You are here: BP HOME > TLB > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
(56,1) Anityatāparivarto nāma tṛtīyaḥ | 
atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat - manomayakāyagatiprabhedanayalakṣaṇaṃ mahāmate upadekṣyāmi |  tac chṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - triprakāro mahāmate kāyo manomayaḥ |  katamastriprakāraḥ? yaduta samādhisukhasamāpattimanomayo dharmasvabhāvāvabodhamanomayo nikāyasahajasaṃskārakriyāmanomayaś ca |  prathamottarottarabhūmilakṣaṇaparijñānād adhigacchanti yoginaḥ |  tatra katamo mahāmate samādhisukhasamāpattimanomayaḥ kāyaḥ? yaduta tricaturthapañcamyāṃ bhūmau svacittavividhavivekavihāreṇacittodadhipravṛttitaraṃgavijñānalakṣaṇasukhasamāpattimanaso ’pravṛttiḥ svacittadṛśyaviṣayābhāvābhāvaparijñānān manaso manomayaḥ kāya ity ucyate |  tatra dharmasvabhāvāvabodhamanomayaḥ kāyaḥ katamaḥ? yaduta aṣṭamyāṃ bhūmau māyādidharmanirābhāsapravicayāvabodhena cittāśrayaparāvṛttasya māyopamasamādhipratilambhādanyeṣāṃ ca samādhimukhānāṃ pratilambhādanekalakṣaṇavaśitābhijñākusumitaṃ manojavasadṛśaṃ māyāsvapnabimbaprakhyamabhautikaṃ bhūtabhautikasadṛśaṃ sarvarūpaviciatrāṅgasamuditaṃ sarvabuddhakṣetraparṣanmaṇḍalānugataṃ kāyaṃ dharmasvabhāvagatiṃgatatvān manomaya ity ucyate |  tatra nikāyasahajasaṃskārakriyāmanomayaḥ kāyaḥ katamaḥ? yaduta sarvabuddhadharmapratyātmādhigamasukhalakṣaṇāvabodhān nikāyasahajasaṃskārakriyāmanomaya ity ucyate |  atra te mahāmate kāyatrayalakṣaṇapravicayāvabodhe yogaḥ karaṇīyaḥ || 
tatredam ucyate - 
na me yānaṃ mahāyānaṃ na ghoṣo na ca akṣarāḥ |
na satyā na vimokṣā vai na nirābhāsagocaram || 3.1 || 
kiṃ tu yānaṃ mahāyānaṃ samādhivaśavartitā |
kāyo manomayaś citro vaśitāpuṣpamaṇḍitaḥ || 3.2 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  pañcānantaryāṇi bhagavatā nirdiṣṭāni |  katamāni tāni bhagavan pañcānantaryāṇi yāny adhyāpadya kulaputro vā kuladuhitā vā avīciko bhavati? bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavānetad avocat - tatra mahāmate pañcānantaryāṇi katamāni? yaduta mātṛpitrarhadvadhasaṃghabhedās tathāgatakāye duṣṭacittarudhirotpādaś ca || 
tatra mahāmate mātā katamā sattvānām? yaduta tṛṣṇā paunarbhavikī nandīrāgasahagatā mātṛtvenottiṣṭhate |  avidyā pitṛtvenāyatanagrāmasyotpattaye |  anayor ubhayor mātāpitroratyantamūlopacchedān mātṛpitṛvadho (57,1) bhavati |  tatra anuśayānāmariprakhyāṇāṃ mūṣikāviṣavatprakopadharmiṇāmatyantasamuddhātādarhadvadho bhavati |  tatra saṃdhabhedaḥ katamaḥ? yaduta bhinnānyonyalakṣaṇasya skandhasaṃghātasyātyantamūlopaghātāt saṃghabheda ity ucyate |  svasāmānyabāhyasvacittadṛśyamātrāvabodhakānāṃ mahāmate aṣṭānāṃ vijñānakāyānāṃ vimokṣatrayānāsravaduṣṭavikalpenātyantopaghātād vijñānabuddhasya duṣṭacittarudhirotpādanād ānantaryakārīty ucyate |  etāni mahāmate ādhyātmikāni pañcānantaryāṇi yāny adhyāpadya kulaputro vā kuladuhitā vā ānantaryakārī bhavatyabhisamitadharmaḥ || 
punar aparaṃ mahāmate bāhyāni te ānantaryāṇyupadekṣyāmi, yair upadiṣṭaistvaṃ ca anye ca bodhisattvā anāgate ’dhvani saṃmohaṃ na gamiṣyanti |  tatra katamāni tāni? yaduta yāni deśanāpāṭhe ’nusaṃvarṇitānyānantaryāṇi, yānyadhyāpadya tisṝṇāṃ vimuktīnāmanyatarānyatarasyāṃ nābhisametā bhavanti anyatra nirmitādhiṣṭhānābhisamayāt |  nirmitādhiṣṭhānaśrāvako hi mahāmate bodhisattvādhiṣṭhānena vā tathāgatādhiṣṭhānena vā |  yasya kasyacidanyasyānantaryakāriṇaḥ kaukṛtyaṃ tasya kaukṛtyadṛṣṭivinivartanārthaṃ nikṣiptadhurasya kaukṛtyadṛṣṭyabhāvārtham |  punar api protsāhanāṃ kariṣyata iti kṛtvā nirmitādhiṣṭhānābhisamayaḥ pradarśyate mayā |  nāstyekāntena mahāmate ānantaryakāriṇo ’bhisamayaḥ anyatra svacittadṛśyabhāvanāmātratāvabodhād dehabhogapratiṣṭhāgativikalpātmātmīyagrāhaviviktadarśanāt kadā - citkarhicitkalyāṇamitramāsādya anyagatisaṃdhau svavikalpadoṣair vimucyate || 
tatredam ucyate - 
tṛṣṇā hi mātā ityuktā avidyā ca pitā tathā |
viṣayāvabodhādvijñānaṃ buddha ityupadiśyate || 3.3 || 
arhanto hy anuśayāḥ pañca saṃghāḥ skandhakadambakaḥ |
nirantarāntaracchedāt karmasyānantaraṃ bhavet || 3.4 || 
punar api mahāmatir āha - deśayatu me bhagavān buddhānāṃ bhagavatāṃ kathaṃ bhagavan buddhānāṃ buddhatā bhavati? bhagavān āha - dharmapudgalanairātmyāvabodhān mahāmate āvaraṇadvayaparijñānāvabodhāc ca cyutidvayādhigamātkleśadvayaprahāṇāc ca mahāmate buddhānāṃ bhagavatāṃ buddhatā bhavati |  eteṣām eva mahāmate dharmāṇām adhigamāc chrāvakapratyekabuddhasaṃbuddhatā bhavati |  ata etasmān mahāmate ekayānaṃ deśayāmi || 
tatredam ucyate - 
nairātmyasya dvayaṃ kleśāstathaivāvaraṇadvayam |
acintyapariṇāminyāścyuterlābhāt tathāgataḥ || 3.5 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  kiṃ saṃdhāya bhagavatā parṣanmadhyagatena vāgbhāṣitā - aham eva sarvabuddhā ye ’tītā jātakopapattivaicitryaṃ ca |  aham eva ca tena kālena tena samayena rājā māṃdhātā |  gajaḥ śuka indro vyāsaḥ sunetraḥ, (58,1) ityevamādyāni bhagavatā jātakaśatasahasrāṇyupadiṣṭāni? bhagavān āha - caturvidhāṃ samatāṃ saṃghāya mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti yaduta aham eva tena kālena tena samayena krakucchandaḥ kanakamuniḥ kāśyapaś cābhavam |  katamāṃ caturvidhasamatāṃ saṃdhāya? yaduta akṣarasamatāṃ vāksamatāṃ dharmasamatāṃ kāyasamatāṃ ca |  imāṃ mahāmate caturvidhāṃ samatāṃ saṃghāya tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti |  tatra mahāmate katamā akṣarasamatā? yaduta yair akṣarairmama nāma buddha iti, tair evākṣaraisteṣāṃ buddhānāṃ bhagavatāṃ tānyakṣarāṇi mahāmate nirviśiṣṭānyakṣarāṇyakṣarasvabhāvatvena |  iyaṃ mahāmate akṣarasamatā |  tatra mahāmate katamā vāksamatā tathāgatānāmarhatā samyaksaṃbuddhānām? yaduta mamāpi catuṣṣaṣṭyākāro brahmasvararutaghoṣavāgvikalpaḥ pravartate, teṣām api mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānāmevam eva catuṣṣaṣṭyākāro brahmasvararutaghoṣo vāgvikalpaḥ pravartate ’nūnānadhikā nirviśiṣṭāḥ kalaviṅkabrahmasvararutaghoṣasvabhāvena |  tatra katamā kāyasamatā? yaduta ahaṃ ca te ca tathāgatā arhantaḥ samyaksaṃbuddhā dharmakāyena ca rūpalakṣaṇānuvyañjanakāyena ca samā nirviśiṣṭā anyatra vaineyavaśamupādāya |  tatra tatra sattvagativiśeṣeṇa tathāgatā rūpavaicitryamādarśayanti |  tatra dharmasamatā mahāmate katamā? yaduta te ca ahaṃ ca saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām adhigantāraḥ |  imāṃ mahāmate caturvidhāṃ samatāṃ saṃdhāya tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti || 
tatredam ucyate - 
kāśyapaḥ krakuchandaś ca konākamunir apy aham |
bhāṣāmi jinaputrāṇāṃ samatāyāṃ samudgataḥ || 3.6 || 
punar api mahāmatir āha - yadidamuktaṃ bhagavatā - yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati, atrāntare ekam apy akṣaraṃ tathāgatena nodāhṛtam, na pravyāhariṣyati, avacanaṃ buddhavacanam iti, tatkim idaṃ saṃdhāyoktaṃ tathāgatenārhatā samyaksaṃbuddhena avacanaṃ buddhavacanam iti? bhagavān āha - dharmadvayaṃ mahāmate saṃdhāya mayaitaduktam |  katamad dharmadvayam? yaduta pratyātmadharmatāṃ ca saṃdhāya paurāṇasthitidharmatāṃ ca |  idaṃ mahāmate dharmadvayaṃ saṃdhāyedamuktaṃ mayā |  tatra svapratyātmadharmatānusaṃdhiḥ katamaḥ? yattais tathāgatair adhigataṃ tanmayāpyadhigatamanūnamanadhikaṃ svapratyātmagatigocaraṃ vāgvikalparahitamakṣaragatidvayavinirmuktam |  tatra paurāṇasthitidharmatā katamā? yaduta paurāṇamidaṃ mahāmate dharmatāvanme hiraṇyarajatamuktākaravan mahāmate dharmadhātusthititā - utpādādvā tathāgatānāmanutpādādvā tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā |  paurāṇanagarapathavan mahāmate |  tadyathā mahāmate kaścid eva puruṣo ’ṭavyāṃ paryaṭan paurāṇaṃ nagaramanupaśyedavikalapathapraveśam |  sa taṃ nagaramanupraviśet |  tatra praviśya pratiniviśya (59,1) nagaraṃ nagarakriyāsukhamanubhavet |  tat kiṃ manyase mahāmate api nu tena puruṣeṇa sa panthā utpādito yena pathā taṃ nagaramanupraviṣṭo nagaravaicitryaṃ ca (anubhūtam)? āha - no bhagavan |  bhagavān āha - evam eva mahāmate yanmayā taiś ca tathāgatair adhigatam - sthitaivaiṣā dharmatā dharmasthititā dharmaniyāmatā tathatā bhūtatā satyatā |  ata etasmāt kāraṇān mahāmate mayedamuktam - yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati, atrāntare ekam apy akṣaraṃ tathāgatena nodāhṛtaṃ nodāhariṣyati || 
tatredam ucyate - 
yasyāṃ ca rātryāṃ dhigamo yasyāṃ ca parinirvṛtaḥ |
etasminn antare nāsti mayā kiṃcitprakāśitam || 3.7 || 
pratyātmadharmasthititāṃ saṃdhāya kathitaṃ mayā |
