You are here: BP HOME > TLB > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
(107,1) sagāthakam | 
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat - 
utpādabhaṅgarahito lokaḥ khepuṣpasaṃnibhaḥ |
sadasan nopalabdho ’yaṃ prajñayā kṛpayā ca te || 10.1 || 
śāśvatocchedavarjyaś ca lokaḥ svapnopamaḥ sadā |
sadasan nopalabdho ’yaṃ prajñayā kṛpayā ca te || 10.2 || 
māyopamāḥ sarvadharmāścittavijñānavarjitāḥ |
sadasan nopalabdhāste prajñayā kṛpayā ca te || 10.3 || 
dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā |
viśuddhamanimittena prajñayā kṛpayā ca te || 10.4 || 
na nirvāsi na nirvāṇe na nirvāṇaṃ tvayi sthitam |
buddhiboddhavyarahitaṃ sadasatpakṣavarjitam || 10.5 || 
ye paśyanti muniṃ śāntamevam utpattivarjitam |
te bhavantyanupādānā ihāmutra nirañjanāḥ || 10.6 || 
mṛgatṛṣṇā yathā grīṣme spandate cittamohanī |
mṛgā gṛhṇanti pānīyaṃ vastu tasya na vidyate || 10.7 || 
evaṃ vijñānabījo ’yaṃ spandate dṛṣṭigocare |
bālā gṛhṇanti jāyantaṃ timiraṃ taimirā yathā || 10.8 || 
dhyātā dhyānaṃ ca dhyeyaṃ ca prahāṇaṃ satyadarśanam |
kalpanāmātramevedaṃ yo budhyati sa mucyati || 10.9 || 
asārakā ime dharmā manyanāyāḥ samutthitāḥ |
sāpyatra manyanā śūnyā yayā śūnyeti manyate || 10.10 || 
jalavṛkṣacchāyāsadṛśāḥ skandha vijñānapañcamāḥ |
māyāsvapnopamaṃ dṛśyaṃ vijñaptyā na vikalpayet || 10.11 || 
māyāvetālayantrābhaṃ svapnaṃ vidyuddhanaṃ sadā |
trisaṃtativyavacchinnaṃ jagatpaśyan vimucyate || 10.12 || 
ayoniśo vikalpena vijñānaṃ saṃpravartate |
aṣṭaghā navadhā citraṃ taraṃgāṇi mahodadhau || 10.13 || 
(108,1) vāsanair bṛṃhitaṃ nityaṃ buddhyā mūlaṃ sthirāśrayam |
bhramate gocare cittamayaskānte yathāyasam || 10.14 || 
āśritā sarvabhūteṣu gotrabhūstarkavarjitā |
nivartate kriyāmuktā jñānajñeyavivarjitā || 10.15 || 
māyopamaṃ samādhiṃ ca daśabhūmivinirgatam |
paśyatha cittarājānaṃ saṃjñāvijñānavarjitam || 10.16 || 
parāvṛttaṃ yadā cittaṃ tadā tiṣṭhati śāśvatam |
vimāne padmasaṃkāśe māyāgocarasaṃbhave || 10.17 || 
tasmin pratiṣṭhito bhavatyanābhogacariṃ gataḥ |
karoti sattvakāryāṇi viśvarūpāmaṇiryathā || 10.18 || 
saṃskṛtāsaṃskṛtaṃ nāsti anyatra hi vikalpanāt |
bālā gṛhṇanti dhiṅbhūḍhā vandhyāḥ svapne yathā sutam || 10.19 || 
naiḥsvābhāvyamanutpādo pudgalaḥ skandha saṃtatiḥ |
pratyayā dhātavo jñeyā śūnyatā ca bhavābhavam || 10.20 || 
upāyadeśanā mahyaṃ nāhaṃ deśemi lakṣaṇam |
bālā gṛhṇanti bhāvena lakṣaṇaṃ lakṣyam eva ca || 10.21 || 
sarvasya vettā na ca sarvavettā sarvasya madhye na ca sarvamasti |
bālā vikalpenti budhaś ca loko na cāpi budhyāmi na ca bodhayāmi || 10.22 || 
prajñaptir nāmamātreyaṃ lakṣaṇena na vidyate |
skandhāḥ keśoṇḍukākārā yatra bālair vikalpyate || 10.23 || 
nābhūtvā jāyate kiṃcitpratyayair na vinaśyate |
vandhyāsutākāśapuṣpaṃ yadā paśyati saṃskṛtam |
tadā grāhaś ca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate || 10.24 || 
nāhaṃ nirvāmi bhāvena kriyayā lakṣaṇena ca |
vikalpahetuvijñānanivṛtter nirvṛto hy aham |
(na vinaśyati lakṣaṇaṃ yatra bālair vikalpyate) || 10.25 || 
yathā kṣīṇe mahatyoghe taraṃgāṇām asaṃbhavaḥ |
tathā vijñānavaicitryaṃ niruddhaṃ na pravartate || 10.26 || 
(109,1) śūnyāś ca niḥsvabhāvāś ca māyopamā ajātakāḥ |
sadasanto na vidyante bhāvāḥ svapnopamā ime || 10.27 || 
svabhāvamekaṃ deśemi tarkavijñaptivarjitam |
āryāṇāṃ gocaraṃ divyaṃ svabhāvadvayavarjitam || 10.28 || 
khadyotā iva mattasya yathā citrā na santi ca |
dṛśyante dhātusaṃkṣobhādevaṃ lokaḥ svabhāvataḥ || 10.29 || 
tṛṇakāṣṭhakaṭhalleṣu yathā māyā virājate |
na cāsau vidyate māyā evaṃ dharmāḥ svabhāvataḥ || 10.30 || 
na grāhako na ca grāhyaṃ na bandhyo na ca bandhanam |
māyāmarīcisadṛśaṃ svapnākhyaṃ timiraṃ yathā || 10.31 || 
yadā paśyati tattvārthī nirvikalpo nirañjanaḥ |
tadā yogaṃ samāpanno drakṣyate māṃ na saṃśayaḥ || 10.32 || 
na hy atra kācidvijñaptir nabhe yadvanmarīcayaḥ |
evaṃ dharmān vijānanto na kiṃcitpratijānati || 10.33 || 
sadasataḥ pratyayeṣu dharmāṇāṃ nāsti saṃbhavaḥ |
bhrāntaṃ traidhātuke cittaṃ vicitraṃ khyāyate yataḥ || 10.34 || 
svapnaṃ ca lokaṃ ca samasvabhāvaṃ rūpāṇi citrāṇi hi tatra cāpi |
dṛśyanti bhogaṃ spariśaṃ samānaṃ dehāntagaṃ lokaguruṃ kriyāṃ ca || 10.35 || 
cittaṃ hi traidhātukayoniretadbhrāntaṃ hi cittamihamutra dṛśyate |
na kalpayellokamasatta eṣāmetādṛśīṃ lokagatiṃ viditvā || 10.36 || 
saṃbhavaṃ vibhavaṃ caiva mohāt paśyanti bāliśāḥ |
na saṃbhavaṃ na vibhavaṃ prajñāyukto vipaśyati || 10.37 || 
akaniṣṭhabhavane divye sarvapāpavivarjite |
nirvikalpāḥ sadā yuktāścittacaittavivarjitāḥ || 10.38 || 
balābhijñāvaśiprāptāḥ tatsamādhigatiṃgatāḥ |
tatra budhyanti saṃbuddhā nirmitastviha budhyate || 10.39 || 
(110,1) nirmāṇakoṭyo hy amitā buddhānāṃ niścaranti ca |
sarvatra bālāḥ śṛṇvanti dharmaṃ tebhyaḥ pratiśrutvā (?) || 10.40 || 
ādimadhyāntanirmuktaṃ bhāvābhāvavivarjitam |
vyāpinamacalaṃ śuddhamacitraṃ citrasaṃbhavam || 10.41 || 
vijñaptigotrasaṃchannamālīnaṃ sarvadehinām |
bhrānteś ca vidyate māyā na māyā bhrāntikāraṇam || 10.42 || 
cittasya mohenāpyasti yatkiṃcidapi vidyate |
svabhāvadvayanibaddhamālayavijñānanirmitam |
lokaṃ vijñaptimātraṃ ca dṛṣṭyaughaṃ dharmapudgalam || 10.43 || 
vibhāvya lokamevaṃ tu parāvṛtto yadā bhavet |
tadā putro bhaven mahyaṃ niṣpannadharmavartakaḥ || 10.44 || 
uṣṇadravacalakaṭhinā dharmā bālair vikalpitāḥ |
asadbhūtasamāropo nāsti lakṣyaṃ na lakṣaṇam || 10.45 || 
aṣṭadravyakametattu kāyasaṃsthānamindriyam |
rūpaṃ kalpanti vai bālā bhrāntāḥ saṃsārapañjare || 10.46 || 
hetupratyayasāmagryā bālāḥ kalpanti saṃbhavam |
ajānānā nayam idaṃ bhramanti tribhavālaye || 10.47 || 
sarvabhāvāsvabhāvā ca vacanamapi nṛṇām |
kalpanāccāpi nirmāṇaṃ nāsti svapnopamaṃ bhavam |
parīkṣenna saṃsarennāpi nirvāyāt || 10.48 || 
cittaṃ vicitraṃ bījākhyaṃ khyāyate cittagocaram |
khyātau kalpanti utpattiṃ bālāḥ kalpadvaye ratāḥ || 10.49 || 
ajñāna tṛṣṇā karmaṃ ca cittacaittā na mārakam |
pravartati tato yasmāt pāratantryaṃ hi tanmatam || 10.50 || 
te ca kalpanti yadvastu cittagocaravibhramam |
kalpanāyāmaniṣpannaṃ mithyābhrāntivikalpitam || 10.51 || 
cittaṃ pratyayasaṃbaddhaṃ pravartati śarīriṇām |
pratyayebhyo vinirmuktaṃ na paśyāmi vadāmy aham || 10.52 || 
pratyayebhyo vinirmuktaṃ svalakṣaṇavivarjitam |
na tiṣṭhati yadā dehe tena mahyamagocaram || 10.53 || 
(111,1) rājā śreṣṭhī yathā putrān vicitrairmṛgasādṛśaiḥ |
pralobhya krīḍati gṛhe vane mṛgasamāgamam || 10.54 || 
