You are here: BP HOME > TLB > Vasubandhu: Abhidharmakośabhāṣya > fulltext
Vasubandhu: Abhidharmakośabhāṣya

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Dhātunirdeśa
Click to Expand/Collapse OptionChapter II: Indriyanirdeśa
Click to Expand/Collapse OptionChapter III: Lokanirdeśa
Click to Expand/Collapse OptionChapter IV: Karmanirdeśa
Click to Expand/Collapse OptionChapter V: Anuśayanirdeśa
Click to Expand/Collapse OptionChapter VI: Mārgapudgalanirdeśa
Click to Expand/Collapse OptionChapter VII: Jñānanirdeśa
Click to Expand/Collapse OptionChapter VIII: Samāpattinirdeśa
Click to Expand/Collapse OptionChapter IX: Conclusions
pravartakaṃ dṛṣṭiheyaṃ vijñānam 
偈曰。能生見諦滅意識。 
See the full verse quoted previously 
 
darśanaprahātavyaṃ cittaṃ vijñapteḥ pravartakam |  tatsamutthāpakayorvitarkavicārayornidānabhūtatvāt |  na tvanuvartakam |  bahirmukhacittasya kriyākāle tadabhāvāt |  tatsamutthāpitaṃ ca rūpaṃ darśanaprahātavyaṃ syāt | kiṃ syāt |  abhidharmobādhitaḥ syāt |  vidyā ’vidyābhyāṃ cāvirodhānnāsti rūpaṃ darśanaprahātavyam |  sādhya eṣa pakṣaḥ |  bhūtāny api tarhi darśanaprahātavyāni syuḥ | samānacittotthāpitatvāt |  naivaṃ bhaviṣyati yathā na kuśalākuśalāni bhavanti | athavā punar bhavantu | naivaṃ śakyam |  na hi tāni darśanaprahātavyāni yujyante nāpy aprahātavyāni | kiṃ kāraṇam |  akliṣṭasya dharmasya vidyā ’vidyābhyāmavirodhāt |  ato hetusamutthānamadhikṛtya sūtre paṭhanānnāsti virodhaḥ | 
釋曰。若見諦所(25)應滅心。能爲身口業生因。  何以故。能發起彼(26)覺觀生資糧故。  不能隨起縁。  外門起心事時。(27)此心已無故。  是色若以見諦心爲縁起生。此(28)色亦是見諦滅。斯有何失。  則違阿毘達磨。  彼(29)藏云。與明無明不相違故。無色見諦所滅。  此(229b1)立未成。何以故。  是四大應成見諦滅。同心所(2)起故。  此失不應有。如其非善非惡。若成如此(3)復云何。此亦不可。  何以故。此色無道理成(4)見諦滅。亦不成非所滅。  與明無明不相違故。  (5)是故依生因縁起。於經中説無相違。 
見所斷識於發表中唯(12)能爲轉。  於能起表尋伺生中爲資糧故  (13)不爲隨轉。  於外門心正起業時此無有故。  (14)又見所斷若發表色此色則應是見所斷。若(15)許見斷斯有何失。  是則違越阿毘達磨。  又(16)明無明不相違故。有漏業色非見所斷。  如(17)是道理應更成立。  若爾大種亦應見斷。倶(18)見斷心力所起故。  無如是過失如非善不(19)善。或復許爾理亦無違。不應許然。  以諸(20)大種定非見斷及非所斷。  以一切種不染汚(21)法與明無明不相違故。  彼經但據前因等(22)起而作是説。故不相違。 
                         
ubhayaṃ punaḥ ||
mānasaṃ bhāvanāheyaṃ |
 
偈曰。修(6)道滅生隨起具能。 
See the full verse quoted previously 
 
bhāvanāheyaṃ punar manovijñānamubhayaṃ bhavati | pravarttakaṃ cānuvartakaṃ ca | 
釋曰。若修道所滅意識有(7)二種。謂能生及能隨。 
若五識身唯作隨(23)轉。無分別故。外門起故。修斷意識通爲二(24)種。有分別故。外門起故。 
 
pañcakaṃ tv anuvartakam || 4.11 || 
偈曰。五識唯隨起。 
See the full verse quoted previously, and the previous record as well 
 
pañca vijñānakāyā anuvartakā eva | tadidaṃ catuṣkoṭikaṃ bhavati |  pravartakameva darśanaprahātavyaṃ cittam |  anuvartakā eva pañca vijñānakāyāḥ |  ubhayaṃ bhāvanāheyaṃ manovijñānam |  nobhayamanāsravam | kiṃ khalu yathā pravartakaṃ tathaivānuvartakaṃ bhavati |  nāyam ekāntam | 
釋(8)曰。五識無分別故。但與身口業共一刹那起。(9)不能爲引生因。此中有四句。  見諦心但是生(10)因縁起。  五識但是共刹那縁起。  修道所滅意(11)識具二種。  一切無流。無二種如能生縁起。共(12)刹那縁起亦爾不。  此義不定。 
一切無漏異熟生心(25)非轉隨轉。唯在定故。不由加行任運轉故。(26)如是即成四句差別。  有轉非隨轉。謂見所(27)斷心。  有隨轉非轉。謂眼等五識。  有轉亦隨(28)轉。謂修所斷三性意識。  有非轉隨轉。謂諸(29)無漏異熟生心。轉隨轉心定同性不。  此不決(72a1)定。 
           