taiś ca buddhairmayā caiva na ca kiṃcidviśeṣitam || 3.8 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma - deśayatu me bhagavān nāstyastitvalakṣaṇaṃ sarvadharmāṇāṃ yathā ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastitvavarjitāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran |  bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasi kuru |  bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavānetad avocat - dvayaniśrito ’yaṃ mahāmate loko yaduta astitvaniśritaś ca nāstitvaniśritaś ca |  bhāvābhāvacchandadṛṣṭipatitaś ca aniḥśaraṇe niḥśaraṇabuddhiḥ |  tatra mahāmate katham astitvaniśrito lokaḥ? yaduta vidyamānairhetupratyayair loka utpadyate nāvidyamānaiḥ, vidyamānaṃ cotpadyamānam utpadyate nāvidyamānam |  sa caivaṃ bruvan mahāmate bhāvānām astitvahetupratyayānāṃ lokasya ca hetvastivādī bhavati |  tatra mahāmate kathaṃ nāstitvaniśrito bhavati? yaduta rāgadveṣamohābhyupagamaṃ kṛtvā punar api rāgadveṣamohabhāvābhāvaṃ vikalpayati |  yaś ca mahāmate bhāvānāmastitvaṃ nābhyupaiti bhāvalakṣaṇaviviktatvāt, yaś ca buddhaśrāvakapratyekabuddhānāṃ rāgadveṣamohān nābhyupaiti bhāvalakṣaṇavinirmuktatvād vidyante neti |  katamo ’tra mahāmate vaināśiko bhavati? mahāmatir āha - ya eṣa bhagavan abhyupagamya rāgadveṣamohān na punar abhyupaiti |  bhagavān āha - sādhu sādhu mahāmate, sādhu khalu punas tvaṃ mahāmate, yas tvam evaṃ prabhāṣitaḥ |  kevalaṃ mahāmate na rāgadveṣamohabhāvābhāvād vaināśiko bhavati |  buddhaśrāvakapratyekabuddhavaināśiko ’pi bhavati |  tat kasya hetoḥ? yaduta adhyātmabahirdhānupalabdhitvāc ca kleśānām |  na hi mahāmate rāgadveṣamohā adhyātmabahirdhopalabhyante ’śarīratvāt |  anabhyupagamatvāc ca mahāmate rāgadveṣamohābhāvānāṃ buddhaśrāvakapratyekabuddhavaināśiko bhavati |  prakṛtivimuktās te buddhaśrāvakapratyekabuddhā bandhyabandhahetvabhāvāt |  bandhye sati mahāmate bandho bhavati bandhahetuś ca |  evamapi bruvan mahāmate vaināśiko bhavati |  idaṃ mahāmate nāstyastitvasya lakṣaṇam |  idaṃ ca mahāmate saṃdhāyoktaṃ mayā - varaṃ khalu sumerumātrā pudgaladṛṣṭir na tv eva nāstyastitvābhimānikasya śūnyatādṛṣṭiḥ |  nāstyastitvābhimāniko hi mahāmate vaināśiko (60,1) bhavati |  svasāmānyalakṣaṇadṛṣṭipatitāśayaḥ svacittadṛśyamātrābhāvān na pratijānan, apratijñānād bāhyabhāvān nityadarśanāt kṣaṇaparaṃparābhedabhinnāni skandhadhātvāyatanāni saṃtatiprabandhena vinivṛtya vinivartanta iti kalpākṣararahitāni prativikalpayan punar api vaināśiko bhavati || 
tatredam ucyate - 
astināstītyubhāvantau yāvaccittasya gocaraḥ |
gocareṇa niruddhena samyakcittaṃ nirudhyate || 3.9 || 
viṣaye grahaṇābhāvān nirodho na ca nāsti ca |
vidyate tathatāvastu āryāṇāṃ gocaro yathā || 3.10 || 
abhūtvā yasya utpādo bhūtvā vāpi vinaśyati |
pratyayaiḥ sadasaccāpi na te me śāsane sthitāḥ || 3.11 || 
na tīrthakair na buddhaiś ca na mayā na ca kenacit |
pratyayaiḥ sādhyate ’stitvaṃ kathaṃ nāsti bhaviṣyati || 3.12 || 
kena prasādhitāstitvaṃ pratyayair yasya nāstitā |
utpādavādadur dṛṣṭyā nāsty astīti vikalpyate || 3.13 || 
yasya notpadyate kiṃcin na ca kiṃcin nirudhyate |
tasyāsti nāsti nopaiti viviktaṃ paśyato jagat || 3.14 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate - deśayatu me bhagavān, deśayatu me sugataḥ, deśayatu me tathāgato ’rhan samyaksaṃbuddho vadatāṃ variṣṭhaḥ siddhāntanayalakṣaṇam, yena siddhāntanayalakṣaṇena suprativibhāgaviddhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ siddhāntanayalakṣaṇagatiṃgatāḥ kṣipram anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante, aparapraṇeyāś ca bhaviṣyanti sarvatārkikatīrthakarāṇām |  bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - dvividhaṃ mahāmate siddhāntanayalakṣaṇaṃ sarvaśrāvakapratyekabuddhabodhisattvānāṃ yaduta siddhāntanayaś ca deśanānayaś ca |  tatra siddhāntanayo mahāmate yaduta pratyātmādhigamaviśeṣalakṣaṇaṃ vāgvikalpākṣararahitamanāsravadhātugatiprāpakaṃ pratyātmagatibhūmigatisvalakṣaṇaṃ sarvatarkatīrthyamāravarjitam |  vinihatya ca tāṃstīrthyamārān pratyātmagatirvirājate |  etan mahāmate siddhāntanayalakṣaṇam |  tatra deśanānayaḥ katamaḥ? yaduta navāṅgaśāsanavicitropadeśo ’nyānanyasadasatpakṣavarjitaḥ upāyakuśalavidhipūrvakaḥ sattveṣu darśanāvatāraḥ |  yadyenādhimucyate tattasya deśayet |  etan mahāmate deśanānayalakṣaṇam |  atra mahāmate tvayā anyaiś ca bodhisattvairmahāsattvairyogaḥ karaṇīyaḥ || 
tatredam ucyate - 
siddhāntaś ca nayaś cāpi pratyātmaśāsanaṃ ca vai |
ye paśyanti vibhāgajñā na te tarkavaśaṃ gatāḥ || 3.15 || 
(61,1) na bhāvo vidyate satyaṃ yathā bālair vikalpyate |
abhāvena tu vai mokṣaṃ kathaṃ necchanti tārkikāḥ || 3.16 || 
utpādabhaṅgasaṃbaddhaṃ saṃskṛtaṃ pratipaśyataḥ |
dṛṣṭidvayaṃ prapuṣṇanti na paśyanti viparyayāt || 3.17 || 
ekam eva bhavet satyaṃ nirvāṇaṃ manavarjitam |
kadalīskandhamāyābhaṃ lokaṃ paśyedvikalpitam || 3.18 || 
rāgo na vidyate dveṣo mohaś cāpi na pudgalaḥ |
tṛṣṇāyā hyuditāḥ skandhā vidyante svapnasādṛśāḥ || 3.19 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma - deśayatu me bhagavān, deśayatu me sugataḥ abhūtaparikalpasya lakṣaṇam |  kathaṃ kiṃ kena kasya bhagavan abhūtaparikalpaḥ pravartamānaḥ pravartate? abhūtaparikalpo ’bhūtaparikalpa iti bhagavann ucyate |  katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta abhūtaparikalpa iti? kiṃ vā prativikalpayan abhūtaparikalpo bhavati? bhagavān āha - sādhu sādhu mahāmate |  sādhu khalu punas tvaṃ mahāmate, yattvametamarthamadhyeṣitavyaṃ manyase |  bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca |  tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - arthavividhavaicitryābhūtaparikalpābhiniveśān mahāmate vikalpaḥ pravartamānaḥ pravartate |  nṛṇāṃ grāhyagrāhakābhiniveśābhiniviṣṭānāṃ ca mahāmate svacittadṛśyamātrānavadhāritamatīnāṃ ca sadasaddṛṣṭipakṣapatitānāṃ ca mahāmate tīrthakaradṛṣṭiprativikalpavāsanāpratipuṣṭānāṃ bāhyavicitrārthopalambhābhiniveśāc cittacaittakalāpo vikalpasaṃśabditaḥ pravartamānaḥ pravartate ātmātmīyābhiniveśāt |  mahāmatir āhatadyadi bhagavann arthavividhavaicitryābhūtaparikalpābhiniveśān nṛṇāṃ vikalpaḥ pravartamānaḥ pravartate sadasaddṛṣṭipakṣapatitānāṃ grāhyagrāhakatīrthakaradṛṣṭiprativikalpapuṣṭānāṃ bāhyavicitrārthopalambhābhiniveśāc cittacaittakalāpo vikalpasaṃśabditaḥ svacittadṛśyamātrānavabodhāt santāsantavicitrabhāvābhiniveśāt pravartamānaḥ pravartate |  tadyathaiva bhagavan bāhyārthavicitralakṣaṇaḥ sadasatpakṣapatitalakṣaṇo bhāvābhāvavivikto dṛṣṭilakṣaṇavinivṛttaḥ, tathaiva bhagavan paramārthapramāṇendriyāvayavadṛṣṭāntahetulakṣaṇavinivṛttaḥ |  tatkathaṃ bhagavann ekatra vicitravikalpo ’bhūtārthavicitrabhāvābhiniveśaṃ prativikalpayan pravartate, na punaḥ paramārthalakṣaṇābhiniveśaṃ prativikalpayan pravartate vikalpaḥ? nanu bhagavan viṣamahetuvādas tava prasajyate ekatra pravartate ekatra neti bruvataḥ, sadasatpakṣāśrayābhiniveśaś ca abhūtaprativikalpadṛṣṭipravṛttiṃ bruvato vividhamāyāṅgapuruṣavaicitryān niṣpannaikarūpavatprativikalpayan vikalpena lakṣaṇavaicitryabhāvābhāvaṃ ca vikalpasya vinivṛtter lokāyatikadṛṣṭyāśayapatitaś ca | 
(62,1) bhagavān āha - na hi mahāmate vikalpaḥ pravartate nivartate vā |  tat kasya hetoḥ? yaduta sadasato vikalpasyāpravṛttitvād bāhyadṛśyabhāvābhāvāt svacittadṛśyamātrāvabodhān mahāmate vikalpo na pravartate na nivartate |  anyatra mahāmate bālānāṃ svacittavaicitryavikalpakalpitatvāt |  kriyāpravṛttipūrvako vikalpo vaicitryabhāvalakṣaṇābhiniveśāt pravartata iti vadāmi |  kathaṃ khalu mahāmate bālapṛthagjanāḥ svavikalpacittamātrāvabodhād ātmātmīyābhivinivṛttadṛṣṭayaḥ kāryakāraṇapratyayavinivṛttadoṣāḥ svacittamātrāvabodhāt parāvṛttacittāśrayāḥ sarvāsu bhūmiṣu kṛtavidyās tathāgatasvapratyātmagatigocaraṃ pañcadharmasvabhāvavas tu dṛṣṭivikalpavinivṛttiṃ pratilabheran? ata etasmāt kāraṇān mahāmate idam ucyate mayā - vikalpo ’bhūtārthavaicitryādabhiniveśāt pravartate, svavikalpavaicitryārtha yathābhūtārthaparijñānādvimucyata iti || 
tatredam ucyate - 
kāraṇaiḥ pratyayaiś cāpi yeṣāṃ lokaḥ pravartate |
cātuṣkoṭikayā yuktā na te mannayakovidāḥ || 3.20 || 
asanna jāyate loko na sanna sadasan kvacit |
pratyayaiḥ kāraṇaiś cāpi yathā bālair vikalpyate || 3.21 || 
na sannāsanna sadasadyadā lokaṃ prapaśyati |
tadā vyāvartate cittaṃ nairātmyaṃ cādhigacchati || 3.22 || 
anutpannāḥ sarvabhāvā yasmāt pratyayasaṃbhavāḥ |
kāryaṃ hi pratyayāḥ sarve na kāryājjāyate bhavaḥ || 3.23 || 
kāryān na jāyate kāryaṃ dvitvaṃ kārye prasajyate |
na ca dvitvaprasaṅgena kāryād bhāvopalabhyate || 3.24 || 
ālambālambyavigataṃ yadā paśyati saṃskṛtam |
niścitaṃ cittamātraṃ hi cittamātraṃ vadāmy aham || 3.25 || 
mātrā svabhāvasaṃsthānaṃ pratyayair bhāvavarjitam |
niṣṭhābhāvaḥ paraṃ brahma etāṃ mātrāṃ vadāmy aham || 3.26 || 
prajñaptisatyato hyātmā dravyasanna hi vidyate |
skandhānāṃ skandhatā tadvatprajñaptyā na tu dravyataḥ || 3.27 || 
caturvidhā vai samatā lakṣaṇaṃ hetubhāvajam |
nairātmyasamatā caiva caturthaṃ yogayoginām || 3.28 || 
vyāvṛttiḥ sarvadṛṣṭīnāṃ kalpyakalpanavarjitā |
anupalambho hy ajātiś ca cittamātraṃ vadāmy aham || 3.29 || 
(63,1) na bhāvaṃ nāpi cābhāvaṃ bhāvābhāvavivarjitam |
tathatā cittavinirmuktaṃ cittamātraṃ vadāmy aham || 3.30 || 
tathatāśūnyatākoṭi nirvāṇaṃ dharmadhātukam |
kāyaṃ manomayaṃ citraṃ cittamātraṃ vadāmy aham || 3.31 || 
vikalpavāsanābaddhaṃ vicitraṃ cittasaṃbhavam |
bahirākhyāyate nṛṇāṃ cittamātraṃ hi laukikam || 3.32 || 
dṛśyaṃ na vidyate bāhyaṃ cittaṃ citraṃ hi dṛśyate |
dehabhogapratiṣṭhānaṃ cittamātraṃ vadāmy aham || 3.33 || 
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat - yat punar etad uktaṃ bhagavatā - yathārutārthagrahaṇaṃ na kartavyaṃ bodhisattvena mahāsattvena anyaiś ceti |  kathaṃ na bhagavan bodhisattvo mahāsattvo yathārutārthagrāhī na bhavati? kiṃ ca rutam? ko ’rthaḥ? bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu na ca manasi kuru |  bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - tatra rutaṃ mahāmate katamat? yaduta vāgakṣarasaṃyogavikalpo dantahanutālujihvauṣṭhapuṭaviniḥsṛtaparasparajalpo vikalpavāsanāhetuko rutamity ucyate |  tatra arthaḥ punar mahāmate katamaḥ? yaduta śrutacintābhāvanāmayyā prajñayā eko rahogato nirvāṇapuragāmimārgaḥ svabuddhyā vāsanāśrayaparāvṛttipūrvakaḥ svapratyātmagatigocarabhūmisthānāntaraviśeṣārthalakṣaṇagatiṃ pravicārayan bodhisattvo mahāsattvo ’rthakuśalo bhavati || 