tathāhaṃ lakṣaṇaiś citrair dharmāṇāṃ pratibimbakaiḥ |
pratyātmavedyāṃ hi sutāṃ bhūtakoṭiṃ vadāmy aham || 10.55 || 
taraṃgā hyudadheryadvatpavanapratyayoditāḥ |
nṛtyamānāḥ pravartante vyucchedaś ca na vidyate || 10.56 || 
ālayaughas tathā nityaṃ viṣayapavaneritaḥ |
citraistaraṃgavijñānair nṛtyamānaḥ pravartate || 10.57 || 
grāhyagrāhakabhāvena cittaṃ namati dehinām |
dṛśyasya lakṣaṇaṃ nāsti yathā bālair vikalpyate || 10.58 || 
paramālayavijñānaṃ vijñaptirālayaṃ punaḥ |
grāhyagrāhakāpagamāttathatāṃ deśayāmy aham || 10.59 || 
nāsti skandheṣv ātmā na sattvo na ca pudgalaḥ |
utpadyate ca vijñānaṃ vijñānaṃ ca nirudhyate || 10.60 || 
nimnonnataṃ yathā citre dṛśyate na ca vidyate |
tathā bhāveṣu bhāvatvaṃ dṛśyate na ca vidyate || 10.61 || 
gandharvanagaraṃ yadvadyathā ca mṛgatṛṣṇikā |
dṛśyaṃ khyāti tathā nityaṃ prajñayā ca na vidyate || 10.62 || 
pramāṇendriyanirvṛttaṃ na kāryaṃ nāpi kāraṇam |
buddhiboddhavyarahitaṃ lakṣyalakṣaṇavarjitam || 10.63 || 
skandhān pratītya saṃbuddho na dṛṣṭaḥ kenacitkvacit |
yo na dṛṣṭaḥ kvacitkena kutastasya vibhāvanā || 10.64 || 
pratyayair hetudṛṣṭāntaiḥ pratijñā kāraṇena ca |
svapnagandharvacakreṇa marīcyā somabhāskaraiḥ || 10.65 || 
adṛśyaṃ kulādidṛṣṭāntair utpattiṃ vādayāmyaham |
svapnavibhramamāyākhyaṃ śūnyaṃ vai kalpitaṃ jagat || 10.66 || 
anāśritaś ca trailokye adhyātmaṃ ca bahis tathā |
anutpannaṃ bhavaṃ dṛṣṭvā kṣāntyan utpatti jāyate || 10.67 || 
māyopamasamādhiṃ ca kāyaṃ manomayaṃ punaḥ |
abhijñā vaśitā tasya balā cittasya citritā || 10.68 || 
bhāvā yeṣāṃ hy anutpannāḥ śūnyā vai asvabhāvakāḥ |
teṣāmutpadyate bhrāntiḥ pratyayaiś ca nirudhyate || 10.69 || 
(112,1) cittaṃ hi khyāti cittasya bahirdhā khyāti rūpiṇaḥ |
anyanna vidyate dṛśyaṃ yathā bālair vikalpyate || 10.70 || 
saṃkalā buddhabimbaṃ ca bhūtānāṃ ca vidāraṇam |
adhiṣṭhanti jagaccitraṃ prajñaptyā vai suśikṣitāḥ || 10.71 || 
dehaḥ pratiṣṭhā bhogaś ca grāhyavijñaptayastrayaḥ |
mana udgrahavijñaptivikalpo grāhakāstrayaḥ || 10.72 || 
vikalpaś ca vikalpyaṃ ca yāvattvakṣaragocaram |
tāvattattvaṃ na paśyanti tārkikāstarkavibhramāt || 10.73 || 
naiḥsvabhāvyaṃ hi bhāvānāṃ yadā budhyanti prajñayā |
tadā viśramati yogī ānimittapratiṣṭhitaḥ || 10.74 || 
masimrakṣitako yadvadgṛhyate kurkuṭo ’budhaiḥ |
sa evāyamajānānair bālairyānatrayaṃ tathā || 10.75 || 
na hy atra śrāvakāḥ kecinnāsti pratyekayānikāḥ |
yaccaitaddṛśyate rūpaṃ śrāvakasya jinasya ca |
nirmāṇaṃ deśayantyete bodhisattvāḥ kṛpātmakāḥ || 10.76 || 
vijñaptimātraṃ tribhavaṃ svabhāvadvayakalpitam |
parāvṛttastu tathatā dharmapudgalasaṃcarāt || 10.77 || 
somabhāskaradīpārcir bhūtāni maṇayas tathā |
nirvikalpāḥ pravartante tathā buddhasya buddhatā || 10.78 || 
keśoṇḍukaṃ yathā mithyā gṛhyate taimirair janaiḥ |
tathā bhāvavikalpo ’yaṃ mithyā bālair vikalpyate || 10.79 || 
sthitibhaṅgotpattirahitā nityānityavivarjitāḥ |
saṃkleśavyavadānākhyā bhāvāḥ keśoṇḍukopamāḥ || 10.80 || 
puttalikaṃ yathā kaścit kanakābhaṃ paśyate jagat |
na hy asti kanakaṃ tatra bhūmiś ca kanakāyate || 10.81 || 
evaṃ hi dūṣitā bālāścittacaittair anādikaiḥ |
māyāmarīciprabhavaṃ bhāvaṃ gṛhṇanti tattvataḥ || 10.82 || 
ekabījamabījaṃ ca samudraikaṃ ca bījakam |
sarvabījakam apy etaccittaṃ paśyatha citrikam || 10.83 || 
ekaṃ bījaṃ yadā śuddhaṃ parāvṛttamabījakam |
samaṃ hi nirvikalpatvādudrekājjanmasaṃkaraḥ |
bījamāvahate citraṃ sarvabījaṃ taducyate || 10.84 || 
(113,1) na hy atrotpadyate kiṃcitpratyayair na nirudhyate |
utpadyante nirudhyante pratyayā eva kalpitāḥ || 10.85 || 
prajñaptimātraṃ tribhavaṃ nāsti vastu svabhāvataḥ |
prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ || 10.86 || 
bhāvasvabhāvajijñāsā na hi bhrāntir nivāryate |
bhāvasvabhāvān utpattirevaṃ dṛṣṭvā vimucyate || 10.87 || 
na māyā nāstisādharmyād bhāvānāṃ kathyate ’stitā |
vi tathāśuvidyutsadṛśāstena māyopamāḥ smṛtāḥ || 10.88 || 
na cotpadyā na cotpannāḥ pratyayo ’pi na kecana |
saṃvidyante kvacittena vyavahāraṃ tu kathyate || 10.89 || 
na bhaṅgotpādasaṃkleśaḥ pratyayānāṃ nivāryate |
yattu bālā vikalpenti pratyayaiḥ saṃnivāryate || 10.90 || 
na svabhāvo na vijñaptir na vastu na ca ālayaḥ |
bālair vikalpitā hy ete vaśabhūtaiḥ kutārkikaiḥ || 10.91 || 
cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ |
tadā nair vāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam |
labhante te balābhijñāvaśitaiḥ saha saṃyutam || 10.92 || 
sarvarūpāvabhāsaṃ hi yadā cittaṃ pravartate |
nātra cittaṃ na rūpāṇi bhrāntaṃ cittamanādikam || 10.93 || 
tadā yogī hy anābhāsaṃ prajñayā paśyate jagat |
nimittaṃ vastuvijñaptirmanovispanditaṃ ca yat |
atikramya tu putrā me nirvikalpāś caranti te || 10.94 || 
gandharvanagaraṃ māyā keśoṇḍuka marīcikā |
asatyāḥ satyataḥ khyānti tathā bhāveṣu bhāvanā || 10.95 || 
anutpannāḥ sarvabhāvā bhrāntimātraṃ hi dṛśyate |
bhrāntiṃ kalpenti utpannāṃ bālāṃ kalpadvaye ratāḥ || 10.96 || 
aupapattyaṅgikaṃ cittaṃ vicitraṃ vāsanāsaṃbhavam |
pravartate taraṃgaughaṃ tacchedān na pravartate || 10.97 || 
vicitrālambanaṃ citraṃ yathā citte pravatate |
tathākāśe ca kuḍye ca kasmān nābhipravartate || 10.98 || 
nimitaṃ kiṃcidālambya yadi cittaṃ pravartate |
pratyayair janitaṃ cittaṃ cittamātraṃ na yujyate || 10.99 || 
(114,1) cittena gṛhyate cittaṃ nāsti kiṃcitsahetukam |
cittasya dharmatā śuddhā gagane nāsti vāsanā || 10.100 || 
svacittābhiniveśena cittaṃ vai saṃpravartate |
bahirdhā nāsti vai dṛśyamato vai cittamātrakam || 10.101 || 
cittamālayavijñānaṃ mano yanmanyanātmakam |
gṛhṇāti viṣayān yena vijñānaṃ hi taducyate || 10.102 || 
cittamavyākṛtaṃ nityaṃ mano hyubhayasaṃcaram |
vartamānaṃ hi vijñānaṃ kuśalākuśalaṃ hi tat || 10.103 || 
dvāraṃ hi paramārthasya vijñaptidvayavarjitam |
yānatrayavyavasthānaṃ nirābhāse sthitaṃ kutaḥ || 10.104 || 
cittamātraṃ nirābhāsaṃ vihārā buddhabhūmiś ca |
etad dhi bhāṣitaṃ buddhair bhāṣante bhāṣayanti ca || 10.105 || 
cittaṃ hi bhūmayaḥ sapta nirābhāsā ca aṣṭamī |
dve bhūmayo vihāraś ca śeṣā bhūmirmamātmikā || 10.106 || 
pratyātmavedyā śuddhā ca bhūmiś cāpi mamātmikā |
māheśvaraparasthānamakaniṣṭhe virājate || 10.107 || 
hutāśanasyaiva yathā niścerustasya raśmayaḥ |
citrā manoharāḥ saumyāstribhavaṃ nirmiṇanti ye || 10.108 || 
nirmāya tribhavaṃ kiṃcitkiṃcidvai pūrvanirmitam |
tatra deśanti yānāni eṣā bhūmirmamātmikā || 10.109 || 
nāsti kālo hy adhigame bhūmīnāṃ kṣatresaṃkrame |
cittamātramatikramya nirābhāse sthitaṃ phalam || 10.110 || 
