You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga II > fulltext
Khuddakanikāya: Paṭisambhidāmagga II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMAHĀVAGGA
Click to Expand/Collapse OptionYUGANANDHAVAGGO
Click to Expand/Collapse OptionPAÑÑĀVAGGO
(072) I, VI. MAHĀVAGGE GATIKATHĀ 
Paṭis_I,VI.1: GATISAMPATTIYĀ ñāṇasampayutte katinaṃ hetūnaṃ paccayā upapatti hoti? 
Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte katinaṃ hetūnaṃ paccayā upapatti hoti? 
Rūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ paccayā upapatti hoti? 
Arūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ paccayā upapatti hoti? 
Gatisampattiyā ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. 
Rūpāvacarānaṃ devānaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. 
Arūpāvacarānaṃ devānaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. 
Paṭis_I,VI.2: Gatisampattiyā ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? 
Kusalakammassa javanakkhaṇe tayo hetū kusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati kusalamūlapaccayā pi saṅkhārā. 
Nikantikkhaṇe dve hetū akusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati akusalamūlapaccayā pi saṅkhārā. 
Paṭisandhikkhaṇe tayo hetū abyākatā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati nāmarūpapaccayā pi viññāṇaṃ viññāṇapaccayā pi nāmarūpaṃ. 
Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, (073) aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; 
paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; 
paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; 
paṭisandhikkhaṇe nāmañ ca rūpañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. 
Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. 
Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe pañc' indriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe nāmañ ca viññāṇañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. 
Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. 
Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. 
Gatisampattiyā ñāṇasampayutte imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. 
Paṭis_I,VI.3: Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? 
Kusalakammassa javanakkhaṇe tayo hetū kusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati kusalamūlapaccayā pi saṅkhārā. 
Nikantikkhaṇe dve hetū akusalā, tasmiṃ khaṇe jātecetanāya sahajātapaccayā honti; 
tena vuccati akusalamūlapaccayā pi saṅkhārā. 
Paṭisandhikkhaṇe tayo hetū abyākatā, tasmiṃ khaṇe jātacetanāya (074) sahajātapaccayā honti; 
tena vuccati nāmarūpapaccayā pi viññāṇaṃ viññāṇapaccayā pi nāmarūpaṃ. 
Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; 
paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; 
paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; 
paṭisandhikkhaṇe nāmañ ca rūpañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. 
Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. 
Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe pañc' indriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe nāmañ ca viññāṇañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. 
Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti 
Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. 
Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. 
Paṭis_I,VI.4: Rūpāvacarānaṃ devānaṃ katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? 
Kusalakammassa javanakkhaṇe tayo hetū kusalā . . . pe . . . Rūpāvacarānaṃ devānaṃ imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. 
Arūpavacarānaṃ devānaṃ katamesam aṭṭhannaṃ hetū-(075)naṃ paccayā upapatti hoti? 
Kusalakammassa javanakkhaṇe tayo hetū kusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati kusalamūlapaccayā pi saṅkhārā. 
Nikantikkhaṇe dve hetū akusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati akusalamūlapaccayā pi saṅkhārā. 
Paṭisandhikkhaṇe tayo hetū abyākatā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati nāmarūpapaccayā pi viññāṇaṃ viññāṇapaccayā pi nāmarūpaṃ. 
Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe pañc' indriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe nāmañ ca viññāṇañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. 
Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. 
Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. 
Arūpavacarānaṃ devānaṃ imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti, hoti. 
Paṭis_I,VI.5: Gatisampattiyā ñāṇavippayutte katinaṃ hetūnaṃ paccayā upapatti hoti? 
Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte katinaṃ hetūnaṃ paccayā upapatti hoti? 
Rūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ paccayā upapatti hoti? 
Arūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ paccayā upapatti hoti? 
Gatisampattiyā ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti hoti. Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti (076) hoti. 
Rūpāvacarānaṃ devānaṃ channaṃ hetūnaṃ paccayā upapatti hoti. 
Arūpāvacarānaṃ devānaṃ channaṃ hetūnaṃ paccayā upapatti hoti. 
Paṭis_I,VI.6: Gatisampattiyā ñāṇavippayutte katamesaṃ channaṃ hetūnaṃ paccayā upapatti hoti? 
Kusalakammassa javanakkhaṇe dve hetū kusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati kusalamūlapaccayā pi saṅkhārā. 
Nikantikkhaṇe dve hetū akusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati akusalamūlapaccayā pi saṅkhārā. 
Paṭisandhikkhaṇe dve hetū abyākatā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati nāmarūpapaccayā pi viññāṇaṃ, viññāṇapaccayā pi nāmarūpaṃ. 
Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; 
paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; 
paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; 
paṭisandhikkhaṇe nāmañ ca rūpañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. 
Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, vippayuttapaccayā honti. 
Paṭisandhikkhaṇe cattāro dhammā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe cattār' indriyāni sahajātapaccayā honti, aññamaññapaccayā honti nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe dve hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; 
paṭisandhikkhaṇe nāmañ ca viññāṇañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. 
Paṭisandhikkhaṇe ime dvādasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. 
(077) Paṭisandhikkhaṇe ime chabbīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. 
Gatisampattiyā ñāṇavippayutte imesaṃ channaṃ hetūnaṃ paccayā upapatti hoti. 
Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte katamesaṃ channaṃ hetūnaṃ paccayā upapatti hoti? 
Kusalakammassa javanakkhaṇe dve hetū kusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; 
tena vuccati kusalamūlapaccayā pi saṅkhārā . . . pe . . . Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte imesaṃ channaṃ hetūnaṃ paccayā upapatti hoti. 
Gatikathā samattā.