You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(205) III,II. PAÑÑĀVAGGE IDDHIKATHĀ 
Paṭis_III,II.1: KĀ iddhi? 
Kati iddhiyo? 
Iddhiyā kati bhūmiyo? 
Kati pādā? 
Kati padāni? 
Kati mūlāni? 
‘Kā iddhīti'? 
Ijjhanaṭṭhena iddhi. 
‘Kati iddhiyo' ti? 
Dasa iddhiyo. 
Iddhiyā catasso bhūmiyo, cattāro pādā, aṭṭha padāni, soḷasa mūlāni. 
Paṭis_III,II.2: Katamā dasa iddhiyo? 
Adhiṭṭhānā iddhi, vikubbanā iddhi, manomayā iddhi, ñāṇavipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddhi, puññavato iddhi, vijjāmayā iddhi, tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi. 
Paṭis_III,II.3: Iddhiyā katamā catasso bhūmiyo? 
Vivekajā bhūmi paṭhamajjhānaṃ, pītisukhabhūmi dutiyajjhānaṃ, upekkhāsukhabhūmi tatiyajjhānaṃ, adukkhamasukhabhūmi catutthajjhānaṃ. 
Iddhiyā imā catasso bhūmiyo iddhilābhāya iddhipaṭilābhāya iddhivikubbanāya iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya saṃvattantīti. 
Paṭis_III,II.4: Iddhiyā katamā cattāro pādā? 
Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. 
Iddhiyā ime cattāro pādā iddhilābhāya iddhipaṭilābhāya iddhivikubbadāya iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya saṃvattantīti. 
Paṭis_III,II.5: Iddhiyā katamāni aṭṭha padāni? 
Chandañ ce (206) bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ; 
chando na samādhi, samādhi na chando; 
añño chando añño samādhi. 
Viriyañ ce bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ; 
viriyaṃ na samādhi, samādhi na viriyaṃ; 
aññaṃ viriyaṃ añño samādhi. 
Cittañ ce bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ; 
cittaṃ na samādhi, samādhi na cittaṃ; 
aññaṃ cittaṃ añño samādhi. 
Vīmaṃsañ ce bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ; 
vīmaṃsā na samādhi, samādhi na vīmaṃsā; 
aññā vīmaṃsā añño samādhi. 
Iddhiyā imāni aṭṭha padāni iddhilābhāya iddhipaṭilābhāya iddhivikubbanāya iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya saṃvattantīti. 
Paṭis_III,II.6: Iddhiyā katamāni soḷasa mūlāni? 
‘Anoṇataṃ cittaṃ kosajje na ijjhatīti’ āneñjaṃ, ‘anunnataṃ cittaṃ uddhacce na ijjhatīti’ āneñjaṃ, ‘anabhiṇataṃ cittaṃ rāge na ijjhatīti’ āneñjaṃ, ‘anapaṇataṃ cittaṃ byāpāde na ijjhatīti’ āneñjaṃ, ‘anissitaṃ cittaṃ diṭṭhiyā na ijjhatīti' āneñjaṃ, ‘appaṭibaddhaṃ cittaṃ chandarāge na ijjhatīti' āneñjaṃ, ‘vippamuttaṃ cittaṃ kāmarāge na ijjhatīti' āneñjaṃ, ‘visaññuttaṃ cittaṃ kilese na ijjhatīti’ āneñjaṃ, 
‘vipariyādikataṃ cittaṃ kilesapariyāde na ijjhatīti’ āneñjaṃ, ‘ekaggataṃ cittaṃ nānattakilese na ijjhatīti’ āneñjaṃ, ‘saddhāya pariggahitaṃ cittaṃ assaddhiye na ijjhatīti’ āneñjaṃ, ‘viriyena pariggahitaṃ cittaṃ kosajje na ijjhatīti’ āneñjaṃ, ‘satiyā pariggahitaṃ cittaṃ pamāde na ijjhatīti’ āneñjaṃ, ‘samādhinā pariggahitaṃ cittaṃ pamāde na ijjhatīti’ āneñjaṃ, ‘paññāya pariggahitaṃ cittaṃ avijjāya na ijjhatīti’ āneñjaṃ, ‘obhāsagataṃ cittaṃ avijjandhakāre na ijjhatīti’ āneñjaṃ. 
Iddhiyā imāni soḷasa mūlāni iddhilābhāya iddhipaṭilābhāya iddhivikubbanāya iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya saṃvattantīti. 
(207) Paṭis_III,II.7: Katamā adhiṭṭhānā iddhi? 