asattā caiva sattā ca dṛśyate ca vicitratā |
bālā grāhaviparyastā viparyāso hi citratā || 10.111 || 
nirvikalpaṃ yadi jñānaṃ vastvastīti na yujyate |
yasmāc cittaṃ na rūpāṇi nirvikalpaṃ hi tena tat || 10.112 || 
indriyāṇi ca māyākhyā viṣayāḥ svapnasaṃnibhāḥ |
kartā karma kriyā caiva sarvathāpi na vidyate || 10.113 || 
dhyānāni cāpramāṇāni ārūpyāś ca samādhayaḥ |
saṃjñānirodho nikhilaś cittamātre na vidyate || 10.114 || 
(115,1) srotāpattiphalaṃ caiva sakṛdāgāmiphalaṃ tathā |
anāgāmiphalaṃ caiva arhattvaṃ cittavibhramaḥ || 10.115 || 
śūnyamanityaṃ kṣaṇikaṃ bālāḥ kalpanti saṃskṛtam |
nadīdīpādidṛṣṭāntaiḥ kṣaṇikārtho vikalpyate || 10.116 || 
nirvyāpāraṃ tu kṣaṇikaṃ viviktaṃ kriyavarjitam |
an utpattiṃ ca dharmāṇāṃ kṣaṇikārthaṃ vadāmyahyam || 10.117 || 
saccāsato hy anutpādaḥ sāṃkhyavaiśeṣikaiḥ smṛtaḥ |
avyākṛtāni sarvāṇi tair eva hi prakāśitam || 10.118 || 
caturvidhaṃ vyākaraṇamekāṃśaparipṛcchanam |
vibhajyasthāpanīyaṃ ca tīrthavādanivāraṇam || 10.119 || 
sarvaṃ vidyati saṃvṛtyāṃ paramārthe na vidyate |
dharmāṇāṃ niḥsvabhāvatvaṃ paramārthe ’pi dṛśyate |
upalabdhiniḥsvabhāve saṃvṛtistena ucyate || 10.120 || 
abhilāpahetuko bhāvaḥ svabhāvo yadi vidyate |
abhilāpasaṃbhavo bhāvo nāstīti ca na vidyate || 10.121 || 
nirvastuko hy abhilāpastatsaṃvṛtyāpi na vidyate |
viparyāsasya vastutvāc copalabdhir na vidyate || 10.122 || 
vidyate cedviparyāso naiḥsvābhāvyaṃ na vidyate |
viparyāsasya vastutvād yad yad evopalabhyate |
niḥsvabhāvaṃ bhavet taddhi sarvathāpi na vidyate || 10.123 || 
yadetaddṛśyate citraṃ cittaṃ dauṣṭhulyavāsitam |
rūpāvabhāsagrahaṇaṃ bahirdhā cittavibhramam || 10.124 || 
vikalpenāvikalpena vikalpo hi prahīyate |
vikalpenāvikalpena śūnyatātattvadarśanam || 10.125 || 
māyāhastī yathā citraṃ patrāṇi kanakā yathā |
tathā dṛśyaṃ nṛṇāṃ khyāti citte ajñānavāsite || 10.126 || 
āryo na paśyate bhrāntiṃ nāpi tattvaṃ tadantare |
bhrāntir eva bhavet tattvaṃ yasmāttattvaṃ tadantare || 10.127 || 
bhrāntiṃ vidhūya sarvāṃ tu nimittaṃ yadi jāyate |
saiva cāsya bhavedbhrāntir aśuddhaṃ timiraṃ yathā || 10.128 || 
keśoṇḍukaṃ taimiriko yathā gṛhṇāti vibhramāt |
viṣayeṣu tadvadbālānāṃ grahaṇaṃ saṃpravartate || 10.129 || 
(116,1) keśoṇḍukaprakhyamidaṃ marīcyudakavibhramam |
tribhavaṃ svapnamāyābhaṃ vibhāvento vimucyate || 10.130 || 
vikalpaś ca vikalpyaś ca vikalpasya pravartate |
bandho bandhyaś ca baddhaś ca ṣaḍete mokṣahetavaḥ || 10.131 || 
na bhūmayo na satyāni na kṣetrā na ca nirmitāḥ |
buddhāḥ pratyekabuddhāś ca śrāvakāś cāpi kalpitāḥ || 10.132 || 
pudgalaḥ saṃtatiḥ skandhāḥ pratyayā hy aṇavas tathā |
pradhānamīśvaraḥ kartā cittamātre vikalpyate || 10.133 || 
cittaṃ hi sarvaṃ sarvatra sarvadeheṣu vartate |
vicitraṃ gṛhyate ’sadbhiścittamātraṃ hy alakṣaṇam || 10.134 || 
na hyātmā vidyate skandhe skandhāś caiva hi nātmani |
na te yathā vikalpyante na ca te vai na santi ca || 10.135 || 
astitvaṃ sarvabhāvānāṃ yathā bālair vikalpyate |
yadi te bhavedyathādṛṣṭāḥ sarve syustattvadarśinaḥ || 10.136 || 
abhāvāt sarvadharmaṇāṃ saṃkleśo nāsti śuddhi ca |
na ca te tathā yathādṛṣṭā na ca te vai na santi ca || 10.137 || 
bhrāntir nimittaṃ saṃkalpaḥ paratantrasya lakṣaṇam |
tasminnimitte yannāma tadvikalpitalakṣaṇam || 10.138 || 
nāmanimittasaṃkalpo yadā tasya na jāyate |
pratyayāvastusaṃketaṃ pariniṣpannalakṣaṇam || 10.139 || 
vaipākikāś ca ye buddhā jinā nairmāṇikāś ca ye |
sattvāś ca bodhisattvāś ca kṣetrāṇi ca diśe diśe || 10.140 || 
nisyandadharmanirmāṇā jinā nairmāṇikāś ca ye |
sarve te hy amitābhasya sukhāvatyā vinirgatāḥ || 10.141 || 
yacca nairmāṇikair bhāṣṭaṃ yacca bhāṣṭaṃ vipākajaiḥ |
sūtrāntavaipulyanayaṃ tasya saṃdhiṃ vijānatha || 10.142 || 
yadbhāṣitaṃ jinasutair yacca bhāṣanti nāyakāḥ |
yaddhi nairmāṇikābhāṣṭaṃ na tu vaipākikair jinaiḥ || 10.143 || 
anutpannā hy amī dharmā na caivaite na santi ca |
gandharvanagarasvapnamāyānirmāṇasādṛśāḥ || 10.144 || 
(117,1) cittaṃ pravartate cittaṃ cittam eva vimucyate |
cittaṃ hi jāyate nānyaccittam eva nirudhyate || 10.145 || 
arthābhāsaṃ nṛṇāṃ cittaṃ cittaṃ vai khyāti kalpitam |
nāstyarthaś cittamātreyaṃ nirvikalpo vimucyate || 10.146 || 
anādikālaprapañcadauṣṭhulyaṃ hi samāhitam |
vikalpo bhāvitastena mithyābhāsaṃ pravartate || 10.147 || 
arthābhāse ca vijñāne jñānaṃ tathatāgocaram |
parāvṛttaṃ nirābhāsamāryāṇāṃ gocare hy asau || 10.148 || 
arthapravicayaṃ dhyānaṃ dhyānaṃ bālopacārikam |
tathatārambaṇaṃ dhyānaṃ dhyānaṃ tāthāgataṃ śubham || 10.149 || 
parikalpitaṃ svabhāvena sarvadharmā ajānakāḥ |
paratantraṃ samāśritya vikalpo bhramate nṛṇām || 10.150 || 
paratantraṃ yathā śuddhaṃ vikalpena visaṃyutam |
parāvṛttaṃ hi tathatā vihāraḥ kalpavarjitaḥ || 10.151 || 
mā vikalpaṃ vikalpetha vikalpo nāsti satyataḥ |
bhrāntiṃ vikalpayantasya grāhyagrāhakayor na tu |
bāhyārthadarśanaṃ kalpaṃ svabhāvaḥ parikalpitaḥ || 10.152 || 
yena kalpena kalpenti svabhāvaḥ pratyayodbhavaḥ |
bāhyārthadarśanaṃ mithyā nāstyarthaṃ cittam eva tu || 10.153 || 
yuktyā vipaśyamānānāṃ grāhagrāhyaṃ nirudhyate |
bāhyo na vidyate hy artho yathā bālair vikalpyate || 10.154 || 
vāsanairlulitaṃ cittamarthābhāsaṃ pravartate |
kalpadvayanirodhena jñānaṃ tathatagocaram || 10.155 || 
utpadyate hy anābhāsamacintyamāryagocaram |
nāmanimittasaṃkalpaḥ svabhāvadvayalakṣaṇam |
samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam || 10.156 || 
mātāpitṛsamāyogād ālayamanasaṃyutam |
ghṛtakumbhe mūṣikā yadvat saha śukreṇa vardhate || 10.157 || 
peśīghanārbudaṃ piṭakamaśubhaṃ karmacitritam |
karmavāyumahābhūtaiḥ phalavatsaṃprapadyate || 10.158 || 
(118,1) pañcapañcakapañcaiva vraṇāś caiva navaiva tu |
nakhadantaromasaṃchannaḥ sphuramāṇaḥ prajāyate || 10.159 || 
prajātamātraṃ viṣṭhākṛmiṃ suptabuddh eva mānavaḥ |
cakṣuṣā sphurate rūpaṃ vivṛddhiṃ yāti kalpanāt || 10.160 || 
tālvoṣṭhapuṭasaṃyogād vikalpenāvadhāryate |
vācā pravartate nṝṇāṃ śukasy eva vikalpanā || 10.161 || 
niścitāstīrthyavādānāṃ mahāyānamaniścitam |
sattvāśrayapravṛtto ’yaṃ kudṛṣṭīnāmanāspadam || 10.162 || 
pratyātmavedyayānaṃ me tārkikāṇām agocaram |
paścātkāle gate nāthe brūhi ko ’yaṃ dhariṣyati || 10.163 || 
nirvṛte sugate paścātkālo ’tīto bhaviṣyati |
mahāmate nibodha tvaṃ yo netrīṃ dhārayiṣyati || 10.164 || 
dakṣiṇāpathavedalyāṃ bhikṣuḥ śrīmān mahāyaśāḥ |
nāgāhvayaḥ sa nāmnā tu sadasatpakṣadārakaḥ || 10.165 || 
prakāśya loke madyānaṃ mahāyānamanuttaram |
