You are here: BP HOME > TLB > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
(90,1) kṣaṇikaparivarto nāma ṣaṣṭhaḥ | 
[CHAPTER SIX] 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma - deśayatu me bhagavān, deśayatu me sugataḥ skandhadhātvāyatanānāṃ pravṛttinivṛttim |  asatyātmani kasya pravṛttirvā nirvṛttirvā? bālāś ca pravṛttinivṛttyāśritā duḥkhakṣayānavabodhān nirvāṇaṃ na prajānanti |  bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt || 
bhagavāṃs tasyaitad avocat - tathāgatagarbho mahāmate kuśalākuśalahetukaḥ sarvajanmagatikartā pravartate naṭavadgatisaṃkaṭa ātmātmīyavarjitaḥ |  tadanavabodhātrisaṃgatipratyayakriyāyogaḥ pravartate |  na ca tīrthyā avabudhyante kāraṇābhiniveśābhiniviṣṭāḥ |  anādikālavividhaprapañcadauṣṭhulyavāsanāvāsitaḥ ālayavijñānasaṃśabdito ’vidyāvāsanabhūmijaiḥ saptabhirvijñānaiḥ saha mahodadhitaraṃgavannityamavyucchinnaśarīraḥ pravartate anityatādoṣarahita ātmavādavinivṛtto ’tyantaprakṛtipariśuddhaḥ |  tadanyāni vijñānānyutpannāpavargāni manomanovijñānaprabhṛtīni kṣaṇikāni, saptāpyabhūtaparikalpahetujanitasaṃsthānākṛtiviśeṣasamavāyāvalambīni nāmanimittābhiniviṣṭāni svacittadṛśyarūpalakṣaṇāavabodhakāni sukhaduḥkhāpratisaṃvedakāni amokṣakāraṇāni nāmanimittaparyutthānarāgajanitajanakataddhetvālambāni |  teṣāṃ copāttānāmindriyākhyānāṃ parikṣayanirodhe samantarānutpatteranyeṣāṃ svamativikalpasukhaduḥkhāpratisaṃvedināṃ saṃjñāveditanirodhasamāpattisamāpannānāṃ caturdhyānasatyavimokṣakuśalānāṃ yogināṃ vimokṣabuddhir bhavatyapravṛtteḥ || 
aparāvṛtte ca tathāgatagarbhaśabdasaṃśabdite ālayavijñāne nāsti saptānāṃ pravṛttivijñānānāṃ nirodhaḥ |  tat kasya hetoḥ? taddhetvālambanapravṛttatvādvijñānānām, aviṣayatvāc ca sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ svapudgalanairātmyāvabodhāt svasāmānyalakṣaṇaparigrahāt skandhadhātvāyatanānāṃ pravartate tathāgatagarbhaḥ |  pañcadharmasvabhāvadharmanairātmyadarśanān nivartate bhūmikramānusaṃdhiparāvṛttyā |  nānyatīrthyamārgadṛṣṭibhirvicārayituṃ śakyate |  tato ’calāyāṃ bhūmau bodhisattvabhūmau pratiṣṭhito daśasamādhisukhamukhamārgān pratilabhate |  samādhibuddhaiḥ saṃdhāryamāṇo ’cintyabuddhadharmasvapraṇidhānavyavalokanatayā samādhisukhabhūtakoṭyā vinivārya pratyātmāryagatigamyaiḥ sarvaśrāvakapratyekabuddhatīrthakarāsādhāraṇairyogamārgair daśāryagotramārgaṃ pratilabhate, kāyaṃ ca jñānamanomayaṃ samādhyabhisaṃskārarahitam |  tasmāt tarhi mahāmate tathāgatagarbhaḥ ālayavijñānasaṃśabdito viśodhayitavyo viśeṣārthibhir bodhisattvairmahāsattvaiḥ || 