pravartake śubhādau hi syāt tridhā ’py anuvartakam | 
偈曰。於能生善(13)等。隨起有三種。 
See the full verse quoted previously 
 
kuśale pravartake kuśalākuśalāvyākṛtamanuvartakaṃ syāt |  evam akuśale cāvyākṛte ca | 
釋曰。生因縁起若善。共刹(14)那縁起。或善惡無記。  生因縁起若惡無記亦(15)爾。 
其事云何。謂前轉心若是善性。後隨轉識(2)通善等三。  不善無記隨轉亦爾。 
   
tulyaṃ muneḥ 
偈曰。於佛等或善。 
See the full verse quoted previously 
 
buddhasya tu bhagavatastulyaṃ pravartakenānuvartakam | kuśale kuśalamavyākṛte cāvyākṛtam | 
釋曰。於佛世尊一人。(16)生因縁起共刹那縁起。此二必同。若善同善。(17)若無記同無記。 
唯牟尼尊轉(3)隨轉識多分同性少有不同。謂轉若善心隨(4)轉亦善。轉心若無記隨轉亦然。 
 
śubhaṃ yāvat 
See the full verse quoted previously 
See the full verse quoted previously 
 
kuśalaṃ vā bhavaty anuvartakam avyākṛte ’pi pravartake |  na tu kadācit kuślaṃ pravartakamanuvartakaṃ cāvyākṛtaṃ bhavati |  āmnāyamānā hi buddhānāṃ deśaneti |  nāsti buddhānām avyākṛtaṃ cittam iti nikāyāntarīyāḥ |  kuśalaikatānā hi buddhānāṃ saṃtatayo nityaṃ samāhitatvāt |  uktaṃ hi sūtre 
或善者。有時生因縁起無記。(18)共刹那縁起或善。  無時生因縁起是善。共刹(19)那縁起是無記。  何以故。諸佛正説。無時萎歇。  (20)餘部師説。諸佛世尊。無無記心。何以故。  佛(21)世尊相續。一向自性是善。恒寂靜故。  於經中(22)説 
而或有時善(5)隨無記轉。  曾無無記爲善隨轉時。  以佛世(6)尊於説法等心或増長無萎歇故。  有餘部(7)説。諸佛世尊常在定故。  心唯是善無無記(8)心。  故契經説 
           
“caran samāhito nāgastiṣṭhannāgaḥ samāhitaḥ |
svapan samāhito nāgo niṣaṇṇo ’pi samāhita” iti | 
(23)那伽行寂靜 那伽倚寂靜
(24)那伽臥寂靜 那伽坐寂靜 
(9)那伽行在定 那伽住在定
(10)那伽坐在定 那伽臥在定 
 
anicchayā ’sya cittasyāvisaraṇādevam uktaṃ na tu na santyavyākṛtāni vipākajairyā pathikanirmāṇacittāni buddhānām iti vaibhāṣikāḥ |  mānasaṃ bhāvanāheyaṃ pravartakaṃ cānuvartakaṃ cetyuktam |  tatkuśalākuśalāvyākṛtaṃ sarvaṃ veditavyam | 
(25)若不由諸佛意欲。餘心不起故。故説如此。(26)非有如來無記心。謂果報威儀變化心。毘婆(27)沙師説如此。  前已説。若修道所滅意識。能作(28)生因縁起。及作共刹那縁起。  應知此一切善(29)惡無記。 
(11)毘婆沙師作如是釋。此顯佛意。若不樂散(12)心則於四威儀能常在定。然於餘位非(13)無威儀及異熟生通果心起。    No chinese 
     