āsādya bhūmiṃ muditāṃ yāsyate ’sau sukhāvatīm || 10.166 || 
buddhyā vivecyamānānāṃ svabhāvo nāvadhāryate |
yasmāttadanabhilāpyāste niḥsvabhāvāś ca deśitāḥ || 10.167 || 
pratyayotpādite hy arthe nāstyastīti na vidyate |
pratyayāntargataṃ bhāvaṃ ye kalpentyasti nāsti ca |
dūrībhūtā bhaven manye śāsanāttīrthadṛṣṭayaḥ || 10.168 || 
abhidhānaṃ sarvabhāvānāṃ janmāntaraśataiḥ sadā |
abhyastamabhyasantaṃ ca parasparavikalpayā || 10.169 || 
akathyamāne saṃmohaṃ sarvaloka āpadyate |
tasmātkriyate nāma saṃmohasya vyudāsārtham || 10.170 || 
trividhena vikalpena bālair bhāvā vikalpitāḥ |
bhrāntir nāmavikalpena pratyayair janitena ca || 10.171 || 
aniruddhā hy anutpannāḥ prakṛtyā gaganopamāḥ |
abhāvasvabhāvā ye tu te vikalpitalakṣaṇāḥ || 10.172 || 
pratibhāsabimbamāyābhamarīcyā supinena tu |
alātacakragandharvapratiśrutkāsamodbhavāḥ || 10.173 || 
(119,1) advayā tathatā śūnyā bhūtakoṣṭiś ca dharmatā |
nirvikalpaś ca deśemi ye te niṣpannalakṣaṇāḥ || 10.174 || 
vākcittagocaraṃ mithyā satyaṃ prajñā vikalpitā |
dvayāntapatitaṃ cittaṃ tasmāt prajñā na kalpitā || 10.175 || 
asti nāsti ca dvāvantau yāvaccittasya gocaraḥ |
gocareṇa vidhūtena samyakcittaṃ nirudhyate || 10.176 || 
viṣayagrahaṇābhāvān nirodhena ca nāsti ca |
vidyate tathatāvasthā āryāṇāṃ gocaro yathā || 10.177 || 
bālānāṃ na tathā khyāti yathā khyāti manīṣiṇām |
manīṣiṇāṃ tathā khyāti sarvadharmā alakṣaṇāḥ || 10.178 || 
hārakūṭaṃ yathā bālaiḥ suvarṇaṃ parikalpyate |
asuvarṇaṃ suvarṇābhaṃ tathā dharmāḥ kutārkikaiḥ || 10.179 || 
abhūtvā yasya cotpādo bhūtvā cāpi vinaśyati |
pratyayaiḥ sadasaccāpi na te me śāsane sthitāḥ || 10.180 || 
anādyanidhanābhāvād bhūtalakṣaṇasaṃsthitāḥ |
kāraṇakaravalloke na ca budhyanti tārkikāḥ || 10.181 || 
atīto vidyate bhāvo vidyate ca anāgataḥ |
pratyakṣo vidyate yasmāttasmād bhāvā ajātakāḥ || 10.182 || 
pariṇāmakālasaṃsthānaṃ bhūtabhāvendriyeṣu ca |
antarābhavasaṃgrāhaṃ ye kalpanti na te budhāḥ || 10.183 || 
na pratītyasamutpannaṃ lokaṃ varṇanti vai jināḥ |
kiṃ tu pratyayamevāyaṃ loko gandharvasaṃnibhaḥ || 10.184 || 
dharmasaṃketa evāyaṃ tasmiṃstadidam ucyate |
saṃketāc ca pṛthagbhūto na jāto na nirudhyate || 10.185 || 
darpaṇe udake netre bhāṇḍeṣu ca maṇīṣu ca |
bimbaṃ hi dṛśyate teṣu na ca bimbo ’sti kutracit || 10.186 || 
bhāvābhāsaṃ tathā cittaṃ mṛgatṛṣṇā yathā nabhe |
dṛśyate citrarūpeṇa svapne vandhyauraso yathā || 10.187 || 
na me yānaṃ mahāyānaṃ na ghoṣo na ca akṣarāḥ |
na satyā na vimokṣā vai na nirābhāsagocaram || 10.188 || 
kiṃ tu yānaṃ mahāyānaṃ samādhivaśavartitā |
kāyaṃ manomayaṃ citraṃ vaśitāpuṣpamaṇḍitam || 10.189 || 
(120,1) ekatvena pṛthaktvena bhāvo vai pratyaye na tu |
janma samāsamevoktaṃ nirodho nāśa eva hi || 10.190 || 
ajātaśūnyatā caikam ekaṃ jāteṣu śūnyatā |
ajātaśūnyatā śreṣṭhā naśyate jātaśūnyatā || 10.191 || 
tathatā śūnyatā koṭī nirvāṇaṃ dharmadhātuvat |
kāyo manomayaṃ citraṃ paryāyair deśitaṃ mayā || 10.192 || 
sūtravinayābhidharmeṇa viśuddhiṃ kalpayanti ye |
granthato na tu arthena na te nairātmyamāśritāḥ || 10.193 || 
na tīrthikair na buddhaiś ca na mayā na ca kenacit |
pratyayaiḥ sādhitāstitvaṃ kathaṃ nāstir bhaviṣyati || 10.194 || 
kena prasādhitāstitvaṃ pratyayair yasya nāstitā |
utpādavādadur dṛṣṭyā nāstyastīti vikalpayet || 10.195 || 
yasya notpadyate kiṃcinna kiṃcittaṃ nirudhyate |
tasyāstināsti nopaiti viviktaṃ paśyato jagat || 10.196 || 
dṛśyate śaśaviṣāṇākhyaṃ vikalpo vidyate nṛṇām |
ye tu kalpenti te bhrāntā mṛgatṛṣṇāṃ yathā mṛgāḥ || 10.197 || 
vikalpābhiniveśena vikalpaḥ saṃpravartate |
nirhetukaṃ vikalpaṃ hi vikalpo ’pi na yujyate || 10.198 || 
ajale ca jalagrāho mṛgatṛṣṇā yathā nabhe |
dṛśyate ’rtho hi bālānāmāryāṇāṃ na viśeṣataḥ || 10.199 || 
āryāṇāṃ darśanaṃ śuddhaṃ vimokṣatrayasaṃbhavam |
utpādabhaṅganirmuktaṃ nirābhāsapracāriṇam || 10.200 || 
gāmbhīryodāryavaipulyaṃ jñānaṃ kṣetrān vibhūti ca |
deśemi jinaputrāṇāṃ śrāvakāṇām anityatām || 10.201 || 
anityaṃ tribhavaṃ śūnyamātmātmīyavivarjitam |
śrāvakāṇāṃ ca deśemi tathā sāmānyalakṣaṇam || 10.202 || 
sarvadharmeṣv asaṃsaktirvivekā hyekacārikā |
pratyekajinaputrāṇāṃ phalaṃ deśemy atarkikam || 10.203 || 
svabhāvakalpitaṃ bāhyaṃ paratantraṃ ca dehinām |
apaśyan nātmasaṃbhrāntiṃ tataś cittaṃ pravartate || 10.204 || 
(121,1) daśamī tu bhavet prathamī prathamī cāṣṭamī bhavet |
navamī saptamī cāpi saptamī cāṣṭamī bhavet || 10.205 || 
dvitīyā tu tṛtīyā syāc caturthī pañcamī bhavet |
tṛtīyā tu bhavet ṣaṣṭhī nirābhāse kramaḥ kutaḥ || 10.206 || 
nirābhāso hi bhāvānāmabhāvo nāsti yoginām |
bhāvābhāvasamatvena āryāṇāṃ jāyate phalam || 10.207 || 
kathaṃ hy abhāvo bhāvānāṃ kurute samatāṃ katham |
yadā cittaṃ na jānāti bāhyamadhyātmikaṃ calam |
tadā tu kurute nāśaṃ samatācittadarśanāt || 10.208 || 
anādimati saṃsāre bhāvagrāhopagūhitam |
bālaiḥ kīla yathā kīlaṃ pralobhya vinivartate || 10.209 || 
taddhetukaṃ tadālambyaṃ manogatisamāśrayam |
hetuṃ dadāti cittasya vijñānaṃ ca samāśritam || 10.210 || 
vaipākikād adhiṣṭhānāṃ nikāyagatisaṃbhavāt |
labhyante yena vai svapne abhijñāś ca caturvidhāḥ || 10.211 || 
svapne ca labhyate yacca yacca buddhaprasādataḥ |
nikāyagatigotrā ye te vijñānavipākajāḥ || 10.212 || 
vāsanair bhāvitaṃ cittaṃ bhāvābhāsaṃ pravartate |
bālā yadā na budhyante utpādaṃ deśayettadā || 10.213 || 
yāvad vākyaṃ vikalpeti bhāvaṃ vai lakṣaṇānvitam |
tāvad vibudhyate cittam apaśyan hi svavibhramam || 10.214 || 
utpādo varṇyate kasmāt kasmād dṛśyaṃ na varṇyate |
adṛśyaṃ dṛśyamānaṃ hi kasya kiṃ varṇyate kutaḥ || 10.215 || 
svacchaṃ cittaṃ svabhāvena manaḥ kaluṣakārakam |
manaś ca sahavijñānair vāsanāṃ kṣipate sadā || 10.216 || 
ālayo muñcate kāyaṃ manaḥ prārthayate gatim |
vijñānaṃ viṣayābhāsaṃ bhrāntiṃ dṛṣṭvā pralabhyate || 10.217 || 
madīyaṃ dṛśyate cittaṃ bāhyam arthaṃ na vidyate |
evaṃ vibhāvayed bhrāntiṃ tathatāṃ cāpy anusmaret || 10.218 || 
dhyāyināṃ viṣayaḥ karma buddhamāhātmyam eva ca |
etāni trīṇyacintyāni acintyaṃ vijñānagocaram || 10.219 || 
(122,1) anāgatamatītaṃ ca nirvāṇaṃ pudgalaṃ vacaḥ |
saṃvṛtyā deśayāmy etān paramārthastvanakṣaraḥ || 10.220 || 
naikāyikāś ca tīrthyāś ca dṛṣṭim ekāṃśam āśritāḥ |
cittamātre visaṃmūḍhā bhāvaṃ kalpenti bāhiram || 10.221 || 
pratyekabodhiṃ buddhatvam arhattvaṃ buddhadarśanam |
gūḍhabījaṃ bhavedbodhau svapne vai sidhyate tu yaḥ || 10.222 || 
kutra keṣāṃ kathaṃ kasmāt kimarthaṃ ca vadāhi me |
