You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(236) III,IX. PAÑÑĀVAGGE VIPASSANĀKATHĀ 
Paṭis_III,IX.1: Evaṃ me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhu āmantesi ‘{Bhikkhavo}’ ti. 
‘Bhaddante' ti te bhikkhū Bhagavato paccasosuṃ. 
Bhagavā etad avoca. 
‘So vata Bhikkhave bhikkhu kañci saṅkhāraṃ niccato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti’ n’ etaṃ ṭhānaṃ vijjati, ‘anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti’ n’ etaṃ ṭhānaṃ vijjati, ‘sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti’ n’ etaṃ ṭhānaṃ vijjati. 
‘So vata Bhikkhave bhikkhu sabbasaṅkhāre aniccato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti’ ṭhānaṃ etaṃ vijjati, ‘anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti’ ṭhānaṃ etaṃ vijjati, ‘sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti’ ṭhānaṃ etaṃ vijjati. 
Paṭis_III,IX.2: ‘So vata Bhikkhave bhikkhu kañci saṅkhāram sukhato samanupassanto anulomikāya khantiyā sammannāgato bhavissatīti’ n’ etaṃ ṭhānaṃ vijjati, ‘anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti’ n’ etaṃ ṭhānaṃ vijjati, ‘sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti’ n’ etaṃ ṭhānaṃ vij-(237)jati. 
‘So vata Bhikkhave bhikkhu sabbasaṅkhāre dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti’ ṭhānaṃ etaṃ vijjati, ‘anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti’ ṭhānaṃ etaṃ vijjati, ‘sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti’ ṭhānaṃ etaṃ vijjati. 
Paṭis_III,IX.3: ‘So vata Bhikkhave bhikkhu kañci dhammaṃ attato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti’ n’ etaṃ ṭhānaṃ vijjati, ‘anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti’ n’ etaṃ ṭhānaṃ vijjati, ‘sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti’ n’ etaṃ ṭhānaṃ vijjati. 
‘So vata Bhikkhave bhikkhu kañci dhammaṃ anattato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti’ ṭhānaṃ etaṃ vijjati, ‘anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti' ṭhānaṃ etaṃ vijjati, ‘sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti’ ṭhānaṃ etaṃ vijjati. 
Paṭis_III,IX.4: ‘So vata Bhikkhave bhikkhu nibbānaṃ dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti’ n’ etaṃ ṭhānaṃ vijjati, ‘anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti’ n’ etaṃ ṭhānaṃ vijjati, ‘sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti’ n’ etaṃ ṭhānaṃ vijjati. 
‘So vata Bhikkhave bhikkhu nibbānaṃ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti’ ṭhānaṃ etaṃ vijjati, ‘anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti’ ṭhānaṃ etaṃ vijjati, ‘sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti’ ṭhānaṃ etaṃ vijjati. 
(238) Paṭis_III,IX.5: Katih’ ākārehi anulomikaṃ khantiṃ paṭilabhati? 
Katih’ ākārehi sammattaniyāmaṃ okkamati? 
Cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati, cattārīsāya ākārehi sammattaniyāmaṃ okkamati. 
Katamehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati? 
Katamehi cattārīsāya ākārehi sammattaniyāmaṃ okkamati? 
Pañcakkhandhe aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅgato adhuvato atāṇato aleṇato asaraṇato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokadhammato paridevadhammato upāyāsadhammato saṅkilesikadhammato. 
