṭhi dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘sammāsaṅkappo dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘sammāvācā dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, 
‘sammākammanto dhammo, taṃ dhammaṃ pavattetīti' dhammacakkaṃ, ‘sammā-ājīvo dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘sammāvāyāmo dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘sammāsati dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, 
‘sammāsamādhi dhammo, taṃ dhammaṃ pavattetīti' dhammacakkaṃ. 
‘Ādhipateyyaṭṭhena indriyā dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘akampiyaṭṭhena balā dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, 
‘niyyānaṭṭhena bojjhaṅgā dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘hetuṭṭhena maggo dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘upaṭṭhānaṭṭhena satipaṭṭhānā dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘padahanaṭṭhena sammappadhānā dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, 
‘ijjhanaṭṭhena iddhipādā dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘tathaṭṭhena saccā dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ; ‘avikkhepaṭṭhena samatho dhammo, taṃ dhammaṃ pavattetīti' dhammacakkaṃ, ‘anupassanaṭṭhena vipassanā dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘ekarasaṭṭhena samathavipassanā dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘anativattanaṭṭhena yuganandhaṃ dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ; 
‘saṃvaraṭṭhena sīlavisuddhi dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘avikkhepaṭṭhena cittavisuddhi dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘dassanaṭṭhena diṭṭhivisuddhi dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ; ‘muttaṭṭhena vimokkho dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘paṭivedhaṭṭhena vijjā dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘pariccāgaṭṭhena vimutti (162) dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, 
‘samucchedaṭṭhena khaye ñāṇaṃ dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘paṭippassaddhaṭṭhena anuppāde ñāṇaṃ dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ. 
‘Chando mūlaṭṭhena dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘manasikāro samuṭṭhānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, 
‘phasso samodhānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘vedanā samosaraṇaṭṭhena dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, 
‘samādhi pamukkhaṭṭhena dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘sati ādhipateyyaṭṭhena dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘pañña tatuttaraṭṭhena dhammo, taṃ dhammaṃ pavattetīti' dhammacakkaṃ, ‘vimutti sāraṭṭhena dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ, ‘amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ. 
Paṭis_II,VII.3: Taṃ kho pan’ idaṃ dukkhaṃ ariyasaccaṃ pariññeyyan ti . . . pe . . . pariññātan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
‘Cakkhuṃ udapadīti'. 
Ken’ aṭṭhena? 
. . . pe . . . ‘āloko udapādīti'. 
Ken’ aṭṭhena? 
‘Cakkhuṃ udapādīti'. 
Dassanaṭṭhena . . . pe . . . ‘āloko udapādīti'. 
Obhāsaṭṭhena. 
Cakkhuṃ dhammo dassanaṭṭho attho . . . pe . . . āloko dhammo obhāsaṭṭho attho, ime pañca dhammā pañca atthā dukkhavatthukā saccavatthukā . . . pe . . . sacce patiṭṭhitā. 
‘Dhammacakkan’ ti. 
Ken’ aṭṭhena dhammacakkaṃ? 
‘Dhammañ ca pavatteti cakkañ cāti’ dhammacakkaṃ . . . pe . . . ‘amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ. 
Paṭis_II,VII.4: ‘Idaṃ dukkhasamudayaṃ ariyasaccan’ ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Taṃ kho pan’ idaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabban ti . . . pe . . . pahīnan ti pubbe (163) ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
‘Cakkhuṃ udapādīti'. 
Ken’ aṭṭhena? 
. . . pe . . . ‘āloko udapādīti'. 
Ken’ aṭṭhena? 
‘Cakkhuṃ udapādīti'. 
Dassanaṭṭhena . . . pe . . . ‘āloko udapādīti'. 
Obhāsaṭṭhena. 
Cakkhuṃ dhammo dassanaṭṭho attho . . . pe . . .āloko dhammo obhāsaṭṭho attho, ime pañca dhammā pañca atthā samudayavatthukā saccavatthukā . . . pe . . . nirodhavatthukā saccavatthukā . . . pe . . . maggavatthukā saccavatthukā saccārammaṇā . . . pe . . . sacce patiṭṭhitā. 
‘Dhammacakkan’ ti. 
Ken’ aṭṭhena dhammacakkaṃ? 
‘Dhammañ ca pavatteti cakkañ cāti’ dhammacakkaṃ . . . pe . . . ‘amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ. 
Paṭis_II,VII.5: ‘Ayaṃ kāye kāyānupassanā’ ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā ti me Bhikkhave . . . pe . . . bhāvitā ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
‘Ayaṃ vedanāsu . . . pe . . . ayaṃ citte . . . pe . . . ayaṃ dhammesu dhammānupassanā' ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
Sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbā ti me Bhikkhave . . . pe . . . bhāvitā ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
‘Ayaṃ kāye kāyānupassanā’ ti . . . pe . . . āloko udapādi. 
‘Cakkhuṃ udapādīti'. 
Ken’ aṭṭhena? 
. . . pe . . . ‘Āloko udapādīti'. 
Ken’ aṭṭhena? 
‘Cakkhuṃ udapādīti'. 
Dassanaṭṭhena . . . pe . . . ‘Āloko udapādīti'. 
Obhāsatthena. 
Cakkhuṃ dhammo dassanaṭṭho attho . . . pe . . . āloko dhammo obhāsaṭṭho attho, ime pañca dhammā pañca atthā kāyavatthukā satipaṭṭhānavatthukā . . . pe . . . vedanāvatthukā satipaṭṭhānavatthukā . . . pe . . . cittavatthukā satipaṭṭhānavatthukā . . . pe . . . dhammavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā . . . pe . . . satipaṭṭhāne patiṭṭhitā. 
‘Dhammacakkan’ ti. 
Ken’ aṭṭhena dhammacakkaṃ? 
‘Dhammañ ca pavatteti cakkañ cāti' (164) dhammacakkaṃ . . . pe . . . ‘amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ. 
Paṭis_II,VII.6: ‘Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. 
So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo ti me Bhikkhave . . . pe . . . āloko udapādi. 
‘Ayaṃ viriyasamadhi- . . . pe . . . ayaṃ cittasamādhi- . . . pe . . . ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo’ ti me Bhikkhave . . . pe . . . āloko udapādi. 
So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo ti me Bhikkhave . . . pe . . . āloko udapādi. 
‘Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ ti . . . pe . . . āloko udapādi. 
‘Cakkhuṃ udapādīti'. 
Ken’ aṭṭhena? 
. . . pe . . . ‘Āloko udapādīti'. 
Ken’ aṭṭhena? 
‘Cakkhuṃ udapādīti'. 
Dassanaṭṭheha . . . pe . . . ‘{Āloko} udapādīti'. 
Obhāsaṭṭhena. 
Cakkhuṃ dhammo dassanaṭṭho attho . . . pe . . . āloko dhammo obhāsaṭṭho attho, ime pañca dhammā pañca atthā chandavatthukā iddhipādavatthukā iddhipādārammaṇā . . . pe . . . iddhipāde patiṭṭhitā. 
‘Dhammacakkan’ ti. 
Ken' aṭṭhena dhammacakkaṃ? 