mayācittamatiśāntaṃ sadasatpakṣadeśanām || 10.223 || 
cittamātre vimūḍhānāṃ māyānāstyastideśanām |
utpādabhaṅgasaṃyuktaṃ lakṣyalakṣaṇavarjitam || 10.224 || 
vikalpo mano nāma vijñānaiḥ pañcabhiḥ saha |
bimbaughajalatulyādau cittabījaṃ pravartate || 10.225 || 
yadā cittaṃ manaś cāpi vijñānaṃ na pravartate |
tadā manomayaṃ kāyaṃ labhate buddhabhūmi ca || 10.226 || 
pratyayā dhātavaḥ skandhā dharmāṇāṃ ca svalakṣaṇam |
prajñaptiṃ pudgalaṃ cittaṃ svapnakeśoṇḍukopamāḥ || 10.227 || 
māyāsvapnopamaṃ lokaṃ dṛṣṭvā tattvaṃ samāśrayet |
tattvaṃ hi lakṣaṇairmuktaṃ yuktihetuvivarjitam || 10.228 || 
pratyātmavedyamāryāṇāṃ vihāraṃ tu smaretsadā |
yuktihetuvisaṃmūḍhaṃ lokaṃ tattve niveśayet || 10.229 || 
sarvaprapañcopaśamād bhrānto nābhipravartate |
prajñā yāvadvikalpante bhrāntistāvatpravartate || 10.230 || 
naiḥsvabhāvyaṃ ca bhāvaṃ ca śūnyā vai nityānityatā |
utpādavādināṃ dṛṣṭir na tvanutpādavādinām || 10.231 || 
ekatvamanyatvobhayāmīśvarāc ca yadṛcchayā |
kālāpradhānādanyebhiḥ pratyayaiḥ kalpyate jagat || 10.232 || 
saṃsārabījaṃ vijñānaṃ sati dṛśye pravartate |
kuḍye sati yathā citraṃ parijñānān nirudhyate || 10.233 || 
māyāpuruṣavannṝṇāṃ mṛtajanma pravartate |
mohāttathaiva bālānāṃ bandhamokṣaṃ pravartate || 10.234 || 
adhyātmabāhyaṃ dvividhaṃ dharmāś ca pratyayāni ca |
etadvibhāvayan yogī nirābhāse pratiṣṭhate || 10.235 || 
(123,1) na vāsanair bhidyate cittaṃ na cittaṃ vāsanaiḥ saha |
abhinnalakṣaṇaṃ cittaṃ vāsanaiḥ pariveṣṭitam || 10.236 || 
malavadvāsanā yasya manovijñānasaṃbhavā |
paṭaśuklopamaṃ cittaṃ vāsanair na virājate || 10.237 || 
yathā na bhāvo nābhāvo gaganaṃ kathyate mayā |
ālayaṃ hi tathā kāye bhāvābhāvavivarjitam || 10.238 || 
manovijñānavyāvṛttaṃ cittaṃ kāluṣyavarjitam |
sarvadharmāvabodhena cittaṃ buddhaṃ vadāmy aham || 10.239 || 
trisaṃtativyavacchinnaṃ sattāsattāvivarjitam |
cātuṣkoṭikayā muktaṃ bhavaṃ māyopamaṃ sadā || 10.240 || 
dve svabhāvo bhavet sapta bhūmayaś cittasaṃbhavāḥ |
śeṣā bhaveyur niṣpannā bhūmayo buddhabhūmi ca || 10.241 || 
rūpī cārūpyadhātuś ca kāmadhātuś ca nirvṛtiḥ |
asmin kalevare sarvaṃ kathitaṃ cittagocaram || 10.242 || 
upalabhyate yadā yāvadbhrāntistāvatpravartate |
bhrāntiḥ svacittasaṃbodhān na pravartate na nivartate || 10.243 || 
anutpāde kāraṇābhāvo bhāve saṃsārasaṃgrahaḥ |
māyādisadṛśaṃ paśyan lakṣaṇaṃ na vikalpayet || 10.244 || 
triyānamekayānaṃ ca ayānaṃ ca vadāmy aham |
bālānāṃ mandabuddhīnāmāryāṇāṃ ca viviktatām || 10.245 || 
utpattir dvividhā mahyaṃ lakṣaṇādhigamau ca yā |
caturvidho nayavidhiḥ siddhāntaṃ yuktideśanā || 10.246 || 
saṃsthānākṛtiviśeṣair bhrāntiṃ dṛṣṭvā vikalpyate |
nāmasaṃsthānavirahāt svabhāvamāryagocaram || 10.247 || 
vikalpena kalpyate yāvattāvatkalpitalakṣaṇam |
vikalpakalpanābhāvāt svabhāvamāryagocaram || 10.248 || 
nityaṃ ca śāśvataṃ tattvaṃ gotraṃ vastusvabhāvakam |
tathatā cittanirmuktaṃ kalpanaiś ca vivarjitam || 10.249 || 
yad yad vastu na śuddhiḥ syāt saṃkleśo nāpi kasyacit |
yasmāc ca śuṃdhyate cittaṃ saṃkleśaś cāpi dṛśyate |
tasmāt tattvaṃ bhavedvastu viśuddhamāryagocaram || 10.250 || 
(124,1) pratyayair janitaṃ lokaṃ vikalpaiś ca vivarjitam |
māyādisvapnasadṛśaṃ vipaśyanto vimucyate || 10.251 || 
dauṣṭhulyavāsanāścitrāścittena saha saṃyutāḥ |
bahirdhā dṛśyate nṝṇāṃ na hi cittasya dharmatā || 10.252 || 
cittasya dharmatā śuddhā na cittaṃ bhrāntisaṃbhavam |
bhrāntiś ca dauṣṭhulyamayī tena cittaṃ na dṛśyate || 10.253 || 
bhrāntimātraṃ bhavet tattvaṃ tattvaṃ nānyatra vidyate |
na saṃskāre na cānyatra kiṃ tu saṃskāradarśanāt || 10.254 || 
lakṣyalakṣaṇanirmuktaṃ yadā paśyati saṃskṛtam |
vidhūtaṃ hi bhavet tena svacittaṃ paśyato jagat || 10.255 || 
cittamātraṃ samāruhya bāhyamarthaṃ na kalpayet |
tathatālambane sthitvā cittamātramatikramet || 10.256 || 
cittamātramatikramya nirābhāsamatikramet |
nirābhāsasthito yogī mahāyānaṃ sa paśyati || 10.257 || 
anābhogagatiḥ śāntā praṇidhānair viśodhitā |
jñānamanātmakaṃ śreṣṭhaṃ nirābhāse na paśyati || 10.258 || 
cittasya gocaraṃ paśyetpaśyejjñānasya gocaram |
prajñāyā gocaraṃ paśyellakṣaṇe na pramuhyate || 10.259 || 
cittasya duḥkhasatyaṃ samudayo jñānagocaraḥ |
dve satye buddhabhūmiś ca prajñā yatra pravartate || 10.260 || 
phalaprāptiś ca nirvāṇaṃ mārgamaṣṭāṅgikaṃ tathā |
sarvadharmāvabodhena buddhajñānaṃ viśudhyate || 10.261 || 
cakṣuś ca rūpamāloka ākāśaś ca manas tathā |
ebhirutpadyate nṝṇāṃ vijñānaṃ hyālayodbhavam || 10.262 || 
grāhyaṃ grāho grahītā ca nāsti nāma hy avastukam |
nirhetukaṃ vikalpaṃ ye manyanti hi na te budhāḥ || 10.263 || 
arthe nāma hy asaṃbhūtamartho nāmni tathaiva ca |
hetvahetusamutpannaṃ vikalpaṃ na vikalpayet || 10.264 || 
sarvabhāvasvabhāvo ’san vacanaṃ hi tathāpyasat |
śūnyatāṃ śūnyatārthaṃ vā bālo ’paśyan vidhāvati || 10.265 || 
(125,1) satyasthitiṃ manyanayā dṛṣṭvā prajñaptideśanā |
ekatvaṃ pañcadhāsiddhamidaṃ satyaṃ prahīyate || 10.266 || 
prapañcamārabhedyaś ca astināsti vyatikramet |
nāsticchando bhave mithyāsaṃjñā nairātmyadarśanāt || 10.267 || 
śāśvataṃ hi sakartṛtvaṃ vādamātrapravartitam |
satyaṃ paraṃ hy avaktavyaṃ nirodhe dharmadarśanam || 10.268 || 
ālayaṃ hi samāśritya mano vai saṃpravartate |
cittaṃ manaś ca saṃśritya vijñānaṃ saṃpravartate || 10.269 || 
samāropaṃ samāropya tathatā cittadharmatā |
etadvibhāvayan yogī cittamātrajñatāṃ labhet || 10.270 || 
manaś ca lakṣaṇaṃ vastu nityānitye na manyate |
utpādaṃ cāpy anutpādaṃ yogī yoge na manyate || 10.271 || 
arthadvayaṃ na kalpenti vijñānaṃ hyālayodbhavam |
ekamarthaṃ dvicittena na jānīte tadudbhavam || 10.272 || 
na vaktā na ca vācyo ’sti na śūnyaṃ cittadarśanāt |
adarśanāt svacittasya dṛṣṭijālaṃ pravartate || 10.273 || 
pratyayāgamanaṃ nāsti indriyāṇi na kecana |
na dhātavo na ca skandhā na rāgo na ca saṃskṛtam || 10.274 || 
karmaṇo ’gniṃ na vai pūrvaṃ na kṛtaṃ na ca saṃskṛtam |
na koṭi na ca vai śaktir na mokṣo na ca bandhanam || 10.275 || 
avyākṛto na bhāvo ’sti dharmādharmaṃ na caiva hi |
na kālaṃ na ca nirvāṇaṃ dharmatāpi na vidyate || 10.276 || 
na ca buddho na satyāni na phalaṃ na ca hetavaḥ |
viparyayo na nirvāṇaṃ vibhavo nāsti saṃbhavaḥ || 10.277 || 
dvādaśāṅgaṃ na caivāsti antānantaṃ na caiva hi |
sarvadṛṣṭiprahāṇāya cittamātraṃ vadāmy aham || 10.278 || 
kleśāḥ karmapathā dehaḥ kartāraś ca phalaṃ ca vai |
marīcisvapnasaṃkāśā gandharvanagaropamāḥ || 10.279 || 
cittamātravyavasthānādvayāvṛttaṃ bhāvalakṣaṇam |
