You are here: BP HOME > TLB > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
(86,1) abhisamayaparivarto nāma caturthaḥ | 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  deśayatu me bhagavān sarvabodhisattvaśrāvakapratyekabuddhanirodhakramānusaṃdhilakṣaṇakauśalyaṃ yena kramānusaṃdhilakṣaṇakauśalyena ahaṃ ca anye ca bodhisattvā mahāsattvā nirodhasukhasamāpattimukhena na pratimuhyema, na ca śrāvakapratyekabuddhatīrthyakaravyāmohe prapatema |  bhagavān āha - tena mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt || 
bhagavāṃs tasyaitad avocat - ṣaṣṭhīṃ mahāmate bhūmimupādāya bodhisattvā mahāsattvāḥ sarvaśrāvakapratyekabuddhāś ca nirodhaṃ samāpadyante |  saptamyāṃ bhūmau punaś cittakṣaṇe cittakṣaṇe bodhisattvā mahāsattvāḥ sarvabhāvasvabhāvalakṣaṇavyudāsāt samāpadyante, na tu śrāvakapratyekabuddhāḥ |  teṣāṃ hi śrāvakapratyekabuddhānām ābhisaṃskārikī grāhyagrāhakalakṣaṇapatitā ca nirodhasamāpattiḥ |  atas te saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpadyante - mā sarvadharmāṇām aviśeṣalakṣaṇaprāptiḥ syād iti |  vicitralakṣaṇābhāvaś ca |  kuśalākuśalasvabhāvalakṣaṇānavabodhāt sarvadharmāṇāṃ samāpattir bhavati |  ataḥ saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpattikauśalyaṃ nāsti yena samāpadyeran || 
aṣṭamyāṃ mahāmate bhūmau bodhisattvānāṃ mahāsattvānāṃ śrāvakapratyekabuddhānāṃ ca cittamanomanovijñānavikalpasaṃjñāvyāvṛttir bhavati |  prathamaṣaṣṭhyāṃ bhūmau cittamanomanovijñānamātraṃ traidhātukaṃ samanupaśyati ātmātmīyavigataṃ svacittavikalpodbhavam, na ca bāhyabhāvalakṣaṇavaicitryapatitamanyatra svacittam eva |  dvidhā bālānāṃ grāhyagrāhakabhāvena pariṇāmya svajñānaṃ na cāvabodhyante anādikāladauṣṭhulyavikalpaprapañcavāsanāvāsitāḥ || 
aṣṭamyāṃ mahāmate nirvāṇaṃ śrāvakapratyekabuddhabodhisattvānām |  bodhisattvāś ca samādhibuddhair vidhāryante tasmāt samādhisukhād, yena na parinirvānti aparipūrṇatvāt tathāgatabhūmeḥ |  sarvakāryapratiprasrambhaṇaṃ ca syāt, yadi na saṃghārayet, tathāgatakulavaṃśocchedaś ca syāt |  acintyabuddhamāhātmyaṃ ca deśayanti te buddhā bhagavantaḥ |  ato na parinirvānti |  śrāvakapratyekabuddhāstu samādhisukhenāpahriyante |  atasteṣāṃ tatra parinirvāṇabuddhir bhavati || 
saptasu mahāmate bhūmiṣu cittamanomanovijñānalakṣaṇaparicayakauśalyātmātmīyagrāhyagrāhadharmapudgalanairātmyapravṛttinivṛttisvasāmānya - lakṣaṇaparicayacatuḥpratisaṃvidviniścayakauśalyavaśitāsvādasukhabhūmikramānupraveśabodhipākṣikadharmavibhāgaḥ kriyate mayā - mā bodhisattvā mahāsattvāḥ svasāmānyalakṣaṇānavabodhād bhūmikramānusaṃdhyakuśalāstīrthakarakudṛṣṭimārge prapateyuḥ, ityato bhūmikramavyavasthā kriyate |  na tu mahāmate atra kaścitpravartate vā nivartate vā anyatra svacitadṛśyamātramidaṃ yaduta bhūmikramānusaṃdhistraidhātukavicitropacāraś ca |  na ca bālā avabudhyante |  anavabodhād bālānāṃ bhūmikramānusaṃdhivyapadeśaṃ traidhātukavicitropacāraś ca vyavasthāpyate buddhadharmālayā ca || 