Idha bhikkhu anekaviditaṃ iddhividhaṃ paccanubhoti: eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti; 
āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbakaṃ asajjamāno gacchati, seyyathāpi ākāse; 
paṭhaviyā pi ummujjanimmujjaṃ karoti, seyyathāpi udake; 
udake pi abhijjamāne gacchati, seyyathāpi paṭhaviyaṃ; 
ākāse pi pallaṅkena caṅkamati, seyyathāpi pakkhī sakuṇo; 
ime pi candimasuriye evaṃ-mahiddhike evaṃ-mahānubhāve pāṇinā parāmasati parimajjati, yāva Brahmalokā pi kāyena vasaṃ vatteti. 
‘Idhāti'. 
Imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane, tena vuccati ‘idhāti'. 
‘Bhikkhūti'. 
Puthujjanakalyāṇako vā hoti bhikkhu sekho vā Arahā vā akuppadhammo. 
‘Anekaviditaṃ iddhividhaṃ paccanubhotīti'. 
Nānappakāraṃ iddhividhaṃ paccanubhoti. 
‘Eko pi hutvā bahudhā hotīti'. 
Pakatiyā eko bahulaṃ āvajjati, sataṃ vā sahassaṃ vā satasahassaṃ vā āvajjati; 
āvajjitvā ñāṇena adhiṭṭhāti ‘bahulo homīti,’ bahulo hoti. 
Yathāyasmā Cūḷapanthako eko pi hutvā bahudhā hoti, evamevaṃ so iddhimā cetovasippatto eko pi hutvā bahudhā hoti. 
‘Bahudhā pi hutvā eko hotīti'. 
Pakatiyā bahulo ekaṃ āvajjati; 
āvajjitvā ñāṇena adhiṭṭhāti ‘eko homīti,’ eko hoti. 
Yathāyasmā Cūḷapanthako bahudhā pi hutvā eko hoti, evamevaṃ so iddhimā cetovasippatto bahudhā pi hutvā eko hoti. 
‘Āvibhāvan’ ti. 
Kenaci anāvaṭaṃ hoti appaṭicchannaṃ vivaṭaṃ pākaṭaṃ. 
‘Tirobhāvan’ ti. 
Kenaci āvataṃ hoti paṭicchannaṃ pihitaṃ paṭikujjitaṃ. (208) ‘Tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse’ ti. 
Pakatiyā ākāsakasiṇasamāpattiyā lābhī hoti, tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ āvajjati; 
āvajjitvā ñāṇena adhiṭṭhāti ‘ākāso hotūti,’ ākāso hoti. 
So tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ āvajjamāno gacchati. 
Yathā manussā pakatiyā aniddhimanto kenaci anāvaṭe aparikkhitte asajjamānā gacchanti, evamevaṃ so iddhimā cetovasippatto tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse. 
‘Paṭhaviyā pi ummujjanimujjaṃ karoti, seyyathāpi udake’ ti. 
Pakatiyā āpokasiṇasamāpattiyā lābhī hoti, paṭhaviṃ āvajjati; 
āvajjitvā ñāṇena adhiṭṭhāti ‘udakaṃ hotūti,' 
udakaṃ hoti. 
So paṭhaviyā ummujjanimujjaṃ karoti. 
Yathā manussā pakatiyā aniddhimanto udake ummujjanimujjaṃ karonti, evamevaṃ so iddhimā cetovasippatto paṭhaviyā ummujjanimujjaṃ karoti, seyyathāpi udake. 
‘Udake pi abhijjamāne gacchati, seyyathāpi paṭhaviyan’ ti. 
Pakatiyā paṭhavīkasiṇasamāpattiyā lābhī hoti, udakaṃ āvajjati; 
āvajjitvā ñāṇena adhiṭṭhāti ‘paṭhavī hotūti,’ paṭhavī hoti. 
So abhijjamāne udake gacchati. 
Yathā manussā pakatiyā aniddhimanto abhijjamānāya paṭhaviyā gacchanti, evamevaṃ so iddhimā cetovasippatto abhijjamāne udake gacchati, seyyathāpi paṭhaviyaṃ. 
‘Ākāse pi pallaṅkena caṅkamati, seyyathāpi pakkhī sakuṇo’ ti. 
Pakatiyā paṭhavīkasiṇasamāpattiyā lābhī hoti, ākāsaṃ āvajjati; 
āvajjitvā ñāṇena adhiṭṭhāti 
‘paṭhavī hotūti,’ paṭhavī hoti. 
So ākāse antalikkhe caṅkamati pi tiṭṭhati pi nisīdati pi seyyaṃ pi kappeti. 