cittamātrapratiṣṭhānāc chāśvatocchedadarśanam || 10.280 || 
(126,1) skandhā na santi nirvāṇe na caivātmā na lakṣaṇam |
cittamātrāvatāreṇa mokṣagrāhān nivartate || 10.281 || 
bhūdṛśyahetuko doṣo bahirdhā khyāyate nṛṇām |
cittaṃ hy adṛśyasaṃbhūtaṃ tena cittaṃ na dṛśyate || 10.282 || 
dehabhogapratiṣṭhānā khyāyate vāsanā nṛṇām |
cittaṃ na bhāvo nābhāvo vāsane na virājate || 10.283 || 
malo vai khyāyate śukle na śukle khyāyate malaḥ |
ghane hi gaganaṃ yadvat tathā cittaṃ na dṛśyate || 10.284 || 
cittena cīyate karma jñānena ca vicīyate |
prajñayā ca nirābhāsaṃ prabhāvaṃ cādhigacchati || 10.285 || 
cittaṃ viṣayasaṃbaddhaṃ jñānaṃ tarke pravartate |
nirābhāse viśeṣe ca jñānaṃ vai saṃpravartate || 10.286 || 
cittaṃ manaś ca vijñānaṃ saṃjñā vai kalpavarjitā |
avikalpadharmatāṃ prāptāḥ śrāvakā na jinātmajāḥ || 10.287 || 
kṣānte kṣānte viśeṣe vai jñānaṃ tāthāgataṃ śubham |
saṃjāyate viśeṣārthaṃ samudācāravarjitam || 10.288 || 
parikalpitasvabhāvo ’sti paratantro na vidyate |
kalpitaṃ gṛhyate bhrāntyā paratantraṃ na kalpyate || 10.289 || 
cittaṃ hy abhūtasaṃbhūtaṃ na cittaṃ dṛśyate kvacit |
dehabhogapratiṣṭhānaṃ khyāyate vāsanā nṛṇām || 10.290 || 
na sarvabhautikaṃ rūpamasti rūpam abhautikam |
gandharvasvapnamāyā yā mṛgatṛṣṇā hy abhautikā || 10.291 || 
prajñā hi trividhā mahyamāryaṃ yena prabhāvitam |
cittaṃ hy adṛśyasaṃbhūtaṃ tena cittaṃ na dṛśyate || 10.292 || 
dehabhogapratiṣṭhānā khyāyate vāsanā nṛṇām |
lakṣaṇaṃ kalpate yena yaḥ svabhāvān vṛṇoti ca || 10.293 || 
yānadvayavisaṃyuktā prajñā hyābhāsavarjitā |
saṃbhavābhiniveśena śrāvakāṇāṃ pravartate |
cittamātrāvatāreṇa prajñā tāthāgatī ’malā || 10.294 || 
sato hi asataś cāpi pratyayair yadi jāyate |
ekatvānyatvadṛṣṭiś ca avaśyaṃ taiḥ samāśritā || 10.295 || 
(127,1) vividhāgatirhi nirvṛttā yathā māyā na sidhyati |
nimittaṃ hi tathā citraṃ kalpyamānaṃ na sidhyati || 10.296 || 
nimittadauṣṭhulyamayaṃ bandhanaṃ cittasaṃbhavam |
parikalpitaṃ hy ajānānaiḥ paratantraṃ vikalpyate || 10.297 || 
ya eva kalpito bhāvaḥ paratantraṃ tad eva hi |
kalpitaṃ hi vicitrābhaṃ paratantraṃ vikalpyate || 10.298 || 
saṃvṛtiḥ paramārthaś ca tṛtīyaṃ nāsti hetukam |
kalpitaṃ saṃvṛtirhyuktā tacchedādāryagocaraḥ || 10.299 || 
yathā hi yogināṃ vastu citram ekaṃ virājate |
na hy asti citratā tatra tathā kalpitalakṣaṇam || 10.300 || 
yathā hi taimiraiś citraṃ kalpyate rūpadarśanam |
timiraṃ na rūpaṃ nārūpaṃ paratantraṃ tathā budhaiḥ || 10.301 || 
hemaṃ syāttu yathā śuddhaṃ jalaṃ kaluṣavarjitam |
gaganaṃ hi ghanābhāvāt tathā śuddhaṃ vikalpitam || 10.302 || 
śrāvakastrividho mahyaṃ nirmitaḥ praṇidhānajaḥ |
rāgadveṣavisaṃyuktaḥ śrāvako dharmasaṃbhavaḥ || 10.303 || 
bodhisattvo ’pi trividho buddhānāṃ nāsti lakṣaṇam |
citte citte tu sattvānāṃ buddhabimbaṃ vidṛśyate || 10.304 || 
nāsti vai kalpito bhāvaḥ paratantraṃ ca vidyate |
samāropāpavādaṃ ca vikalpaṃ no vinaśyati || 10.305 || 
kalpitaṃ yadyabhāvaḥ syāt paratantrasvabhāvataḥ |
vinābhāvena vai bhāvaṃ bhāvaś cābhāvasaṃbhavaḥ || 10.306 || 
parikalpitaṃ samāśritya paratantraṃ pralabhyate |
nimittanāmasaṃbandhāj jāyate parikalpitam || 10.307 || 
atyantaṃ cāpy aniṣpannaṃ kalpitena parodbhavam |
tadā prajñāyate śuddhaḥ svabhāavaḥ pāramārthikaḥ || 10.308 || 
parikalpitaṃ daśavidhaṃ paratantraṃ ca ṣaḍvidham |
tathatā ca pratyātmagatimato nāsti viśeṣaṇam || 10.309 || 
pañca dharmā bhavet tatvaṃ svabhāvā hi trayas tathā |
etadvibhāvayan yogī tathatāṃ nātivartate || 10.310 || 
nakṣatrameghasaṃsthānaṃ somabhāskarasaṃnibham |
cittaṃ saṃdṛśyate nṝṇāṃ dṛśyābhaṃ vāsanoditam || 10.311 || 
(128,1) bhūtālabdhātmakā hy ete na lakṣyaṃ na ca lakṣaṇam |
sarve bhūtamayā bhūtā yadi rūpaṃ hi bhautikam || 10.312 || 
asaṃbhūtā mahābhūtā nāsti bhūteṣu bhautikam |
kāraṇaṃ hi mahābhūtāḥ kāryaṃ bhūsalilādayaḥ || 10.313 || 
dravyaprajñaptirūpaṃ ca māyājātikṛtaṃ tathā |
svapnagandharvarūpaṃ ca mṛgatṛṣṇā ca pañcamam || 10.314 || 
icchantikaṃ pañcavidhaṃ gotrāḥ pañca tathā bhavet |
pañca yānānyayānaṃ ca nirvāṇaṃ ṣaḍvidhaṃ bhavet || 10.315 || 
skandhabhedāś caturviśadrūpaṃ cāṣṭavidhaṃ bhavet |
buddhā bhaveccaturviṃśaddvividhāś ca jinaurasāḥ || 10.316 || 
aṣṭottaraṃ nayaśataṃ śrāvakāś ca trayas tathā |
kṣetramekaṃ hi buddhānāṃ buddhaś caikas tathā bhavet || 10.317 || 
vimuktayas tathā tisraś cittadhārā caturvidhā |
nairātmyaṃ ṣaḍvidhaṃ mahyaṃ jñeyaṃ cāpi caturvidham || 10.318 || 
kāraṇaiś ca visaṃyuktaṃ dṛṣṭidoṣavivarjitam |
pratyātmavedyam acalaṃ mahāyānamanuttaram || 10.319 || 
utpādaṃ cāpy anutpādam aṣṭadhā navadhā bhavet |
ekānupūrvasamayaṃ siddhāntam ekam eva ca || 10.320 || 
ārūpyadhātvaṣṭavidhaṃ dhyānabhedaś ca ṣaḍvidhaḥ |
pratyekajinaputrāṇāṃ niryāṇaṃ saptadhā bhavet || 10.321 || 
adhvatrayaṃ na caivāsti nityānityaṃ ca nāsti vai |
kriyā karma phalaṃ caiva svapnakāryaṃ tathā bhavet || 10.322 || 
antādyāsaṃbhavā buddhāḥ śrāvakāś ca jinaurasāḥ |
cittaṃ dṛśyavisaṃyuktaṃ māyādharmopamaṃ sadā || 10.323 || 
garbhaś cakraṃ tathā jātir naiṣkramyaṃ tuṣitālayam |
sarvakṣetragatāś cāpi dṛśyante na ca yonijāḥ || 10.324 || 
saṃkrāntiṃ saṃcaraṃ sattvaṃ deśanā nirvṛtis tathā |
satyaṃ kṣetrāvabodhiś ca pratyayaprerito bhavet || 10.325 || 
lokā vanaspatir dvīpo nairātmyatīrthasaṃcaram |
dhyānaṃ yānālayaprāptir acintyaphalagocaram || 10.326 || 
candranakṣatragotrāṇi nṛpagotrā surālayam |
yakṣagandharvagotrāṇi karmajā tṛṣṇasaṃbhavā || 10.327 || 
(129,1) acintyapariṇāmī ca cyutir vāsanasaṃyutā |
vyucchinnacyutyabhāvena kleśajālaṃ nirudhyate || 10.328 || 
dhanadhānyaṃ suvarṇaṃ ca kṣetravastu vikalpyate |
gavaiḍakāś ca dāsā vai tathā hayagajādayaḥ || 10.329 || 
talpaviddhe na svaptavyaṃ bhūmiś cāpi na lepayet |
sauvarṇarājataṃ pātraṃ kāṃsaṃ tāmraṃ na kārayet || 10.330 || 
kambalā nīlaraktāś ca kāṣāyo gomayena ca |
kardamaiḥ phalapatraiś ca śuklān yogī rajetsadā || 10.331 || 
śailīkaṃ mṛnmayaṃ lohaṃ śāṅkhaṃ vai sphaṭikamayam |
pātrārthaṃ dhārayed yogī paripūrṇaṃ ca māgadham || 10.332 || 
caturaṅgulaṃ bhavec chastraṃ kubjaṃ vai vastucchedanaḥ |
śilpavidyāṃ na śikṣeta yogī yogaparāyaṇaḥ || 10.333 || 
krayavikrayo na kartavyo yoginā yogivāhinā |
ārāmikaiś ca kartavyam etad dharmaṃ vadāmy aham || 10.334 || 
guptendriyaṃ tathārthajñaṃ sūtrānte vinaye tathā |
gṛhasthair na ca saṃsṛṣṭaṃ yoginaṃ taṃ vadāmy aham || 10.335 || 
śūnyāgāre śmaśāne vā vṛkṣamūle guhāsu vā |
palāle ’bhyavakāśe ca yogī vāsaṃ prakalpayet || 10.336 || 