yadi hi mahāmate ālayavijñānasaṃśabditas tathāgatagarbho ’tra na syād iti asati mahāmate tathāgatagarbhe ālayavijñānasaṃśabdite na pravṛttir na nivṛttiḥ syāt |  bhavati ca mahāmate pravṛttir nivṛttiś ca bālāryāṇām |  svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino ’nikṣiptadhurā duṣprativedhāś ca |  mahāmate ayaṃ tathāgatagarbhālayavijñānagocaraḥ sarvaśrāvakapratyekabuddhatīrthyavitarkadarśanānāṃ (91,1) prakṛtipariśuddho ’pi san aśuddha ivāgantukleśopakliṣṭatayā teṣām ābhāti na tu tathāgatānām |  tathāgatānāṃ punar mahāmate karatalāmalakavatpratyakṣagocaro bhavati |  etad eva mahāmate mayā śrīmālāṃ devīmadhikṛtya deśanāpāṭhe anyāṃś ca sūkṣmanipuṇaviśuddhabuddhīn bodhisattvān adhiṣṭhāya tathāgatagarbhālayavijñānasaṃśabditaḥ saptabhirvijñānaiḥ saha pravṛttyabhiniviṣṭānāṃ śrāvakāṇāṃ dharmanairātmyapradarśanārthaṃ śrīmālāṃ devīmadhiṣṭhāya tathāgataviṣayo deśito na śrāvakapratyekabuddhānyatīrthakaratarkaviṣayo ’nyatra mahāmate tathāgataviṣaya eva tathāgatagarbhālayavijñānaviṣayastvatsadṛśānāṃ ca sūkṣmanipuṇamatibuddhiprabhedakānāṃ bodhisattvānāṃ mahāsattvānāmarthapratiśaraṇānāṃ no tu yathārutadeśanāpāṭhābhiniviṣṭānāṃ sarvānyatīrthyaśrāvakapratyekabuddhānām |  tasmāt tarhi mahāmate tvayā anyaiś ca bodhisattvairmahāsattvaiḥ sarva tathāgataviṣaye ’smiṃs tathāgatagarbhālayavijñānaparijñāne yogaḥ karaṇīyaḥ |  na śrutamātrasaṃtuṣṭairbhavitavyam || 
tatredam ucyate - 
garbhas tathāgatānāṃ hi vijñānaiḥ saptabhiryutaḥ |
pravartate ’dvayo grāhāt parijñānān nivartate || 6.1 || 
bimbavaddṛśyate cittamanādimatibhāvitam |
arthākāro na cārtho ’sti yathābhūtaṃ vipaśyataḥ || 6.2 || 
aṅgulyagraṃ yathā bālo na gṛhṇāti niśākaram |
tathā hy akṣarasaṃsaktas tattvaṃ vetti na māmakam || 6.3 || 
naṭavannṛtyate cittaṃ mano vidūṣasādṛśam |
vijñānaṃ pañcabhiḥ sārdhaṃ dṛśyaṃ kalpeti raṅgavat || 6.4 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma - deśayatu me bhagavān, deśayatu me sugataḥ pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇam, yena nairātmyadvayaprabhedagatilakṣaṇena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sarvabhūmikramānusaṃdhiṣv etān dharmān vibhāvayema, yathā tair dharmaiḥ sarvabuddhadharmānupraveśo bhavet |  sarvabuddhadharmānupraveśāc ca yāvat tathāgatasvapratyayātmabhūmipraveśaḥ syād iti |  bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ te mahāmate deśayiṣyāmi |  yaduta nāma nimittaṃ vikalpaḥ samyagjñānaṃ tathatā ca tathāgatapratyātmāryagatipraveśaḥ śāśvatocchedasadasaddṛṣṭivivarjito dṛṣṭadharmasukhasamāpattisukhavihāra āmukhībhavati yogayoginām |  tatra mahāmate pañcadharmasvabhāvavijñānanairātmyadvayasvacittadṛśyabāhyabhāvābhāvānavabodhādvikalpaḥ pravartate bālānāṃ na tv āryāṇām || 
(92,1) mahāmatir āha - kathaṃ punar bhagavan bālānāṃ vikalpaḥ pravartate, na tv āryāṇām? bhagavān āha - nāmasaṃjñāsaṃketābhiniveśena mahāmate bālāścittamanusaranti |  anusaranto vividhalakṣaṇopacāreṇa ātmātmīyadṛṣṭipatitāśayā varṇapuṣkalatāmabhiniviśante |  abhiniviśantaś ca ajñānāvṛtāḥ saṃrajyante |  saṃraktā rāgadveṣamohajaṃ karmābhisaṃskurvanti |  abhisaṃskṛtya punaḥ punaḥ kośakārakīṭakā iva svavikalpapariveṣṭitamatayo gatisamudrakāntāraprapatitā ghaṭiyantravannātipravartante |  na ca prajānanti mohān māyāmarīcyudakacandrasvabhāvakalpanātmātmīyarahitān sarvadharmānabhūtavikalpoditāṃllakṣyalakṣaṇāpagatān bhaṅgotpādasthitigativinivṛttān svacittadṛśyavikalpaprabhavānīśvarakālāṇupradhānaprabhavān |  nāmanimittānuplavena mahāmate bālā nimittamanusaranti || 