‘Dhammañ ca pavatteti cakkañ cāti’ dhammacakkaṃ . . . pe . . . ‘amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkaṃ. 
Ayaṃ {viriyasamādhipadhānasaṅkhārasamannāgato} iddhipādo ti . . . pe . . . āloko udapādi. 
‘Cakkhuṃ udapādīti'. 
Ken’ aṭṭhena? 
. . . pe . . . ‘Āloko udapādīti'? 
Ken' aṭṭhena? 
‘Cakkhuṃ udapādīti'. 
Dassanaṭṭhena . . . pe . . . ‘Āloko udapādīti'? 
Obhāsaṭṭhena. 
Cakkhuṃ dhammo dassanaṭṭho attho . . . pe . . . āloko dhammo obhāsaṭṭho attho, ime pañca dhammā pañca atthā viriyavatthukā iddhipādavatthukā . . . pe . . . cittavatthukā iddhipādavatthukā . . . pe . . . vīmaṃsāvatthukā iddhipādavatthukā iddhipādārammaṇā . . . pe . . . iddhipāde (165) patiṭṭhitā. 
‘Dhammacakkan’ ti. 
Ken’ aṭṭhena dhammacakkaṃ? 
‘Dhammañ ca pavatteti cakkañ cāti’ dhammacakkaṃ . . . pe . . . ‘amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti’ dhammacakkan ti. 
Dhammacakkakathā niṭṭhitā. 
(166) II,VIII. YUGANANDHAVAGGE LOKUTTARAKATHĀ 
Paṭis_II,VIII.1: KATAME dhammā lokuttarā? 
Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañc’ indriyāni, pañca balāni, satta bojjhaṅgā, aṭṭhaṅgiko maggo, cattāro ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañ ca; 
ime dhammā lokuttarā. 
‘Lokuttarā’ ti. 
Ken’ aṭṭhena lokuttarā? 
‘Lokaṃ tarantīti' lokuttarā, ‘lokā uttarantīti' lokuttarā, ‘lokato uttarantīti’ lokuttarā, ‘lokamhā uttarantīti' lokuttarā; ‘lokaṃ atikkamantīti’ lokuttarā, ‘lokaṃ samatikkamantīti' lokuttarā, ‘lokaṃ samatikkantā' ti lokuttarā, ‘loke atirekā’ ti lokuttarā; ‘lokantaṃ tarantīti' lokuttarā, ‘lokā nissarantīti’ lokuttarā, ‘lokato nissarantīti’ lokuttarā, ‘lokamhā nissarantīti’ lokuttarā; 
‘lokā nissaṭā’ ti lokuttarā, ‘lokena nissaṭā’ lokuttarā, 
‘lokamhā nissaṭā’ ti lokuttarā; ‘loke na tiṭṭhantīti' lokuttarā, ‘lokamhi na tiṭṭhantīti’ lokuttarā, ‘loke na limpantīti’ lokuttarā, ‘lokena na limpantīti’ lokuttarā, 
‘loke asaṅkilittā' ti lokuttarā, ‘lokena asaṅkilittā’ ti lokuttarā, ‘loke anupalittā’ ti lokuttarā, ‘lokena anupalittā’ ti lokuttarā; ‘loke vippamuttā' ti lokuttarā, ‘lokena vippamuttā’ ti lokuttarā, ‘lokā vippamuttā’ ti lokuttarā, 
‘lokato vippamuttā’ ti lokuttarā, ‘lokamhā vippamuttā' (167) ti lokuttarā; ‘loke visaññuttā’ ti lokuttarā, ‘lokena visaññuttā’ ti lokuttarā, ‘lokā visaññuttā’ ti lokuttarā, ‘lokato visaññuttā’ ti lokuttarā, ‘lokamhā visaññuttā’ ti lokuttarā; ‘lokā sujjhantīti’ lokuttarā, ‘lokato sujjhantīti’ lokuttarā, ‘lokamhā sujjhantīti’ lokuttarā; 
‘lokā visujjhantīti’ lokuttarā, ‘lokato visujjhantīti’ lokuttarā, ‘lokamhā visujjhantīti’ lokuttarā; ‘lokā vuṭṭhahantīti' lokuttarā, ‘lokato vuṭṭhahantīti’ lokuttarā, 
‘lokamhā vuṭṭhahantīti’ lokuttarā; ‘lokā vivaṭṭantīti' lokuttarā, ‘lokato vivaṭṭantīti’ lokuttarā, ‘lokamhā vivaṭṭantīti’ lokuttarā; ‘loke na sajjantīti’ lokuttarā, ‘loke na gayhantīti’ lokuttarā, ‘loke na bajjhantīti' lokuttarā; 
‘lokaṃ samucchindantīti’ lokuttarā, ‘lokaṃ samucchinnattā’ ti lokuttarā; ‘lokaṃ paṭipassambhentīti’ lokuttarā, 
‘lokaṃ paṭipassambhitattā’ ti lokuttarā; ‘lokassa atītā' ti lokuttarā, ‘lokassa agatīti’ lokuttarā, ‘lokassa avisayā’ ti lokuttarā, ‘lokassa asādhāraṇā’ ti lokuttarā; ‘lokaṃ vamantīti’ lokuttarā, ‘lokaṃ na paccāgamantīti’ lokuttarā, ‘lokaṃ pajahantīti’ lokuttarā, ‘lokaṃ na upādiyantīti’ lokuttarā, ‘lokaṃ visinentīti’ lokuttarā, ‘lokaṃ na ussinentīti' lokuttarā, ‘lokaṃ vidhūpentīti’ lokuttarā, 
‘lokaṃ na sandhūpentīti' lokuttarā, ‘lokaṃ samatikkamma abhibhuyya tiṭṭhantīti’ lokuttarā ti. 
Lokuttarakathā. 
(168) II,IX. YUGANANDHAVAGGE BALAKATHĀ 
SĀVATTHINIDĀNAṂ 
Paṭis_II,IX.1: PAÑC’ imāni Bhikkhave balāni. Katamāni pañca? 
Saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ. 
Imāni kho Bhikkhave pañca balāni. 
Api ca aṭṭhasaṭṭhī balāni -- saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalam paññābalaṃ, hiribalaṃ ottappabalaṃ paṭisaṅkhānabalaṃ bhāvanābalaṃ anavajjabalaṃ saṅgahabalaṃ, khantibalaṃ paññattibalaṃ nijjhantibalaṃ issariyabalaṃ adhiṭṭhānabalaṃ samathabalaṃ vipassanābalaṃ, dasa sekhabalāni, dasa asekhabalāni, dasa khīṇāsavabalāni, dasa iddhibalāni, dasa Tathāgatabalāni. 
Paṭis_II,IX.2: Katamaṃ saddhābalaṃ? 
‘Assaddhiye na kampatīti saddhābalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena saddhābalaṃ, kilesānaṃ pariyādānaṭṭhena saddhābalaṃ, paṭivedhādivisodhanaṭṭhena saddhābalaṃ, cittassa adhiṭṭhānaṭṭhena saddhābalaṃ, cittassa vodānaṭṭhena saddhābalaṃ, visesādhigamanaṭṭhena saddhābalaṃ, uttaripaṭivodhaṭṭhena saddhābalaṃ, saccābhisamayaṭṭhena saddhābalaṃ, nirodhe patiṭṭhāpakaṭṭhena saddhābalam. Idaṃ saddhābalaṃ. 