Yathā manussā pakatiyā aniddhimanto paṭhaviyā caṅkamanti pi tiṭṭhanti pi nisīdanti pi seyyaṃ pi kappenti, evamevaṃ so iddhimā cetovasippatto ākāse antalikkhe caṅkamati pi tiṭṭhati pi nisīdati pi seyyaṃ pi kappeti, seyyathāpi pakkhī sakuṇo. 
‘Ime pi candimasuriye evaṃ-mahiddhike evaṃ-mahānubhāve pāṇinā parāmasati parimajjatīti'. 
Idha so iddhimā (209) cetovasippatto nisinnako vā nipannako vā candimasuriye āvajjati; 
āvajjitvā ñāṇena adhiṭṭhāti ‘hatthapāse hotūti,' 
hatthapāse hoti. 
So nisinnako vā nipannako vā candimasuriye pāṇinā āmasati parāmasati parimajjati. 
Yathā manussā pakatiyā aniddhimanto kiñcid eva rūpagataṃ hatthapāse āmasanti parāmasanti parimajjanti, evamevaṃ so iddhimā cetovasippatto nisinnako vā nipannako vā candimasuriye pāṇinā āmasati parāmasati parimajjati. 
‘Yāva Brahmalokā pi kāyena vasaṃ vattetīti'.2 Sace so iddhimā cetovasippatto Brahmalokaṃ gantukāmo hoti, dūre pi santike adhiṭṭhāti ‘santike hotūti’ santike hoti, santike pi dūre adhiṭṭhāti ‘dūre hotūti’ dūre hoti; 
bahukaṃ pi thokaṃ adhiṭṭhāti ‘thokaṃ hotūti’ thokaṃ hoti, thokaṃ pi bahukaṃ adhiṭṭhāti ‘bahukaṃ hotūti’ bahukaṃ hoti; 
dibbena cakkhunā tassa Brahmuno rūpaṃ passati, dibbāya sotadhātuyā tassa Brahmuno saddaṃ suṇāti, cetopariyañāṇena tassa Brahmuno cittaṃ pajānāti. 
Sace so iddhimā cetovasippatto dissamānena kāyena Brahmalokaṃ gantukāmo hoti, kāyavasena cittaṃ pariṇāmeti, kāyavasena cittaṃ adhiṭṭhāti; 
kāyavasena cittaṃ pariṇāmetvā kāyavasena cittaṃ adhiṭṭhahitvā sukhasaññañ ca lahusaññañ ca okkamitvā dissamānena kāyena Brahmalokaṃ gacchati. 
Sace so iddhimā cetovasippatto adissamānena kāyena Brahmalokaṃ gantukāmo hoti, cittavasena kāyaṃ pariṇāmeti, cittavasena kāyaṃ adhiṭṭhāti; 
cittavasena kāyaṃ pariṇāmetvā cittavasena kāyaṃ adhiṭṭhahitvā sukhasaññañ ca lahusaññañ ca okkamitvā adissamānena kāyena Brahmalokaṃ gacchati. 
So tassa Brahmuno purato rūpaṃ abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ ahinindriyaṃ. 
Sace so iddhimā caṅkamati, nimmito pi tattha caṅkamati; 
sace so iddhimā tiṭṭhati, nimmito pi tattha tiṭṭhati; 
sace so iddhimā nisīdati, nimmito pi tattha nisīdati; 
sace so iddhimā seyyaṃ kappeti, nimmito pi (210) tattha seyyaṃ kappeti; 
sace so iddhimā dhūpāyati, nimmito pi tattha dhūpāyati; 
sace so iddhimā pajjalati, nimmito pi tattha pajjalati; 
sace so iddhimā dhammaṃ bhāsati, nimmito pi tattha dhammaṃ bhāsati; 
sace so iddhimā pañhaṃ pucchati, nimmito pi tattha pañhaṃ pucchati; 
sace so iddhimā pañhaṃ puṭṭho vissajjeti, nimmito pi tattha pañhaṃ puṭṭho vissajjeti; 
sace so iddhimā tena Brahmunā saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati, nimmito pi ti tattha tena Brahmunā saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati; 
yañ ñad eva hi so iddhimā karoti, tan tad eva hi so nimmito karotīti. 
Ayaṃ adhiṭṭhānā iddhi. 
Paṭis_III,II.8: Katamā vikubbanā iddhi? 
Sikhissa Bhagavato Arahato Sammāsambuddhassa Abhibhū nāma sāvako Brahmaloke ṭhito sahassīlokadhātuṃ sarena viññāpeti. 