tatra nimittaṃ punar mahāmate yaccakṣurvijñānasyābhāsamāgacchati rūpasaṃjñakam |  evaṃ śrotraghrāṇajihvākāyamanovijñānānāṃ śabdagandharasaspraṣṭavyadharmasaṃjñakametannimittam iti vadāmi |  tatra vikalpaḥ punar mahāmate yena nāma samudīrayati |  nimittavyañjakamidam - evamidaṃ nānyatheti hastyaśvarathapadātistrīpuruṣādikasaṃjñakaṃ tadvikalpaḥ pravartate |  samyagjñānaṃ punar mahāmate yena nāmanimittayor anupalabdhiḥ |  anyonyāgantukatvādapravṛttirvijñānasya anucchedāśāśvatataḥ sarvatīrthakaraśrāvakapratyekabuddhabhūmyapātanatvāt samyagjñānamity ucyate |  punar aparaṃ mahāmate yena samyagjñānena bodhisattvo mahāsattvo na nāma bhāvīkaroti, na ca nimittamabhāvīkaroti |  samāropāpavādāntadvayakudṛṣṭivivarjitaṃ nāmanimittārthayor apravṛttivijñānam |  evametāṃ tathatāṃ vadāmi |  tathatāvyavasthitaś ca mahāmate bodhisattvo mahāsattvo nirābhāsagocarapratilābhitvāt pramuditāṃ bodhisattvabhūmiṃ pratilabhate || 
sa pratilabhya pramuditāṃ bodhisattvabhūmiṃ vyāvṛttaḥ sarvatīrthyāpāyagatibhyo bhavati lokottaradharmagatisamavasṛtaḥ lakṣaṇaparicayān māyādipūrvakāṃ sarvadharmagatiṃ vibhāvayan svapratyātmāryadharmagatilakṣaṇaṃ tarkadṛṣṭivinivṛttakautuko ’nupūrveṇa yāvaddharmameghā bhūmir iti |  dharmameghānantaraṃ yāvatsamādhibalavaśitābhijñākusumitāṃ tathāgatabhūmiṃ pratilabhate |  sa pratilabhya sattvaparipācanatayā vicitrair nirmāṇakiraṇair virājate jalacandravat |  aṣṭāpadasunibaddhadharmā nānādhimuktikatayā sattvebhyo dharmaṃ deśayati |  kāyaṃ manovijñaptirahitam |  etan mahāmate tathatāpraveśāt pratilabhante bodhisattvā mahāsattvāḥ || 
punar api mahāmatir āha - kiṃ punar bhagavan pañcasu dharmeṣv antargatāstrayaḥ, svabhāvā uta svalakṣaṇasiddhāḥ? bhagavān āha - atraiva mahāmate trayaḥ svabhāvā antargatāḥ, aṣṭau ca vijñānāni, dve ca nairātmye |  tatra nāma ca nimittaṃ ca parikalpitaḥ svabhāvo veditavyaḥ |  yaḥ punar mahāmate tadāśrayapravṛtto vikalpaś cittacaittasaṃśabdito yugapatkālodita āditya iva raśmisahito vicitralakṣaṇasvabhāvo vikalpādhārakaḥ, sa mahāmate svabhāvaḥ paratantra ity ucyate |  samyagjñānaṃ tathatā ca mahāmate avināśatvāt svabhāvaḥ pariniṣpanno veditavyaḥ || 
(93,1) punar aparaṃ mahāmate svacittadṛśyamabhiniviśyamānaṃ vikalpo ’ṣṭadhā bhidyate |  nimittasyābhūtalakṣaṇaparikalpitatvādātmātmīyagrāhadvayavyupaśamān nairātmyadvayamājāyate |  eṣu mahāmate pañcasu dharmeṣu sarvabuddhadharmā antargatāḥ, bhūmivibhāgānusaṃdhiś ca śrāvakapratyekabuddhabodhisattvānām, tathāgatānāṃ ca pratyātmāryajñānapraveśaḥ || 
