You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(243) III, X. PAÑÑĀVAGGE MĀTIKAKATHĀ 
Paṭis_III,X.1: NICCHĀTO muccatīti vimokkho, vijjāvimutti, adhisīlaṃ adhicittaṃ adhipaññā, passaddhi, ñāṇaṃ, dassanaṃ, visuddhi, nekkhammaṃ, nissaraṇaṃ,paviveko, vossaggo, cariyā, jhānavimokkho, bhāvanā, adhiṭṭhānaṃ, jīvitaṃ. 
‘Nicchāto’ ti. 
Nekkhammena kāmacchandato nicchāto, abyāpādena byāpādato nicchāto . . . pe . . . paṭhamajjhānena nīvaraṇehi nicchāto . . . pe . . . Arahattamaggena sabbakilesehi nicchāto muccati. 
‘Vimokkho’ ti. 
‘Nekhammena kāmacchandato muccatīti’ vimokkho, ‘abyāpādena byāpādato muccatīti' vimokkho . . . pe . . . ‘paṭhamajjhānena nīvaraṇehi muccatīti’ vimokkho . . . pe . . . ‘Arahattamaggena sabbakilesehi muccatīti’ vimokkho. 
‘Vijjāvimuttīti'. ‘Nekhammaṃ vijjatīti’ vijjā, ‘kāmacchandato muccatīti’ vimutti, ‘vijjanto muccati muccanto vijjatīti’ vijjāvimutti; ‘abyāpādo vijjatīti’ vijjā, ‘byāpādato muccatīti’ vimutti, ‘vijjanto muccati muccanto vijjatīti’ Vijjāvimutti . . . pe . . . ‘Arahattamaggo vijjatīti’ vijjā, ‘sabbakilesehi muccatīti’ vimutti, ‘vijjanto muccati muccanto vijjatīti’ vijjāvimutti. 
Paṭis_III,X.2: ‘Adhisīlaṃ adhicittaṃ adhipaññā’ ti. 
Nekhammena kāmacchandaṃ saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. 
Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā; 
yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā; 
yo tattha dassanaṭṭho, (244) ayaṃ adhipaññāsikkhā. 
Abyāpādena byāpādaṃ saṃvaraṭṭhena sīlavisuddhi . . . pe . . . Arahattamaggena sabbakilese saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. 
Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā; 
yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā; 
yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā. 
Paṭis_III,X.3: ‘Passaddhīti'. 
Nekhammena kāmacchandaṃ paṭippassambheti, abyāpādena byāpādaṃ paṭippassambheti . . . pe . . . Arahattamaggena sabbakilese paṭippassambheti. 
‘Ñāṇan’ ti. 
Kāmacchandassa pahīnattā nekkhammaṃ ñātaṭṭhena ñāṇaṃ, byāpādassa pahīnattā abyāpādo ñātaṭṭhena ñāṇaṃ . . . pe . . . sabbakilesānaṃ pahīnattā Arahattamaggo ñātaṭṭhena {ñāṇaṃ}. 
‘Dassanan’ ti. 
Kāmacchandassa pahīnattā nekkhammaṃ diṭṭhattā dassanaṃ, byāpādassa pahīnattā abyāpādo diṭṭhattā dassanaṃ . . . pe . . . sabbakilesānaṃ pahīnattā Arahattamaggo diṭṭhattā dassanaṃ. 
‘Visuddhīti'. 
Kāmacchandaṃ pajahanto nekkhammena visujjhati, byāpādaṃ pajahanto abyāpādena visujjhati . . . pe . . . sabbakilese pajahanto Arahattamaggena visujjhati. 
Paṭis_III,X.4: ‘Nekkhamman’ ti, Kāmānaṃ etaṃ nissaraṇaṃ, yadidaṃ nekkhammaṃ; 
rūpānaṃ etaṃ nissaraṇaṃ, yadidaṃ āruppaṃ: yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nekkhammaṃ. 
Byāpādassa abyāpādo nekkhammaṃ, thīnamiddhassa ālokasaññā nekkhammaṃ . . . pe . . . sabbakilesānaṃ Arahattamaggo nekkhammaṃ. 
‘Nissaraṇan’ ti. 
Kāmānaṃ etaṃ nissaraṇaṃ, yadidaṃ nekkhammaṃ: rūpānaṃ etaṃ nissaraṇaṃ, yadidaṃ āruppaṃ: yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nissaraṇaṃ. 
Kāmacchandassa nekkhammaṃ nissaraṇaṃ, byāpādassa abyāpādo nissaraṇaṃ . . . pe . . . sabbakilesānaṃ Arahattamaggo nissaraṇaṃ. 