So dissamānena pi kāyena dhammaṃ deseti, adissamānena pi kāyena dhammaṃ deseti, dissamānena pi heṭṭhimena upaḍḍhakāyena adissamānena pi uparimena upaḍḍhakāyena dhammaṃ deseti, dissamānena pi uparimena upaḍḍhakāyena adissamānena pi heṭṭhimena upaḍḍhakāyena dhammaṃ deseti. 
So pakativaṇṇaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti, nāgavaṇṇaṃ vā dasseti, supaṇṇavaṇṇaṃ vā dasseti, yakkhavaṇṇaṃ vā dasseti, indavaṇṇaṃ vā dasseti, devavaṇṇaṃ vā dasseti, Brahmavaṇṇaṃ vā dasseti, samuddavaṇṇaṃ vā dasseti, pabbatavaṇṇaṃ vā dasseti, vanavaṇṇaṃ vā dasseti, sīhavaṇṇaṃ vā dasseti, byagghavaṇṇaṃ vā dasseti, dīpivaṇṇaṃ vā dasseti, hatthivaṇṇaṃ vā dasseti, assaṃ pi dasseti, rathaṃ pi dasseti, pattiṃ pi dasseti, vividhaṃ pi senābyuhaṃ dasseti. 
Ayaṃ vikubbanā iddhi. 
Paṭis_III,II.9: Katamā manomayā iddhi? 
Idha bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ (211) sabbaṅgapaccaṅgaṃ ahīnindriyaṃ. 
Seyyathāpi puriso muñjamhā isikaṃ pavāheyya, tassa evam assa -- ‘Ayaṃ muñjo ayaṃ isikā, añño muñjo aññā isikā, muñjamhā tve va isikā pavāḷhā’ ti; 
seyyathāpi vā pana puriso asiṃ kosiyā pavāheyya, tassa evam assa -- ‘Ayaṃ assi ayaṃ kosi, añño asi aññā kosi, kosiyā tv eva asi pavāḷho’ ti4; 
seyyathāpi vā pana puriso ahiṃ karaṇḍā uddhareyya, tassa evam assa -- ‘Ayaṃ asi ayaṃ karaṇḍo, añño asi añño karaṇḍo, karaṇḍā tv eva ahi ubbhato’ ti. 
Evam evaṃ bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ. 
Ayaṃ manomayā iddhi. 
Paṭis_III,II.10: Katamā ñāṇavipphārā iddhi? 
‘Aniccānupassanāya niccasaññāya pahānaṭṭho ijjhatīti' ñāṇavipphārā iddhi, ‘dukkhānupassanāya sukhasaññāya, anattānupassanāya attasaññāya, nibbidānupassanāya nandiyā, virāgānupassanāya rāgassa, nirodhānupassanāya samudayassa, paṭinissaggānupassanāya ādānassa pahānaṭṭho ijjhatīti’ ñāṇavipphārā iddhi. {Āyasmato} Bakkulassa ñāṇavipphārā iddhi, {āyasmato} Saṅkiccassa ñāṇavipphārā iddhi, {āyasmato} Bhūtapālassa ñāṇavipphārā iddhi. 
Ayaṃ ñāṇavipphārā iddhi. 
Paṭis_III,II.11: Katamā samādhivipphārā iddhi? 
‘Paṭhamajjhānena nīvaraṇānaṃ pahānaṭṭho ijjhatīti' samādhivipphārā iddhi, ‘dutiyajjhānena vitakkavicārānaṃ pahānaṭṭho ijjhatīti’ samādhivipphārā iddhi, ‘tatiyajjhānena pītiyā pahānaṭṭho ijjhatīti’ samādhivipphārā iddhi . . . pe . . . ‘catutthajjhānena sukhadukkhānaṃ pahānaṭṭho ijjhatīti . . . pe . . . ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya pahānaṭṭho ijjhatīti’ . . . pe . . . ‘viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya pahānaṭṭho ijjhatīti’ . . . pe . . . ‘ākiñcaññāyatanasamāpattiyā viññāṇ-(212)añcāyatanasaññāya pahānaṭṭho ijjhatīti’ . . . pe . . . ‘nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya pahānaṭṭho ijjhatīti’ samādhivipphārā iddhi. 
Ayasmato Sāriputtassa samādhivipphārā iddhi, {āyasmato} Sañjīvassa samādhivipphārā iddhi, {āyasmato} Khāṇukoṇḍaññassa samādhivipphārā iddhi; 
Uttarāya upāsikāya samādhivipphārā iddhi, Sāmāvatikāya upāsikāya samādhivipphārā iddhi. 