nobhayaṃ tu vipāpkajam || 4.12 || 
偈曰。果報生無二。 
 
 
vipākajaṃ tu cittaṃ naiva pravartakaṃ nānuvartakaṃ nirabhisaṃskāravāhitvāt |  kimidānīṃ yathā pravartakaṃ tathā vijñaptir āhosvidyathā ’nuvartakam |  kiṃ cātaḥ |  yathā pravartakaṃ cet |  ihāpi nivṛtāvyākṛtā vijñaptiḥ prāpnoti |  satkāyāntagrāhadṛṣṭipravartitatvāt |  na vā sarvaṃ darśanaprahātavyaṃ pravartakam iti viśeṣaṇaṃ vaktavyam |  yathānuvartakaṃ cet akukśalāvyākṛtacittasya prātimokṣavijñaptiḥ kuśalā na prāpnoti |  yathā pravartakaṃ tathā vijñaptir natu yathā darśanaprahātavyam |  bhāvanā heyāntaritatvāt |  yadi nānuvartakavaśādvijñapteḥ kuśalāditvaṃ na tarhīdaṃ vaktavyam |  hetusamutthānaṃ saṃdhāyoktaṃ sūtre na tatkṣaṇasamutthānam |  ato nāstīha nivṛtāvyākṛtā vijñaptir iti |  evaṃ vaktavyam | anyavyavahitaṃ hetusamutthānaṃ saṃdhāyoktam iti |  avasitaḥ prasaṅgaḥ | 
釋曰。若果報心。(229c1)不能作生因縁起。亦不能作共刹那縁起。不(2)由功用生及起相續故。  今爲如能生縁起身(3)口業生。爲如共刹那縁起。  若爾何有。  若如能(4)生。  於欲界中應有有覆無記有教業。  身見邊(5)見所生起故。  若爾一切見諦惑。亦無但能生(6)此中應説差別道理。  若如共刹那。若人起惡(7)心或無記心有教。波羅提木叉不應成善。  如(8)能生有教亦爾。不如見諦所滅。  修道所滅心(9)爲隔故。  若不由隨共刹那縁起。判有教善惡(10)等。不應説如此。  於經中佛世尊依生因縁起(11)説。非依共刹那縁起説。  是故於欲界無有覆(12)無記有教業。  若爾應説。如此依別法所攝生(13)因縁起説。  此諍已竟。 
  諸有表業成善(14)等性。爲如轉心。爲如隨轉。  設爾何失。  若如(15)轉者。  則欲界中應有有覆無記表業。  身見邊(16)見能爲轉故。  或應簡別非一切種見所斷(17)心皆能爲轉。  若如隨轉惡無記心倶得別解(18)脱表應非善性。於此徴難應設劬勞。  應(19)言如轉心表成善等性。然非如彼見斷轉(20)心。  修斷轉心爲間隔故。  若表不由隨轉心(21)力成善等者。則不應言  彼經但據前因等(22)起非據刹那。  故欲界中定無有覆無記表(23)業。  但應説言。彼經唯據餘心所間因等起(24)説故。見斷心雖能爲轉。而於欲界定無有(25)覆無記表業(26)阿毘達磨倶舍論卷第十三(27)(28)(29)(72b1)(2)(3)阿毘達磨倶舍論卷第十四(4)  尊者世親造(5) 三藏法師玄奘奉  詔譯 (6)  分別業品第四之二(7)  傍論已了。 
                             
sā tu pūrvoktā | 
如前所説。有二種無(14)教。 
復應辯前表無表相。 
 
avijñaptis tridhā jñeyā saṃvarāsaṃvaretarā | 
今説偈曰。無教應知三。護不護異二。 
頌曰(8)無表三律儀 不律儀非二 
 
saṃvaraś cāsaṃvaraś ca | tābhyāṃ cetaro naivasaṃvaro nāsaṃvaraḥ |  dauḥśīlyaprasarasya saṃvaraṇaṃ saṃrodhaḥ saṃvaraḥ |  tatra punaḥ 
釋(15)曰。此無教。一名護。二名不護。三異此二。謂(16)非護非非護。  能遮能滅破戒相續。故説名護。   
(9)論曰。此中無表略説有三。一者律儀。二不(10)律儀。三者非二謂非律儀非不律儀。  能遮(11)能滅惡戒相續故名律儀。如是律儀差別(12)有幾。   
     
saṃvaraḥ prātimokṣākhyo dhyānajo ’nāsravastathā || 4.13 || 
(17)偈曰。護波羅提木叉。定生及無流。 
頌曰(13)律儀別解脱 靜慮及道生 
 
trividhaḥ saṃvaraḥ | prātimokṣasaṃvara ihatyānāṃ kāmāvacaraṃ śīlam |  dhyānasaṃvaro rūpāvacaraṃ śīlam |  anāsravasaṃvaro ’nāsravaṃ śīlam | tatra punaḥ 
釋曰。此(18)護有三品。波羅提木叉護者。若生此界。謂欲(19)界戒。  定護者。謂色界戒。  無流護者。謂無流(20)戒。 
(14)論曰。律儀差別略有三種。一別解脱律儀。謂(15)欲纒戒。  二靜慮生律儀。謂色纒戒。  三道生律(16)儀。謂無漏戒。初律儀相差別云何。 
     
aṣṭadhā prātimokṣākhyaḥ 
偈曰。木叉戒八種。 
頌曰(17)初律儀八種 實體唯有四
(18)形轉名異故 各別不相違 
 
bhikṣusaṃvaro bhikṣuṇīsaṃvaraḥ śikṣamāṇāsaṃvara śrāmaṇerasaṃvaraḥ śrāmaṇerīsaṃvaraḥ upāsakasaṃvara upāsikāsaṃvara upavāsasaṃvaraś ca |  eṣo ’ṣṭavidhasaṃvaraḥ prātimokṣasaṃvara ityākhyāyate |  nāmata eṣo ’ṣṭavidhaḥ | 
釋曰。何者爲八。比丘(21)戒。比丘尼戒。式叉摩那戒。沙彌戒。沙彌尼(22)戒。優婆塞戒。優婆夷戒。優波婆娑戒。  此八(23)種護説名波羅提木叉戒。  由名此護有八。若(24)約實物其數云何。 
(19)論曰。別解脱律儀相差別有八。一苾芻律儀。(20)二苾芻尼律儀。三正學律儀。四勤策律儀。五(21)勤策女律儀。六近事律儀。七近事女律儀。八(22)近住律儀。  如是八種律儀相差別。總名第一(23)別解脱律儀。  雖有八名 
     
dravyatas tu caturvidhaḥ | 
偈曰。由實物有四。 
實體唯四。[See also the full verse quoted previously] 
 
