You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(225) III,V. PAÑÑĀVAGGE CARIYĀKATHĀ 
Paṭis_III,V.1: ‘CARIYĀ’ ti. Aṭṭha cariyāyo: iriyāpathacariyā āyatanacariyā saticariyā samādhicariyā ñāṇacariyā maggacariyā patticariyā lokatthacariyā. 
‘Iriyāpathacariyā’ ti. Catūsu iriyāpathesu. 
‘Āyatanacariyā’ ti. 
Chasu ajjhattikabāhiresu āyatanesu. 
‘Saticariyā’ ti. Catūsu satipaṭṭhānesu. 
‘Samādhicariyā’ ti. 
Catūsu jhānesu. 
‘Ñāṇacariyā’ ti. Catūsu ariyasaccesu. 
‘Maggacariyā’ ti. Catūsu ariyamaggesu. 
‘Patticariyā' ti. Catūsu sāmaññaphalesu. 
‘Lokatthacariyā’ ti. 
Tathāgatesu Arahantesu Sammāsambuddhesu padeso Paccekabuddhesu padeso sāvakesu. 
Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ, saticariyā ca appamādavihārīnaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannānaṃ, patticariyā ca adhigataphalānaṃ, lokatthacariyā ca Tathāgatānaṃ Arahantānaṃ Sammāsambuddhānaṃ padeso Paccekasambuddhānaṃ, padeso sāvakānaṃ. 
Imā aṭṭha cariyāyo. 
Paṭis_III,V.2: Aparā pi aṭṭha cariyāyo: adhimuccanto saddhāya carati, paggaṇhanto viriyena carati, upaṭṭhāpento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇena carati, ‘evaṃ paṭipanno visesaṃ adhigacchatīti’ visesacariyāya carati, ‘evaṃ (226) paṭipannassa kusalā dhammā āyāpentīti’ āyatanacariyāya carati. 
Imā aṭṭha cariyāyo. 
Paṭis_III,V.3: Aparā pi aṭṭha cariyāyo: dassanacariyā ca sammādiṭṭhiyā, abhiropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammā-ājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa. 
Imā aṭṭha cariyāyo ti. 
Cariyākathā samattā.