Ayaṃ samādhivipphārā iddhi. 
Paṭis_III,II.12: Katamā ariyā iddhi? 
Idha bhikkhu sace ākaṅkhati 
‘Paṭikkūle apaṭikkūlasaññī vihareyyan’ ti, apaṭikkūlasaññī tattha viharati; 
sace ākaṅkhati ‘Apaṭikkūle paṭikkūlasaññī vihareyyan’ ti, paṭikkūlasaññī tattha viharati; 
sace ākaṅkhati ‘Paṭikkūle ca apaṭikkūle ca apaṭikkūlasaññī vihāreyyan’ ti, apaṭikkūlasaññī tattha viharati; 
sace ākaṅkhati ‘Apaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihāreyyan’ ti, paṭikkūlasaññī tattha viharati; 
sace ākaṅkhati 
‘Paṭikkūle ca apaṭikkūle ca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ ti, upekkhako tattha viharati sato sampajāno. 
Kathaṃ paṭikkūle apaṭikkūlasaññī viharati? 
Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati. 
Evaṃ paṭikkūle apaṭikkūlasaññī viharati. 
Kathaṃ apaṭikkūle paṭikkūlasaññī viharati? 
Iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharati. 
Evaṃ apaṭikkūle paṭikkūlasaññī viharati. 
Kathaṃ paṭikkūle ca apaṭikkūle ca apaṭikkūlasaññī viharati? 
Aniṭṭhasmiṃ ca iṭṭhasmiṃ ca vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati. 
Evaṃ paṭikkūle ca apaṭikkūle ca apaṭikkūlasaññī viharati. 
Kathaṃ apaṭikkūle ca paṭikkūle ca paṭikkūlasaññī viharati? 
Iṭṭhasmiṃ ca aniṭṭhasmiṃ ca vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharati. 
Evaṃ apaṭikkūle ca paṭikkūle ca paṭikkūlasaññī viharati. 
Kathaṃ paṭikkūle ca apaṭikkūle ca tadubhayaṃ abhini-(213)vajjetvā upekkhako viharati sato sampajāno? 
Idha bhikkhu cakkhunā rūpaṃ disvā n’ eva sumano hoti na dummano, upekkhako viharati sato sampajāno; 
sotena saddaṃ sutvā, ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya n’ eva sumano hoti na dummano, upekkhako viharati sato sampajāno. 
Evaṃ paṭikkūle ca apaṭikkūle ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno. 
Ayaṃ ariyā iddhi. 
Paṭis_III,II.13: Katamā kammavipākajā iddhi? 
Sabbesaṃ pakkhīnaṃ1, sabbesaṃ devānaṃ, ekaccānaṃ manussānaṃ, ekaccānaṃ vinipātikānaṃ. 
Ayaṃ kammavipākajā iddhi. 
Paṭis_III,II.14: Katamā puññavato iddhi? 
Rājā Cakkavatti vehāsaṃ gacchati saddhiṃ caturaṅginiyā senāya antamaso assabandhagopake purise upādāya; 
jotikassa gahapatissa puññavato iddhi, jaṭilassa gahapatissa puññavato iddhi, meṇḍakassa gahapatissa puññavato iddhi, ghositassa gahapatissa puññavato iddhi, pañcannaṃ mahāpuññānaṃ puññavato iddhi. 
Ayaṃ puññavato iddhi. 
Paṭis_III,II.15: Katamā vijjāmayā iddhi? 
Vijjādharā vijjaṃ parijapetvā vehāsaṃ gacchanti: ākāse antalikkhe hatthiṃ pi dassenti, assaṃ pi dassenti, rathaṃ pi dassenti, pattiṃ pi dassenti, vividhaṃ pi senābyūhaṃ dassenti. 
Ayaṃ vijjāmayā iddhi. 
Paṭis_III,II.16: Kathaṃ tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi? 
‘Nekkhammena kāmacchandassa pahānaṭṭho ijjhatīti’ tattha tattha sammāpayogapaccayā ijjhan-(214)aṭṭhena iddhi, ‘abyāpādena byāpādassa pahānaṭṭho ijjhatīti’ . . . pe . . . ‘ālokasaññāya thīnamiddhassa . . . pe . . . Arahattamaggena sabbakilesānaṃ pahānaṭṭho ijjhatīti’ tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi. 
Evaṃ tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi. 
Imā dasa iddhiyo. 
Iddhikathā niṭṭhitā.