punar aparaṃ mahāmate rūtārthakuśalo bodhisattvo mahāsattvo rutamarthād anyan nānyad iti samanupaśyati, arthaṃ ca rutāt |  yadi ca punar mahāmate artho rutādanyaḥ syāt, arutārthābhivyaktihetukaḥ syāt |  sa cārtho rutenānupraviśyate pradīpen eva dhanam |  tadyathā mahāmate kaścid eva puruṣaḥ pradīpaṃ gṛhītvā dhanamavalokayet - idaṃ me dhanamevaṃvidhamasmin pradeśe iti |  evam eva mahāmate vāgvikalparutapradīpena bodhisattvā mahāsattvā vāgvikalparahitāḥ svapratyātmāryagatimanupraviśanti || 
punar aparaṃ mahāmate aniruddhā anutpannāḥ prakṛtiparinirvṛtāstriyānamekayānaṃ ca pañcacittasvabhāvādiṣu yathārutārthābhiniveśaṃ pratītya abhiniveśataḥ samāropāpavādadṛṣṭipatito bhavati |  anyathā vyavasthitānanyathā prativikalpayan māyāvaicitryadarśanavikalpanavat |  tadyathā mahāmate anyathā hi māyāvaicitryaṃ draṣṭavyamanyathā pratikalpyate bālair na tvāryaiḥ || 
tatredam ucyate - 
yathārutaṃ vikalpitvā samāropenti dharmatām |
te ca vai tatsamāropāt patanti narakālaye || 3.34 || 
(64,1) na hy ātmā vidyate skandhaiḥ skandhāś caiva hi nātmani |
na te yathā vikalpyante na ca te vai na santi ca || 3.35 || 
astitvaṃ sarvabhāvānāṃ yathā bālair vikalpyate |
yadi te bhaved yathādṛṣṭāḥ sarve syustattvadarśinaḥ || 3.36 || 
abhāvāt sarvadharmāṇāṃ saṃkleśo nāsti śuddhitaḥ |
na te tathā yathā dṛṣṭā na ca te vai na santi ca || 3.37 || 
punar aparaṃ mahāmate jñānavijñānalakṣaṇaṃ te upadekṣyāmi, yena jñānavijñānalakṣaṇena suprativibhāgaviddhena tvaṃ ca anye ca bodhisattvā mahāsattvā jñānavijñānalakṣaṇagatiṃgatāḥ kṣipram anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante |  tatra mahāmate triprakāraṃ jñānaṃ laukikaṃ lokottaraṃ ca lokottaratamaṃ ca |  tatrotpannapradhvaṃsi vijñānam |  anutpannapradhvaṃsi jñānam |  punar aparaṃ mahāmate nimittānimittapatitaṃ vijñānaṃ nāstyastivaicitryalakṣaṇahetukaṃ ca |  nimittānimittavyatikrāntalakṣaṇaṃ jñānam |  punar aparaṃ mahāmate upacayalakṣaṇaṃ vijñānam |  apacayalakṣaṇaṃ jñānam |  tatra trividhaṃ jñānaṃ svasāmānyalakṣaṇāvadhārakaṃ ca utpādavyayāvadhārakaṃ ca anutpādānirodhāvadhārakaṃ ca |  tatra laukikaṃ jñānaṃ sadasatpakṣābhiniviṣṭānāṃ sarvatīrthakarabālapṛthagjanānāṃ ca |  tatra lokottaraṃ jñānaṃ sarvaśrāvakapratyekabuddhānāṃ ca svasāmānyalakṣaṇapatitāśayābhiniviṣṭānām |  tatra lokottaratamaṃ jñānaṃ buddhabodhisattvānāṃ nirābhāsadharmapravicayādanirodhānutpādadarśanāt sadasatpakṣavigataṃ tathāgatabhūminairātmyādhigamāt pravartate || 
punar aparaṃ mahāmate asaṅgalakṣaṇaṃ jñānam, viṣayavaicitryasaṅgalakṣaṇaṃ ca vijñānam |  punar aparaṃ mahāmate trisaṅgakṣayotpādayogalakṣaṇaṃ vijñānamasaṅgasvabhāvalakṣaṇaṃ jñānam |  punar aparaṃ mahāmate aprāptilakṣaṇaṃ jñānaṃ svapratyātmāryajñānagatigocaramapraveśānirgamatvādudakacandravajjale || 
tatredam ucyate - 
cittena cīyate karma jñānena ca vidhīyate |
prajñayā ca nirābhāsaṃ prabhāvaṃ cādhigacchati || 3.38 || 
cittaṃ viṣayasaṃbaddhaṃ jñānaṃ tarke pravartate |
nirābhāse viśeṣe ca prajñā vai saṃpravartate || 3.39 || 
cittaṃ manaś ca vijñānaṃsaṃjñāvaikalpavarjitāḥ |
vikalpadharmatāṃ prāptāḥ śrāvakā na jinātmajāḥ || 3.40 || 
śānte kṣāntiviśeṣe vai jñānaṃ tāthāgataṃ śubham |
saṃjāyate viśeṣārthaṃ samudācāravarjitam || 3.41 || 
prajñā hi trividhā mahyaṃ āryā yena prabhāvitā |
lakṣaṇaṃ kalpyate yena yaś ca bhāvān vṛṇoti ca || 3.42 || 
(65,1) yānadvayavisaṃyuktā prajñā hy abhāvavarjitā |
sadbhāvābhiniveśena śrāvakāṇāṃ pravartate |
cittamātrāvatāreṇa prajñā tāthāgatī matā || 3.43 || 
punar aparaṃ mahāmate navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭir bhavati yaduta saṃsthānapariṇāmo lakṣaṇapariṇāmo hetupariṇāmo yuktipariṇāmo dṛṣṭipariṇāma utpādapariṇāmo bhāvapariṇāmaḥ pratyayābhivyaktipariṇāmaḥ kriyābhivyaktipariṇāmaḥ |  etā mahāmate nava pariṇāmadṛṣṭayaḥ, yāḥ saṃdhāya sarvatīrthakarāḥ sadasatpakṣotpādapariṇāmavādino bhavanti || 
tatra mahāmate saṃsthānapariṇāmo yaduta saṃsthānasyānyathābhāvadarśanāt, suvarṇasya bhūṣaṇavikṛtivaicitryadarśanavat |  tadyathā mahāmate suvarṇaṃ kaṭakarucakasvastyādipariṇāmena pariṇāmyamānaṃ vicitrasaṃsthānapariṇataṃ dṛśyate |  na suvarṇaṃ bhāvataḥ pariṇamati |  evam eva mahāmate sarvabhāvānāṃ pariṇāmaḥ kaiś cittīrthakarair vikalpyate anyaiś ca kāraṇataḥ |  na ca te tathā, na cānyathā parikalpamupādāya |  evaṃ sarvapariṇāmabhedo draṣṭavyo dadhikṣīramadyaphalapākavat |  tadyathā mahāmate evaṃ dadhikṣīramadyaphalādīnāmekaikasya pariṇāmo vikalpasya pariṇāmo vikalpyate tīrthakaraiḥ, na cātra kaścitpariṇamati sadasatoḥ svacittadṛśyabāhyabhāvābhāvāt, evam eva mahāmate bālapṛthagjanānāṃ svacittavikalpabhāvanāpravṛttir draṣṭavyā |  nātra mahāmate kaściddharmaḥ pravartate vā nivartate vā, māyāsvapnapravṛttarūpadarśanavat |  tadyathā mahāmate svapne pravṛttinivṛttī upalabhy ete vandhyāputramṛtajanmavat || 
tatredam ucyate - 
pariṇāmaṃ kālasaṃsthānaṃ bhūtabhāvendriyeṣu ca |
antarābhavasaṃgrāhyo ye kalpenti na te budhāḥ || 3.44 || 
na pratītyasamutpannaṃ lokaṃ kalpenti vai jināḥ |
kiṃ tu pratyaya evedaṃ lokaṃ gandharvasaṃnibham || 3.45 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantaṃ sarvadharmasaṃdhyarthaparimocanārtham adhyeṣate sma - deśayatu me bhagavān, deśayatu me tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ saṃdhyasaṃdhilakṣaṇam, yena saṃdhyasaṃdhilakṣaṇena suprativibhāgābhividdhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sarvasaṃdhyasaṃdhyupāyakuśalā yathārutārthābhiniveśasaṃdhau na prapateyuḥ |  sarvadharmāṇāṃ saṃdhyasaṃdhikauśalena vāgakṣaraprativikalpanaṃ ca vinihatya buddhyā sarvabuddhakṣetraparṣaccāriṇo balavaśitābhijñādhāraṇīmudrāsumudritā vicitrair nirmāṇakiraṇair daśaniṣṭhāpāde 
sunibaddhabuddhayo ’nābhogacandrasūryamaṇimahābhūtacaryāgatisamāḥ sarvabhūmiṣu svavikalpalakṣaṇavinivṛttadṛṣṭayaḥ svapnamāyādisarvadharmānudarśanād buddhabhūmyāśrayānupraviṣṭāḥ sarvasattvadhātuṃ yathārhattvadharmadeśanayā (66,1) ākṛṣya svapnamāyādisarvadharmasadasatpakṣavarjite bhaṅgotpādavikalparahite rutānyathāparyāyavṛttyāśrayatayā pratiṣṭhāpayeyuḥ |  bhagavān āha - sādhu sādhu mahāmate |  tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - aparimito mahāmate sarvadharmāṇāṃ yathārutārthābhiniveśasaṃdhiḥ, lakṣaṇābhiniveśasaṃdhiḥ, pratyayābhiniveśasaṃdhiḥ, bhāvābhāvābhiniveśasaṃdhiḥ, utpādānutpādavikalpābhiniveśasaṃdhiḥ, nirodhānirodhābhiniveśaprativikalpasaṃdhiḥ, yānāyānābhiniveśaprativikalpasaṃdhiḥ, saṃskṛtāsaṃskṛtaprativikalpābhiniveśasaṃdhiḥ, bhūmyabhūmisvalakṣaṇavikalpābhiniveśasaṃdhiḥ, svavikalpābhisamayavikalpasaṃdhiḥ, sadasatpakṣatīrthyāśrayaprativikalpasaṃdhiḥ, triyānaikayānābhisamayavikalpasaṃdhiḥ |  ete cānye ca mahāmate bālapṛthagjanānāṃ svavikalpasaṃdhayaḥ, yāṃ saṃdhiṃ saṃdhāya bālapṛthagjanāḥ prativikalpayamānāḥ kauśeyakrimaya iva svavikalpadṛṣṭisaṃdhisūtreṇa ātmānaṃ parāṃś ca svavikalpadṛṣṭisaṃdhisūtrarocanatayā pariveṣṭayanti bhāvābhāvasaṃdhilakṣaṇābhiniveśābhiniviṣṭāḥ |  na cātra mahāmate kaścitsaṃdhir na saṃdhilakṣaṇaṃ viviktadarśanāt sarvadharmāṇām |  vikalpasyāpravṛttatvān mahāmate bodhisattvo mahāsattvaḥ sarvadharmeṣu viviktadarśī viharati || 
punar aparaṃ mahāmate bāhyabhāvābhāvasvacittadṛśyalakṣaṇāvabodhān nirābhāsacittamātrānusāritvāt sadasatoḥ sarvabhāvavikalpasaṃdhiviviktadarśanān na saṃdhir nāsaṃdhilakṣaṇaṃ sarvadharmāṇām |  nātra kaścin mahāmate badhyate na ca mucyate, anyatra vitathapatitayā buddhyā bandhamokṣau prajñāyete |  tat kasya hetoḥ? yaduta sadasatoḥ saṃdhyanupalabdhitvāt sarvadharmāṇām || 
punar aparaṃ mahāmate trayaḥ saṃdhayo bālānāṃ pṛthagjanānāṃ yaduta rāgo dveṣo mohaś ca |  tṛṣṇā ca paunarbhavikī nandīrāgasahagatā yāṃ saṃdhāya gatisaṃdhayaḥ prajāyante |  tatra saṃdhisaṃdhānaṃ sattvānāṃ gatipañcakaṃ saṃdhervyucchedān mahāmate nasaṃdhir nāsaṃdhilakṣaṇaṃ prajñāyate |  punar aparaṃ mahāmate trisaṃgatipratyayakriyāyogābhiniveśāya saṃdhiḥ |  vijñānānāṃ nair antaryāt pravṛttiyogenābhiniveśato bhavasaṃdhir bhavati |  trisaṃgatipratyayavyāvṛttervijñānānāṃ vimokṣatrayānudarśanāt sarvasaṃdhayo na pravartante || 
tatredam ucyate - 
abhūtaparikalpo hi saṃdhilakṣaṇamucyate |
tasya bhūtaparijñānāt saṃdhijālaṃ prasīdati || 3.46 || 
bhāvajñānarutagrāhāt kauśeyakrimayo yathā |
badhyante svavikalpena bālāḥ saṃdhyavipaścitaḥ || 3.47 || 
punar api mahāmatir āha - yat punar etad uktaṃ bhagavatā - yena yena vikalpena ye ye bhāvā vikalpyante, na hi sa teṣāṃ svabhāvo bhavati |  parikalpita evāsau |  tadyadi bhagavan parikalpita (67,1) evāsau na bhāvasvabhāvalakṣaṇāvadhāraṇam, nanu te bhagavan evaṃ bruvataḥ saṃkleśavyavadānābhāvaḥ prasajyate parikalpitasvabhāvabhāvitatvāt sarvadharmāṇām |  bhagavān āha - evametan mahāmate yathā vadasi |  na mahāmate yathā bālapṛthagjanair bhāvasvabhāvo vikalpyate, tathā bhavati |  parikalpita evāsau mahāmate, na bhāvasvabhāvalakṣaṇāvadhāraṇam |  kiṃ tu yathā mahāmate āryair bhāvasvabhāvo ’vadhāryate āryeṇa jñānena āryeṇa darśanena āryeṇa prajñāacakṣuṣā tathā bhāvasvabhāvo bhavati || 