bhikṣusaṃvaraḥ śramaṇerasaṃvara upāsakasaṃvara upavāsasaṃvaraś ca |  ityeṣa caturvidhaḥ prātimokṣasaṃvarastu dravyataḥ |  pratiniyatalakṣaṇatvāt |  bhikṣusaṃvarādbhikṣuṇīsaṃvaro nānyaḥ śrāmaṇerasaṃvarāc ca śikṣamāṇāśrāmaṇerīsaṃvarau |  upāsakasaṃvarādupāsikāsaṃvaro nānyaḥ |  kathaṃ jñāyate | 
釋曰。(25)四者謂比丘戒。沙彌戒。優婆塞戒。優波婆娑(26)戒。此波羅提木叉護。  若約實物唯有此四。  (27)體相定同故。  比丘尼戒與比丘戒不異。式叉(28)摩那戒沙彌尼戒與沙彌戒不異。  優婆夷戒(29)與優婆塞戒不異。  何以知然。 
一苾芻(24)律儀。二勤策律儀。三近事律儀。四近住律儀。  (25)唯此四種別解律儀皆有體實。  相各別故。  (26)所以者何。離苾芻律儀。無別苾芻尼律(27)儀。離勤策律儀無別正學勤策女律(28)儀。  離近事律儀無別近事女律儀。  云何(29)知然。 
           
liṅgato nāmasaṃcārāt 
偈曰。由根名異(230a1)故。 
由形改轉。體雖無捨得而名有異(72c1)故。[See also the full verse quoted previously] 
 
liṅgam iti vyañjanasyākhyā yena strīpuruṣau liṅgyete |  liṅgato hi bhikṣubhikṣuṇyādīnāṃ nāma saṃcāro bhavati |  kathaṃ kṛtvā |  parivṛtte hi vyañjane bhikṣur bhikṣuṇīty ucyate bhikṣuṇī ca punar bhikṣuḥ |  śrāmaṇerīty ucyate śrāmaṇerī ca punaḥ śikṣamāṇā ca śrāmaṇeraḥ |  upāsaka upāsikety ucyate upāsikā ca punar ūpāsaka iti |  na ca vyañjanaparivṛttau pūrvasaṃvaratyāge kāraṇam asti nāpy apūrvasaṃvarapratilambhe |  tasmād abhinna eṣāṃ caturṇā saṃvarāṇāṃ tribhyaḥ svabhāvaḥ |  ya upāsakasaṃvarācchrāmaṇerasaṃvaraṃ samādatte tasmāc ca punar bhikṣusaṃvaraṃ kiṃ te saṃvarā virativṛddhiyogādanyo ’nya ucyante pañcadaśa viṃśativat dīnāraśateravacca āhosvit pṛthageva te sakalā jāyante |  āha | 
釋曰。根者是相。能別男女異故。  由此根(2)故。比丘比丘尼等立有別名。  云何如此。  若轉(3)根比丘成比丘尼。比丘尼成比丘。  沙彌成(4)沙彌尼。若沙彌尼式叉摩那成沙彌。  優婆(5)塞成優婆夷。優婆夷成優婆塞。  於轉根時(6)無有因縁。爲捨前戒。無有因縁。更得新戒。  是(7)故四種護體性不異於三。  若人從優婆塞戒(8)受沙彌戒。從沙彌戒受比丘戒。爲此護由遠(9)離増長故。説各各不同。譬如五十二十。及如(10)陀那羅婆底羅等。爲諸護各各具生。  NO Chinese 
形謂形相。即男女根。由此二根男女形(2)別。  但由形轉令諸律儀名爲苾芻苾芻尼(3)等。    謂轉根位令本苾芻律儀名苾芻尼律(4)儀。或苾芻尼律儀名苾芻律儀。  令本勤策律(5)儀名勤策女律儀。或勤策女律儀及正學律(6)儀名勤策律儀。  令本近事律儀名近事女律(7)儀。或近事女律儀名近事律儀。  非轉根位(8)有捨先得得先未得律儀因縁。  故四律儀(9)非異三體。  若從近事律儀受勤策律儀。復(10)從勤策律儀受苾芻律儀。此三律儀爲由(11)増足遠離方便立別別名。如隻雙金錢及(12)五十二十。爲體各別具足頓生。   
                   
pṛthak 
偈曰。彼(11)各。 
See the full verse quoted previously 
 
avyāmiśrā eva te pṛthaglakṣaṇā upajāyante |  triṣu saṃvareṣu tisraḥ prāṇātipātaviratayo yāvanmadyapānaviratayaḥ |  evaṃ śeṣāḥ | ko nu tāsāṃ viśeṣaḥ |  nidānaviśeṣādviśeṣaḥ |  kathaṃ kṛtvā |  yathā yathā hi vahutarāṇi śikṣāpadāni samāditsate tathā tathā bahutarebhyo maddapramādapadebhyo nivartamāno bahutarebhyaḥ prāṇātipātādīnāṃ nidānebhyo nivartate viratīnāṃ ca nidāneṣu pravartata iti nidānaviśeṣādviratīnāṃ viśeṣaḥ |  evaṃ cāsati bhikṣusaṃvaraṃ pratyācakṣāṇastrīn api saṃvarānvijahyāddayor api tatrāntarbhāvāt |  na caitadiṣṭam | tasmāt pṛthageva te saṃvarāḥ | 
釋曰。此三種戒不相雜。各有別相生起。  (12)於三戒中有三種離殺生護。乃至三種離飮(13)酒護。  所餘亦爾。三種遠離有何差別。  由縁(14)起異故。遠離有差別。    如如求欲受持多種學(15)處。如此如此。遠離醉亂放逸處。能遠離最多(16)殺生等因縁。於遠離縁起恒能得住。是故由(17)縁起異。遠離有差別。  若無如此義。若人捨比(18)丘戒。應即捨三戒。前二入第三。  攝故此義(19)非所許。是故三護各有別體。 
三種律儀體(13)不相雜。其相各別具足頓生。  三律儀中具(14)三離殺。乃至具足三離飮酒。  餘數多少隨其(15)所應。既爾相望同類何別。  由因縁別相望有(16)異。  其事云何。  如如求受多種學處。如是如(17)是。能離多種憍逸處時。即離衆多殺等縁(18)起。以諸遠離依因縁發故。因縁別遠離有(19)異。  若無此事捨苾芻律儀。爾時則應三律(20)儀皆捨。前二攝在後一中故。  既不許然。故(21)三各別。 
               