Katamaṃ viriyabalaṃ? 
‘Kosajje na kampatīti’ viriyabalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena viriyabalaṃ, kilesānaṃ pariyādānaṭṭhena viriyabalaṃ, paṭivedhādivisodhanaṭṭhena viriyabalaṃ, cittassa adhiṭṭhānaṭṭhena viriyabalaṃ, cittassa vodānaṭṭhena viriyabalaṃ, visesādhigamanaṭṭhena viriyabalaṃ, uttaripaṭivedhaṭṭhena viriyabalaṃ, saccābhisamayaṭṭhena viriyabalaṃ, nirodhe patiṭṭhāpakaṭṭhena viriyabalaṃ. Idaṃ viriyabalaṃ. 
(169) Katamaṃ satibalaṃ? 
‘Pamāde na kampatīti’ satibalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena satibalaṃ . . . pe . . . nirodhe patiṭṭhāpakaṭṭhena satibalaṃ. 
Idaṃ satibalaṃ. 
Katamaṃ samādhibalaṃ? 
‘Uddhacce na kampatīti' samādhibalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena samādhibalaṃ . . . pe . . . nirodhe patiṭṭhāpakaṭṭhena samādhibalaṃ. Idaṃ samādhibalaṃ. 
Katamaṃ paññābalaṃ? 
‘Avijjāya na kampatīti’ paññābalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena paññābalaṃ . . . pe . . . nirodhe patiṭṭhāpakaṭṭhena paññābalaṃ. Idaṃ paññābalaṃ. 
Paṭis_II,IX.3: Katamaṃ biribalaṃ? 
‘Nekkhammena kāmacchandaṃ hiriyatīti’ hiribalaṃ, ‘abyāpādena byāpādaṃ hiriyatīti’ hiribalaṃ, ‘ālokasaññāya thīnamiddhaṃ hiriyatīti' hiribalaṃ, ‘avikkhepena uddhaccaṃ hiriyatīti’ hiribalaṃ, 
‘dhammavavatthānena vicikicchaṃ hiriyatīti’ hiribalaṃ, 
‘ñāṇena avijjaṃ hiriyatīti,’ hiribalaṃ, ‘pāmojjena aratiṃ hiriyatīti’ hiribalaṃ, ‘paṭhamajjhānena nīvaraṇe hiriyatīti' hiribalaṃ . . . pe . . . ‘Arahattamaggena sabbakilese hiriyatīti’ hiribalaṃ. Idaṃ hiribalaṃ. 
Katamaṃ ottappabalaṃ? 
‘Nekkhammena kāmacchandaṃ ottappatīti’ ottappabalaṃ, ‘abyāpādena byāpādaṃ ottappatīti’ ottappabalaṃ, ‘ālokasaññāya thīnamiddhaṃ ottappatīti’ ottappabalaṃ, ‘avikkhepena uddhaccaṃ ottappatīti’ {ottappabalaṃ}, ‘dhammavavatthānena vicikicchaṃ ottappatīti’ ottappabalaṃ, ‘ñāṇena avijjaṃ ottappatīti' ottappabalaṃ, ‘pāmojjena aratiṃ ottappatīti’ ottappabalaṃ, ‘paṭhamajjhānena nīvaraṇe ottappatīti’ ottappabalaṃ . . . pe . . . ‘Arahattamaggena sabbakilese ottappatīti’ ottappabalaṃ. Idaṃ ottappabalaṃ. 
Katamaṃ paṭisaṅkhānabalaṃ? 
‘Nekkhammena kāmacchandaṃ paṭisaṅkhātīti’ paṭisaṅkhānabalaṃ, ‘abyāpādena byāpādaṃ paṭisaṅkhātīti’ paṭisaṅkhānabalaṃ, ‘ālokasaññāya thīnamiddhaṃ paṭisaṅkhātīti’ paṭisaṅkhānabalaṃ, 
‘avikkhepena uddhaccaṃ paṭisaṅkhātīti paṭisaṅkhānabalaṃ, ‘dhammavavatthānena vicikicchaṃ paṭisaṅkhātīti' paṭisaṅkhānabalaṃ, ‘ñāṇena avijjaṃ paṭisaṅkhātīti’ paṭi-(170)saṅkhānabalaṃ, ‘pāmojjena aratiṃ paṭisaṅkhātīti’ paṭisaṅkhānabalaṃ, ‘paṭhamajjhānena nīvaraṇe paṭisaṅkhātīti' paṭisaṅkhānabalaṃ . . . pe . . . ‘Arahattamaggena sabbakilese paṭisaṅkhātīti’ paṭisaṅkhānabalaṃ. Idaṃ paṭisaṅkhānabalaṃ. 
Paṭis_II,IX.4: Katamaṃ bhāvanābalaṃ? 
‘Kāmacchandaṃ pajahanto nekkhammaṃ bhāvetīti’ bhāvanābalaṃ, ‘byāpādaṃ pajahanto abyāpādaṃ bhāvetīti’ bhāvanābalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññaṃ bhāvetīti’ bhāvanābalaṃ, 
‘uddhaccaṃ pajahanto avikkhepaṃ bhāvetīti’ bhāvanābalaṃ, ‘vicikicchaṃ pajahanto dhammavavatthānaṃ bhāvetīti’ bhāvanābalaṃ, ‘avijjaṃ pajahanto ñāṇaṃ bhāvetīti' bhāvanābalaṃ, ‘aratiṃ pajahanto pāmojjaṃ bhāvetīti' bhāvanābalaṃ, ‘nīvaraṇe pajahanto paṭhamajjhānaṃ bhāvetīti’ bhāvanābalaṃ . . . pe . . . ‘sabbakilese pajahanto Arahattamaggaṃ bhāvetīti’ bhāvanābalaṃ. 
Katamaṃ anavajjabalam? 
‘Kāmacchandassa pahīnattā nekkhamme n’ atthi kiñci vajjan' ti anavajjabalaṃ, 
‘byāpādassa pahīnattā abyāpāde n’ atthi kiñci vajjan' ti anavajjabalaṃ, ‘thīnamiddhassa pahīnattā ālokasaññāya n’ atthi kiñci vajjan’ ti anavajjabalaṃ, ‘uddhaccassa pahīnattā avikkhepe n’ atthi kiñci vajjan’ ti anavajjabalaṃ, 
‘vicikicchāya pahīnattā dhammavavatthāve n’ atthi kiñci vajjan’ ti anavajjabalaṃ, ‘avijjāya pahīnattā ñāṇe n’ atthi kiñci vajjan’ ti anavajjabalaṃ, ‘aratiyā pahīnattā pāmojje n’ atthi kiñci vajjan’ ti anavajjabalaṃ, ‘nīvaraṇānaṃ pahīnattā paṭhamajjhāne n’ atthi kiñci vajjan’ ti anavajjabalaṃ . . . pe . . . ‘sabbakilesānaṃ pahīnattā Arahattamagge n’ atthi kiñci vajjan’ ti anavajjabalaṃ. Idaṃ anavajjabalaṃ. 