mahāmatir āha - tadyadi bhagavan yathā āryair āryeṇa jñānena āryeṇa darśanena āryeṇa prajñācakṣuṣā na divyamāṃsacakṣuṣā bhāvasvabhāvo ’vadhāryate tathā bhavati, na tu yathā bālapṛthagjanair vikalpyate bhāvasvabhāvaḥ, tatkathaṃ bhagavan bālapṛthagjanānāṃ vikalpavyāvṛttir bhaviṣyati āryabhāvavastvanavabodhāt? na ca te bhagavan viparyastāḥ nāviparyastāḥ |  tat kasya hetoḥ? yaduta āryavastusvabhāvānavabodhāt sadasatorlakṣaṇasya vṛttidarśanāt |  āryair api bhagavan yathā vastu vikalpyate, na tathā bhavati svalakṣaṇaviṣayāgocaratvāt |  sa teṣām api bhagavan bhāvasvabhāvalakṣaṇaḥ parikalpitasvabhāva eva khyāyate hetvahetuvyapadeśāt |  yaduta bhāvasvalakṣaṇadṛṣṭipatitatvādanyeṣāṃ gocaro bhavati na yathā teṣām |  ityevamanavasthā prasajyate bhagavan bhāvasvabhāvalakṣaṇānavabodhāt |  na ca bhagavan parikalpitasvabhāvahetuko bhāvasvabhāvalakṣaṇaḥ |  sa ca kathaṃ parikalpena prativikalpyamāno na tathā bhaviṣyati yathā parikalpyate? anyad eva bhagavan prativikalpasya lakṣaṇam, anyad eva svabhāvalakṣaṇam |  visadṛśahetuke ca bhagavan vikalpasvabhāvalakṣaṇe |  te ca parasparaṃ parikalpyamāne bālapṛthagjanair na tathā bhaviṣyataḥ |  kiṃ tu sattvānāṃ vikalpavyāvṛttyarthamidam ucyate |  yathā prativikalpena vikalpyante tathā na vidyante || 
kim idaṃ bhagavan sattvānāṃ tvayā nāstyastitvadṛṣṭiṃ vinivārya vastusvabhāvābhiniveśena āryajñānagocaraviṣayābhiniveśān nāstitvadṛṣṭiḥ punar nipātyate, viviktadharmopadeśābhāvaś ca kriyate āryajñānasvabhāvavastudeśanayā? bhagavān āha - na mayā mahāmate viviktadharmopadeśābhāvaḥ kriyate, na cāstitvadṛṣṭir nipātyate āryavastusvabhāvanirdeśena |  kiṃ tu utrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayā anādikālabhāvasvabhāvalakṣaṇābhiniviṣṭānāmāryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate |  na mayā mahāmate bhāvasvabhāvopadeśaḥ kriyate |  kiṃ tu mahāmate svayamevādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti |  bhrānter nirnimittadarśanāt svacittadṛśyamātramavatīrya bāhyadṛśyabhāvābhāvavinivṛttadṛṣṭayo vimokṣatrayādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti |  bhrānter nirnimittadṛṣṭayo vimokṣatrayādhigatayāthātathyamudrāsumudritā bhāvasvabhāveṣu pratyātmādhigatayā buddhyā pratyakṣavihāriṇo bhaviṣyanti nāstyastitvavastudṛṣṭivivarjitāḥ || 
punar aparaṃ mahāmate anutpannāḥ sarvadharmā iti bodhisattvena mahāsattvena pratijñā na karaṇīyā |  tat kasya hetoḥ? pratijñāyāḥ sarvasvabhāvabhāvitvāttaddhetupravṛttilakṣaṇatvāc ca |  anutpannān (68,1) sarvadharmān pratijñāya pratibruvan mahāmate bodhisattvo mahāsattvaḥ pratijñāyā hīyate |  yā pratijñā - anutpannāḥ sarvadharmā iti, sāsya pratijñā hīyate, pratijñāyāstadapekṣotpattitvāt |  atha sāpi pratijñā anutpannā sarvadharmābhyantarādanutpannalakṣaṇān utpattitvāt pratijñāyāḥ, anutpannāḥ sarvadharmā iti sa vādaḥ prahīyate |  pratijñāvayavakāraṇena sadasato ’n utpattiḥ pratijñāyāḥ |  sā hi mahāmate pratijñā sarvabhāvābhyantarā sadasatoran utpattilakṣaṇāt |  yadi mahāmate tayā pratijñayā anutpannayā anutpannāḥ sarvabhāvā iti pratijñāṃ kurvanti, evamapi pratijñāhāniḥ prasajyate |  pratijñāyāḥ sadasatoran utpattibhāvalakṣaṇatvāt pratijñā na karaṇīyā |  anutpannasvabhāvalakṣaṇā hi mahāmate teṣāṃ pratijñā bhavati |  atas te mahāmate pratijñā na karaṇīyā |  bahudoṣaduṣṭatvādavayavānāṃ parasparahetuvilakṣaṇakṛtakatvāc ca avayavānāṃ pratijñā na karaṇīyā - yaduta anutpannāḥ sarvadharmāḥ |  evaṃ śūnyā asvabhāvāḥ sarvadharmā iti mahāmate bodhisattvena mahāsattvena pratijñā na karaṇīyā |  kiṃ tu mahāmate bodhisattvena mahāsattvena māyāsvapnavatsarvabhāvopadeśaḥ karaṇīyo dṛśyādṛśyalakṣaṇatvāt |  dṛṣṭibuddhimohanatvāc ca sarvadharmāṇāṃ māyāsvapnavadbhāvopadeśaḥ karaṇīyo ’nyatra bālānāmutrāsapadavivarjanatayā |  bālāḥ pṛthagjanā hi mahāmate |  nāstyastitvadṛṣṭipatitānāṃ teṣām utrāsaḥ syān mā iti |  utrāsyamānā mahāmate dūrībhavanti mahāyānāt || 
tatredam ucyate - 
na svabhāvo na vijñaptir na vastu na ca ālayaḥ |
bālair vikalpitā hy ete śavabhūtaiḥ kutārkikaiḥ || 3.48 || 
anutpannāḥ sarvadharmāḥ sarvatīrthyaprasiddhaye |
na hi kasyacidutpannā bhāvā vai pratyayānvitāḥ || 3.49 || 
anutpannāḥ sarvadharmāḥ prajñayā na vikalpayet |
taddhetumattvāttatsiddher buddhisteṣāṃ prahīyate || 3.50 || 
keśoṇḍukaṃ yathā mithyā gṛhyate taimirair janaiḥ |
tathā bhāvavikalpo ’yaṃ mithyā bālair vikalpyate || 3.51 || 
prajñaptimātrātribhavaṃ nāsti vastusvabhāvataḥ |
prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ || 3.52 || 
nimittaṃ vastu vijñaptiṃ manovispanditaṃ ca tat |
atikramya tu putrā me nirvikalpāś caranti te || 3.53 || 
ajale ca jalagrāho mṛgatṛṣṇā yathā nabhe |
dṛśyaṃ tathā hi bālānāmāryāṇāṃ ca viśeṣataḥ || 3.54 || 
āryāṇāṃ darśanaṃ śuddhaṃ vimokṣatrayasaṃbhavam |
utpādabhaṅganirmuktaṃ nirābhāsapracāriṇām || 3.55 || 
(69,1) nirābhāso hi bhāvānāmabhāve nāsti yoginām |
bhāvābhāvasamatvena āryāṇāṃ jāyate phalam |
kathaṃ hy abhāvo bhāvānāṃ kurute samatāṃ katham || 3.56 || 
yadā cittaṃ na jānāti bāhyamādhyātmikaṃ calam |
tadā tu kurute nāśaṃ samatācittadarśanam || 3.57 || 
punar api mahāmatir āha - yatpunaridamuktaṃ bhagavatā - yadā tvālambyamarthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavati |  vijñaptergrāhyābhāvādgrāhakasyāpyagrahaṇaṃ bhavati |  tadagrahaṇān na pravartate jñānaṃ vikalpasaṃśabditam |  tatkiṃ punar bhagavan bhāvānāṃ svasāmānyalakṣaṇānanyavaicitryānavabodhān nopalabhate jñānam? atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavān nopalabhate jñānam |  atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyān nopalabhate jñānaṃ jñeyam |  atha bālāndhavṛddhayogādindriyāṇāṃ jñeyārthaṃ nopalabhate jñānam |  tadyadi bhagavan svasāmānyalakṣaṇānanyavaicitryānavabodhān nopalabhate jñānam, na tarhi bhagavan jñānaṃ vaktavyam |  ajñānametadbhagavan yadvidyamānamarthaṃ nopalabhate |  atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavān nopalabhate jñānam, tadajñānam eva bhagavan na jñānam |  jñeye sati bhagavan jñānaṃ pravartate nābhāvāt |  tadyogāc ca jñeyasya jñānamity ucyate |  atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyān nopalabhate bālavṛddhāndhayogavadvaikalyādindriyāṇāṃ jñānaṃ nopalabhate |  tadyadevaṃ nopalabhate, na tadbhagavan jñānam |  ajñānam eva tadvidyamānamarthaṃ buddhivaikalyāt || 
bhagavān āha - na hi tan mahāmate evamajñānaṃ bhavati |  jñānam eva tan mahāmate, nājñānam |  na caitatsaṃdhāyoktaṃ mayā - yadā tvālambyamarthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavatīti |  kiṃ tu svacittadṛśyamātrāvabodhāt sadasator bāhyabhāvābhāvājjñānam apy arthaṃ nopalabhate |  tadanupalambhājjñānajñeyayor apravṛttiḥ |  vimokṣatrayānugamāj jñānasyāpyanupalabdhiḥ |  na ca tārkikā anādikālabhāvābhāvaprapañcavāsitamataya evaṃ prajānanti |  te cāprajānanto bāhyadravyasaṃsthānalakṣaṇabhāvābhāvaṃ kṛtvā vikalpasyāpravṛttiṃ cittamātratāṃ nirdekṣyanti |  ātmātmīyalakṣaṇagrāhābhiniveśābhiniviṣṭāḥ svacittadṛśyamātrānavabodhājjñānaṃ jñeyaṃ prativikalpayanti |  te ca jñānajñeyaprativikalpanayā bāhyabhāvābhāvapravicayānupalabdherucchedadṛṣṭimāśrayante || 
tatredam ucyate - 
vidyamānaṃ hi ālambyaṃ yadi jñānaṃ na paśyati |
ajñānaṃ taddhi na jñānaṃ tārkikāṇām ayaṃ nayaḥ || 3.58 || 
ananyalakṣaṇābhāvājjñānaṃ yadi na paśyati |
vyavadhānadūrasāmīpyaṃ mithyājñānaṃ taducyate || 3.59 || 
(70,1) bālavṛddhāndhayogāc ca jñānaṃ yadi na jāyate |
vidyamānaṃ hi tajjñeyaṃ mithyājñānaṃ taducyate || 3.60 || 
punar aparaṃ mahāmate bālapṛthagjanā anādikālaprapañcadauṣṭhulyasvaprativikalpanā nāṭake nṛtyantaḥ svasiddhāntanayadeśanāyāmakuśalāḥ svacittadṛśyabāhyabhāvalakṣaṇābhiniviṣṭā upāyadeśanāpāṭhamabhiniviśante, na svasiddhāntanayaṃ cātuṣkoṭikanayaviśuddhaṃ prativibhāvayanti |  mahāmatir āha - evametadbhagavan yathā vadasi |  deśayatu me bhagavān deśanāsiddhāntanayalakṣaṇaṃ yena ahaṃ ca anye ca bodhisattvā mahāsattvā anāgate ’dhvani deśanāsiddhāntanayakuśalā na vipralabhyeran kutārkikaistīrthakaraśrāvakapratyekabuddhayānikaiḥ |  bhagavān āha - yena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - dviprakāro mahāmate atītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ dharmanayo yaduta deśanānayaś ca siddhāntapratyavasthānanayaś ca |  tatra deśanāpāṭhanayo mahāmate yaduta vicitrasaṃbhārasūtropadeśaḥ |  yathācittādhimuktikatayā deśayanti sattvebhyaḥ |  tatra siddhāntanayaḥ punar mahāmate katamaḥ? yena yoginaḥ svacittadṛśyavikalpavyāvṛttiṃ kurvanti yaduta ekatvānyatvobhayatvānubhayatvapakṣāpatanatācittamanomanovijñānātītaṃ svapratyātmāryagatigocaraṃ hetuyuktidṛṣṭilakṣaṇavinivṛttamanālīḍhaṃ sarvakutārkikaistīrthakaraśrāvakapratyekabuddhayānikair nāstyastitvāntadvayapatitaiḥ, tamahaṃ siddhānta iti vadāmi |  etan mahāmate siddhāntanayadeśanālakṣaṇaṃ yatra tvayā ca anyaiś ca bodhisattvairmahāsattvairyogaḥ karaṇīyaḥ || 
tatredam ucyate - 
nayo hi dvividho mahyaṃ siddhānto deśanā ca vai |
deśemi yā bālānāṃ siddhāntaṃ yogināmaham || 3.61 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  uktametadbhagavaṃs tathāgatenārhatā samyaksaṃbuddhena ekasmin kāle ekasmin samaye yathā lokāyatiko vicitramantrapratibhāno na sevitavyo na bhaktavyo na paryupāsitavyaḥ, yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgraha iti |  kiṃ kāraṇaṃ punar bhagavatedamuktaṃ lokāyatiko vicitramantrapratibhānaḥ, yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgrahaḥ? bhagavān āha - vicitramantrapratibhāno mahāmate lokāyatiko vicitrairhetupadavyañjanair bālān vyāmohayati na yuktiyuktaṃ nārthopasaṃhitam |  atha yāvad eva yatkiṃcidbālapralāpaṃ deśayati |  etena mahāmate kāraṇena lokāyatiko vicitramantrapratibhāna ity ucyate |  akṣaravaicitryasauṣṭhavena bālānākarṣati, na tattvanayapraveśena praviśati |  svayaṃ sarvadharmānavabodhādantadvayapatitayā dṛṣṭyā bālān vyāmohayati, svātmānaṃ ca kṣiṇoti |  gatisaṃdhyapramuktatvāt svacittadṛśyamātrānavabodhād bāhyabhāvasvabhāvābhiniveśādvikalpasya vyāvṛttir na bhavati |  ata etasmāt kāraṇān mahāmate lokāyatiko (71,1) vicitramantrapratibhāno ’parimukta eva jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsādibhyo vicitraiḥ padavyañjanairhetudṛṣṭāntopasaṃhārair bālān vyāmohayati || 