punar aparaṃ mahāmate pañcadharmāḥ - nimittaṃ nāma vikalpastathatā samyagjñānaṃ ca |  tatra mahāmate nimittaṃ yatsaṃsthānākṛtiviśeṣākārarūpādilakṣaṇaṃ dṛśyate tannimittam |  yattasminnimitte ghaṭādisaṃjñākṛtakam - evamidaṃ nānyatheti, tannāma |  yena tannāma samudīrayati nimittābhivyañjakaṃ samadharmeti vā, sa mahāmate cittacaittasaṃśabdito vikalpaḥ |  yannāmanimittayor atyantānupalabdhitā buddhipralayādanyonyānanubhūtāparikalpitatvādeṣāṃ dharmāṇāṃ sā tathateti |  tattvaṃ bhūtaṃ niścato niṣṭhā prakṛtiḥ svabhāvo ’nupalabdhistat tathālakṣaṇam |  mayā anyaiś ca tathāgatair anugamya yathāvaddeśitaṃ prajñaptaṃ vivṛtamuttānīkṛtam, yatrānugamya samyagavabodhānucchedāśāśvatato vikalpasyāpravṛttiḥ svapratyātmāryajñānānukūlaṃ tīrthakarapakṣaparapakṣaśrāvakapratyekabuddhāgatilakṣaṇaṃ tatsamyagjñānam |  ete ca mahāmate pañca dharmāḥ |  eteṣv eva trayaḥ svabhāvāḥ, aṣṭau ca vijñānāni, dve ca nairātmye, sarvabuddhadharmāścāntargatāḥ |  atra te mahāmate svamatikauśalaṃ karaṇīyam, anyaiś ca kārayitavyam |  na parapraṇeyena bhavitavyam || 
tatredam ucyate - 
pañca dharmāḥ svabhāvaś ca vijñānānyaṣṭa eva ca |
dve nairātmye bhavet kṛtsno mahāyānaparigrahaḥ || 6.5 || 
nāmanimittasaṃkalpāḥ svabhāvadvayalakṣaṇam |
samyagjñānaṃ tathātvaṃ ca pariniṣpannalakṣaṇam || 6.6 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  yat punar etad uktaṃ bhagavatā deśanāpāṭhe yathā gaṅgānadīvālukāsamās tathāgatā atītā anāgatā vartamānāś ca |  tatkim idaṃ bhagavan yathārutārthagrahaṇaṃ kartavyam, āhosvidanyaḥ kaścidarthāntaraviśeṣo ’stīti? taducyatāṃ bhagavan |  bhagavān āha - na mahāmate yathārutārthagrahaṇaṃ kartavyam |  na ca mahāmate gaṅgānadīvālukāpramāṇatayā tryadhvakabuddhapramāṇatā bhavati |  tat kasya hetoḥ? yaduta lokātiśayātikrāntatvān mahāmate dṛṣṭānto ’dṛṣṭāntaḥ sadṛśāsadṛśatvāt |  na ca mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sadṛśāsadṛśaṃ lokātiśayātikrāntaṃ dṛṣṭāntaṃ prāviṣkurvanti |  anyatra upamāmātrametan mahāmate mayopanyastam, taiś ca tathāgataiḥ |  yathā gaṅgānadīvālukāsamās tathāgatā arhantaḥ samyaksaṃbuddhā iti nityānityābhiniveśābhiniviṣṭānāṃ bālapṛthagjanānāṃ tīrthakarāśayakudṛṣṭiyuktānāṃ saṃsārabhavacakrānusāriṇām udvejanārtham -  katham ete udvignā bhavagaticakrasaṃkaṭādviśeṣārthino viśeṣamārabherann iti sulabhabuddhatvapradarśanārthaṃ na nodumbarapuṣpatulyas tathāgatānāmutpāda (94,1) iti kṛtvā vīryamārapsyante |  deśanāpāṭhe tu mayā vaineyajanatāpekṣayā udumbarapuṣpasudurlabhaprādurbhāvās tathāgatā iti deśitam |  na ca mahāmate udumbarapuṣpaṃ kenaciddṛṣṭapūrvaṃ na drakṣyate |  tathāgatāḥ punar mahāmate loke dṛṣṭāḥ, dṛśyante caitarhi |  na svanayapratyavasthānakathāmadhikṛtya udumbarapuṣpasudurlabhaprādurbhāvās tathāgatā iti |  svanayapratyavasthānakathāyāṃ mahāmate nirdiśyamānāyāṃ lokātiśayātikrāntā dṛṣṭāntā yuktāḥ kriyante ’śraddheyatvāt |  aśraddheyaṃ syād bālapṛthagjanānāṃ ca |  svapratyātmāryajñānagocare na dṛṣṭāntā na pravartante |  tattvaṃ ca tathāgatāḥ |  atasteṣu dṛṣṭāntā nopanyasyante || 
