You are here: BP HOME > TLB > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
(160,1) matir dāsyati dharmāya dharmo dāsyati mekhale |
mekhalaḥ śiṣyo daurbalyāt kalpānte nāśayiṣyati || 10.801 || 
kāśyapaḥ krakucchandaś ca kanakaś ca vināyakaḥ |
ahaṃ ca virajo ’nye vai sarve te kṛtino jināḥ || 10.802 || 
kṛte yuge tataḥ paścān matir nāmena nāyakaḥ |
bhaviṣyati mahāvīraḥ pañcajñeyāvabodhakaḥ || 10.803 || 
na dvāpare na tretāyāṃ na paścāc ca kalau yuge |
saṃbhavo lokanāthānāṃ saṃbudhyante kṛte yuge || 10.804 || 
ahāryā lakṣaṇāyāś ca acchinnadaśakaiḥ saha |
moracandrasamaiś candrair uttarīyaṃ vicitrayet || 10.805 || 
dvayaṅgulaṃ tryaṅgulaṃ vāpi candraṃ candrāntaraṃ bhavet |
anyathā citryamānaṃ hi lobhanīyaṃ hi bāliśān || 10.806 || 
rāgāgniṃ śamayennityaṃ snāyādvai jñānavāriṇā |
triśaraṇaṃ trisaṃdhyāsu yogī kuryāt prayatnataḥ || 10.807 || 
iṣuprastarakāṣṭhādyā utkṣepādyaiḥ samīritāḥ |
ekaḥ kṣiptaḥ patatyekaḥ kuśalākuśalas tathā || 10.808 || 
ekaṃ ca bahudhā nāsti vailakṣaṇyān na kutracit |
vāyubhā grāhakāḥ sarve kṣetravaddāyakā bhavet || 10.809 || 
yadyekaṃ bahudhā vai syāt sarve hy akṛtakā bhavet |
kṛtakasya vināśaḥ syāttārkikāṇām ayaṃ nayaḥ || 10.810 || 
[(bm :: 2 :: Verse 811-820)dīpabījavad etat syāt sādṛśyād bahudhā kutaḥ |
ekaṃ hi bahudhā bhavati tārkikāṇām ayaṃ nayaḥ || 10.811 || 
na tilājjāyate mudgo na vrīhiryavahetukaḥ |
godhūmadhānyajātāni ekaṃ hi bahudhā katham || 10.812 || 
pāṇiniṃ śabdanetāram akṣapādo bṛhaspatiḥ |
lokāyatapraṇetāro brahmā garbho bhaviṣyati || 10.813 || 
kātyāyanaḥ sūtrakartā yajñavalkastathaiva ca |
bhuḍhukajyotiṣādyāni bhaviṣyanti kalau yuge || 10.814 || 
balī puṇyakṛtāl lokāt prajābhāgyād bhaviṣyati |
rakṣakaḥ sarvadharmāṇāṃ rājā balī mahīpatiḥ || 10.815 || 
vālmīko masurākṣaś ca kauṭilya āśvalāyanaḥ |
ṛṣayaś ca mahābhāgā bhaviṣyanti anāgate || 10.816 || 
(161,1) siddhārthaḥ śākyatanayo bhūtāntaḥ pañcacūḍakaḥ |
vāgbaliratha medhāvī paścātkāle bhaviṣyati || 10.817 || 
ajinaṃ daṇḍakāṣṭhaṃ ca mekhalācakramaṇḍalam |
dadāti brahmā maheśvaro vanabhūmau vyavasthite || 10.818 || 
bhaviṣyati mahāyogī nāmnā vai virajo muniḥ |
mokṣasya deśakaḥ śāstā munīnāmeṣa vai dhvajaḥ || 10.819 || 
brahmā brahmaśataiḥ sārdhaṃ devaiś ca bahubhirmama |
ajinaṃ prapātya gaganāttatraivāntarhito vaśī || 10.820 || 
[(bm :: 2 :: Verse 821-830)sarvacitrāṇi vāsāṃsi bhaikṣyapātraṃ suraiḥ saha |
indro virūḍhakādyāś ca vanabhūmau dadanti me || 10.821 || 
anutpādavādahetviṣṭo ’jāto jāyeta vā punaḥ |
sādhayiṣyaty anutpādaṃ vāṅbhātraṃ kīrtyate tu vai || 10.822 || 
tasyāvidyā kāraṇaṃ teṣāṃ cittānāṃ saṃpravartitā |
antarā kim avasthāsau yāvad rūpaṃ na jānati || 10.823 || 
samanantarapradhvastaṃ cittam anyat pravartate |
rūpaṃ na tiṣṭhate kiṃcit kim ālambya pravartsyate || 10.824 || 
yasmād yatra pravarteta cittaṃ vitathahetukam |
na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo ’vadhāryate || 10.825 || 
yogināṃ hi samāpattiḥ suvarṇajinadhātavaḥ |
ābhāsvaravimānāni abhedyā lokakāraṇāt || 10.826 || 
sthitayaḥ prāptidharmāś ca buddhānāṃ jñānasaṃpadaḥ |
bhikṣutvaṃ samayaprāptir dṛṣṭā vai kṣaṇikā katham || 10.827 || 
gandharvapuramāyādyā rūpā vai kṣaṇikā katham |
abhūtikā ca bhūtāni bhūtāḥ kiṃcitkva cāgatau || 10.828 || 
avidyāhetukaṃ cittamanādimatisaṃcitam |
utpādabhaṅgasaṃbaddhaṃ tārkikaiḥ saṃprakalpyate || 10.829 || 
dvividhaḥ sāṃkhyavādaś ca pradhānāt pariṇāmikam |
pradhāne vidyate kāryaṃ kāryaṃ svātmaprasādhitam || 10.830 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login