indro ’pi mahāmate anekaśāstravidagdhabuddhiḥ svaśabdaśāstrapraṇetā |  tacchiṣyeṇa nāgaveśarūpadhāriṇā svarge indasabhāyāṃ pratijñāṃ kṛtvā tava vā sahasrāro ratho bhajyatāṃ mama vā ekaikanāgabhāvasya phaṇāc chedo bhavatv iti |  sahadharmeṇa ca nāgaveśadhāriṇā lokāyatikaśiṣyeṇa devānāmindraṃ vijitya sahasrāraṃ rathaṃ bhaṅktvā punarapīmaṃ lokamāgataḥ |  evamidaṃ mahāmate lokāyatikavicitrahetudṛṣṭāntopanibaddhaṃ yena tiryañco ’pyadhītya devāsuralokaṃ vicitrapadavyañjanair vyāmohayati |  āyavyayadṛṣṭābhiniveśenābhiniveśayati kimaṅga punar mānuṣān |  ata etasmāt kāraṇān mahāmate lokāyatikaḥ parivarjitavyo duḥkhajanmahetuvāhakatvāt, na sevitavyo na bhajitavyo na paryupāsitavyaḥ |  śarīrabuddhiviṣayopalabdhimātraṃ hi mahāmate lokāyatikair deśyate vicitraiḥ padavyañjanaiḥ |  śatasahasraṃ mahāmate lokāyatam |  kiṃ tu paścime loke paścimāyāṃ pañcāśatyāṃ bhinnasaṃhitaṃ bhaviṣyati kutarkahetudṛṣṭipraṇītatvāt |  bhinnasaṃhitaṃ bhaviṣyatyaśiṣyaparigrahāt |  evad eva mahāmate lokāyataṃ bhinnasaṃhitaṃ vicitrahetūpanibaddhaṃ tīrthakarair deśyate svakāraṇābhiniveśābhiniviṣṭaiḥ, na svanayaḥ |  na ca mahāmate kasyacittīrthakarasya svaśāstranayaḥ |  anyatra lokāyatam eva anekair ākāraiḥ kāraṇamukhaśatasahasrair deśayanti |  na svanayaṃ ca na prajānanti mohohāllokāyatam idam iti || 
mahāmatir āha - yadi bhagavan sarvatīrthakarā lokāyatam eva vicitraiḥ padavyañjanair dṛṣṭāntopasaṃhārair deśayanti, na svanayaṃ svakāraṇābhiniveśābhiniviṣṭāḥ, atha kiṃ bhagavān api lokāyatam eva deśayati āgatāgatānāṃ nānādeśasaṃnipatitānāṃ devāsuramanuṣyāṇāṃ vicitraiḥ padavyañjanaiḥ, na svamataṃ sarvatīrthyamatopadeśābhyantaratvāt? bhagavān āha - nāhaṃ mahāmate lokāyataṃ deśayāmi na cāyavyayam |  kiṃ tu mahāmate anāyavyayaṃ deśayāmi |  tatra āyo nāma mahāmate utpādarāśiḥ samūhāgamādutpadyate |  tatra vyayo nāma mahāmate vināśaḥ |  anāyavyaya ityanutpādasyaitad adhivacanam |  nāhaṃ mahāmate sarvatīrthakaravikalpābhyantaraṃ deśayāmi |  tat kasya hetoḥ? yaduta bāhyabhāvābhāvādanabhiniveśāt svacittadṛśyamātrāvasthānād didhāvṛttino ’pravṛttervikalpasya |  nimittagocarābhāvāt svacittadṛśyamātrāvabodhanāt svacittadṛśyavikalpo na pravartate |  apravṛttivikalpasyānimittaśūnyatāpraṇihitavimokṣatrayāvatārān mukta ity ucyate || 
abhijānāmyahaṃ mahāmate anyatarasmin pṛthivīpradeśe viharāmi |  atha yenāhaṃ tena lokāyatiko brāhmaṇa upasaṃkrāntaḥ |  upasaṃkramya akṛtāvakāśa eva māmevamāha - sarvaṃ bho gautama kṛtakam |  tasyāhaṃ mahāmate evamāha - sarvaṃ bho brāhmaṇa yadi kṛtakam, idaṃ prathamaṃ lokāyatam |  sarvaṃ bho gautama akṛtakam |  yadi brāhmaṇa sarvamakṛtakam , idaṃ dvitīyaṃ lokāyatam |  evaṃ sarvamanityaṃ sarvaṃ nityaṃ sarvamutpādyaṃ sarvamanutpādyam |  idaṃ brāhmaṇa ṣaṣṭhaṃ (72,1) lokāyatam |  punar api mahāmate māmevamāha brāhmaṇo lokāyatikaḥ - sarvaṃ bho gautama ekatvaṃ sarvamanyatvaṃ sarvamubhayatvaṃ sarvamanubhayatvaṃ sarvaṃ kāraṇādhīnaṃ vicitrahetūipapattidarśanāt |  idamapi brāhmaṇa ekādaśaṃ lokāyatam |  punar api bho gautama sarvamavyākṛtaṃ sarvaṃ vyākṛtam, astyātmā nāstyātmā, astyayaṃ loko nāstyayaṃ lokaḥ,asti paro loko nāsti paro lokaḥ, nāstyasti ca paro lokaḥ, asti mokṣo nāsti mokṣaḥ, sarvaṃ kṣaṇikaṃ sarvamakṣaṇikam, ākāśamapratisaṃkhyānirodho nirvāṇaṃ bho gautama kṛtakamakṛtakam, astyantarābhavo nāstyantarābhava iti |  tasyaitaduktaṃ mahāmate mahā - yadi bho brāhmaṇa evam, idamapi brāhmaṇa lokāyatam eva bhavatīti, na madīyam |  tvadīyametadbrāhmaṇa lokāyatam |  ahaṃ bho brāhmaṇa anādikālaprapañcavikalpavāsanādauṣṭhulyahetukaṃ tribhavaṃ varṇayāmi |  svacittadṛśyamātrānavabodhād brāhmaṇa vikalpaḥ pravartate na bāhyabhāvopalambhāt |  yathā tīrthakarāṇām ātmendriyārthasaṃnikarṣātrayāṇāṃ na tathā mama |  ahaṃ bhe brāhmaṇa na hetuvādī nāhetuvādī anyatra vikalpam eva grāhyagrāhakabhāvena prajñāpya pratītyasamutpādaṃ deśayāmi |  na ca tvādṛśā anye vā budhyante ātmagrāhapatitayā saṃtatyā |  nirvāṇākāśanirodhānāṃ mahāmate tattvam eva nopalabhyate saṃkhyāyām, kutaḥ punaḥ kṛtakatvam || 
punar api mahāmate lokāyatiko brāhmaṇa evamāha - ajñānatṛṣṇākarmahetukamidaṃ bho gautama tribhavam, athāhetukam? dvayam apy etadbrāhmaṇa lokāyatam |  svasāmānyalakṣaṇapatitā bho gautama sarvabhāvāḥ |  idamapi brāhmaṇa lokāyatam eva bhavati |  yāvadbrāhmaṇa manovispanditaṃ bāhyārthābhiniveśavikalpasya tāvallokāyatam || 
punar aparaṃ mahāmate lokāyatiko brāhmaṇo māmetad avocat - asti bho gautama kiṃcidyanna lokāyatam? madīyam eva bho gautama sarvatīrthakaraiḥ prasiddhaṃ vicitraiḥ padavyañjanairhetudṛṣṭāntopasaṃhārair deśyate |  asti bho brāhmaṇa yanna tvadīyaṃ na ca na prasiddhaṃ deśyate na ca na vicitraiḥ padavyañjanair na ca nārthopasaṃhitam eva |  kiṃ tadalokāyataṃ yanna prasiddhaṃ deśyate ca? asti ca bho brāhmaṇa alokāyataṃ yatra sarvatīrthakarāṇāṃ tava ca buddhir na gāhate bāhyabhāvādasadbhūtavikalpaprapañcābhiniviṣṭānām |  yaduta vikalpasyāpravṛttiḥ sadasataḥ svacittadṛśyamātrāvabodhādvikalpo na pravartate |  bāhyaviṣayagrahaṇābhāvādvikalpaḥ svasthāne ’vatiṣṭhate dṛśyate |  tenedamalokāyataṃ madīyaṃ na ca tvadīyam |  svasthāne ’vatiṣṭhata iti na pravartata ityarthaḥ |  an utpattivikalpasyāpravṛttirity ucyate |  evamidaṃ bho brāhmaṇa yanna lokāyatam |  saṃkṣepato brāhmaṇa yatra vijñānasyāgatirgatiścyutirupapattiḥ prārthanābhiniveśābhiṣvaṅgo darśanaṃ dṛṣṭiḥ sthānaṃ parāmṛṣṭirvicitralakṣaṇābhiniveśaḥ saṃgatiḥ sattvānāṃ tṛṣṇāyāḥ kāraṇābhiniveśaś ca |  etadbho brāhmaṇa tvadīyaṃ lokāyataṃ na madīyam |  evamahaṃ mahāmate pṛṣṭo lokāyatikena brāhmaṇenāgatya |  sa ca mayaivaṃ visarjitastūṣṇībhāvena prakrāntaḥ || 
(73,1) atha khalu kṛṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya bhagavantam etad avocat - tena hi gautama paraloka eva na saṃvidyate |  tena hi māṇava kutastvamāgataḥ? ihāhaṃ gautama śvetadvīpādāgataḥ |  sa eva brāhmaṇa paro lokaḥ |  atha māṇavo niṣpratibhāno nigṛhīto ’ntarhito ’pṛṣṭvaiva māṃ svanayapratyavasthānakathāṃ cintayan śākyaputro mannayabahirdhā varāko ’pravṛttilakṣaṇahetuvādī svavikalpadṛśyalakṣaṇāvabodhādvikalpasyāpravṛttiṃ varṇayati |  tvaṃ caitarhi mahāmate māṃ pṛcchasi - kiṃ kāraṇaṃ lokāyatikavicitramantrapratibhānaṃ sevyamānasyāmiṣasaṃgraho bhavati na dharmasaṃgraha iti |  mahāmatir āha - atha dharmāmiṣam iti bhagavan kaḥ padārthaḥ? bhagavān āha - sādhu sādhu mahāmate |  padārthadvayaṃ prati mīmāṃsā pravṛttā anāgatāṃ janatāṃ samālokya |  tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasi kuru |  bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt || 
bhagavāṃs tasyaitad avocat - tatra āmiṣaṃ mahāmate katamat? yaduta āmiṣamāmṛśamākarṣaṇaṃ nirmṛṣaṃ parāmṛṣṭiḥ svādo bāhyaviṣayābhiniveśo ’ntadvayapraveśaḥ |  kudṛṣṭyā punaḥ skandhaprādurbhāvo jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsapravṛttistṛṣṇāyāḥ paunarbhavikyā ādiṃ kṛtvā |  āmiṣamidamity ucyate mayā ca anyaiś ca buddhair bhagavadbhiḥ |  eṣa mahāmate āmiṣasaṃgraho na dharmasaṃgraho yaṃ lokāyatikaṃ sevamāno labhate lokāyatam || 
tatra mahāmate dharmasaṃgrahaḥ katamaḥ? yaduta svacittadharmanairātmyadvayāva - bodhād dharmapudgalanairātmyalakṣaṇadarśanādvikalpasyāpravṛttiḥ, bhūmyuttaroparijñānāc cittamanomanovijñānavyāvṛttiḥ, sarvabuddhajñānābhiṣekagatiḥ anadhiṣṭhāpadaparigrahaḥ sarvadharmānābhogavaśavartitā dharma ity ucyate, sarvadṛṣṭiprapañcavikalpabhāvāntadvayāpatanatayā |  prāyeṇa hi mahāmate tīrthakaravādo bālānantadvaye pātayati na tu viduṣām, yaduta ucchede ca śāśvate ca |  ahetuvādaparigrahāc chāśvatadṛṣṭir bhavati, kāraṇavināśahetvabhāvāducchedadṛṣṭir bhavati |  kiṃ tu utpādasthitibhaṅgadarśanād dharma ity evaṃ vadāmi |  eṣa mahāmate dharmāmiṣanirṇayaḥ, yatra tvayā anyaiś ca bodhisattvairmahāsattvaiḥ śikṣitavyam || 
tatredam ucyate - 
saṃgrahaiś ca dametsattvān śīlena ca vaśīkaret |
prajñayā nāśayeddṛṣṭiṃ vimokṣaiś ca vivardhayet || 3.62 || 
lokāyatamidaṃ sarvaṃ yattīrthyair deśyate mṛṣā |
kāryakāraṇasaddṛṣṭyā svasiddhānto na vidyate || 3.63 || 
ahamekaḥ svasiddhāntaṃ kāryakāraṇavarjitam |
deśemi śiṣyavargasya lokāyatavivarjitam || 3.64 || 
cittamātraṃ na dṛśyo ’sti dvidhā cittaṃ hi dṛśyate |
grāhyagrāhakabhāvena śāśvatocchedavarjitam || 3.65 || 
(74,1) yāvatpravartate cittaṃ tāvallokāyataṃ bhavet |
apravṛttirvikalpasya svacittaṃ paśyate jagat || 3.66 || 
āyaṃ kāryārthanirvṛttiṃ vyayaṃ kāryasya darśanam |
āyavyayaparijñānādvikalpo na pravartate || 3.67 || 
nityamanityaṃ kṛtakamakṛtakaṃ parāparam |
evamādyāni sarvāṇi lokāyatanayaṃ bhavet || 3.68 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  nirvāṇaṃ nirvāṇam iti bhagavann ucyate |  kasyaitad adhivacanaṃ yaduta nirvāṇam iti yatsarvatīrthakarair vikalpyate? bhagavān āha - tena hi mahāmate śṛṇu, sādhu va suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  yathā tīrthakarā nirvāṇaṃ vikalpayanti, na ca bhavati teṣāṃ vikalpānurupaṃ nirvāṇam |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - tatra kecittāvan mahāmate tīrthakarāḥ skandhadhātvāyatananirodhādviṣayavairāgyān nivaidharmyādarśanāc cittacaittakalāpo na pravartate |  atītānāgatapratyutpannaviṣayānanusmaraṇād dīpabījānalavadupādānoparamād apravṛttirvikalpasyeti varṇayanti |  atas teṣāṃ tatra nirvāṇabuddhir bhavati | na ca mahāmate vināśadṛṣṭyā nirvāyate || 