kiṃ tu upamāmātrametan mahāmate kṛtaṃ yaduta gaṅgānadīvālukāsamās tathāgatāḥ samā na viṣamā akalpāvikalpanataḥ |  tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā mīnakacchapaśiśumāranakramahiṣasiṃhahastyādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti - saṃkṣobhyāmahe na veti nirvikalpāḥ svacchā malavyapetāḥ |  evam eva mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ svapratyātmāryajñānagaṅgāmahānadībalābhijñāvaśitāvālukāḥ sarvatīrthakarabālamīnaparapravādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti |  tathāgatapūrvapraṇihitatvāt sarvasukhasamāpattiparipūryā sattvānāṃ na kalpayanti na vikalpayanti |  atas te gaṅgānadīvālukāsamās tathāgatā nirviśiṣṭā anunayapratighāpagatatvāt || 
tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā pṛthivīlakṣaṇasvabhāvatvāt pṛthivī, kalpoddāhe dahyamānāpi na pṛthivīsvabhāvaṃ vijahāti |  na ca mahāmate pṛthivī dahyate tejodhātupratibaddhatvādanyatra bālapṛthagjanā vitathatāpatitayā saṃtatyā dahyamānāṃ kalpayanti, na ca dahyate tadagnihetubhūtatvāt |  evam eva mahāmate tathāgatānāṃ dharmakāyo gaṅgānadīvālukāsamo ’vināśī |  tadyathā mahāmate nadyāṃ gaṅgāyāṃ vālukā apramāṇāḥ, evam eva mahāmate tathāgatānāṃ raśmyāloko ’pramāṇaḥ sattvaparipākasaṃcodanamupādāya sarvabuddhaparṣanmaṇḍaleṣu prasarpyate tathāgataiḥ |  tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā na vālukāsvabhāvāntaramārabhante, vālukāvasthā eva vālukāḥ, evam eva mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saṃsāre na pravṛttir na nivṛttiḥ, bhavapravṛttyucchinnahetutvāt |  tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā apakṛṣṭā api na prajñāyante, prakṣiptā api na prajñāyante, mahāmate evam eva tathāgatānāṃ jñānaṃ sattvaparipākayogena na kṣīyate na vardhate, aśarīratvād dharmasya |  śarīravatāṃ hi mahāmate nāśo bhavati nāśarīravatām |  dharmaś cāśarīraḥ |  tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā niṣpīḍyamānā ghṛtatailārthibhirghṛtatailādivirahitāḥ, evam eva mahāmate tathāgatāḥ sattvaduḥkhair niṣpīḍyamānā dharmadhātvīśvarapraṇidhānasukhaṃ na vijahati mahāmate mahākaruṇopetatvāt, yāvatsarvasattvā na nirvāpyante tathāgataiḥ |  tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukāḥ pravāhānukūlāḥ pravahanti nānudake, evam eva mahāmate tathāgatānāṃ sarvabuddhadharmadeśanā nirvāṇapravāhānukūlā saṃvartate |  tena gaṅgānadīvālukāsamās tathāgatā ityucyante |  nāyaṃ mahāmate gatyarthas tathāgateṣu pravartate |  vināśo (95,1) mahāmate gatyartho bhavati |  na ca mahāmate saṃsārasya pūrvā koṭiḥ prajñāyate |  aprajñāyamānā kathaṃ gatyarthena nirdekṣyāmi? gatyartho mahāmate ucchedaḥ |  na ca bālapṛthagjanāḥ saṃprajānanti || 