te cāvirodhinaḥ || 4.14 || 
偈曰。不相違。 
See the full verse quoted previously 
 
te ca trayo ’pi saha vartante | nottarasaṃvarasamādānāt purvakasya tyāgaḥ |  mā bhūt bhikṣusaṃvaraparityāgādanupāsaka eveti |  kathaṃ cāyam upāsako bhavati katham upavāsastho yāvat bhikṣuḥ | 
釋(20)曰。此三共生。不由受後護棄捨前護。  何以(21)故。勿由捨比丘所受護。即非優婆塞。  云何成(22)優婆塞。云何成優波婆娑。乃至云何成比丘。 
然此三種互不相違。於一身中倶時(22)而轉。  非由受後捨前律儀。勿捨苾芻戒(23)便非近事等。  近事近住勤策苾芻四種律儀(24)云何安立。 
     
pañcāṣṭadaśasarvebhyo varjyebhyo viratigrahāt |
upāsakopavāsasthaśramaṇoddeśabhikṣutā
|| 4.15 || 
(23)偈曰。五八十一切。惡處受離故。優婆塞布薩。(24)沙彌及比丘。 
頌曰(25)受離五八十 一切所應離
(26)立近事近住 勤策及苾芻 
 
yathāsaṃkhyam anudeśo veditavyaḥ |  pañccabhyo varjanīyebhyo dharmebhyo viratisamādānādupāsakasaṃvarastho bhavati |  prāṇātipātādadattādānātkāmamithyācārāt mṛṣāvādātsurāmaireyamadyapānāc ca |  aṣṭābhyo viratisamādānādupavāsasthaḥ |  prāṇātipātādattādānābrahmacaryamṛṣāvādamadyapānebhyo gandhamālyavilepananṛtyagītavāditrāduccaśayanamahāśayanādakālabhojanāc ca |  daśabhyo viratisamādānācchrāmaṇero bhavati |  ebhya eva jātarūparajatapratigrahāc ca |  nṛtyagitavāditragandhamālyavilepanaṃ cātra dvayīkṛtya daśa bhavanti |  sarvebhya eva varjanīyebhyaḥ kāyavākkarmabhyaḥ viratisamādānāt bhikṣur ity ucyate |  sa eṣa prātimokṣasaṃvaraḥ | 
釋曰。此説應知如次第。  於五(25)種所應遠離法。受持遠離故。是人即住優婆(26)塞護。  五所應遠離者。謂殺生不與取邪婬行(27)妄語飮酒類醉處。  於八種所應遠離法。受持(28)遠離故。是人即住優波婆娑護。  八所應遠離(29)者。謂殺生不與取非梵行妄語令醉飮。著香(230b1)花觀聽舞歌等眠坐高勝臥處非時食。  於十(2)種所應遠離。法受持遠離故。是人即住沙彌(3)護。  十所應遠離者。是前所説八。又受畜金銀(4)等著香花觀聽舞歌等。分爲二故成十。  See the previous record  一切(5)所應遠離身口二業。由受持遠離故。是人即(6)住比丘護。  此波羅提木叉戒。 
(27)論曰。應知此中如數次第。  依四遠離立四(28)律儀。謂受離五所應遠離。安立第一近事(29)律儀。  何等名爲五所應離。一者殺生。二不與(73a1)取。三欲邪行。四虚誑語。五飮諸酒。  若受離(2)八所應遠離。安立第二近住律儀。  何等名(3)爲八所應離。一者殺生。二不與取。三非梵行。(4)四虚誑語。五飮諸酒。六塗飾香鬘舞歌觀聽。(5)七眠坐高廣嚴麗床座。八食非時食。  若受離(6)十所應遠離。安立第三勤策律儀。  何等名(7)爲十所應離。謂於前八塗飾香鬘舞歌觀聽(8)開爲二種。復加受畜金銀等寶以爲第十。  See the previous record  (9)若受離一切應離身語業。安立第四苾芻(10)律儀。  別解律儀名差別者。 
                   