Katamaṃ saṅgahabalaṃ? 
‘Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ saṅgaṇhātīti’ saṅgahabalaṃ, 
‘byāpādaṃ pajahanto abyāpādavasena cittaṃ saṅgaṇhātīti' saṅgahabalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ saṅgaṇhātīti’ saṅgahabalaṃ . . . pe . . . ‘sabbakilese pajahanto Arahattamaggavasena cittaṃ saṅgaṇhātīti' saṅgahabalaṃ. 
(171) Paṭis_II,IX.5: Katamaṃ khantibalaṃ? 
‘Kāmacchandassa pahīnattā nekkhammaṃ khantīti’ khantibalaṃ, ‘byāpādassa pahīnattā abyāpādo khantīti’ khantibalaṃ, ‘{thīnamiddhassa} pahīnattā ālokasaññā khantīti’ khantibalaṃ, ‘uddhaccassa pahīnattā avikkhepo khantīti’ khantibalaṃ, ‘vicikicchāya pahīnattā dhammavavatthānaṃ khantīti’ khantibalaṃ, ‘avijjāya pahīnattā ñāṇaṃ khantīti’ khantibalaṃ, ‘aratiyā pahīnattā pāmojjaṃ khantīti’ khantibalaṃ, ‘nīvaraṇānaṃ pahīnattā paṭhamajjhānaṃ khantīti’ khantibalaṃ . . . pe . . . ‘sabbakilesānaṃ pahīnattā Arahattamaggo khantīti’ khantibalaṃ. Idaṃ khantibalaṃ. 
Katamaṃ paññattibalaṃ? 
‘Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ paññāpetīti’ paññattibalaṃ, 
‘byāpādaṃ pajahanto abyāpādavasena cittaṃ paññāpetīti' paññattibalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ paññāpetīti’ paññattibalaṃ . . . pe . . . ‘sabbakilese pajahanto Arahattamaggavasena cittaṃ paññāpetīti' paññattibalaṃ. Idaṃ paññattibalaṃ. 
Katamaṃ nijjhantibalaṃ1? 
‘Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ nijjhāpetīti’ nijjhantibalaṃ, 
‘byāpādaṃ pajahanto abyāpādavasena cittaṃ nijjhāpetīti' nijjhantibalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ nijjhāpetīti’ nijjhantibalaṃ . . . pe . . . ‘sabbakilese pajahanto Arahattamaggavasena cittaṃ nijjhāpetīti' nijjhantibalaṃ. Idaṃ nijjhantibalaṃ. 
Katamaṃ issariyabalaṃ? 
‘Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ vasaṃ vattetīti’ issariyabalaṃ, 
‘byāpādaṃ pajahanto abyāpādavasena cittaṃ vasaṃ vattetīti’ issariyabalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ vasaṃ vattetīti’ issariyabalaṃ . . . pe . . . ‘sabbakilese pajahanto Arahattamaggavasena cittaṃ vasaṃ vattetīti’ issariyabalaṃ. Idaṃ issariyabalaṃ. 
Katamaṃ adhiṭṭhānabalaṃ? 
‘Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ adhiṭṭhātīti’ adhiṭṭhānabalaṃ, ‘byāpādaṃ pajahanto abyāpādavasena cittaṃ adhiṭṭhātīti’ adhiṭṭhānabalaṃ, ‘thīnamiddhaṃ pajahanto āloka-(172)saññāvasena cittaṃ adhiṭṭhātīti’ adhiṭṭhānabalaṃ . . . pe . . . ‘sabbakilese pajahanto Arahattamaggavasena cittaṃ adhiṭṭhātīti’ adhiṭṭhānabalaṃ. Idaṃ adhiṭṭhānabalaṃ. 
Paṭis_II,IX.6: Katamaṃ samathabalaṃ? 
Nekkhammavasena cittassa ekaggatā avikkhepo samathabalaṃ, abyāpādavasena cittassa ekaggatā avikkhepo samathabalaṃ, ālokasaññāvasena cittassa ekaggatā avikkhepo samathabalaṃ . . . pe . . . paṭinissaggānupassī assāsavasena cittassa ekaggatā avikkhepo samathabalaṃ, paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samathabalaṃ. 
‘Samathabalan’ ti. 
Ken’ aṭṭhena samathabalaṃ? 
‘Paṭhamajjhānena nīvaraṇe na kampatīti’ samathabalaṃ, ‘dutiyajjhānena vitakkavicāre na kampatīti’ samathabalaṃ, ‘tatiyajjhānena pītiyā na kampatīti’ samathabalaṃ, ‘catutthajjhānena sukhadukkhe na kampatīti’ samathabalaṃ, ‘ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya na kampatīti’ samathabalaṃ, 
‘viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na kampatīti’ samathabalaṃ, ‘ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatīti’ samathabalaṃ, ‘nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya na kampatīti’ samathabalaṃ, ‘uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati na calati na vedhatīti’ samathabalaṃ. Idaṃ samathabalaṃ. 
Paṭis_II,IX.7: Katamaṃ vipassanābalaṃ? 
Aniccānupassanā vipassanābalaṃ, dukkhānupassanā vipassanābalaṃ . . . pe . . . paṭinissagānupassanā vipassanābalaṃ. 
Rūpe anniccānupassanā vipassanābalaṃ, rūpe dukkhānupassanā vipassanābalaṃ . . . pe . . . rūpe paṭinissaggānupassanā vipassanābalaṃ; 
vedanāya . . . pe . . . saññāya, saṅkhāresu, viññāṇe, cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanā vipassanābalaṃ, jarāmaraṇe dukkhānupassanā vipassanābalaṃ, jarāmaraṇe paṭinissaggānupassanā vipassanābalaṃ. 
‘Vipassanābalan’ ti. 
Ken’ aṭṭhena vipassanābalaṃ? 
‘Aniccānupassanāya niccasaññāya na kampatīti’ vipassanābalaṃ, ‘dukkhānupassanāya sukhasaññāya na kampatīti’ vipassanābalaṃ, ‘anattānupassanāya attasaññāya (173) na kampatīti’ vipassanābalaṃ, ‘nibbidānupassanāya nandiyā na kampatīti’ vipassanābalaṃ, ‘virāgānupassanāya rāge na kampatīti’ vipassanābalaṃ, ‘nirodhānupassanāya samudaye na kampatīti’ vipassanābalaṃ, ‘paṭinissaggānupassanāya ādāne na kampatīti’ vipassanābalaṃ, ‘avijjāya ca avijjāsahagatakilese ca khandhe ca na kampati na calati na vedhatīti’ vipassanābalaṃ. Idaṃ vipassanābalaṃ. 
Paṭis_II,IX.8: Katamāni dasa sekhabalāni, dasa asekhabalāni? 