mahāmatir āha - tadyadi bhagavan pūrvā koṭir na prajñāyate sattvānāṃ saṃsaratām, tatkathaṃ mokṣaḥ prajñāyate prāṇinām? bhagavān āha - anādikālaprapañcadauṣṭhulyavikalpavāsanāhetuvinivṛttir mahāmate svacittadṛśyabāhyārthaparijñānādvikalpasyāśrayaparāvṛttir mahāmate mokṣo na nāśaḥ |  ato nānantakathā mahāmate kiṃcitkārī bhavati |  vikalpasyaiva mahāmate paryāyo ’nantakoṭir iti |  na cātra vikalpādanyatkiṃcitsattvāntaramasti, adhyātmaṃ vā bahirdhā vā parīkṣyamāṇaṃ buddhyā |  jñānajñeyaviviktā hi mahāmate sarvadharmāḥ |  anyatra svacittavikalpāparijñānādvikalpaḥ pravartate, tadavabodhān nivartate || 
tatredam ucyate - 
gaṅgāyāṃ vālukāsamān ye paśyanti vināyakān |
anāśagatiniṣṭhān vai te paśyanti tathāgatān || 6.7 || 
gaṅgāyāṃ vālukā yadvatsarvadoṣair vivarjitāḥ |
vāhānukūlā nityāś ca tathā buddhasya buddhatā || 6.8 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  deśayatu bhagavān, deśayatu me sugatas tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ kṣaṇabhaṅgaṃ bhedalakṣaṇaṃ caiṣām |  tatkathaṃ bhagavan sarvadharmāḥ kṣaṇikāḥ? bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - sarvadharmāḥ sarvadharmā iti mahāmate yaduta kuśalākuśalāḥ saṃskṛtāsaṃskṛtā laukikalokottarāḥ sāvadyānavadyāḥ sāsravānāsravā upāttānupāttāḥ |  saṃkṣepeṇa mahāmate pañcopādānaskandhāścittamanomanovijñānavāsanāhetukāś cittamanomanovijñānavāsanāpuṣṭair bālapṛthagjanaiḥ kuśalākuśalena parikalpyante |  samādhisukhasamāpattayo mahāmate dṛṣṭadharmasukhavihārabhāvena āryāṇāṃ kuśalānāsravā ityucyante |  kuśalākuśalāḥ punar mahāmate yaduta aṣṭau vijñānāni |  katamānyaṣṭau? yaduta tathāgatagarbhālayavijñānasaṃśabdito mano manovijñānaṃ ca pañca ca vijñānakāyāstīrthyānuvarṇitāḥ |  tatra mahāmate pañca vijñānakāyā manovijñānasahitā kuśalākuśalakṣaṇaparaṃparābhedabhinnāḥ saṃtatiprabandhanābhinnaśarīrāḥ pravartamānāḥ pravartante |  pravṛtya ca vinaśyanti |  svacittadṛśyānavabodhāt samanantaranirodhe ’nyadvijñānaṃ pravartate |  saṃsthānākṛtiviśeṣagrāhakaṃ manovijñānaṃ pañcabhirvijñānakāyaiḥ saha saṃprayuktaṃ pravartate kṣaṇakālānavasthāyi |  tatkṣaṇikam iti vadāmi |  kṣaṇikaṃ punar mahāmate ālayavijñānaṃ tathāgatagarbhasaṃśabditaṃ manaḥsahitaṃ pravṛttivijñānavāsanābhiḥ kṣaṇikamanāsravavāsanābhirakṣaṇikam |  na ca bālapṛthagjanā avabudhyante kṣaṇikavādābhiniviṣṭā kṣaṇikākṣaṇikatāmimāṃ sarvadharmāṇām |  tadanavabodhāducchedadṛṣṭyā asaṃskṛtānapi dharmān nāśayiṣyanti |  (96,1) asaṃsāriṇo mahāmate pañca vijñānakāyā ananubhūtasukhaduḥkhā anirvāṇahetavaḥ |  tathāgatagarbhaḥ punar mahāmate anubhūtasukhaduḥkhahetusahitaḥ pravartate nivartate ca catasṛbhirvāsanābhiḥ saṃmūrcchitaḥ |  na ca bālā avabudhyante kṣaṇikadṛṣṭivikalpavāsitamatayaḥ || 
punar aparaṃ mahāmate samadhāraṇaṃ kalpasthitāḥ suvarṇavajrajinadhātuprāptiviśeṣā abhaṅginaḥ |  yadi punar mahāmate abhisamayaprāptiḥ kṣaṇikā syāt, anāryatvamāryāṇāṃ syāt |  na ca anāryatvamāryāṇāṃ bhavati |  suvarṇaṃ vajraṃ ca mahāmate samadhāraṇaṃ kalpasthitā api tulyamānā na hīyante na vardhante |  tatkathaṃ bālaiḥ kṣaṇikārthe vikalpyate ādhyātmikabāhyānāṃ sarvadharmāṇām asaṃdhābhāṣyakuśalaiḥ? 
