You are here: BP HOME > TLB > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
(98,1) nairmāṇikaparivarto nāma saptamaḥ |
 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  arhantaḥ punar bhagavatā vyākṛtā anuttarāyāṃ samyaksaṃbodhau |  aparinirvāṇadharmakāś ca sattvās tathāgatatve |  yasyāṃ ca rātrau tathāgato ’nuttarāṃ samyaksaṃbodhimabhisaṃbuddho yasyāṃ ca rātrau parinirvṛtaḥ, etasminn antare bhagavatā ekam apy akṣaraṃ nodāhṛtaṃ na pravyāhṛtam |  sadā samāhitāś ca tathāgatā na vitarkayanti na vyavacārayanti |  nirmāṇāni ca nirmāya tais tathāgatakṛtyaṃ kurvanti |  kiṃ kāraṇaṃ ca vijñānānāṃ kṣaṇaparaṃparābhedalakṣaṇaṃ nirdiśyate?  vajrapāṇiś ca satatasamitaṃ nityānubaddhaḥ | pūrvā ca koṭir na prajñāyate | nirvṛtiś ca prajñāpyate |  mārāś ca mārakarmāṇi ca karmaplotayaś ca |  cañcāmāṇavikā sundarikā pravrājikā yathā dhautapātrādīni ca bhagavan karmāvaraṇāni dṛśyante |  tatkathaṃ bhagavatā sarvākārajñatā prāptā aprahīṇair doṣaiḥ?  bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - nirupadhiśeṣaṃ nirvāṇadhātuṃ saṃdhāya bodhisattvacaryāṃ ca caritavatāṃ protsāhanārtham |  santi hi mahāmate bodhisattvacaryācāriṇaḥ iha anyeṣu ca buddhakṣetreṣu |  yeṣāṃ śrāvakayānanirvāṇābhilāṣasteṣāṃ śrāvakayānarucivyāvartanārthaṃ mahāyānagatiprotsāhanārthaṃ ca tannirmitaśrāvakān nirmāṇakāyair vyākaroti, na ca dharmatābuddhaiḥ |  etat saṃdhāya mahāmate śrāvakavyākaraṇaṃ nirdiṣṭam |  na hi mahāmate śrāvakapratyekabuddhānāṃ kleśāvaraṇaprahāṇaviśeṣo vimuktyekarasatayā |  nātra jñeyāvaraṇaprahāṇam |  jñeyāvaraṇaṃ punar mahāmate dharmanairātmyadarśanaviśeṣād viśudhyate |  kleśāvaraṇaṃ tu pudgalanairātmyadarśanābhyāsapūrvakaṃ prahīyate, manovijñānanivṛtteḥ |  dharmāvaraṇavinirmuktiḥ punarālayavijñānavāsanāvinivṛtter viśudhyati |  pūrvadharmasthititāṃ saṃdhāya apūrvacaramasya cābhāvāt pūrvaprahiṇair evākṣarais tathāgato na vitarkya na vicārya dharmaṃ deśayati |  saṃprajānakāritvād amuṣitasmṛtitvāc ca na vitarkayati na vicārayati, caturvāsanābhūmiprahīṇatvācc yutidvayavigamāt kleśajñeyāvaraṇadvayaprahāṇāc ca || 
sapta mahāmate manomanovijñānacakṣurvijñānādayaḥ kṣaṇikāḥ vāsanāhetutvāt kuśalānāsravapakṣarahitāḥ na saṃsāriṇaḥ |  tathāgatagarbhaḥ punar mahāmate saṃsarati nirvāṇasukhaduḥkhahetukaḥ |  na ca bālapṛthagjanā avabudhyante śūnyatāvikṣiptamatayaḥ |  nirmitanairmāṇikānāṃ mahāmate tathāgatānāṃ vajrapāṇiḥ pārśvānugato na maulānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām |  maulo hi mahāmate tathāgataḥ sarvapramāṇendriyavinivṛttaḥ sarvabālaśrāvakapratyekabuddhatīrthyānām |  dṛṣṭadharmasukhavihāriṇastamāgacchantyabhisamayadharmajñānakṣāntyā |  ato vajrapāṇistān nānubadhnāti |  sarve hi nirmitabuddhā na karmaprabhavāḥ |  na teṣu tathāgato na cānyatra tebhyas tathāgataḥ |  kumbhakārālambanādiprayogeṇ eva sattvakṛtyāni karoti, lakṣaṇopetaṃ ca deśayati, na tu svanayapratyavasthānakathāṃ svapratyātmāryagatigocaram |  punar aparaṃ mahāmate ṣaṇṇāṃ vijñānakāyānāṃ nirodhāducchedadṛṣṭimāśrayanti (99,1) bālapṛthagjanāḥ, ālayānavabodhāc chāśvatadṛṣṭayo bhavanti |  svamativikalpasya mahāmate pūrvā koṭir na prajñāyate |  svamativikalpasyaiva vinivṛttermokṣaḥ prajñāyate |  caturvāsanāprahāṇāt sarvadoṣaprahāṇam || 
tatredam ucyate - 
trīṇi yānānyayānaṃ ca buddhānāṃ nāsti nirvṛtiḥ |
buddhatve vyākṛtāḥ sarve vītadeṣāś ca deśitāḥ || 7.1 || 
abhisamayāntikaṃ jñānaṃ nirupādigatis tathā |
protsāhanā ca līnānāmetatsaṃghāya deśitam || 7.2 || 
buddhairutpāditaṃ jñānaṃ mārgastair eva deśitaḥ |
yānti tenaiva nānyena atasteṣāṃ na nirvṛtiḥ || 7.3 || 
bhavakāmarūpadṛṣṭīnāṃ vāsanā vai caturvidhā |
manovijñānasaṃbhūtā ālayaṃ ca manaḥsthitāḥ || 7.4 || 
manovijñānanetrādyair ucchedaś cāpy anityataḥ |
śāśvataṃ ca anādyena nirvāṇamatidṛṣṭinām || 7.5 || 
iti laṅkāvatārasūtre nairmāṇikaparivartaḥ saptamaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login