anye punar deśāntarasthānagamanaṃ mokṣa iti varṇayanti viṣayavikalpoparamādiṣu pavanavat |  anye punarvarṇayanti tīrthakarāḥ buddhiboddhavyadarśanavināśān mokṣa iti |  anye vikalpasyāpravṛtter nityānityadarśanān mokṣaṃ kalpayanti |  anye punarvarṇayanti vividhanimittavikalpo duḥkhajanmavāhaka iti svacittadṛśyamātrākuśalāḥ |  nimittabhayabhītā nimittadarśanāt sukhābhilāṣanimitte nirvāṇabuddhayo bhavanti |  anye punaradhyātmabāhyānāṃ sarvadharmāṇāṃ svasāmānyalakṣaṇāvabodhādavināśato ’tītānāgatapratyutpannabhāvāstitayā 
nirvāṇaṃ kalpayanti |  anye punarātmasattvajīvapoṣapuruṣapudgalasarvadharmāvināśataś ca nirvāṇaṃ kalpayati |  anye punar mahāmate tīrthakarā durvidagdhabuddhayaḥ prakṛtipuruṣāntaradarśanādguṇapariṇāmakartṛtvāc ca nirvāṇaṃ kalpayanti |  anye puṇyāpuṇyaparikṣayāt |  anye kleśakṣayājjñānena ca |  anye īśvarasvatantrakartṛtvadarśanājjagato nirvāṇaṃ kalpayanti |  anye anyonyapravṛtto ’yaṃ saṃbhavo jagata iti na kāraṇataḥ |  sa ca kāraṇābhiniveśa eva, na cāvabudhyante mohāt, tadanavabodhān nirvāṇaṃ kalpayanti |  anye punar mahāmate tīrthakarāḥ satyamārgādhigamān nirvāṇaṃ kalpayanti |  anye guṇaguṇinorabhisaṃbaddhādekatvānyatvobhayatvānubhayatvadarśanān nirvāṇabuddhayo bhavanti |  anye svabhāvataḥ pravṛttito mayūravaicitryavividharatnākarakaṇṭakataikṣṇyavadbhāvānāṃ svabhāvaṃ dṛṣṭvā nirvāṇaṃ vikalpayanti |  anye punar mahāmate pañcaviṃśatitattvāvabodhāt, anye prajāpālena ṣāḍguṇyopadeśagrahaṇān nirvāṇaṃ (75,1) kalpayanti |  anye kālakartṛdarśanātkālāyattā lokapravṛttir iti tadavabodhān nirvāṇaṃ kalpayanti |  anye punar mahāmate bhavena, anye ’bhavena, anye bhavābhavaparijñayā, anye bhavanirvāṇāviśeṣadarśanena nirvāṇaṃ kalpayanti |  anye punar mahāmate varṇayanti sarvajñasiṃhanādanādino yathā svacittadṛśyamātrāvabodhād bāhyabhāvābhāvānabhiniveśāccātuṣkoṭikarahitād yathābhūtāvasthānadarśanāt svacittadṛśyavikalpasyāntadvayāpatanatayā grāhyagrāhakānupalabdheḥ sarvapramāṇāgrahaṇāpravṛttidarśanāttattvasya vyāmohakatvādagrahaṇaṃ tattvasya, tadvyudāsāt svapratyātmāryadharmādhigamān nairātmyadvayāvabodhātkleśadvayavinivṛtterāvaraṇadvayaviśuddhatvād bhūmyuttarottara tathāgatabhūmimāyādiviśvasamādhicittamanomanovijñānavyāvṛtter nirvāṇaṃ kalpayanti |  evamanyānyapi yāni tārkikaiḥ kutīrthyapraṇītāni tānyayuktiyuktāni vidvadbhiḥ parivarjitāni |  sarve ’pyete mahāmate antadvayapatitayā saṃtatyā nirvāṇaṃ kalpayanti |  evamādibhirvikalpair mahāmate sarvatīrthakarair nirvāṇaṃ parikalpyate |  na cātra kaścitpravartate vā nivartate vā |  ekaikasya mahāmate tīrthakarasya nirvāṇaṃ tatsvaśāstramatibuddhyā parīkṣyamāṇaṃ vyabhicarati |  tathā na tiṣṭhate yathā tair vikalpyate |  manasa āgatigativispandanān nāsti kasyacinnirvāṇam |  atra tvayā mahāmate śikṣitvā anyaiś ca bodhisattvairmahāsattvaiḥ sarvatīrthakaranirvāṇadṛṣṭirvyāvartanīyā || 
tatredam ucyate - 
nirvāṇadṛṣṭayastīrthyā vikalpenti pṛthakpṛthak |
kalpanāmātramevaiṣāṃ mokṣopāyo na vidyate || 3.69 || 
bandhyabandhananirmuktā upāyaiś ca vivarjitāḥ |
tīrthyā mokṣaṃ vikalpenti na ca mokṣo hi vidyate || 3.70 || 
anekabhedabhinno hi tīrthyānāṃ dṛśyate nayaḥ |
atasteṣāṃ na mokṣo ’sti kasmān mūḍhair vikalpyate || 3.71 || 
kāryakāraṇadur duṣṭyā tīrthyāḥ sarve vimohitāḥ |
atasteṣāṃ na mokṣo ’sti sadasatpakṣavādinām || 3.72 || 
jalpaprapañcābhiratā hi bālāstattve na kurvanti matiṃ viśālām |
jalpo hi traidhātukaduḥkhayonistattvaṃ hi duḥkhasya vināśahetuḥ || 3.73 || 
yathā hi darpaṇe rūpaṃ dṛśyate na ca vidyate |
vāsanādarpaṇe cittaṃ dvidhā dṛśyati bāliśaiḥ || 3.74 || 
cittadṛśyāparijñānādvikalpo jāyate dvidhā |
cittadṛśyaparijñānādvikalpo na pravartate || 3.75 || 
(76,1) cittam eva bhaveccitraṃ lakṣyalakṣaṇavarjitam |
dṛśyākāraṃ na dṛśyo ’sti yathā bālair vikalpyate || 3.76 || 
vikalpamātraṃ tribhavaṃ bāhyamarthaṃ na vidyate |
vikalpaṃ dṛśyate citraṃ na ca bālair vibhāvyate || 3.77 || 
sūtre sūtre vikalpoktaṃ saṃjñānāmāntareṇa ca |
abhidhānavinirmuktamabhidheyaṃ na lakṣyate || 3.78 || 
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat - deśayatu me bhagavāṃs tathāgato ’rhan samyaksaṃbuddhaḥ svabuddhabuddhatām, yena ahaṃ ca anye ca bodhisattvā mahāsattvās tathāgatasvakuśalāḥ svamātmānaṃ parāṃś cāvabodhayeyuḥ |  bhagavān āha - tena hi mahāmate tvam eva paripṛccha |  yathā te kṣamate, tathā visarjayiṣyāmi |  mahāmatir āha - kiṃ punar bhagavan tathāgato ’rhan samyaksaṃbuddho ’kṛtakaḥ kṛtakaḥ kāryaṃ kāraṇaṃ lakṣyaṃ lakṣaṇamabhidhānamabhidheyaṃ buddhir boddhavyaḥ, evamādyaiḥ padaniruktaiḥ kiṃ bhagavānanyo ’nanyaḥ? 
bhagavān āha - na mahāmate tathāgato ’rhan samyaksaṃbuddha evamādyaiḥ padaniruktair akṛtako na kṛtakaṃ na kāryaṃ na kāraṇam |  tat kasya hetoḥ? yaduta ubhayadoṣaprasaṅgāt |  yadi hi mahāmate tathāgataḥ kṛtakaḥ syāt, anityatvaṃ syāt |  anityatvāt sarvaṃ hi kāryaṃ tathāgataḥ syāt |  aniṣṭaṃ caitanmama ca anyeṣāṃ ca tathāgatānām |  athākṛtakaḥ syāt, alabdhātmakatvāt samudāgatasaṃbhāravaiyarthyaṃ syāt, śaśaviṣāṇavadvandhyāputratulyaś ca syād akṛtakatvāt |  yacca mahāmate na kāryaṃ na kāraṇaṃ tanna sannāsat |  yacca na sannāsat, taccātuṣkoṭikabāhyam |  cātuṣkoṭikaṃ ca mahāmate lokavyavahāraḥ |  yacca cātuṣkoṭikabāhyaṃ tadvāgmātraṃ prasajyate vandhyāputravat |  vandhyāputro hi mahāmate vāgmātraṃ na cātuṣkoṭikapatitaḥ |  apatitatvādapramāṇaṃ viduṣām |  evaṃ sarva tathāgatapadārthā vidvadbhiḥ pratyavagantavyāḥ |  yad apy uktaṃ mayā nirātmānaḥ sarvadharmā iti, tasyāpyarthaṃ niboddhavyaṃ mahāmate |  nirātmabhāvo mahāmate nairātmyam |  svātmanā sarvadharmā vidyante na parātmanā gośvavat |  tadyathā mahāmate na gobhāvo ’śvātmako na cāśvabhāvo gavātmakaḥ, na sannāsat, na ca tau svalakṣaṇato na, vidyete eva tau svalakṣaṇataḥ, evam eva mahāmate sarvadharmā na ca svalakṣaṇena na saṃvidyante |  vidyanta eva |  tena ca bālapṛthagjanair nirātmārthatā avabudhyate vikalpam upādāya, na tvavikalpam |  evaṃ śūnyānutpādāsvābhāvyaṃ sarvadharmaṇāṃ pratyavagantavyam |  evaṃ skandhebhyo nānyo nānanyas tathāgataḥ |  yadyananyaḥ skandhebhyaḥ syāt, anityaḥ syāt kṛtatvāt skandhānām |  athānyaḥ syāt, dvaye satyanyathā bhavati goviṣāṇavat || 
tatra sādṛśyadarśanādananyatvaṃ hrasvadīrghadarśanādanyatvaṃ sarvabhāvānām |  dakṣiṇaṃ hi mahāmate goviṣāṇaṃ vāmasyānyad bhavati, vāmam api dakṣiṇasya |  evaṃ hrasvadīrghatvayoḥ parasparataḥ |  (77,1) evaṃ varṇavaicitryataś ca |  ataś cāparasparato ’nyaḥ |  na cānyas tathāgataḥ skandhadhātvāyanebhyaḥ |  evaṃ vimokṣāt tathāgato nānyo nānanyaḥ |  tathāgata eva mokṣaśabdena deśyate |  yadi anyaḥ syān mokṣāt tathāgataḥ, rūpalakṣaṇayuktaḥ syāt |  rūpalakṣaṇayuktatvād anityaḥ syāt |  athānanyaḥ syāt, prāptilakṣaṇavibhāgo na syād yoginām |  dṛṣṭaś ca mahāmate vibhāgo yogibhiḥ |  ato nānyo nānanyaḥ |  evaṃ jñānaṃ jñeyān nānyannānanyat |  yaddhi mahāmate na nityaṃ nānityaṃ na kāryaṃ na kāraṇaṃ na saṃskṛtaṃ nāsaṃskṛtaṃ na buddhir na boddhavyaṃ na lakṣyaṃ na lakṣaṇaṃ na skandhā na skandhebhyo ’nyat nābhidheyaṃ nābhidhānaṃ naikatvānyatvobhayatvānubhayatvasaṃbaddham, tatsarvapramāṇavinivṛttam |  yatsarvapramāṇavinivṛttaṃ tadvāṅbhātraṃ saṃpadyate |  yadvāṅbhātraṃ tadanutpannam |  yadanutpannaṃ tadaniruddham |  yadaniruddhaṃ tadākāśasamam |  ākāśaṃ ca mahāmate na kāryaṃ na kāraṇam |  yacca na kāryaṃ na kāraṇaṃ tannirālambyam |  yannirālambyaṃ tatsarvaprapañcātītam |  yatsarvaprapañcātītaṃ sa tathāgataḥ |  etad dhi mahāmate samyaksaṃbuddhatvam |  eṣā sā buddhabuddhatā sarvapramāṇendriyavinivṛttā || 
tatredam ucyate - 
pramāṇendriyanirmuktaṃ na kāryaṃ nāpi kāraṇam |
buddhiboddhavyarahitaṃ lakṣyalakṣaṇavarjitam || 3.79 || 
skandhān pratītya saṃbuddho na dṛṣṭaḥ kenacitkvacit |
yo na dṛṣṭaḥ kvacitkenacitkathaṃ tasya vibhāvanā || 3.80 || 
na kṛtako nākṛtako na kāryaṃ nāpi kāraṇam |
na ca skandhā na cāskandhā na cāpy anyatra saṃkarāt || 3.81 || 
na hi yo yena bhāvena kalpyamāno na dṛśyate |
na taṃ nāsty eva gantavyaṃ dharmāṇām eva dharmatā || 3.82 || 
astitvapūrvakaṃ nāsti asti nāstitvapūrvakam |
ato nāsti na gantavyamastitvaṃ na ca kalpayet || 3.83 || 
ātmanairātmyasaṃmūḍhād dhoṣamātrāvalambinaḥ |
antadvayanimagnāste naṣṭā nāśenti bāliśān || 3.84 || 
sarvadoṣavinirmuktaṃ yadā paśyanti mannayam |
