You are here: BP HOME > TLB > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
dve svabhāvo bhavet sapta bhūmayaś cittasaṃbhavāḥ |
śeṣā bhaveyur niṣpannā bhūmayo buddhabhūmi ca || 10.241 || 
rūpī cārūpyadhātuś ca kāmadhātuś ca nirvṛtiḥ |
asmin kalevare sarvaṃ kathitaṃ cittagocaram || 10.242 || 
upalabhyate yadā yāvadbhrāntistāvatpravartate |
bhrāntiḥ svacittasaṃbodhān na pravartate na nivartate || 10.243 || 
anutpāde kāraṇābhāvo bhāve saṃsārasaṃgrahaḥ |
māyādisadṛśaṃ paśyan lakṣaṇaṃ na vikalpayet || 10.244 || 
triyānamekayānaṃ ca ayānaṃ ca vadāmy aham |
bālānāṃ mandabuddhīnāmāryāṇāṃ ca viviktatām || 10.245 || 
utpattir dvividhā mahyaṃ lakṣaṇādhigamau ca yā |
caturvidho nayavidhiḥ siddhāntaṃ yuktideśanā || 10.246 || 
saṃsthānākṛtiviśeṣair bhrāntiṃ dṛṣṭvā vikalpyate |
nāmasaṃsthānavirahāt svabhāvamāryagocaram || 10.247 || 
vikalpena kalpyate yāvattāvatkalpitalakṣaṇam |
vikalpakalpanābhāvāt svabhāvamāryagocaram || 10.248 || 
nityaṃ ca śāśvataṃ tattvaṃ gotraṃ vastusvabhāvakam |
tathatā cittanirmuktaṃ kalpanaiś ca vivarjitam || 10.249 || 
yad yad vastu na śuddhiḥ syāt saṃkleśo nāpi kasyacit |
yasmāc ca śuṃdhyate cittaṃ saṃkleśaś cāpi dṛśyate |
tasmāt tattvaṃ bhavedvastu viśuddhamāryagocaram || 10.250 || 
(124,1) pratyayair janitaṃ lokaṃ vikalpaiś ca vivarjitam |
māyādisvapnasadṛśaṃ vipaśyanto vimucyate || 10.251 || 
dauṣṭhulyavāsanāścitrāścittena saha saṃyutāḥ |
bahirdhā dṛśyate nṝṇāṃ na hi cittasya dharmatā || 10.252 || 
cittasya dharmatā śuddhā na cittaṃ bhrāntisaṃbhavam |
bhrāntiś ca dauṣṭhulyamayī tena cittaṃ na dṛśyate || 10.253 || 
bhrāntimātraṃ bhavet tattvaṃ tattvaṃ nānyatra vidyate |
na saṃskāre na cānyatra kiṃ tu saṃskāradarśanāt || 10.254 || 
lakṣyalakṣaṇanirmuktaṃ yadā paśyati saṃskṛtam |
vidhūtaṃ hi bhavet tena svacittaṃ paśyato jagat || 10.255 || 
cittamātraṃ samāruhya bāhyamarthaṃ na kalpayet |
tathatālambane sthitvā cittamātramatikramet || 10.256 || 
cittamātramatikramya nirābhāsamatikramet |
nirābhāsasthito yogī mahāyānaṃ sa paśyati || 10.257 || 
anābhogagatiḥ śāntā praṇidhānair viśodhitā |
jñānamanātmakaṃ śreṣṭhaṃ nirābhāse na paśyati || 10.258 || 
cittasya gocaraṃ paśyetpaśyejjñānasya gocaram |
prajñāyā gocaraṃ paśyellakṣaṇe na pramuhyate || 10.259 || 
cittasya duḥkhasatyaṃ samudayo jñānagocaraḥ |
dve satye buddhabhūmiś ca prajñā yatra pravartate || 10.260 || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login