‘Paviveko’ ti. 
Kāmacchandassa nekkhammaṃ pavi-(245)veko, byāpādassa abyāpādo paviveko . . . pe . . . sabbakilesānaṃ Arahattamaggo paviveko. 
‘Vossaggo’ ti. 
Nekkhammena kāmacchandaṃ vossajjati, abyāpādena byāpādaṃ vossajjati . . . pe . . . Arahattamaggena sabbakilese vossajjati. 
‘Cariyā’ ti. 
Kāmacchandaṃ pajahanto nekkhammena carati, byāpādaṃ pajahanto abyāpādena carati . . . pe . . . sabbakilese pajahanto {Arahattamaggena} carati. 
‘Jhānavimokkho’ ti. 
‘Nekkhammaṃ jhāyatīti' jhānaṃ, 
‘kāmacchandaṃ jhāpetīti’ jhānaṃ; ‘jhāyanto muccatīti' jhānavimokkho, ‘jhāpento muccatīti’ jhānavimokkho; 
‘jhāyantīti dhammā jhāpentīti kilese jhāte ca jhāpe ca jānātīti’ jhānavimokkho. 
‘Abyāpādo jhāyatīti’ jhānaṃ, 
‘byāpādaṃ jhāpetīti’ jhānaṃ; ‘{ālokasaññā} jhāyatīti' jhānaṃ, thīmamiddhaṃ jhāpetīti’ jhānaṃ . . . pe . . . ‘Arahattamaggo jhāyatīti’ jhānaṃ, ‘sabbakilese jhāpetīti' jhānaṃ; ‘jhāyanto muccatīti’ jhānavimokkho, ‘jhāpento muccatīti’ jhānavimokkho; ‘jhāyantīti dhammā jhāpentīti kilese jhāte ca jhāpe ca jānātīti’ jhānavimokkho 
Paṭis_III,X.5: ‘Bhāvanā adhiṭṭhānaṃ jīvitan’ ti. 
‘Kāmacchandaṃ pajahanto nekkhammaṃ bhāvetīti’ bhāvanāsampanno, 
‘nekkhammavasena cittaṃ adhiṭṭhātīti’ adhiṭṭhānasampanno, ‘svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati no visamaṃ, sammā jīvati no micchā, visuddhaṃ jīvati no kiliṭṭhan’ ti ājīvasampanno. 
Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yañ ñad eva parisaṃ upasaṅkamati, yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto. 
Taṃ kissa hetu? 
Tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno. 
‘Byāpādaṃ pajahanto abyāpādaṃ bhāvetīti’ bhāvanāsampanno, ‘thīnamiddhaṃ pajahanto ālokasaññaṃ bhāvetīti’ bhāvanāsampanno, 
‘uddhaccaṃ pajahanto avikkhepaṃ bhāvetīti’ bhāvanāsampanno, vicikicchaṃ pajahanto dhammavavatthānaṃ bhāvetīti’ bhāvanāsampanno, ‘avijjaṃ pajahanto ñāṇaṃ bhā-(246)vetīti’ bhāvanāsampanno, ‘aratiṃ pajahanto pāmojjaṃ bhāvetīti’ bhāvanāsampanno, ‘nīvaraṇaṃ pajahanto paṭhamajjhānaṃ bhāvetīti’ bhāvanāsampanno . . . pe . . . ‘sabbakilese pajahanto Arahattamaggaṃ bhāvetīti’ bhāvanāsampanno, ‘Arahattamaggavasena cittaṃ adhiṭṭhātīti’ adhiṭṭhānasampanno, ‘svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati no visamaṃ, sammā jīvati no micchā, visuddhaṃ jīvati no kiliṭṭhan’ ti ājīvasampanno. 
Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yañ ñad eva parisaṃ upasaṅkamati, yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto. 
Tam kissa hetu? 
Tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno ti. 
Matikakathā niṭṭhitā. 
Tatr’ uddānaṃ bhavati: 
Ñāṇaṃ diṭṭhi ānāpānaṃ indriyaṃ vimokkhapañcamaṃ gatikammaṃ vipallāso maggo maṇḍo ti te dasa, yuganadhasaccabojjhaṅgā mettā virāgapañcamā paṭisambhidā dhammacakkaṃ lokuttarabalasuññato, paññā iddhi abhisamayo viveko cariyapañcamo pātihāriyañ ca samasīsañ ca sati vipassanamātikā ti. 
Paṭisambhidāpakaraṇaṃ samattaṃ.