‘Sammādiṭṭhiṃ sikkhatīti’ sekhabalaṃ, tattha sikkhitattā asekhabalaṃ; ‘sammāsaṅkappaṃ sikkhatīti’ sekhabalaṃ, tattha sikkhitattā asekhabalaṃ; ‘sammāvācaṃ . . . pe . . . saṃmākammantaṃ, sammā-ājīvaṃ, sammāvāyāmaṃ, sammāsatiṃ, sammāsamādhiṃ, sammāñāṇaṃ . . . pe . . . sammāvimuttiṃ sikkhatīti’ sekhabalaṃ, tattha sikkhitattā asekhabalaṃ. 
Imāni dasa sekhabalāni, dasa asekhabalāni. 
Paṭis_II,IX.9: Katamāni dasa khīṇāsavabalāni? 
Idha khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti: yaṃ pi khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idaṃ pi khīṇāsavassa bhikkhuno balaṃ hoti; 
yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti -- ‘khīṇā me āsavā’ ti. 
Puna ca paraṃ, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti: 
yaṃ pi khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idaṃ pi khīṇāsavassa bhikkhuno balaṃ hoti; 
yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti -- ‘khīṇā me āsavā’ ti. 
Puna ca paraṃ, khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantibhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi: yaṃ pi khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantibhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi, idaṃ pi khīnāsavassa bhikkhuno (174) balaṃ hoti; 
yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti -- ‘khīṇā me āsavā’ ti. 
Puna ca paraṃ, khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā; 
yaṃ pi khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā, idaṃ pi khīṇāsavassa bhikkhuno balaṃ hoti; 
yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti -- ‘khīṇā me āsavā’ ti. 
Puna ca paraṃ, khīnāsavassa bhikkhuno cattāro sammappadhānā bhāvitā honti subhāvitā . . . pe . . . cattāro iddhipādā bhāvitā honti subhāvitā, pañc’ indriyāni bhāvitāni honti subhāvitāni, pañca balāni bhāvitāni honti subhāvitāni, satta bojjhaṅgā bhāvitā . . . pe . . . ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito: yaṃ pi khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idaṃ pi khīṇāsavassa bhikkhuno balaṃ hoti; 
yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti -- ‘Khīṇā me āsavā’ ti. 
Imāni dasa khiṇāsavabalāni. 
Paṭis_II,IX.10: Katamāni dasa iddhibalāni? 
Adhiṭṭhānā iddhi, vikubbanā iddhi, manomayā iddhi, ñāṇavipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddhi, puññavato iddhi, vijjāmayā iddhi, tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi. 
Imāni dasa iddhibalāni. 
Paṭis_II,IX.11: Katamāni dasa Tathāgatabalāni? 
Idha Tathāgato ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathābhūtaṃ pajānāti: yaṃ pi Tathāgato ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa Tathāgatabalaṃ hoti; 
yaṃ balaṃ āgamma Tathāgato āsabhaṭṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
Puna ca paraṃ, Tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti: yaṃ pi Tathāgato atītānāgatapaccuppan-(175)nānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa Tathāgatabalaṃ hoti; 
yaṃ balaṃ āgamma Tathāgato āsabhaṭṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
Puna ca paraṃ, Tathāgato sabbatthagāminipaṭipadaṃ yathābhūtaṃ pajānāti: yaṃ pi Tathāgato sabbatthagāminipaṭipadaṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa Tathāgatabalaṃ hoti; 
yaṃ balaṃ āgamma Tathāgato āsabhaṭṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
Puna ca paraṃ, Tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti: yaṃ pi Tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa Tathāgatabalaṃ hoti . . . pe . . . brahmacakkaṃ pavatteti. 
Puna ca paraṃ, Tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti: yaṃ pi Tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa . . . pe . . . brahmacakkaṃ pavatteti. 
Puna ca paraṃ, Tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti: 
yaṃ pi Tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa . . . pe . . . brahmacakkaṃ pavatteti. 
Puna ca paraṃ, Tathāgato jhāṇavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti: yaṃ pi Tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa . . . pe . . . brahmacakkaṃ pavatteti. 
Puna ca paraṃ, Tathāgato anekaviditaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekaṃ pi jātiṃ dve pi jātiyo . . . pe . . . iti sākāraṃ sa-uddesaṃ anekaviditaṃ pubbenivāsaṃ anussarati: yaṃ pi Tathāgato anekaviditaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ -- ekaṃ pi jātiṃ dve pi jātiyo . . . pe . . . idaṃ pi Tathāgatassa . . . pe . . . brahmacakkaṃ pavatteti. 
Puna ca paraṃ, Tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapājjamāne: (176) yaṃ pi Tathāgato dibbena cakkhunā visuddhena atikantamānussakena . . . pe . . . idaṃ pi Tathāgatassa . . . pe . . . brahmacakkaṃ pavatteti. 
Puna ca paraṃ, Tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttim diṭṭhe 'va dhamme sayaṃ abhiññāya sacchikatvā upasampajja viharati: yaṃ pi Tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe 'va dhamme sayaṃ abhiññāya sacchikatvā upasampajja viharati, idaṃ pi Tathāgatassa Tathāgatabalaṃ hoti; 
yaṃ balaṃ āgamma Tathāgato āsabhaṭṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. 
Imāni dasa Tathāgatabalāni. 
Paṭis_II,IX.12: Ken’ aṭṭhena saddhābalaṃ? 
Ken’ aṭṭhena viriyabalaṃ? 
Ken’ aṭṭhena satibalaṃ? 
Ken’ aṭṭhena samādhibalaṃ? 
Ken’ aṭṭhena paññābalaṃ? 
Ken’ aṭṭhena hiribalaṃ? 
Ken’ aṭṭhena ottappabalaṃ? 
Ken’ aṭṭhena paṭisaṅkhānabalaṃ? 
Ken’ aṭṭhena Tathāgatabalaṃ? 
Assaddhiye akampiyaṭṭhena saddhābalaṃ, kosajje akampiyaṭṭhena viriyabalaṃ, pamāde akampiyaṭṭhena satibalaṃ, uddhacce akampiyaṭṭhena samādhibalaṃ, avijjāya akampiyaṭṭhena paññābalaṃ. 
‘Hiriyati pāpake akusale dhamme’ ti hiribalaṃ, ‘ottappati pāpake kusale dhamme' ti ottappabalaṃ, ‘ñāṇena kilese paṭisaṅkhātīti’ paṭisaṅkhānabalaṃ, ‘tattha jātā dhammā ekarasā hontīti’ bhāvanābalaṃ, ‘tattha n’ atthi kiñci vajjan’ ti anavajjabalaṃ, 
‘tena cittaṃ saṅgaṇhātīti’ saṅgahabalaṃ, ‘tam tassa khamatīti’ khantibalaṃ, ‘tena cittaṃ paññāpetīti’ paññattibalaṃ, ‘tena cittaṃ nijjhāpetīti’ nijjhantibalaṃ, ‘tena cittaṃ vasaṃ vattetīti’ issariyabalaṃ, ‘tena cittaṃ adhiṭṭhātīti’ adhiṭṭhānabalaṃ, ‘tena cittaṃ ekaggan’ ti samathabalaṃ, ‘tattha jāte dhamme anupassatīti’ vipassanābalaṃ, 
‘tattha sikkhatīti’ sekhabalaṃ, tattha sikkhitattā asekhabalaṃ, ‘tena āsavā khīṇā’ ti khīṇāsavabalaṃ, ‘taṃ tassaijjhatīti’ iddhibalaṃ, appameyyaṭṭhena Tathāgatabalaṃ. 