śīlaṃ sucaritaṃ karma saṃvaraś cocyate 
偈曰。尸羅善行(7)業。或説守護等。 
頌曰(11)倶得名尸羅 妙行業律儀
(12)唯初表無表 名別解業道 
 
viṣamakarmaṇāṃ viratisamādānācchīlam | śītalatvād iti niruktiḥ | 
釋曰。能平不平等事故名尸(8)羅。若依尼六多論。由冷故名尸羅。 
(13)論曰。能平險業故名尸羅。訓釋詞者。謂清(14)涼故。 
 
“sukhaśīlasamādānaṃ kāyo na paridahyata” iti 
如佛説(9)偈(10)受持戒最樂 名色無燒熱 
如伽他言。受持戒樂。身無熱惱故(15)名尸羅。 
 
gāthāvacanāt | vidvatpraśastatvāt sucaritam | kriyāsvabhāvatvāt karma |  nanu cāvijñaptirakriyety ucyate |  sā kathaṃ kriyā bhāti |  na kurvanti tayā samāttayā lajjinaḥ pāpamityakriyety ucyate |  sāpi tu vijñapticittābhyāṃ kriyata iti kriyā bhavati |  kriyāhetutvāt kriyāphalatvāccetyapare | saṃvara iti kāyavācoḥ saṃvaraṇāt |  evaṃ tāvad aviśeṣeṇa prātimokṣasaṃvaraḥ saṃśabdyate | 
(11)聰慧人所稱讃故名善行。所造爲性故名業。  (12)於前爲不説耶。無教者稱無作。  云何名業。  由(13)善受此有慚羞人。約惡法説名無作。  此故意(14)教業所作故説名業。  餘師説。是業因業果。故(15)説名業。  如此由通義。立波羅提木叉護等別(16)名。 
智者稱揚故名妙行。所作自體故名(16)爲業。  豈不無表亦名不作。  如何今説所作(17)自體。  有慚恥者受無表力不造衆惡故名(18)不作。  表思所造得所作名。  有餘釋言。是作因(19)故。是作果故。名作無失。能防身語故名律(20)儀。  如是應知。別解脱戒通初後位無差(21)別名。 
             
punaḥ |
ādye vijñaptyavijñaptī prātimokṣakiyāpathaḥ
|| 4.16 || 
復次偈曰。初有教無教。波木叉業道。 
See the full verse quoted previously 
 
saṃvarasamādānasya prathame vijñaptyavijñaptī prātimokṣa ity ucyate |  pāpasya tena prātimokṣaṇādutsarjanād ity arthaḥ |  svārthe vṛddhividhānādvaikṛtavaiśasavat |  prātimokṣasaṃvara ity api kāyavāksaṃvaraṇāt karmapatha ity ucyate |  maulasaṃgṛhītatvāt |  dvitīyādiṣu kṣaṇeṣui prātimokṣasaṃvara eva na prātimokṣaḥ |  pṛṣṭhaṃ ca na maulaḥ karmapathaḥ | 
釋(17)曰。若人正善受戒。初刹那有教無教。説名(18)波羅提木叉。  能受者因此解脱衆惡故。解脱(19)者棄捨爲義。  See the previous record  此亦名波羅提木叉護。從初乃(20)至後時。皆能遮防身口惡業故。  See the previous record  從第二刹那(21)以去。但名波羅提木叉護。不得名波羅提木(22)叉。  根本業名波羅提木叉。非後分業。業道亦(23)爾。 
唯初刹那表及無表得別解脱及業道(22)名。謂受戒時初表無表。  別別棄捨種種惡(23)故。依初別捨義  See the previous record  立別解脱名。即於爾時所(24)作究竟。依業暢義立業道名。故初刹那名(25)別解脱。亦得名曰別解律儀。  亦得名爲根(26)本業道。  從第二念乃至未捨不名別解脱(27)名別解律儀。  不名業道名爲後起。 
             
athaiṣāṃ saṃvarāṇāṃ kena kaḥ samanvāgataḥ | 
復次如此等護。何護何人互相應。 
誰成就(28)何律儀。 
 
prātimokṣānvitā aṣṭau 
偈曰。(24)應波木叉八。 
頌曰(29)八成別解脱 得靜慮聖者
(73b1)成靜慮道生 後二隨心轉 
 
prātimokṣasaṃvareṇāṣṭau nikāyāḥ samanvāgatā bhikṣur bhikṣuṇī yāvad upavāsastho ’ṣṭamaḥ |  kiṃ khalu bāhyakānāṃ samādānaśīlaṃ nāsti | asti natu prātimokṣasaṃvaraḥ |  kiṃ kāraṇam |  na hi tadatyantaṃ pāpasya pratimokṣaṇāya saṃvartate | bhavasaṃniśritatvāt | 
釋曰。與波羅提木叉護相應(25)有八部。謂比丘比丘尼。乃至優波婆娑住爲(26)第八。  外道爲無所受戒耶。有戒非波羅提木(27)叉護。  何以故。  彼戒非一向爲解脱衆惡起。愛(28)著三有故 
(2)論曰。八衆皆成就別解脱律儀。謂從苾芻(3)乃至近住。  外道無有所受戒耶。雖有不名(4)別解脱戒。    由彼所受無有功能永脱諸惡(5)依著有故。 
       