punar api mahāmatir āha - yat punar etad uktaṃ bhagavatā - ṣaṭpāramitāṃ paripūrya buddhatvam avāpyata iti |  tatkatamāstāḥ ṣaṭpāramitāḥ? kathaṃ ca paripūriṃ gacchanti? bhagavān āha - traya ete mahāmate pāramitābhedāḥ |  katame trayaḥ? yaduta laukikalokottaralokottaratamāḥ |  tatra mahāmate laukikyaḥ pāramitā ātmātmīyagrāhābhiniveśābhiniviṣṭāḥ |  antadvayagrāhiṇo vicitrabhavopapattyāyatanārthaṃ rūpādiviṣayābhilāṣiṇo dānapāramitāṃ paripūrayanti |  evaṃ śīlakṣāntivīryadhyānaprajñāpāramitāṃ mahāmate paripūrayanti bālāḥ |  abhijñāś cābhinirharanti brahmatvāya |  tatra lokottarābhiḥ pāramitābhiḥ śrāvakapratyekabuddhā nirvāṇagrāhapatitāśayā dānādiṣu prayujyante yathaiva bālā ātmasukhanirvāṇābhilāṣiṇaḥ |  lokottaratamāḥ punar mahāmate svacittadṛśyavikalpamātragrahaṇāt svacittadvayāvabodhādapravṛttervikalpasya upādānagrahaṇābhāvāt svacittarūpalakṣaṇānabhiniveśād dānapāramitā sarvasattvahitasukhārtham ājāyate bodhisattvānāṃ mahāsattvānāṃ paramayogayoginām |  yattatraivālambane vikalpasyāpravṛttiṃ śīlayanti, tacchīlaṃ pāramitā ca sā |  yā tasyaiva vikalpasyāpravṛttikṣamaṇatā grāhyagrāhakaparijñayā, sā kṣāntipāramitā |  yena vīryeṇa pūrvarātrāpararātraṃ ghaṭate yogānukūladarśanādvikalpasya vyāvṛtteḥ, sā vīryapāramitā |  yadvikalpanivṛttestīrthyanirvāṇagrāhāpatanaṃ sā dhyānapāramitā |  tatra prajñāpāramitā yadā svacittavikalpābhāvādābuddhipravicayāt prativicinvan antadvaye na patati āśrayaparāvṛttipūrvakarmavināśataḥ, svapratyātmāryagatipratilambhāya prayujyate, sā prajñāpāramitā | etā mahāmate pāramitāḥ | eṣa pāramitārthaḥ | 
tatredam ucyate - 
śūnyamanityaṃ kṣaṇikaṃ bālāḥ kalpenti saṃskṛtam |
nadīdīpabījadṛṣṭāntaiḥ kṣaṇikārtho vikalpyate || 6.9 || 
nirvyāpāraṃ kṣaṇikaṃ viviktaṃ kṣayavarjitam |
an utpattiś ca dharmāṇāṃ kṣaṇikārthaṃ vadāmy aham || 6.10 || 
(97,1) utpattyanantaraṃ bhaṅgaṃ na vai deśemi bāliśān |
nair antaryeṇa bhāvānāṃ vikalpaḥ spandate gatau || 6.11 || 
sā vidyā kāraṇaṃ teṣāṃ cittānāṃ saṃpravartikam |
antarā kimavasthāsau yāvadrūpaṃ na jāyate || 6.12 || 
samanantarapradhvastaṃ cittamanyatpravartate |
rūpaṃ na tiṣṭhate kāle kimālambya pravartsyate || 6.13 || 
yasmād yatra pravartate cittaṃ vitathahetukam |
na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo ’vadhāryate || 6.14 || 
yogināṃ hi samāpattiḥ suvarṇaṃ jinadhātavaḥ |
ābhāsvaravimānāś ca abhedyā lokakāraṇāt || 6.15 || 
sthitayaḥ prāptidharmāś ca buddhānāṃ jñānasaṃpadaḥ |
bhikṣutvaṃ samayaprāptir dṛṣṭā vai kṣaṇikāḥ katham || 6.16 || 
gandharvapuramāyādyā rūpā vai kṣaṇikā na kim |
abhūtikāś ca bhūtāś ca bhūtāḥ kecitkarāgatāḥ || 6.17 || 
iti laṅkāvatāre kṣaṇikaparivartaḥ ṣaṣṭhaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login