Balakathā. 
(177) II,X. YUGANANDHAVAGGE SUÑÑAKATHĀ 
Paṭis_II,X.1: EVAṂ me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho āyasmā Ānando yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca -- ‘Suñño loko, suñño loko’ ti bhante vuccati: 
kittāvatā nu kho bhante ‘suñño loko’ ti vuccatīti'? 
Yasmā kho Ānanda suññaṃ attena vā attaniyena vā, tasmā ‘suñño loko’ ti vuccati. 
Kiñ ca Ānanda suññaṃ attena vā attaniyena vā? 
Cakkhuṃ kho Ānanda suññaṃ attena vā attaniyena vā, rūpā suññā attena vā attaniyena vā, cakkhuviññāṇaṃ suññaṃ attena vā attaniyena vā, cakkhusamphasso suñño attena vā attaniyena vā, yaṃ p’ idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ pi suññaṃ attena vā attaniyena vā. Sotaṃ suññaṃ . . . pe . . . saddā suññā, ghānaṃ suññaṃ gandhā suññā, jivhā suññā rasā suññā, kāyo suñño phoṭṭhabbā suññā, mano suñño attena vā attaniyena vā, dhammā suññā attena vā attaniyena vā, manoviññāṇaṃ suññaṃ attena vā attaniyena vā, manosamphasso suñño attena vā attaniyena vā, yaṃ p’ idaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ pi suññaṃ attena vā attaniyena vā. 
Yasmā kho Ānanda suññaṃ attena vā attaniyena vā, tasmā ‘suñño loko’ ti vuccatīti. 
Paṭis_II,X.2: {Suññasuññaṃ},1 saṅkhārasuññaṃ, vipariṇāmasuññaṃ, aggasuññaṃ, lakkhaṇasuññaṃ, vikkhambhanasuññaṃ, tadaṅgasuññaṃ, samucchedasuññaṃ, paṭippassaddhisuñ-(178)ñaṃ, nissaraṇasuññaṃ, ajjhattasuññaṃ, bahiddhāsuññaṃ, dubhatosuññaṃ, sabhāgasuññaṃ, visabhāgasuññaṃ, esanāsuññaṃ, pariggahasuññaṃ, paṭilābhasuññaṃ, paṭivedhasuññaṃ, ekattasuññaṃ, nānattasuññaṃ, khantisuññaṃ, adhiṭṭhānasuññaṃ, pariyogāhanasuññaṃ, sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ paramaṭṭhasuññaṃ. 
Paṭis_II,X.3: Katamaṃ suññasuññaṃ? 
Cakkhuṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā, sotaṃ suññaṃ . . . pe . . . ghānaṃ suññaṃ, jivhā suññā, kāyo suñño, mano suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Idaṃ suññasuññaṃ. 
Paṭis_II,X.4: Katamaṃ saṅkhārasuññaṃ? 
Tayo saṅkhārā -- puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro. 
Puññābhisaṅkhāro apuññābhisaṅkhārena ca āneñjābhisaṅkhārena ca suñño, apuññābhisaṅkhāro puññābhisaṅkhārena ca āneñjābhisaṅkhārena ca suñño, āneñjābhisaṅkhāro puññābhisaṅkhārena ca apuññābhisaṅkhārena ca suñño. 
Ime tayo saṅkhārā. 
Aparā pi tayo saṅkhārā -- kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. 
Kāyasaṅkhāro vacīsaṅkhārena ca cittasaṅkhārena ca suñño, vacīsaṅkhāro kāyasaṅkhārena ca cittasaṅkhārena ca suñño, cittasaṅkhāro kāyasaṅkhārena ca vacīsaṅkhārena ca suñño. 
Ime tayo saṅkhārā. 
Aparā pi tayo saṅkhārā -- atītā saṅkhārā, anāgatā saṅkhārā, paccuppannā saṅkhārā. 
Atītā saṅkhārā anāgatehi ca paccuppannehi ca saṅkhārehi suññā, anāgatā saṅkhārā atītehi ca paccuppannehi ca saṅkhārehi suññā, paccuppannā saṅkhārā atītehi ca anāgatehi ca saṅkhārehi suññā. 
Ime tayo saṅkhārā. Idaṃ saṅkhārasuññaṃ. 
Paṭis_II,X.5: Katamaṃ vipariṇāmasuññaṃ? 
Jātaṃ rūpaṃ sabhāvena suññaṃ, vigataṃ rūpaṃ vipariṇatañ c’ eva suññañ ca; 
jātā vedanā sabhāvena suññā, vigatā vedanā vipariṇatā c’ eva suññā ca; 
jātā saṅkhārā, jātaṃ viññāṇaṃ, jātaṃ cakkhuṃ . . . pe . . . jāto bhavo (179) sabhāvena suñño, vigato bhavo vipariṇato c’ eva suñño ca. 
Idaṃ vipariṇāmasuññaṃ. 
Paṭis_II,X.6: Katamaṃ aggasuññaṃ? 
Aggaṃ etaṃ padaṃ, seṭṭhaṃ etaṃ padaṃ, visiṭṭhaṃ etaṃ padaṃ; 
yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Idaṃ aggasuññaṃ. 
Paṭis_II,X.7: Katamaṃ lakkhaṇasuññaṃ? 
Dve lakkhaṇāni -- bālalakkhaṇañ ca paṇḍitalakkhaṇañ ca. 
Bālalakkhaṇaṃ paṇḍitalakkhaṇena suññaṃ, paṇḍitalakkhaṇaṃ bālalakkhaṇena suññaṃ. Tīṇi lakkhaṇāni -- uppādalakkhaṇaṃ vayalakkhaṇaṃ ṭhitaññathattalakkhaṇaṃ Uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ. 
Rūpassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, rūpassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, rūpassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ. Vedanāya, saññāya, saṅkhārānaṃ, viññāṇassa, cakkhussa . . . pe . . . jarāmaraṇassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, jarāmaraṇassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, jarāmaraṇassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ. Idaṃ lakkhaṇasuññaṃ. 
Paṭis_II,X.8: Katamaṃ vikkhambhanasuññaṃ? 
Nekkhammena kāmacchando vikkhambhito c’ eva suñño ca, abyāpādena byāpādo vikkhambhito c’ eva suñño ca, ālokasaññāya thīnamiddhaṃ vikkhambhitañ c’ eva suññañ ca, avikkhepena uddhaccaṃ vikkhambhitañ c’ eva suññañ ca, dhammavavatthānena vicikicchā vikkhambhitā c’ eva suññā ca, ñāṇena avijjā vikkhambhitā c’ eva suññā ca, pāmojjena arati vikkhambhitā c’ eva suññā ca, paṭhamajjhānena nīvaraṇā vikkhambhitā c’ eva suññā ca . . . pe . . . Arahattamaggena sabbakilesā vikkhambhitā c’ eva suññā ca. Idaṃ vikkhambhanasuññaṃ. 