dhyānajena tadanvitaḥ | 
偈曰。定生護得定。 
See the full verse quoted previously 
 
dhyānāddhyāne vā jāto dhyānajaḥ | yo dhyānena samanvāgataḥ so ’vaśyaṃ dhyānasaṃvareṇa |  sāmantakamapyatra dhyānaṃ kṛtvocyate | yathā grāmasāmantakam api grāma ity ucyate |  astyasmin grāme śāleyaṃ kṣetramasti vraiheyam iti | 
釋曰。從定生於(29)定生。是護名定生護。若人與定相應。是人必(230c1)與定生護相應。  此中近分定。立爲定故説定(2)生。譬如郭邑近處亦名郭邑。如世言。  於此郭(3)邑有舍利田。有餘穀田。 
靜慮生者。謂此律儀從靜慮生。(6)或依靜慮。若得靜慮者定成此律儀。  諸靜(7)慮邊亦名靜慮。如近村邑得村邑名故。有(8)説言  於此村邑有稻田等。此亦應然。 
     
anāsraveṇāryasattvāḥ 
偈曰。無流護聖人。 
See the full verse quoted previously 
 
āryapudgalā anāsraveṇa saṃvareṇa samanvāgatāḥ | te punaḥ śaikṣāśaikṣāḥ |  yad uktaṃ “sahabhūhetāvucyamāne dvau saṃvarau cittānuvartināv” iti |  katamo tau | eṣām eva trayāṇām 
(4)釋曰。一切聖人與無流護相應。聖人謂有學(5)無學。  於前倶有因中。已説二護隨心生滅。  於(6)彼説何。二護於三中。 
道生(9)律儀聖者成就。此復有二。謂學無學。  於前(10)分別倶有因中説二律儀是隨心轉。  於此(11)三内其二者何。 
     
antyau cittānuvartinau || 4.17 || 
偈曰。後二隨心起。 
See the full verse quoted previously 
 
dhyānasaṃvaro ’nāsravasaṃvaraś ca | na prātimokṣasaṃvaraḥ | kiṃ kāraṇam |  anyacittācittakasyāpyanuvṛtteḥ |  punas tāveva dhyānānāsravasaṃvarau prahāṇasaṃvarākhyāṃ labhete |  kasyāmavasthāyām ity āha 
釋(7)曰。定護無流護。隨心生住滅。波羅提木叉護(8)則不爾。何以故。  若異縁心人。此亦得生。後(9)二不爾。  復次此二或名滅護。  此名在何位。 
謂靜慮生及道生二。非別解(12)脱。所以者何。  異心無心亦恒轉故。  靜慮無漏(13)二種律儀。亦名斷律儀。  依何位建立。 
       
anāgamye prahāṇākhyau tāvān antaryamārgajau | 
偈(10)曰。於未來二滅。九次第道生。 
頌曰(14)未至九無間 倶生二名斷 
 
anāgamye tau dhyānānāsravasaṃvarau navasvānantaryamārgeṣu prahāṇasaṃvarāvityucyete |  tābhyāṃ dauḥśīlyasya tatsamutthāpakānāṃ ca kleśānāṃ prahāṇāt |  ata eva syād dhyānasaṃvaro na prahāṇasaṃvara iti catuṣkoṭikaṃ kriyate ||  prathamā koṭiranāgamyānantaryamārgavarjyaḥ sāsravo dhyānasaṃvaraḥ |  dvitīyā anāgamyānantaryamārgeṣv anāsravaḥ |  tṛtīyā anāgamyānantaryamārgeṣu sāsravaḥ |  caturthī anāgamyānantaryamārgavarjyo ’nāsravasaṃvaraḥ |  evaṃ syād anāsravasaṃvaro na prahāṇasaṃvara iti catuṣkoṭikaṃ yathāyogaṃ veditavyam |  yat tarhi bhagavatoktaṃ 
釋曰。於未來(11)定中定護無流護。若在九次第道中説名滅(12)護。  何以故。此二能滅破戒。及能滅發起破(13)戒諸惑故。  是故有定護非滅護。此有四句。  第(14)一句者。除未來定。及無間道有流定護。  第二(15)句者。非至定及無間道無流護。  第三句者。非(16)至定及無間道有流護。  第四句者。除非至定(17)及無間道無流護。  如此有無流護非滅護。亦(18)有四句。如理應知。  若爾佛世尊所説偈 
(15)論曰。未至定中九無間道。倶生靜慮無漏律(16)儀。  以能永斷欲纒惡戒及能起惑。名斷律(17)儀。  由此或有靜慮律儀非斷律儀。應作四(18)句。  第一句者。除未至定九無間道有漏律儀。(19)所餘有漏靜慮律儀。  第二句者。依未至定九(20)無間道無漏律儀。  第三句者。依未至定九無(21)間道有漏律儀。  第四句者。除未至定九無間(22)道無漏律儀所餘一切無漏律儀。  如是或有(23)無漏律儀非斷律儀。應作四句。准前四句(24)如應當知。  若爾世尊所説略戒 
                 