tadā samyakprapaśyanti na te dūṣenti nāyakān || 3.85 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  deśayatu me bhagavān, deśayatu sugataḥ, yaddeśanāpāṭhe bhagavatā anirodhānutpādagrahaṇaṃ kṛtam |  uktaṃ ca tvayā yathā tathāgatasyaitad adhivacanamanirodhānutpāda iti |  tatkimayaṃ bhagavan abhāvo ’nirodhānutpādaḥ, uta tathāgatasyaitatparyāyāntaram? yad bhagavān evam āha - aniruddhā anutpannāś ca bhagavatā (78,1) sarvadharmā deśyante sadasatpakṣādarśanāt |  yadyanutpannāḥ sarvadharmā iti bhagavan dharmagrahaṇaṃ na prāpnoti, ajātatvāt sarvadharmāṇām |  atha paryāyāntarametatkasyaciddharmasya, taducyatāṃ bhagavan |  bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - na hi mahāmate abhāvas tathāgato na ca sarvadharmāṇām anirodhānutpādagrahaṇam |  na pratyayo ’pekṣitavyo na ca nirarthakam anutpādagrahaṇaṃ kriyate mayā |  kiṃ tu mahāmate manomayadharmakāyasya tathāgatasyaitad adhivacanaṃ yatra sarvatīrthakaraśrāvakapratyekabuddhasaptabhūmipratiṣṭhitānāṃ ca bodhisattvānāmaviṣayaḥ |  so ’nutpādas tathāgatasya |  etan mahāmate paryāyavacanam |  tadyathā mahāmate indraḥ śakraḥ puraṃdaraḥ, hasyaḥ karaḥ pāṇiḥ, tanur dehaṃ śarīram, pṛthivī bhūmirvasuṃdharā, khamākāśaṃ gaganam |  ityevamādyānāṃ bhāvānāmekaikasya bhāvasya bahavaḥ paryāyavācakāḥ śabdā bhavanti vikalpitāḥ |  na caiṣāṃ nāmabahutvād bhāvabahutvaṃ vikalpyate |  na ca svabhāvo na bhavati |  evaṃ mahāmate ahamapi sahāyāṃ lokadhātau tribhir nāmāsaṃkhyeyaśatasahasrair bālānāṃ śravaṇāvabhāsam āgacchāmi |  taiś cābhilapanti mām, na ca prajānanti tathāgatasyaite nāmaparyāyā iti |  tatra kecin mahāmate tathāgatam iti māṃ saṃprajānanti |  kecit svayaṃbhuvam iti |  nāyakaṃ vināyakaṃ pariṇāyakaṃ buddhamṛṣiṃ vṛṣabhaṃ brahmāṇaṃ viṣṇumīśvaraṃ pradhānaṃ kapilaṃ bhūtāntamariṣṭaneminaṃ somaṃ bhāskaraṃ rāmaṃ vyāsaṃ śukamindraṃ baliṃ varuṇam iti caike saṃjānanti |  apare anirodhānutpādaṃ śūnyatāṃ tathatāṃ satyatāṃ bhūtatāṃ bhūtakoṭiṃ dharmadhātuṃ nirvāṇaṃ nityaṃ samatāmadvayamanirodhamanimittaṃ pratyayaṃ buddhahetūpadeśaṃ vimokṣaṃ mārgasatyāni sarvajñaṃ jinaṃ manomayam iti caike saṃjānanti |  evamādibhir mahāmate paripūrṇaṃ tribhir nāmāsaṃkhyeyaśatasahasrair anūnair anadhikair ihānyeṣu ca lokadhātuṣu māṃ janāḥ saṃjānante udakacandra ivāpraviṣṭanirgatam |  na ca bālā avabudhyante dvayāntapatitayā saṃtatyā |  atha ca satkurvanti gurukurvanti mānayanti pūjayanti ca māṃ padārthaniruktyakuśalā abhinnasaṃjñāḥ, na svanayaṃ prajānantiṃ deśanārutapāṭhābhiniviṣṭāḥ |  anirodhānutpādamabhāvaṃ kalpayiṣyanti na ca tathāgatanāmapadaparyāyāntaramindraśakrapuraṃdaraṃ na svanayapratyavasthānapāṭhamadhimokṣanti, yathārutārthapāṭhānusāritvāt sarvadharmāṇām |  evaṃ ca mahāmate vakṣyanti te mohapuruṣāḥ - yathāruta evārthaḥ, ananyo ’rtho rutād iti |  tat kasya hetoḥ? yaduta arthasyāśarīratvād rutādanyo ’rtho na bhavati |  kiṃ tu rutam evārtha iti rutasvabhāvāparijñānād avidagdhabuddhayaḥ |  na tv evaṃ jñāsyanti mahāmate yathā rutamutpannapradhvaṃsi, artho ’nutpannapradhvaṃsī |  rutaṃ mahāmate akṣarapatitam, artho ’nakṣarapatitaḥ |  bhāvābhāvavivarjitatvādajanmāśarīram |  na ca mahāmate tathāgatā akṣarapatitaṃ dharmaṃ deśayanti |  akṣarāṇāṃ sadasato ’nupalabdheḥ |  anyatra akṣarapatitāśayaḥ punar mahāmate yo ’kṣarapatitaṃ dharmaṃ deśayati, sa ca pralapati, nirakṣaratvād dharmasya |  ata etasmāt kāraṇān mahāmate uktaṃ deśanāpāṭhe mayā anyaiś ca buddhabodhisattvaiḥ yathaikam apy akṣaraṃ tathāgatā nodāharanti na pratyāharantīti |  tatkasya (79,1) hetoḥ? yaduta anakṣaratvād dharmāṇām |  na ca nārthopasaṃhitam udāharanti |  udāharanty eva vikalpam upādāya |  anupādānān mahāmate sarvadharmāṇāṃ śāsanalopaḥ syāt |  śāsanānāṃ lopāc ca buddhapratyekabuddhaśrāvakabodhisattvānāmabhāvaḥ syāt |  tadabhāvātkiṃ kasya deśyeta? ata etasmāt kāraṇān mahāmate bodhisattvena mahāsattvena deśanāpāṭharutānabhiniviṣṭena bhavitavyam |  sa vyabhicārī mahāmate deśanāpāṭhaḥ |  sattvāśayapravṛttatvān nānādhimuktikānāṃ sattvānāṃ dharmadeśanā kriyate cittamanomanovijñānavyāvṛttyarthaṃ mayā anyaiś ca tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ, na svapratyātmāryajñānādhigamapratyavasthānāt sarvadharmanirābhāasasvacittadṛśyamātrāvabodhād dvidhāvikalpasya vyāvṛttitaḥ |  arthapratiśaraṇena mahāmate bodhisattvena mahāsattvena bhavitavyaṃ na vyañjanapratiśaraṇena |  vyañjanānusārī mahāmate kulaputro vā kuladuhitā vā svātmānaṃ ca nāśayati, parārthāṃś ca nāvabodhayati |  kudṛṣṭipatitayā saṃtatyā svapakṣaṃ vibhrāmyate kutīrthakaiḥ sarvadharmabhūmisvalakṣaṇākuśalaiḥ padaniruktyanabhijñaiḥ || 
atha sarvadharmabhūmisvalakṣaṇakuśalā bhavanti padaparyāyaniruktigatiṃgatā bhāvārthayuktikuśalāḥ |  tataḥ svātmānaṃ ca samyaganimittasukhena prīṇayanti, parāṃś ca samyaṅmahāyāne pratiṣṭhāpayanti |  mahāyāne ca mahāmate samyakparigṛhyamāṇe buddhaśrāvakapratyekabuddhabodhisattvānāṃ parigrahaḥ kṛto bhavati |  buddhabodhisattvaśrāvakapratyekabuddhaparigrahāt sarvasattvaparigrahaḥ kṛto bhavati |  sarvasattvaparigrahāt saddharmaparigrahaḥ kṛto bhavati |  saddharmaparigrahāc ca mahāmate buddhavaṃśasyānupacchedaḥ kṛto bhavati |  buddhavaṃśasyānupacchedādāyatanaviśeṣapratilambhāḥ prajñāyante |  atasteṣu viśiṣṭāyatanapratilambheṣu bodhisattvā mahāsattvā upapattiṃ parigṛhya mahāyāne pratiṣṭhāpanatayā daśavaśitāvicitrarūpaveśadhāriṇo bhūtvā sattvaviśeṣānuśayalakṣaṇagatibhūtās tathātvāya dharmaṃ deśayanti || 
tatra tathātvamananyathātvaṃ tattvam |  anāyūhāniryūhalakṣaṇaṃ sarvaprapañcopaśamaṃ tattvamity ucyate |  tena na mahāmate kulaputreṇa vā kuladuhitrā vā yathārutārthābhiniveśakuśalena bhavitavyam |  nirakṣaratvāttattvasya |  na cāṅguliprekṣakeṇa bhavitavyam |  tadyathā mahāmate aṅgulyā kaś citkasyacitkiṃcidādarśayet |  sa cāṅgulyagram eva pratiseradvīkṣitum |  evam eva mahāmate bālajātīyā iva bālapṛthagjanavargā yathārutāṅgulyagrābhiniveśābhiniviṣṭā eva kālaṃ kariṣyanti, na yathārutāṅgulyagrārthaṃ hitvā paramārthamāgamiṣyanti |  tadyathā mahāmate annaṃ bhojyaṃ bālānāṃ ca kaścidanabhisaṃskṛtaṃ paribhoktum |  atha kaścidanabhisaṃskṛtaṃ paribhuñjīta, sa unmatta iti vikalpyeta anupūrvasaṃskārānavabodhādannasya, evam eva mahāmate anutpādo ’nirodho nānabhisaṃskṛtaḥ śobhate |  avaśyamevātrābhisaṃskāreṇa bhavitavyam, na cātmānam aṅgulyagragrahaṇārthadarśanavat |  ata etena kāraṇena mahāmate arthābhiyogaḥ karaṇīyaḥ |  artho mahāmate vivikto nirvāṇahetuḥ |  rutaṃ vikalpasaṃbaddhaṃ saṃsārāvāhakam |  arthaś ca mahāmate bahuśrutānāṃ (80,1) sakāśāllabhyate |  bāhuśrutyaṃ ca nāma mahāmate yaduta arthakauśalyaṃ na rutakauśalyam |  tatrārthakauśalyaṃ yatsarvatīrthakaravādāsaṃsṛṣṭaṃ darśanam |  yathā svayaṃ ca na patati parāṃś ca na pātayati |  evaṃ satyarthe mahāmate bāhuśrutyaṃ bhavati |  tasmād arthakāmena te sevanīyāḥ |  ato viparītā ye yathārutārthābhiniviṣṭāste varjanīyāstattvānveṣiṇā || 
punar aparaṃ mahāmatir buddhādhiṣṭhānādhiṣṭhita evam āha - na bhagavatā anirodhānutpādadarśanena kiṃcidviśiṣyate |  tat kasya hetoḥ? sarvatīrthakarāṇām api bhagavan kāraṇānyanutpannānyaniruddhāni |  tavāpi bhagavan ākāśamapratisaṃkhyānirodho nirvāṇadhātuścānirodho ’nutpannaḥ |  tīrthakarā api bhagavan kāraṇapratyayahetukīṃ jagata utpattiṃ varṇayanti |  bhagavān api ajñānatṛṣṇākarmavikalpapratyayebhyo jagata utpattiṃ varṇayati |  tasyaiva kāraṇasya saṃjñāntaraviśeṣamutpādya pratyayā iti |  evaṃ bāhyaiḥ pratyayair bāhyānām |  te ca tvaṃ ca bhāvānāmutpattaye |  ato nirviśiṣṭo ’yaṃ bhagavan vādastīrthakaravādena bhavati |  aṇupradhāneśvaraprajāpatiprabhṛtayo navadravyasahitā aniruddhā anutpannāḥ |  tavāpi bhagavan sarvabhāvā anutpannāniruddhāḥ sadasato ’nupalabdheḥ |  bhūtāvināśāc ca svalakṣaṇaṃ notpadyate, na nirudhyate |  yāṃ tāṃ gatiṃ gatvā bhūto bhūtasvabhāvaṃ na vijahāti |  bhūtavikalpavikāro ’yaṃ bhagavan sarvatīrthakarair vikalpyate tvayā ca |  ata etena kāraṇena aviśiṣṭo ’yaṃ vādaḥ |  viśeṣo vātra vaktavyo yena tathāgatavādo viśeṣyate, na sarvatīrthakaravādaḥ |  aviśiṣyamāṇe bhagavan svavāde tīrthakarāṇām api buddhaprasaṅgaḥ syād anirodhānutpādahetutvāt |  asthānamanavakāśaṃ coktaṃ bhagavatā yadekatra lokadhātau bahavas tathāgatā utpadyerann iti |  prāptaṃ caitat tathāgatabahutvaṃ sadasatkāryaparigrahāc cāviśiṣyamāṇe svavāde || 
bhagavān āha - na mama mahāmate anirodhānutpādas tīrthakarānutpādānirodhavādena tulyo nāpy utpādānityavādena |  tat kasya hetoḥ? tīrthakarāṇāṃ hi mahāmate bhāvasvabhāvo vidyata evānutpannāvikaralakṣaṇaprāptaḥ |  na tv evaṃ mama sadasatpakṣapatitaḥ |  mama tu mahāmate sadasatpakṣavigata utpādabhaṅgavirahito na bhāvo nābhāvaḥ, māyāsvarūpavaicitryadarśanavan nābhāvaḥ |  kathaṃ na bhāvaḥ? yaduta rūpasvabhāvalakṣaṇagrahaṇābhāvād dṛśyādṛśyato grahaṇāgrahaṇataḥ |  ata etasmāt kāraṇāt sarvabhāvā na bhāvā nābhāvāḥ |  kiṃ tu svacittadṛśyamātrāvabodhādvikalpasyāpravṛtteḥ svastho loko niṣkriyaḥ |  bālāḥ kriyāvantaṃ kalpayanti, na tvāryāḥ |  abhūtārthavikalpārthavibhram eṣa mahāmate gandharvanagaramāyāpuruṣavat |  tadyathā mahāmate kaścidgandharvanagare bālajātīyo māyāpuruṣasattvasārthavaicitryaṃ praviaśantaṃ vā nirgacchantaṃ vā kalpayet - amī praviṣṭā amī nirgatāḥ |  na ca tatra kaścitpraviṣṭo vā nirgato vā |  atha yāvad eva vikalpavibhramabhāva eṣaḥ, teṣām evam eva mahāmate utpādānutpādavibhrama eṣa bālānām |  na cātra kaścitsaṃskṛto ’saṃskṛto vā māyāpuruṣotpattivat |  na ca māyāpuruṣa utpadyate vā nirudhyate vā bhāvābhāvākiṃcitkaratvāt |  evam eva sarvadharmā bhaṅgotpādavarjitāḥ |  anyatra vitathapatitayā saṃjñayā bālā utpādanirodhaṃ kalpayanti na tvāryāḥ |  tatra vitatham iti mahāmate na tathā yathā bhāvasvabhāvaḥ kalpyate | (81,1) nāpy anyathā |  anyathā kalpyamāne sarvabhāvasvabhāvābhiniveśa eva syāt |  na viviktadarśanāviviktadarśanādvikalpasya vyāvṛttir eva na syāt |  ata etasmāt kāraṇān mahāmate animittadarśanam eva śreyo na nimittadarśanam |  nimittaṃ punarjanmahetutvād aśreyaḥ |  animittam iti mahāmate vikalpasyāpravṛttiranutpādo nirvāṇam iti vadāmi |  tatra nirvāṇam iti mahāmate yathābhūtārthasthānadarśanaṃ vikalpacittacaittakalāpasya parāvṛttipūrvakam |  tathāgatasvapratyātmāryajñānādhigamaṃ nirvāṇam iti vadāmi || 
tatredam ucyate - 
utpādavinivṛttyartham anutpādaprasādhakam |
ahetuvādaṃ deśemi na ca bālair vibhāvyate || 3.86 || 