(180) Paṭis_II,X.9: Katamaṃ tadaṅgasuññaṃ? 
Nekkhammena kāmacchando tadaṅgasuñño, abyāpādena byāpādo tadaṅgassuñño, ālokasaññāya thīnamiddhaṃ tadaṅgasuññaṃ, avikkhepena uddhaccaṃ tadaṅgasuññaṃ, dhammavavatthānena vicikicchā tadaṅgasuññā, ñāṇena avijjā tadaṅgasuññā, pāmojjena arati tadaṅgasuññā, paṭhamajjhānena nīvaraṇā tadaṅgassuññā . . . pe . . . vivaṭṭanānupassanāya saññogābhiniveso tadaṅgasuñño. 
Idaṃ tadaṅgasuññaṃ. 
Paṭis_II,X.10: Katamaṃ samucchedasuññaṃ? 
Nekkhammena kāmacchando samucchinno c’ eva suñño ca, abyāpādena byāpādo samucchinno c’ eva suñño ca, ālokasaññāya thīnamiddhaṃ samucchinnañ c’ eva suññañ ca, avikkhepena uddhaccaṃ samucchinnañ c’ eva suññañ ca, dhammavavatthānena vicikicchā samucchinnā c’ eva suññā ca, ñāṇena avijjā samucchinnā c’ eva suññā ca, pāmojjena arati samucchinnā c’ eva suññā ca, paṭhamajjhānena nīvaraṇā samucchinnā c’ eva suññā ca . . . pe . . . Arahattamaggena sabbakilesā samucchinnā c’ eva suññā ca. Idaṃ samucchedasuññaṃ. 
Paṭis_II,X.11: Katamaṃ paṭipassaddhisuññaṃ? 
Nekkhammena kāmacchando paṭipassaddho c’ eva suñño ca, abyāpādena byāpādo paṭipassaddho c’ eva suñño ca, ālokasaññāya thīnamiddhaṃ paṭipassaddhañ c’ eva suññañ ca, avikkhepena uddhaccaṃ paṭipassaddhañ c’ eva suññañ ca, dhammavavatthānena vicikicchā paṭipassaddhā c’ eva suññā ca, ñāṇena avijjā paṭipassaddhā c’ eva suññā ca, pāmojjena arati paṭipassaddhā c’ eva suññā ca, paṭhamajjhānena nīvaraṇā paṭipassaddhā c’ eva suññā ca . . . pe. . . . Arahattamaggena sabbakilesā paṭipassaddhā c’ eva suññā ca. Idaṃ paṭipassaddhisuññaṃ. 
Paṭis_II,X.12: Katamaṃ nissaraṇasuññaṃ? 
Nekkhammena kāmacchando nissaṭo c’ eva suñño ca, abyāpādena byāpādo nissaṭo c’ eva suñño ca, ālokasaññāya thīnamiddhaṃ nissaṭañ c’ eva suññañ ca, avikkhepena uddhaccaṃ nissaṭañ c’ eva suññañ ca, dhammavavatthānena vicikicchā nissaṭā c’ eva suññā ca, ñāṇena avijjā nissaṭā c’ eva suññā ca, pāmojjena arati nissaṭā c’ eva suññā ca, paṭhamajjhānena nīvaraṇā nissaṭā c’ eva suññā (181) ca . . . pe . . . Arahattamaggena sabbakilesā nissaṭā c’ eva suññā ca. Idaṃ nissaraṇasuññaṃ. 
Paṭis_II,X.13: Katamaṃ ajjhattasuññaṃ? 
Ajjhattaṃ cakkhuṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā, ajjhattaṃ sotaṃ suññaṃ . . . pe . . . ajjhattaṃ ghāṇaṃ suññaṃ, ajjhattaṃ jivhā suññā, ajjhattaṃ kāyo suñño, ajjhattaṃ mano suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Idaṃ ajjhattasuññaṃ. 
Paṭis_II,X.14: {Katamaṃ} bahiddhāsuññaṃ? 
Bahiddhā rūpā suññā . . . pe . . . bahiddhā dhammā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Idaṃ bahiddhāsuññaṃ. 
Paṭis_II,X.15: Katamaṃ dubhatosuññaṃ? 
Yañ ca ajjhattaṃ cakkhuṃ ye ca bahiddhā rūpā, ubhayaṃ etaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā; 
yañ ca ajjhattaṃ sotaṃ ye ca bahiddhā saddā . . . pe . . . yañ ca ajjhattaṃ ghānaṃ ye ca bahiddhā gandhā, yā ca ajjhattaṃ jivhā ye ca bahiddhā rasā, yo ca ajjhattaṃ kāyo ye ca bahiddhā phoṭṭhabbā, yo ca ajjhattaṃ mano ye ca bahiddhā dhammā, ubhayaṃ etaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Idaṃ dubhatosuññaṃ. 
Paṭis_II,X.16: Katamaṃ sabhāgasuññaṃ? 
Cha ajjhattikāni āyatanāni sabhāgāni c’ eva suññāni ca, cha bāhirāni āyatanāni sabhāgāni c’ eva suññāni ca, cha viññāṇakāyā sabhāgā c’ eva suññā ca, cha phassakāyā sabhāgā c’ eva suññā ca, cha vedanākāyā sabhāgā c’ eva suññā ca, cha saññākāyā sabhāgā c’ eva suññā ca, cha cetanākāyā sabhāgā c’ eva suññā ca. Idaṃ sabhāgasuññaṃ. 
Paṭis_II,X.17: Katamaṃ visabhāgasuññaṃ? 
Cha ajjhattikāni āyatanāni chahi bāhirehi āyatanehi visabhāgāni c’ eva suññāni ca, cha bāhirāni āyatanāni chahi viññāṇakāyehi visabhāgāni c’ eva suññāni ca, cha viññāṇakāyā chahi phassakāyehi visabhāgā c’ eva suññā ca, cha (182) phassakāyā chahi vedanākāyehi visabhāgā c’ eva suññā ca, cha vedanākāyā chahi saññākāyehi visabhāgā c’ eva suññā ca, cha saññākāyā chahi cetanākāyehi visabhāgā c’ eva suññā ca. Idaṃ visabhāgasuññaṃ. 
Paṭis_II,X.18: Katamaṃ esanāsuññaṃ? 
Nekkhammesanā kāmacchandena suññā, abyāpādesanā byāpādena suññā, ālokasaññesanā thīnamiddhena suññā, avikkhepesanā uddhaccena suññā, dhammavavatthānesanā vicikicchāya suññā, ñāṇesanā avijjāya suññā, pāmojjesanā aratiyā suññā, paṭhamajjhānesanā nīvaraṇehi suññā . . . pe . . . Arahattamaggesanā sabbakilesehi suññā. Idaṃ esanāsuññaṃ. 
Paṭis_II,X.19: Katamaṃ pariggahasuññaṃ? 