“kāyena saṃvaraḥ sādhu sādhu vācā ’tha saṃvaraḥ |
manasā saṃvaraḥ sādhu sādhu sarvatra saṃvaraḥ | iti | 
(19)由身護善哉 口護亦善哉
(20)依意護善哉 一切護善哉 
(25)身律儀善哉 善哉語律儀
(26)意律儀善哉 善哉遍律儀 
 
yac coktaṃ “cakṣurindriyeṇa saṃvarasaṃvṛto viharatīti” |  etau manaindriyasaṃvarau kiṃsvabhāvau |  naitāvavijñaptiśīlasvabhāvau | kiṃ tarhi | 
(21)復有別説。比丘眼根善護所守護住。  此意護(22)根護自性云何。  此二非無教戒性。云何。 
(27)又契經説。應善守護應善安住眼根律儀。  (28)此意根律儀以何爲自性。  此二自性非無表(29)色。若爾是何。 
     
saṃprajñānasmṛtī dve tu manaindriyasaṃvarau || 4.18 || 
偈曰。(23)合善慧正念。各説意根護。 
頌曰(73c1)    正知正念合 名意根律儀 
 
pratyekaṃ dvisvabhāvajñapanārthaṃ punar dvigrahaṇaṃ mā yathāsaṃkhyaṃ vijñāyīti manaḥsaṃvaro ’pi smṛtisaṃprajñānasvabhāva iti |  indriyasaṃvaro ’pi | 
釋曰。爲顯二護各(24)具二性故。合離説欲顯次第。意護以善慧正(25)念爲性。  根護亦爾。 
(2)論曰。爲顯如是二種律儀倶以正知正念(3)爲體故。列名已復説合言。謂意律儀慧念(4)爲體。  即合二種爲根律儀。故離合言顯勿(5)如次。 
   
idaṃ vicāryate |  kaḥ katamayā vijñaptyā ’vijñaptyā vā kiyantaṃ kālaṃ samanvāgata iti |  tatra 
此義今應思。  何人與何有(26)教無教。幾時得相應。  此中 
今應思擇。  表及無表誰成就何。齊(6)何時分。且辯成無表律儀不律儀。   
     
prātimmokṣasthito nityamatyāgādvartamānayā |
avijñaptyā ’nvitaḥ
 
偈曰。若住波木(27)叉。與現應至捨。與無教相應。 
頌曰(7)住別解無表 未捨恒成現
(8)刹那後成過 不律儀亦然
(9)得靜慮律儀 恒成就過未
(10)聖初除過去 住定道成中 
 
yaḥ prātimokṣāsaṃvarasthaḥ pudgala uktaḥ sa yāvat tāmavijñaptir na tyajati tāvat tayā vartamānayā nityaṃ samanvāgataḥ | 
釋曰。若人住波(28)羅提木叉護。乃至未捨無教。於中間恒與現(29)世無教相應。 
(11)論曰。住別解脱補特伽羅。未捨以來恒成(12)現世。此別解脱律儀無表。 
 
pūrvāt kṣaṇādūrdhvamatītayā || 4.19 || 
偈曰。前念後與過。 
See the full verse quoted previously 
 
209,11] prathamāt kṣaṇādūrdhvamatītayā ’pi samanvāgataḥ |  atyāgāditi sarvatrādhikṛtaṃ veditavyam |  yathā prātimokṣasaṃvarastha uktaḥ 
釋曰。從初(231a1)刹那後。與過去無教亦得相應。  乃至棄捨。此(2)句應知一切處  如説。住波羅提木叉護人。 
初刹那後亦成過(13)去。前未捨言遍流至後。  無散無表有成未(14)來。不隨心色勢微劣故。  如説安住別解律(15)儀。 
     
tathaivāsaṃvarastho ’pi 
偈(3)曰。住不護亦爾。 
See the full verse quoted previously 
 
asaṃvarastho ’pi yāvad asaṃvaraṃ na tyajati tāvannityamavijñaptyā vartamānayā samanvāgataḥ |  kṣaṇādūrdhvamatītayā ’pi | 
釋曰。若人住於不護。乃至(4)未捨不護。於中恒與現世不護無教相應。  從(5)初刹那後。亦與過去相應。 
住不律儀應知亦爾。謂至未捨惡戒(16)以來恒成現世。  惡戒無表初刹那後亦成過(17)去。 
   
dhyānasaṃvaravān sadā |
atītājātayā
 
偈曰。有定護相(6)應。與過去未來。 
See the full verse quoted previously 
 
dhyānasaṃvarasya lābhī nityamatītānāgatābhyāmavijñaptibhyāṃ samanvāgataḥ ātyāgāt |  prathame hi kṣaṇe sa janmāntaratyaktaṃ dhyānasaṃvaramatītaṃ labhate | 
釋曰。若得定生護。恒與過(7)去未來無教相應。乃至未棄捨。  何以故。若過(8)去生中。所棄捨過去定生護。於初刹那中即(9)得。 
諸有獲得靜慮律儀。乃至未捨恒成過(18)未。  餘生所失過去定律儀。今初刹那必還得(19)彼故。 
   
āryastu prathame nābhyatītayā || 4.20 || 
偈曰。聖初非與過。 
See the full verse quoted previously 
 
āryastu pudgalo ’pyevamanāsravyā | ayaṃ tu viśeṣaḥ |  sa prathame kṣaṇe nātītayā samanvāgato mārgasya pūrvamanutpāditatvāt | 
釋曰。若聖人與無流(10)護亦爾。此是聖人差別。  謂若初得無流護。則(11)不與過去相應。於前世未曾得無流道故。 
一切聖者無漏律儀。過去未來亦恒成(20)就。有差別者。  謂初刹那必成未來非成過(21)去。此類聖道先未起故。 
   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login