Pañcakkhandhe aniccato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho niccaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe dukkhato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho sukhaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe rogato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho ārogyaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe gaṇḍato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho agaṇḍaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe sallato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho nisallaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe aghato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anagho nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe ābādhato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anābādho (239) nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe parato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho aparapaccayaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe palokato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho apalokadhammo nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe ītito passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anītikaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe upaddavato passanto anulomikaṃ khantiṃ patilabhati, ‘pañcannaṃ khandhānaṃ nirodho anupaddavaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe bhayato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho abhayaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe upasaggato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anupasaggaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe calato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho acalaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhande pabhaṅgato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho apabhaṅgaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe adhuvato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho dhuvaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe atāṇato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho tāṇaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe aleṇato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho leṇaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe asaraṇato passanto anulomikaṃ khantim paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho saraṇaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe rittato passanto (240) anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho arittaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe tucchato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho atucchaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe suññato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho paramasuññaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe anattato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho paramatthaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe ādīnavato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anādīnavaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe vipariṇāmadhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho avipariṇāmadhammaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe asārakato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho sāraṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe aghamūlato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anaghamūlaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe vadhakato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho avadhakaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe vibhavato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho avibhavaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe sāsavato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anāsavaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe saṅkhatato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho asaṅkhataṃ nibbānan’ ti passanto samm-(241)attaniyāmaṃ okkamati; 
pañcakkhandhe mārāmisato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho nirāmisaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe jātidhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho ajātaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe jarādhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho ajaraṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe byādhidhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho abyādhi nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe maraṇadhammato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho amataṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe sokadhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho asokaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe paridevadhammato passanto anulomikaṃ khantiṃ paṭilabhati, 
‘pañcannaṃ khandhānaṃ nirodho aparidevaṃ nibbānan' ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe upāyāsadhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anupāyāsaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati; 
pañcakkhandhe saṅkilesikadhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho asaṅkiliṭṭhaṃ nibbānan’ ti passanto sammattaniyāmaṃ okkamati. 
Paṭis_III,IX.6: ‘Aniccato’ ti: aniccānupassanā. 
‘Dukkhato’ ti: 
dukkhānupassanā. 
‘Rogato’ ti: dukkhānupassanā. 
‘Gaṇḍato’ ti: dukkhānupassanā. 
‘Sallato’ ti: dukkhānupassanā. 
‘Aghato’ ti: dukkhānupassanā. 
‘Abādhato’ ti: 
dukkhānupassanā. 
‘Parato’ ti: anattānupassanā. 
‘Palokato’ ti: anattānupassanā. 
‘Ītito’ ti: dukkhānupassanā. 
‘Upadavvato’ ti: dukkhānupassanā. 
‘Bhayato’ ti: duk-(242)khānupassanā. 
‘Upasaggato’ ti: dukkhānupassanā. 
‘Calato’ ti: aniccānupassanā. ‘{Pabhaṅgato}’ ti: aniccānupassanā. 
‘Adhuvato’ ti: aniccānupassanā. 
‘Atāṇato' ti: dukkhānupassanā. 
‘Aleṇato’ ti: dukkhānupassanā. 
‘Asaraṇato’ ti: dukkhānupassanā. 
‘Rittato’ ti: dukkhānupassanā. 
‘Tucchato’ ti: anattānupassanā. 
‘Suññato’ ti: anattānupassanā. 
‘Anattato’ ti: anattānupassanā. 
‘Adīnavato’ ti: dukkhānupassanā. 
‘Vipariṇāmadhammato’ ti: aniccānupassanā. 
‘Asārakato’ ti: 
anattānupassanā. 
‘Aghamūlato’ ti: dukkhānupassanā. 
‘Vadhakato’ ti: dukkhānupassanā. 
‘Vibhavato’ ti: 
aniccānupassanā. 
‘Sāsavato’ ti: dukkhānupassanā. 
‘Saṅkhatato’ ti: aniccānupassanā. 
‘Mārāmisato’ ti: 
dukkhānupassanā. 
‘Jātidhammato’ ti: dukkhānupassanā. 
‘Jarādhammato’ ti: dukkhānupassanā. 
‘Byādhidhammato’ ti: dukkhānupassanā. 
‘Maraṇadhammato’ ti: 
aniccānupassanā. 
‘Sokadhammato’ ti: dukkhānupassanā. 
‘Paridevadhammato’ ti: dukkhānupassanā. 
‘Upāyāsadhammato’ ti: dukkhānupassanā. 
‘Saṅkilesikadhammato’ ti: dukkhānupassanā. 
Imehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati, imehi cattārīsāya ākārehi sammattaniyāmaṃ okkamati. 
Imehi cattārīsāya ākārehi anulomikaṃ khantiṃ patilabhantassa imehi cattārīsāya ākārehi sammattaniyāmaṃ okkamantassa kati aniccānupassanā, kati dukkhānupassanā, kati anattānupassanā? 
Pañcavīsati anattānupassanā paññāsaṃ aniccānupassanā 
Sataṃ pañcavīsatiñ c’ eva yāni dukkhe pavuccare ti. 
Vipassanākathā niṭṭhitā.