(87,1) punar aparaṃ mahāmate śrāvakapratyekabuddhā aṣṭamyāṃ bodhisattvabhūmau nirodhasamāpattisukhamadamattāḥ svacittadṛśyamātrākuśalāḥ svasāmānyalakṣaṇāvaraṇavāsanāpudgaladharmanairātmyagrāhakadṛṣṭipatitā vikalpanirvāṇamatibuddhayo bhavanti, na viviktadharmamatibuddhayaḥ |  bodhisattvāḥ punar mahāmate nirodhasamādhisukhamukhaṃ dṛṣṭvā pūrvapraṇidhānakṛpākaruṇopetā niṣṭhapadagativibhāgajñā na parinirvānti |  parinirvṛtāś ca te vikalpasyāpravṛttatvāt |  grāhyagrāhakavikalpasteṣāṃ vinivṛttaḥ |  svacittadṛśyamātrāvabodhāt sarvadharmāṇāṃ vikalpo na pravartate |  cittamanomanovijñānabāhyabhāvasvabhāvalakṣaṇābhiniveśaṃ vikalpayati |  tena punar buddhadharmahetur na pravartate, jñānapūrvakaḥ pravartate tathāgatasvapratyātmabhūmyadhigamanatayā svapnapuruṣaughottaraṇavat || 
tadyathā punar mahāmate kaścicchayitaḥ svapnāntare mahāvyāyāmautsukyena mahaughādātmānamuttārayet |  sa cānuttīrṇa eva pratibudhyeta |  pratibuddhaś ca sannevamupaparīkṣeta - kim idaṃ satyamuta mithyeti |  sa evaṃ samanupaśyet - nedaṃ satyaṃ na mithyā anyatra dṛṣṭaśrutamatavijñātānubhūtavikalpavāsanāvicitrarūpasaṃsthānānādikālavikalpapatitā nāstyastidṛṣṭivikalpaparivarjitā manovijñānānubhūtāḥ svapne dṛśyante |  evam eva mahāmate bodhisattvā mahāsattvā aṣṭamyāṃ bodhisattvabhūmau vikalpasyāpravṛttiṃ dṛṣṭvā prathamasaptamībhūmisaṃcārāt sarvadharmābhisamayān māyādidharmasamatayā sarvadharmautsukyagrāhyagrāhakavikalpoparataṃ cittacaitasikavikalpaprasaraṃ dṛṣṭvā buddhadharmeṣu prayujyante |  anadhigatānām adhigamāya prayoga eṣa mahāmate nirvāṇaṃ bodhisattvānāṃ na vināśaḥ cittamanomanovijñānavikalpasaṃjñāvigamāc ca anutpattikadharmakṣāntipratilambho bhavati |  na cātra mahāmate paramārthe kramo na kramānusaṃdhir nirābhāsavikalpaviviktadharmopadeśāt || 
tatredam ucyate - 
爾時世尊重説偈言 
cittamātre nirābhāse vihārā buddhabhūmi ca |
etad dhi bhāṣitaṃ buddhair bhāṣante bhāṣayanti ca || 4.1 || 
(4)唯心無所有 諸行及佛地
(5)去來現在佛 三世説如是 
cittaṃ hi bhūmayaḥ sapta nirābhāsā tv ihāṣṭamī |
dve hi bhūmī vihāro ’tra śeṣā bhūmir mamātmikā || 4.2 || 
(6)七地爲心地 無所有八地
(7)二地名爲行 餘地名我地 
pratyātmavedyā śuddhā ca bhūmir eṣā mamātmikā |
māheśvaraṃ paraṃ sthānam akaniṣṭho virājate || 4.3 || 
(8)内身證及淨 此名爲我地
(9)自在最勝處 阿迦尼吒天 
hutāśanasya hi yathā niścerus tasya raśmayaḥ |
citrā manoharāḥ saumyās tribhavaṃ nirmiṇanti te || 4.4 || 
(10)炤曜如炎火 出妙諸光明
(11)種種美可樂 化作於三界 
nirmāya tribhavaṃ kiṃcit kiṃcid vai pūrvanirmitam |
tatra deśemi yānāni eṣā bhūmir mamātmikā || 4.5 || 
(12)化現三界色 或有在光化
(13)彼處説諸8乘 是我自在地 
daśamī tu bhavet prathamā prathamā cāṣṭamī bhavet |
navamī saptamī cāpi saptamī cāṣṭamī bhavet || 4.6 || 
(14)十地爲初地 初地爲八地
(15)九地爲七地 七地爲八地 
dvitīyā ca tṛtīyā syāc caturthī pañcamī bhavet |
tṛtīyā ca bhavet ṣaṣṭhī nirābhāse kramaḥ kutaḥ || 4.7 || 
(16)二地爲三地 四地爲五地
(17)三地爲六地 寂滅有何次
(18)決定諸聲聞 不行菩薩行
(19)同入八地者 是本菩薩行 
iti laṅkāvatāre abhisamayaparivartaś caturthaḥ || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login