Nekkhammapariggaho kāmacchandena suñño, abyāpādapariggaho byāpādena suñño, ālokasaññāpariggaho thīnamiddhena suñño, avikkhepapariggaho uddhaccena suñño, dhammavavatthānapariggaho vicikicchāya suñño, ñāṇapariggaho avijjāya suñño, pāmojjapariggaho aratiyā suñño, paṭhamajjhānapariggaho nīvaraṇehi suñño . . . pe . . . Arahattamaggapariggaho sabbakilesehi suñño. Idaṃ pariggahasuññaṃ. 
Paṭis_II,X.20: Katamaṃ paṭilābhasuññaṃ? 
Nekkhammapaṭilābho kāmacchandena suñño, abyāpādapaṭilābho byāpādena suñño, ālokasaññāpaṭilābho thīnamiddhena suñño, avikkhepapaṭilābho uddhaccena suñño, dhammavavatthānapaṭilābho vicikicchāya suñño, ñāṇapaṭilābho avijjāya suñño, pāmojjapaṭilābho aratiyā suñño, paṭhamajjhānapaṭilābho nīvaraṇehi suñño . . . pe . . . Arahattamaggapaṭilābho sabbakilesehi suñño. Idaṃ paṭilābhasuññaṃ. 
Paṭis_II,X.21: Katamaṃ paṭivedhasuññaṃ? 
Nekkhammapaṭivedho kāmacchandena suñño, abyāpādapaṭivedho byāpādena suñño, ālokasaññāpaṭivedho thīnamiddhena suñño, avikkhepapaṭivedho uddhaccena suñño, dhammavavatthānapaṭivedho vicikicchāya suñño, ñāṇapaṭivedho avijjāya suñño, pāmojjapaṭivedho aratiyā suñño, paṭhamajjhānapaṭivedho nīvaraṇehi suñño . . . pe . . . Arahattamaggapaṭivedho sabbakilesehi suñño. Idaṃ paṭivedhasuññaṃ. 
(183) Paṭis_II,X.22: Katamaṃ ekattasuññaṃ nānattasuññaṃ? 
Kāmacchando nānattaṃ nekkhammaṃ ekattaṃ, nekkhammekattaṃ cetayato kāmacchandena suññaṃ; 
byāpādo nānattaṃ abyāpādo ekattaṃ, abyāpādekattaṃ cetayato byāpādena suññaṃ; 
thīnamiddhaṃ nānattaṃ ālokasaññā ekattaṃ, ālokasaññekattaṃ cetayato thīnamiddhena suññaṃ; 
uddhaccaṃ nānattaṃ, vicikicchā nānattaṃ, avijjā nānattaṃ, arati nānattaṃ, nīvaraṇā nānattaṃ paṭhamajjhānaṃ ekattaṃ, paṭhamajjhānekattaṃ cetayato nīvaraṇehi suññaṃ . . . pe . . . sabbakilesā nānattaṃ Arahattamaggo ekattaṃ, Arahattamaggekattaṃ cetayato sabbakilesehi suññaṃ. 
Idaṃ ekattasuññaṃ nānattasuññaṃ. 
Paṭis_II,X.23: Katamaṃ khantisuññaṃ? 
Nekkhammakhanti kāmacchandena suññā, abyāpādakhanti byāpādena suññā, ālokasaññākhanti thīnamiddhena suññā, avikkhepakhanti uddhaccena suññā, dhammavavatthānakhanti vicikicchāya suññā, ñāṇakhanti avijjāya suññā, pāmojjakhanti aratiyā suññā, paṭhamajjhānakhanti nīvaraṇehi suññā . . . pe . . . Arahattamaggakhanti sabbakilesehi suññā. Idaṃ khantisuññaṃ. 
Paṭis_II,X.24: Katamaṃ adhiṭṭhānasuññaṃ? 
Nekkhammādhiṭṭhānaṃ kāmacchandena suññaṃ, abyāpādādhiṭṭhānaṃ byāpādena suññaṃ, ālokasaññādhiṭṭhānaṃ thīnamiddhena suññaṃ, avikkhepādhiṭṭhānaṃ uddhaccena suññaṃ, dhammavavatthānādhiṭṭhānaṃ vicikicchāya suññaṃ, ñāṇādhiṭṭhānaṃ avijjāya suññaṃ, pāmojjādhiṭṭhānaṃ aratiyā suññaṃ, paṭhamajjhānādhiṭṭhānaṃ nīvaraṇehi suññaṃ . . . pe . . . Arahattamaggādhiṭṭhānaṃ sabbakilesehi suññaṃ. Idaṃ adhiṭṭhānasuññaṃ. 
Paṭis_II,X.25: Katamaṃ pariyogāhanasuññaṃ? 
Nekkhammapariyogāhanaṃ kāmacchandena suññaṃ, abyāpādapariyogāhanaṃ byāpādena suññaṃ, ālokasaññāpariyogāhanaṃ thīnamiddhena suññaṃ, avikkhepapariyogāhanaṃ uddhaccena suññaṃ, dhammavavatthānapariyogāhanaṃ vicikicchāya suññaṃ, ñāṇapariyogāhanaṃ avijjāya suññaṃ, pāmojjapariyogāhanaṃ aratiyā suññaṃ, paṭhamajjhānapariyogāhanaṃ nīvaraṇehi suññaṃ . . . pe . . . Arahattamaggapariyogāhanaṃ sabbakilesehi suññaṃ. Idaṃ pariyogāhanasuññaṃ. 
(184) Paṭis_II,X.26: Katamaṃ sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ paramaṭṭhasuññaṃ? 
Idha sampajāno nekkhammena kāmacchandassa pavattaṃ pariyādiyati, abyāpādena byāpādassa pavattaṃ pariyādiyati, ālokasaññāya thīnamiddhassa pavattaṃ pariyādiyati, avikkhepena uddhaccassa pavattaṃ pariyādiyati, dhammavavatthānena vicikicchāya pavattaṃ pariyādiyati, ñāṇena avijjāya pavattaṃ pariyādiyati, pāmojjena aratiyā pavattaṃ pariyādiyati, paṭhamajjhānena nīvaraṇānaṃ pavattaṃ pariyādiyati . . . pe . . . Arahattamaggena sabbakilesānaṃ pavattaṃ pariyādiyati. 
Atha vā pana sampajānassa anupādisesāya nibbānadhātuyā parinibbāyantassa idañ c’ eva cakkhupavattaṃ pariyādiyati, aññañ ca cakkhupavattaṃ na uppajjati; 
idañ c’ eva sotapavattaṃ . . . pe . . . jhānapavattaṃ, jivhāpavattaṃ, kāyapavattaṃ, manopavattaṃ pariyādiyati, aññañ ca manopavattaṃ na uppajjati. 
Idaṃ sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ paramaṭṭhasuññan ti. 
Suññakathā. 
Yuganandhavaggo dutiyo. 
Tassa vaggassa udānaṃ bhavati: 
Yuganandhā saccabojjhaṅgā mettā virāgapañcamaṃ paṭisambhidā dhammacakkaṃ lokuttarabalā suññā te dasāti'6. 
Esa nikāyavaro ṭhapito asamo dutiyo pavaro pavaravaggo ti.