anutpannam idaṃ sarvaṃ na ca bhāvā na santi ca |
gandharvasvapnamāyākhyā bhāvā vidyanty ahetukāḥ || 3.87 || 
anutpannasvabhāvāś ca śūnyāḥ kena vadāhi me |
samavāyādvinirmukto buddhyā bhāvo na gṛhyate |
tasmāc chūnyam anutpannaṃ niḥsvabhāvaṃ vadāmy aham || 3.88 || 
samavāyastathaikaikaṃ dṛśyābhāvān na vidyate |
na tīrthyadṛṣṭyapralayāt samavāyo na vidyate || 3.89 || 
svapna keśoṇḍukaṃ māyā gandharvaṃ mṛgatṛṣṇikā |
ahetukāni dṛśyante tathā lokavicitratā || 3.90 || 
nigṛhyāhetuvādena anutpādaṃ prasādhayet |
anutpāde prasādhyante mama netrī na naśyati |
ahetuvāde deśyante tīrthyānāṃ jāyate bhayam || 3.91 || 
kathaṃ kena kutaḥ kutra saṃbhavo ’hetuko bhavet |
nāhetuko na hetubhyo yadā paśyanti saṃskṛtam |
tadā vyāvartate dṛṣṭir vibhaṅgotpādavādinī || 3.92 || 
kimabhāvo hy anutpāda uta pratyayavīkṣaṇam |
atha bhāvasya nāmedaṃ nirarthaṃ vā bravīhi me || 3.93 || 
na cābhāvo hy anutpādo na ca pratyayavīkṣaṇam |
na ca bhāvasya nāmedaṃ na ca nāma nirarthakam || 3.94 || 
yatra śrāvakapratyekabuddhānāṃ tīrthyānāṃ ca agocaraḥ |
saptabhūmigatānāṃ ca tadanutpādalakṣaṇam || 3.95 || 
hetupratyayavyāvṛttiṃ kāraṇasya nirodhanam |
cittamātravyavasthānam anutpādaṃ vadāmy aham || 3.96 || 
(82,1) ahetuvṛttir bhāvānāṃ kalpyakalpanavarjitam |
sadasatpakṣanirmuktam anutpādaṃ vadāmy aham || 3.97 || 
cittaṃ dṛśyavinirmuktaṃ svabhāvadvayavarjitam |
āśrayasya parāvṛttimanutpādaṃ vadāmy aham || 3.98 || 
na bāhyabhāvaṃ nābhāvaṃ nāpi cittaparigrahaḥ |
svapnaṃ keśoṇḍukaṃ māyā gandharvaṃ mṛgatṛṣṇikā |
sarvadṛṣṭiprahāṇaṃ ca tadanutpādalakṣaṇam || 3.99 || 
evaṃ śūnyāsvabhāvādyān padān sarvān vibhāvayet |
na jātu śūnyayā śūnyā kiṃ tvanutpādaśūnyayā || 3.100 || 
kalāpaḥ pratyayānāṃ ca pravartate nivartate |
kalāpāc ca pṛthagbhūtaṃ na jātaṃ na nirudhyate || 3.101 || 
bhāvo na vidyate ’nyo ’nyaḥ kalāpāc ca pṛthak kvacit |
ekatvena pṛthaktvena yathā tīrthyair vikalpyate || 3.102 || 
asanna jāyate bhāvo nāsanna sadasatkvacit |
anyatra hi kalāpo ’yaṃ pravartate nivartate || 3.103 || 
saṃketamātram evedam anyonyāpekṣasaṃkalā |
anyam arthaṃ na caivāsti pṛthakpratyayasaṃkalāt || 3.104 || 
janyābhāvād anutpādaṃ tīrthyadoṣavivarjitam |
deśemi saṃkalāmātraṃ na ca bālair vibhāvyate || 3.105 || 
yasya janyo bhavedbhāvaḥ saṃkalāyāḥ pṛthak kvacit |
ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ || 3.106 || 
pradīpo dravyajātīnāṃ vyañjakaḥ saṃkalā bhavet |
yasya bhāvo bhavet kaścitsaṃkalāyāḥ pṛthak kvacit || 3.107 || 
asvabhāvā hy anutpannāḥ prakṛtyā gaganopamāḥ |
saṃkalāyāḥ pṛthagbhūtā ye dharmāḥ kalpitābudhaiḥ || 3.108 || 
anyamanyam anutpādamāryāṇāṃ prāptidharmatā |
yasya jātinam utpādaṃ tad anutpāde kṣāntiḥ syāt || 3.109 || 
yadā sarvamimaṃ lokaṃ saṃkalām eva paśyati |
saṃkalāmātram evedaṃ tadā cittaṃ samādhyate || 3.110 || 
ajñānatṛṣṇākarmādiḥ saṃkalādhyātmiko bhavet |
khejamṛdbhāṇḍacakrādi bījabhūtādi bāhiram || 3.111 || 
(83,1) parato yasya vai bhāvaḥ pratyayair jāyate kvacit |
na saṃkalāmātramevedaṃ na te yuktyāgame sthitāḥ || 3.112 || 
yadi janyo na bhāvo ’sti syād buddhiḥ kasya pratyayāt |
anyonyajanakā hy ete tenaite pratyayāḥ smṛtāḥ || 3.113 || 
uṣṇadravacalakaṭhinā dharmā bālair vikalpitāḥ |
kalāpo ’yaṃ na dharmo ’sti ato vai niḥsvabhāvatā || 3.114 || 
vaidyā yathāturavaśāt kriyābhedaṃ prakurvate |
na tu śāstrasya bhedo ’sti doṣabhedāt tu bhidyate || 3.115 || 
tathāhaṃ sattvasaṃtānaṃ kleśadoṣaiḥ sadūṣitaiḥ |
indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi prāṇinām || 3.116 || 
na kleśendriyabhedena śāsanaṃ bhidyate mama |
ekam eva bhaved yānaṃ mārgamaṣṭāṅgikaṃ śivam || 3.117 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  anityatā anityateti bhagavan sarvatīrthakarair vikalpyate |  tvayā ca sarvadeśanāpāṭhe deśyate - anityā bata saṃskārā utpādavyayadharmiṇa iti |  tat kim iyaṃ bhagavaṃs tathyā mithyeti? katiprakārā bhagavan anityatā?  bhagavān āha - aṣṭaprakārā hi mahāmate sarvatīrthakarair anityatā kalpyate, na tu mayā |  katamāṣṭaprakārā? tatra kecit tāvan mahāmate āhuḥ - prārambhavinivṛttir anityateti |  prārambho nāma mahāmate utpādo ’nutpādo ’nityatā |  anye saṃsthānavinivṛttim anityatāṃ varṇayanti |  anye rūpam evānityam iti |  anye rūpasya vikārāntaramanityatām |  nair antaryaprabandhena svarasabhaṅgabhedaṃ sarvadharmāṇāṃ kṣīradadhipariṇāmavikārāntaravadadṛṣṭanaṣṭā sarvabhāveṣu pravartate na nityateti |  anye punarbhāvam anityatāṃ kalpayanti |  anye bhāvābhāvam anityatāṃ kalpayanti |  anye anutpādānityatāṃ sarvadharmāṇām anityatāyāś ca tadantargatatvāt |  tatra mahāmate bhāvābhāvānityatā nāma yaduta bhūtabhautikasvalakṣaṇavināśānupalabdhirapravṛttir bhūtasvabhāvasya |  tatra anutpādānityatā nāma yaduta nityamanityaṃ sadasatorapravṛttiḥ sarvadharmāṇām adarśanaṃ paramāṇupravicayādadarśanam |  anutpādasyaitad adhivacanaṃ notpādasya |  etad dhi mahāmate anutpādānityatāyā lakṣaṇaṃ yasyānavabodhāt sarvatīrthakarā utpādānityatāvāde prapatanti || 
punar aparaṃ mahāmate yasya bhāvo nityatā, tasya svamativikalpenaiva nityatā nānityatā bhāvaḥ |  tat kasya hetoḥ? yaduta svayamavināśitvādanityatāyāḥ |  iha mahāmate sarvabhāvānāmabhāvo ’nityatāyāḥ kāryam |  na cānityatāmantareṇa sarvabhāvābhāva upalabhyate daṇḍaśilāmudgarānyatarabhedyabhedakavat |  anyonyāviśeṣadarśanaṃ dṛṣṭam |  ato ’nityatā kāraṇaṃ sarvabhāvābhāvaḥ kāryam |  na ca kāryakāraṇayor viśeṣo ’sti iyam anityatā idaṃ kāryam iti |  aviśeṣātkāryakāraṇayor nityāḥ sarvabhāvā ahetukatvād bhāvasya |  sarvabhāvābhāvo hi mahāmate ahetukaḥ |  na (84,1) ca bālapṛthagjanā avabudhyante |  na ca kāraṇaṃ visadṛśaṃ kāryaṃ janayati |  atha janayet, teṣām anityatā sarvabhāvānāṃ visadṛśaṃ kāryaṃ syāt, kāryakāraṇavibhāgo na syāt |  dṛṣṭaś ca kāryakāraṇavibhāgas teṣām |  yadi vā anityatā abhāvaḥ syāt, kriyāhetubhāvalakṣaṇapatitaś ca syāt, ekabhāvena vā parisamāptaḥ syāt sarvabhāveṣu |  kriyāhetubhāvalakṣaṇapatitatvāc ca svayam evānityatā nityā syāt, anityatvādayaḥ sarvabhāvā nityāḥ syur nityā eva bhaveyuḥ || 
atha sarvabhāvāntargatā anityatā, tena tryadhvapatitā syāt |  tatra yadatītaṃ rūpaṃ tattena saha vinaṣṭam |  anāgatam api notpannam |  rūpān utpattitayā vartamānenāpi rūpeṇa sahābhinnalakṣaṇam |  rūpaṃ ca bhūtānāṃ saṃniveśaviśeṣaḥ |  bhūtānāṃ bhautikasvabhāvo na vinaśyate anyānanyavivarjitatvāt |  sarvatīrthakarāṇām avināśāt sarvabhūtānāṃ sarvaṃ tribhavaṃ bhūtabhautikaṃ yatrotpādasthitivikāraḥ prajñapyate |  kim anyad anityaṃ bhūtabhautikavinirmuktaṃ yasyānityatā kalpyate tīrthakaraiḥ? bhūtāni ca na pravartante na nivartante svabhāvalakṣaṇābhiniveśāt || 
tatra prārambhavinivṛttir nāma anityatā - na punarbhūtāni bhūtāntaramārabhante parasparavilakṣaṇasvalakṣaṇān na viśeṣaḥ prārabhyate |  tadaviśeṣātteṣāmapunarārambhād dvidhāyogādanārambhasyānityatābuddhayo bhavanti || 
tatra saṃsthānavinivṛttir nāma anityatā - yaduta na bhūtabhautikaṃ vinaśyati ā pralayāt |  pralayo nāma mahāmate ā paramāṇoḥ pravicayaparīkṣā vināśo bhūtabhautikasya saṃsthānasyān yathābhūtadarśanād dīrghahrasvānulabdhiḥ |  na paramāṇubhūteṣu vināśād bhūtānāṃ saṃsthānavinivṛttidarśanāt sāṃkhyavāde prapatanti || 
tatra saṃsthānānityatā nāma - yaduta yasya rūpamevānityaṃ tasya saṃsthānasyānityatā na bhūtānām |  atha bhūtānāmanityatā syāt, lokasaṃvyavahārābhāvaḥ syāt |  lokasaṃvyavahārābhāvāllokāyatikadṛṣṭipatitaḥ syāt, vāgmātratvāt sarvabhāvānām |  na punaḥ svalakṣaṇotpattidarśanāt || 
tatra vikārānityatā nāma - yaduta rūpasyān yathābhūtadarśanaṃ na bhūtānāṃ suvarṇasaṃsthānabhūṣaṇavikāradarśanavat |  na suvarṇaṃ bhāvādvinaśyati kiṃ tu bhūṣaṇasaṃsthānavināśo bhavati || 
ye cānye vikārapatitāḥ, evamādyādibhiḥ prakāraistīrthakarair anityatādṛṣṭirvikalpyate |  bhūtāni hi dahyamānānyagninā svalakṣaṇatvān na dahyante |  anyonyataḥ svalakṣaṇavigamān mahābhūtabhautikabhāvocchedaḥ syāt || 
mama tu mahāmate na nityā nānityā |  tat kasya hetoḥ? yaduta bāhyabhāvānabhyupagamātribhavacittamātropadeśādvicitralakṣaṇānupadeśān na pravartate na nivartate mahābhūtasaṃniveśaviśeṣaḥ |  na bhūtabhautikatvādvikalpasya dvidhā pravartate grāhyagrāhakālakṣaṇatā |  vikalpasya pravṛttidvayaparijñānād bāhyabhāvābhāvadṛṣṭivigamāt svacittamātrāvabodhād vikalpo vikalpābhisaṃskāreṇa pravartate nānabhisaṃskurvataḥ |  cittavikalpabhāvābhāvavigamāl laukikalokottaratamānāṃ sarvadharmāṇāṃ (85,1) na nityatā nānityatā |  svacittadṛśyamātrānavabodhātkudṛṣṭyāntadvayapatitayā saṃtatyā sarvatīrthakaraiḥ svavikalpānavabodhāt kathāpuruṣair asiddhapūrvair anityatā kalpyate |  trividhaṃ ca mahāmate sarvatīrthakaralauikikalokottaratamānāṃ sarvadharmāṇāṃ lakṣaṇaṃ vāgvikalpaviniḥsṛtānām |  na ca bālapṛthagjanā avabudhyante || 
tatredam ucyate - 
prārambhavinivṛttiṃ ca saṃsthānasyānyathātvatām |
bhāvamanityatāṃ rūpaṃ tīrthyāḥ kalpenti mohitāḥ || 3.118 || 
bhāvānāṃ nāsti vai nāśaṃ bhūtā bhūtātmanā sthitāḥ |
nānādṛṣṭinimagnāste tīrthyāḥ kalpenti nityatām || 3.119 || 
kasyacin na hi tīrthyasya vināśo na ca saṃbhavaḥ |
bhūtā bhūtātmanā nityāḥ kasya kalpentyanityatām || 3.120 || 
cittamātramidaṃ sarvaṃ dvidhā cittaṃ pravartate |
grāhyagrāhakabhāvena ātmātmīyaṃ na vidyate || 3.121 || 
brahmādisthānaparyantaṃ cittamātraṃ vadāmy aham |
cittamātravinirmuktaṃ brahmādir nopalabhyate || 3.122 || 
iti laṅkāvatāre mahāyānasūtre anityatāparivartas tṛtīyaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login