You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(082) I, IX. MAGGAKATHĀ 
Paṭis_I,IX.1: ‘MAGGO’ ti. 
Ken’ aṭṭhena maggo? 
Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā pahānāya maggo c’ eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c’ eva hetu ca, kilesānaṃ pariyādānāya maggo c’ eva hetu ca, paṭivedhādivisodhanāya maggo c’ eva hetu ca, cittassa adhiṭṭhānāya maggo c’ eva hetu ca, cittassa vodānāya maggo c’ eva hetu ca, visesādhigamāya maggo c’ eva hetu ca, uttaripaṭivedhāya maggo c’ eva hetu ca, saccābhisamayāya maggo c’ eva hetu ca, nirodhe patiṭṭhāpanāya maggo c’ eva hetu ca; 
abhiropanaṭṭhena sammāsaṅkappo micchāsaṅkappassa pahānāya maggo c’ eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c’ eva hetu ca, kilesānaṃ pariyādānāya maggo c’ eva hetu ca, paṭivedhādivisodhanāya maggo c’ eva hetu ca, cittassa adhiṭṭhānāya maggo c’ eva hetu ca, cittassa vodānāya maggo c’ eva hetu ca, visesādhigamāya maggo c’ eva hetu ca, uttaripaṭivedhāya maggo c’ eva hetu ca, saccābhisamayāya maggo c’ eva hetu ca, nirodhe patiṭṭhāpanāya maggo c’ eva hetu ca; 
pariggahaṭṭhena sammāvācā micchāvācāya pahānāya maggo c’ eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c’ eva hetu ca, kilesānaṃ pariyādānāya maggo c’ eva hetu ca, paṭivedhādivisodhanāya maggo c’ eva hetu ca, cittassa adhiṭṭhānāya maggo c’ eva hetu ca, cittassa vodānāya maggo c’ eva hetu ca, visesādhigamāya maggo c’ eva hetu ca, uttaripaṭivedhāya maggo c’ eva hetu ca. (083) saccābhisamayāya maggo c’ eva hetu ca, nirodhe patiṭṭhāpanāya maggo c’ eva hetu ca; 
samuṭṭhānaṭṭhena sammākammanto micchākammantassa pahānāya maggo c’ eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c’ eva hetu ca, kilesānaṃ pariyādānāya maggo c’ eva hetu ca, paṭivedhādivisodhanāya maggo c’ eva hetu ca, cittassa adhiṭṭhānāya maggo c’ eva hetu ca, cittassa vodānāya maggo c’ eva hetu ca, visesādhigamāya maggo c’ eva hetu ca, uttaripaṭivedhāya maggo c’ eva hetu ca, saccābhisamayāya maggo c’ eva hetu ca, nirodhe patiṭṭhāpanāya maggo c’ eva hetu ca; 
vodānaṭṭhena sammā-ājīvo micchāājīvassa pahānāya maggo c’ eva hetu ca . . . pe . . . paggahaṭṭhena sammāvāyāmo micchāvāyāmassa pahānāya maggo c’ eva hetu ca . . . pe . . . uppaṭṭhānaṭṭhena sammāsati micchāsatiyā pahānāya maggo c’ eva hetu ca . . . pe . . . avikkhepaṭṭhena sammāsamādhi micchāsamādhissa pahānāya maggo c’ eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c’ eva hetu ca, kilesānaṃ pariyādānāya maggo c’ eva hetu ca, paṭivedhādivisodhanāya maggo c’ eva hetu ca, cittassa adhiṭṭhānāya maggo c’ eva hetu ca, cittassa vodānāya maggo c’ eva hetu ca, visesādhigamāya maggo c’ eva hetu ca, uttaripaṭivedhāya maggo c’ eva hetu ca, saccābhisamayāya maggo c’ eva hetu ca, nirodhe patiṭṭhāpanāya maggo c’ eva hetu ca. 
Paṭis_I,IX.2: Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi oḷārikassa kāmarāgasaññojanassa paṭighasaññojanassa oḷārikassa kāmarāgānusayassa paṭighānusayassa pahānāya maggo c’ eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c’ eva hetu ca, kilesānaṃ pariyādānāya maggo c’ eva hetu ca, paṭivedhādivisodhanāya maggo c’ eva hetu ca, cittassa adhiṭṭhānāya maggo c’ eva hetu ca, cittassa vodānāya maggo c’ eva hetu ca, visesādhigamāya maggo c’ eva hetu ca, uttaripaṭivedhāya maggo c’ eva hetu ca, saccābhisamayāya maggo c’ eva hetu ca, nirodhe patiṭṭhāpanāya maggo c’ eva hetu ca. 
Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi aṇusahagatassa (084) kāmarāgasaññojanassa paṭighasaññojanassa aṇusahagatassa kāmarāgānusayassa paṭighānusayassa pahānāya maggo c’ eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c’ eva hetu ca, kilesānaṃ pariyādānāya maggo c’ eva hetu ca, paṭivedhādivisodhanāya maggo c’ eva hetu ca, cittassa adhiṭṭhānāya maggo c’ eva hetu ca, cittassa vodānāya maggo c’ eva hetu ca, visesādhigamāya maggo c’ eva hetu ca, uttaripaṭivedhāya, maggo c’ eva hetu ca, saccābhisamayāya maggo c’ eva hetu ca, nirodhe patiṭṭhāpanāya maggo c’ eva hetu ca. 
Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi rūparāgassa arūparāgassa mānassa uddhaccassa avijjāya mānānusayassa bhavarāgānusayassa avijjānusayassa pahānāya maggo c’ eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c’ eva hetu ca, kilesānaṃ pariyādānāya maggo c’ eva hetu ca, paṭivedhādivisodhanāya maggo c’ eva hetu ca, cittassa adhiṭṭhānāya maggo c’ eva hetu ca, cittassa vodānāya maggo c’ eva hetu ca, visesādhigamāya maggo c’ eva hetu ca, uttaripaṭivedhāya maggo c’ eva hetu ca, saccābhisamayāya maggo c’ eva hetu ca, nirodhe patiṭṭhāpanāya maggo c’ eva hetu ca. 
Paṭis_I,IX.3: Dassanamaggo sammādiṭṭhi, abhiropanamaggo sammāsaṅkappo, pariggahamaggo sammāvācā, vodānamaggo sammā-ājīvo, paggahamaggo sammāvāyāmo, upaṭṭhānamaggo sammāsati, avikkhepamaggo sammāsamādhi; 
upaṭṭhanamaggo satisambojjhaṅgo, pavicayamaggo dhanamavicayasambojjhaṅgo, paggahamaggo viriyasambojjhaṅgo, pharaṇamaggo pītisambojjhaṅgo, upasamamaggo passaddhisambojjhaṅgo, avikkhepamaggo samādhisambojjhaṅgo, paṭisaṅkhānamaggo upekkhāsambojjhaṅgo; 
assaddhiye akampiyamaggo saddhābalaṃ, kosajje akampiyamaggo viriyabalaṃ, pamāde akampiyamaggo satibalaṃ, uddhacce akampiyamaggo samādhibalaṃ, avijjāya akampiyamaggo paññābalaṃ; 
adhimokkhamaggo saddhindriyaṃ, paggahamaggo viriyindriyaṃ, upaṭṭhāna-(085)maggo satindriyaṃ, avikkhepamaggo samādhindriyaṃ, dassanamaggo paññindriyaṃ. 
Ādhipateyyaṭṭhena indriyaṃ maggo, akampiyaṭṭhena balaṃ maggo, niyyānaṭṭhena bojjhaṅgo maggo; 
hetuṭṭhena maggo, upaṭṭhānaṭṭhena satipaṭṭhānā maggo, padahaṭṭhena sammappadhānā maggo, ijjhanaṭṭhena iddhipādā maggo, tathaṭṭhena saccāni maggo, avikkhepaṭṭhena samatho maggo, anupassanaṭṭhena vipassanā maggo, ekarasaṭṭhena samathavipassanā maggo, anativattanaṭṭhena yuganandhā maggo; 
saṃvaraṭṭhena sīlavisuddhi maggo, avikkhepaṭṭhena cittavisuddhi maggo, dassanaṭṭhena diṭṭhivisuddhi maggo; 
muttaṭṭhena vimokkho maggo, paṭivedhaṭṭhena vijjā maggo, pariccāgaṭṭhena vimutti maggo, samucchedaṭṭhena khaye ñāṇaṃ maggo; 
chando mūlaṭṭhena maggo, manasikāro samuṭṭhānaṭṭhena maggo, phasso samodhānaṭṭhena maggo, vedanā samosaraṇaṭṭhena maggo, samādhi samukhaṭṭhena maggo, sati ādhipateyyaṭṭhena maggo, paññā taduttaraṭṭhena maggo, vimutti sāraṭṭhena maggo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo ti. 
Maggakathā.