trivastraprāvṛto nityaṃ śmaśānād yatra kutracit |
vastrārthaṃ saṃvidhātavyaṃ yaś ca dadyāt sukhāgatam || 10.337 || 
yugamātrānusārī syāt piṇḍabhakṣaparāyaṇaḥ |
kusumebhyo yathā bhramarās tathā piṇḍaṃ samācaret || 10.338 || 
gaṇe ca gaṇasaṃsṛṣṭe bhikṣuṇīṣu ca yadbhavet |
taddhi ājīvasaṃsṛṣṭaṃ na tatkalpati yoginām || 10.339 || 
rājāno rājaputrāś ca amātyāḥ śreṣṭhinas tathā |
piṇḍārthe nopadeśeta yogī yogaparāyaṇaḥ || 10.340 || 
mṛtasūtakulān naṃ ca mitraprītisamanvitam |
bhikṣubhikṣuṇisaṃsṛṣṭaṃ na tatkalpati yoginām || 10.341 || 
vihāre yatra vai dhūmaḥ pacyate vidhivat sadā |
uddiśya yatkṛtaṃ cāpi na tatkalpati yoginām || 10.342 || 
(130,1) utpādabhaṅganirmuktaṃ sadasatpakṣavarjitam |
lakṣyalakṣaṇasaṃyuktaṃ yogī lokaṃ vibhāvayet || 10.343 || 
samādhibalasaṃyuktamabhijñair vaśitaiś ca vai |
nacirāt tu bhaved yogī yady utpādaṃ na kalpayet || 10.344 || 
aṇukālapradhānebhyaḥ kāraṇebhyo na kalpayet |
hetupratyayasaṃbhūtaṃ yogī lokaṃ na kalpayet || 10.345 || 
svakalpakalpitaṃ lokaṃ citraṃ vai vāsanoditam |
pratipaśyet sadā yogī māyāsvapnopamaṃ bhavam || 10.346 || 
apavādasamāropavarjitaṃ darśanaṃ sadā |
dehabhogapratiṣṭhābhaṃ tribhavaṃ na vikalpayet || 10.347 || 
kṛtabhaktapiṇḍo niścitamṛjuṃ saṃsthāpya vai tanum |
buddhāṃś ca bodhisattvāṃś ca namaskṛtya punaḥ punaḥ || 10.348 || 
vinayāt sūtrayuktibhyāṃ tattvaṃ saṃhṛtya yogavit |
pañcadharmasvacittaṃ ca nairātmyaṃ ca vibhāvayet || 10.349 || 
pratyātmadharmatāśuddhā bhūmayo buddhabhūmi ca |
etad vibhāvayed yogī mahāpadme ’bhiṣicyate || 10.350 || 
vibhrāmya gatayaḥ sarvā bhavād udvegamānasaḥ |
yogānārabhate citrāṃ gatvā śivapathīṃ śubhām || 10.351 || 
somabhāskarasaṃsthānaṃ padmapatrāṃśusaprabham |
gaganāgnicitrasadṛśaṃ yogī puñjān prapaśyate || 10.352 || 
nimittāni ca citrāṇi tīrthyamārgaṃ nayanti te |
śrāvakatve nipātyanti pratyekajinagocare || 10.353 || 
vidhūya sarvāṇyetāni nirābhāso yadā bhavet |
tadā buddhakarādityāḥ sarvakṣetrasamāgatāḥ |
śiro hi tasya mārjanti nimittaṃ tathatānugāḥ || 10.354 || 
asty anākārato bhāvaḥ śāśvatocchedavarjitaḥ |
sadasatpakṣavigatāḥ kalpayiṣyanti madhyamam || 10.355 || 
ahetuvāde kalpyante ahetU_ucchedadarśanam |
bāhyabhāvāparijñānān nāśayiṣyanti madhyamam || 10.356 || 
bhāvagrāhaṃ na mokṣyante mā bhūd ucchedadarśanam |
samāropāpavādena deśayiṣyanti madhyamam || 10.357 || 
(131,1) cittamātrāvabodhena bāhyabhāvā vyudāśrayā |
vinivṛttirvikalpasya pratipat saiva madhyamā || 10.358 || 
cittamātraṃ na dṛśyanti dṛśyābhāvān na jāyate |
pratipan madhyamā caiṣā mayā cānyaiś ca deśitā || 10.359 || 
utpādaṃ cāpy anutpādaṃ bhāvābhāvaś ca śūnyatā |
naiḥsvabhāvyaṃ ca bhāvānāṃ dvayam etan na kalpayet || 10.360 || 
vikalpavṛttyā bhāvo na mokṣaṃ kalpenti bāliśāḥ |
na cittavṛttyasaṃbodhād dvayagrāhaḥ prahīyate || 10.361 || 
svacittadṛśyasaṃbodhād dvayagrāhaḥ prahīyate |
prahāṇaṃ hi parijñānaṃ vikalpyasyāvināśakam || 10.362 || 
cittadṛśyaparijñānād vikalpo na pravartate |
apravṛttir vikalpasya tathatā cittavarjitā || 10.363 || 
tīrthyadoṣavinirmuktā pravṛttir yadi dṛśyate |
sā vidvadbhir bhaved dhāhyā nivṛttiś cāvināśataḥ || 10.364 || 
asyāvabodhād buddhatvaṃ mayā buddhaiś ca deśitam |
anyathā kalpyamānaṃ hi tīrthyavādaḥ prasajyate || 10.365 || 
ajāḥ prasūtajanmā vai acyutāś ca cyavanti ca |
yugapajjalacandrābhā dṛśyante kṣetrakoṭiṣu || 10.366 || 
ekadhā bahudhā bhūtvā varṣanti ca jvalanti vai |
citte cintamayā bhūtvā cittamātraṃ vadanti te || 10.367 || 
citteṣu cittamātraṃ ca acittā cittasaṃbhavā |
vicitrarūpasaṃsthānāś cittamātre gatiṃgatāḥ || 10.368 || 
maunīndraiḥ śrāvakai rūpaiḥ pratyekajinasādṛśaiḥ |
anyaiś ca vividhai rūpaiś cittamātraṃ vadanti te || 10.369 || 
ārūpyarūpaṃ hy ārūpair nārakāṇāṃ ca nārakam |
rūpaṃ darśyanti sattvānāṃ cittamātrasya kāraṇam || 10.370 || 
māyopamaṃ samādhiṃ ca kāyaṃ cāpi manomayam |
daśa bhūmīś ca vaśitāḥ parāvṛttā labhanti te || 10.371 || 
svavikalpaviparyāsaiḥ prapañcaspanditaiś ca vai |
dṛṣṭaśrutamatajñāte bālā badhyanti saṃjñayā || 10.372 || 
(132,1) nimittaṃ paratantraṃ hi yannāma tatra kalpitam |
parikalpitanimittaṃ pāratantryāt pravartate || 10.373 || 
buddhyā vivecyamānaṃ hi na tantraṃ nāpi kalpitam |
niṣpanno nāsti vai bhāvaḥ kathaṃ buddhyā prakalpyate || 10.374 || 
niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ |
bhāvābhāvavinirmuktau dvau svabhāvau kathaṃ bhavet || 10.375 || 
parikalpite svabhāve ca svabhāvau dvau pratiṣṭhitau |
kalpitaṃ dṛśyate citraṃ viśuddhamāryagocaram || 10.376 || 
kalpitaṃ hi vicitrābhaṃ paratantre vikalpyate |
anyathā kalpyamānaṃ hi tīrthyavādaṃ samāśrayet || 10.377 || 
kalpanā kalpanety uktaṃ darśanād dhetusaṃbhavam |
vikalpadvayanirmuktaṃ niṣpannaṃ syāt tad eva hi || 10.378 || 
kṣetraṃ buddhāś ca nirmāṇā ekaṃ yānaṃ trayaṃ tathā |
na nirvāṇam ahaṃ sarve śūnyā utpattivarjitāḥ || 10.379 || 
ṣaṭtriṃśadbuddhabhedāś ca daśa bhedāḥ pṛthakpṛthak |
sattvānāṃ cittasaṃtānā ete kṣetrāṇy abhājanam || 10.380 || 
yathā hi kalpitaṃ bhāvaṃ khyāyate citradarśanam |
na hy asti citratā tatra buddhadharmaṃ tathā jagat || 10.381 || 
dharmabuddho bhaved buddhaḥ śeṣā vai tasya nirmitāḥ |
sattvāḥ svabījasaṃtānaṃ paśyante buddhadarśanaiḥ || 10.382 || 
bhrāntinimittasaṃbandhād vikalpaḥ saṃpravartate |
vikalpā tathatā nānyā na nimittā vikalpanā || 10.383 || 
svābhāvikaś ca saṃbhogo nirmitaṃ pañcanirmitam |
ṣaṭtriṃśakaṃ buddhagaṇaṃ buddhaḥ svābhāviko bhavet || 10.384 || 
nīle rakte ’tha lavaṇe śaṅkhe kṣīre ca śārkare |
kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yatha bhāskare || 10.385 || 
na cānye na ca nānanye taraṃgā hy udadhāv iva |
vijñānāni tathā sapta cittena saha saṃyutā || 10.386 || 
udadheḥ pariṇāmo ’sau taraṃgāṇāṃ vicitratā |
ālayaṃ hi tathā citraṃ vijñānākhyaṃ pravartate || 10.387 || 
(133,1) cittaṃ manaś ca vijñānaṃ lakṣaṇārthaṃ prakalpyate |
abhinnalakṣaṇāny aṣṭau na ca lakṣyaṃ na lakṣaṇam || 10.388 || 
udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam |
vijñānānāṃ tathā citte pariṇāmo na labhyate || 10.389 || 
cittena cīyate karma manasā ca vicīyate |
vijñānena vijānāti dṛśyaṃ kalpeti pañcabhiḥ || 10.390 || 
nīlaraktaprakāra hi vijñānaṃ khyāyate nṛṇām |
taraṃgacittasādharmyaṃ vada kasmān mahāmune || 10.391 || 
nīlaraktaprakāraṃ hi taraṃgeṣu na vidyate |
vṛttiś ca varṇyate citte lakṣaṇārthaṃ hi bāliśāḥ || 10.392 || 
na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam |
grāhye sati hi vai grāhas taraṃgaiḥ saha sādhyate || 10.393 || 
dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām |
tenāsya dṛśyate vṛttistaraṃgaiḥ sahasādṛśā || 10.394 || 
uadadhistaraṃgabhāvena nṛtyamāno vibhāvyate |
ālayasya tathā vṛttiḥ kasmād buddhyā na gṛhyate || 10.395 || 
bālānāṃ buddhivaikalyād ālayaṃ hy udadher yathā |
taraṃgavṛttisādharmyā dṛṣṭāntenopanīyate || 10.396 || 
udeti bhāskaro yadvat samaṃ hīnottame jane |
tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān || 10.397 || 
kṛtvā dharmeṣv avasthānaṃ kasmāt tattvaṃ na bhāṣase |
bhāṣase yadi tattvaṃ vai tattvaṃ citte na vidyate || 10.398 || 
udadher yathā taraṃgāṇi darpaṇe supine yathā |
dṛśyante yugapatkāle tathā cittaṃ svagocare |
vaikalyād viṣayāṇāṃ hi kramavṛttyā pravartate || 10.399 || 
vijñānena vijānāti manasā manyate punaḥ |
pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite || 10.400 || 
citrācāryo yathā kaścic citrāntevāsiko ’pi vā |
citrārthe nāmayed raṅgaṃ deśanāpi tathā mama || 10.401 || 
raṅge na vidyate citraṃ na kuḍye na ca bhājane |
sattvānāṃ karṣaṇārthāya raṅgaiś citraṃ vikalpyate || 10.402 || 
(134,1) deśanāvyabhicārī ca tattvaṃ hy akṣaravarjitam |
kṛtvā dharme vyavasthānaṃ tattvaṃ deśemi yoginām || 10.403 || 
tattvaṃ pratyātmagatikaṃ kalpyakalpanavarjitam |
deśemi jinaputrāṇāṃ bālānāṃ deśanānyathā || 10.404 || 
vicitrā hi yathā māyā dṛśyate na ca vidyate |
deśanā hi tathā citrā dṛśyate ’vyabhicāriṇī || 10.405 || 
deśanā hi yadanyasya tadanyasyāpyadeśanā |
āture āture yadvadbhiṣagdravyaṃ prayacchati |
buddhā hi tadvatsattvānāṃ cittamātraṃ vadanti te || 10.406 || 
bāhyavāsanabījena vikalpaḥ saṃpravartate |
tantraṃ hi yena gṛhṇāti yadgṛhṇāti sa kalpitam || 10.407 || 
bāhyamālambanaṃ gṛhyaṃ cittaṃ cāśritya jāyate |
dvidhā pravartate bhrāntis tṛtīyaṃ nāsti kāraṇam || 10.408 || 
yasmāc ca jāyate bhrāntir yadāśritya ca jāyate |
ṣaḍdvādaśāṣṭādaśakaṃ cittam eva vadāmy aham || 10.409 || 
svabījagrāhyasaṃbandhādātmagrāhaḥ prahīyate |
cittakalpāvatāreṇa dharmagrāhaḥ prahīyate || 10.410 || 
yattu ālayavijñānaṃ tadvijñānaṃ pravartate |
ādhyātmikaṃ hyāyatanaṃ bhavedbāhyaṃ yadābhayā || 10.411 || 
nakṣatrakeśagrahaṇaṃ svapnarūpaṃ yathābudhaiḥ |
saṃskṛtāsaṃskṛtaṃ nityaṃ kalpyate na ca vidyate || 10.412 || 
gandharvanagaraṃ māyā mṛgatṛṣṇāmbhasāṃ yathā |
asanto vā vidṛśyante paratantraṃ tathā bhavet || 10.413 || 
ātmendriyopacāraṃ hi tricitte deśayāmy aham |
cittaṃ manaś ca vijñānaṃ svalakṣaṇavisaṃyutā || 10.414 || 
cittaṃ manaś ca vijñānaṃ nairātmyaṃ syād dvayaṃ tathā |
pañca dharmāḥ svabhāvā hi buddhānāṃ gocaro hy ayam || 10.415 || 
lakṣaṇena bhavet rīṇī ekaṃ vāsanahetukāḥ |
raṅgaṃ hi yathāpyekaṃ kuḍye citraṃ vidṛśyate || 10.416 || 
nairātmyamadvayaṃ cittaṃ manovijñānam eva ca |
pañca dharmāḥ svabhāvā hi mama gotre na santi te || 10.417 || 
(135,1) cittalakṣaṇanirmuktaṃ vijñānamanavarjitam |
dharmasvabhāvavirahaṃ gotraṃ tāthāgataṃ labhet || 10.418 || 
kāyena vācā manasā na tatra kriyate śubham |
gotraṃ tāthāgataṃ śuddhaṃ samudācāravarjitam || 10.419 || 
abhijñair vaśitaiḥ śuddhaṃ samādhibalamaṇḍitam |
kāyaṃ manomayaṃ cittaṃ gotraṃ tāthāgataṃ śubham || 10.420 || 
pratyātmavedyaṃ hy amalaṃ hetulakṣaṇavarjitam |
aṣṭamī buddhabhūmiś ca gotraṃ tāthāgataṃ bhavet || 10.421 || 
dūraṃgamā sādhumatī dharmameghā tathāgatī |
etad dhi gotraṃ buddhānāṃ śeṣā yānadvayāvahā || 10.422 || 
sattvasaṃtānabhedena lakṣaṇārthaṃ ca bāliśām |
deśyante bhūmayaḥ sapta buddhaiś cittavaśaṃ gatāḥ || 10.423 || 
vākkāyacittadauṣṭhulyaṃ saptamyāṃ na pravartate |
aṣṭamyāṃ hy āśrayastasya svapnaughasamasādṛśaḥ || 10.424 || 
bhūmyaṣṭamyāṃ ca pañcamyāṃ śilpavidyākalāgamam |
kurvanti jinaputrā vai nṛpatvaṃ ca bhavālaye || 10.425 || 
utpādam atha notpādaṃ śūnyāśūnyaṃ na kalpayet |
svabhāvam asvabhāvatvaṃ cittamātre na vidyate || 10.426 || 
idaṃ tathyam idaṃ tathyam idaṃ mithyā vikalpayet |
pratyekaśrāvakāṇāṃ ca deśanā na jinaurasām || 10.427 || 
saccāsacca sato naiva kṣaṇikaṃ lakṣaṇaṃ na vai |
prajñaptidravyasannaiva cittamātre na vidyate || 10.428 || 
bhāvā vidyanti saṃvṛtyā paramārthe na bhāvakāḥ |
niḥsvabhāveṣu yā bhrāntis tat satyaṃ saṃvṛtir bhavet || 10.429 || 
asatsu sarvadharmeṣu prajñaptiḥ kriyate mayā |
abhilāpo vyavahāraś ca bālānāṃ tattvavarjitaḥ || 10.430 || 
abhilāpasaṃbhavo bhāvo vidyate hy arthagocaraḥ |
abhilāpasaṃbhavo bhāvo dṛṣṭvā vai nāsti vidyate || 10.431 || 
kuḍyābhāve yathā citraṃ chāyāyāṃ sthāṇuvarjite |
ālayaṃ tu tathā śuddhaṃ taraṃge na virājate || 10.432 || 
naṭavattiṣṭhate cittaṃ mano vidūṣasādṛśam |
vijñānapañcakaiḥ sārdhaṃ dṛśyaṃ kalpati raṅgavat || 10.433 || 
(136,1) deśanādharmaniṣyando yacca niṣyandanirmitam |
buddhā hy ete bhavet paurāḥ śeṣā nirmāṇavigrahāḥ || 10.434 || 
dṛśyaṃ na vidyate cittaṃ cittaṃ dṛśyāt pramuhyate |
dehabhogapratiṣṭhānamālayaṃ khyāyate nṛṇām || 10.435 || 
cittaṃ manaś ca vijñānaṃ svabhāvaṃ dharmapañcakam |
nairātmyaṃ dvitayaṃ śuddhaṃ prabhāṣante vināyakāḥ || 10.436 || 
tārkikāṇām aviṣayaṃ śrāvakāṇāṃ na caiva hi |
yaṃ deśayanti vai nāthā pratyātmagatigocaram || 10.437 || 
dīrghahrasvādisaṃbaddhamanyonyataḥ pravartate |
astitvasādhakā nāsti asti nāstitvasādhakam || 10.438 || 
aṇuśo vibhajya dravyaṃ na vai rūpaṃ vikalpayet |
cittamātravyavasthānaṃ kudṛṣṭyā na prasīdati || 10.439 || 
mā śūnyatāṃ vikalpetha māśūnyam iti vā punaḥ |
nāstyasti kalpanaiveyaṃ kalpyamarthaṃ na vidyate || 10.440 || 
guṇāṇudravyasaṃghātai rūpaṃ bālair vikalpyate |
ekaikamaṇuśo nāsti ato ’pyarthaṃ na vidyate || 10.441 || 
svacittaṃ dṛśyasaṃsthānaṃ bahirdhā khyāyate nṛṇām |
bāhyaṃ na vidyate dṛśyamato ’pyarthaṃ na vidyate || 10.442 || 
citraṃ keśoṇḍukaṃ māyāṃ svapna gandharvam eva ca |
alātaṃ mṛgatṛṣṇā ca asantaṃ khyāyate nṛṇām || 10.443 || 
nityānityaṃ tathaikatvamubhayaṃ nobhayaṃ tathā |
anādidoṣasaṃbaddhā bālāḥ kalpenti mohitāḥ || 10.444 || 
yānavyavasthā naivāsti yānamekaṃ vadāmy aham |
parikarṣaṇārthaṃ bālānāṃ yānabhedaṃ vadāmy aham || 10.445 || 
vimuktayas tathā tisro dharmanairātmyam eva ca |
samatājñānakleśākhyā vimuktyā te vivarjitāḥ || 10.446 || 
yathā hi kāṣṭhamudadhau taraṃgair vipravāhyate |
tathā ca śrāvako mūḍho lakṣaṇena pravāhyate || 10.447 || 
niṣṭhāgatir na tattasyā na ca bhūyo nivartate |
samādhikāyaṃ saṃprāpya ā kalpān na prabudhyate || 10.448 || 
(137,1) vāsanākleśasaṃbaddhā paryutthānair visaṃyutāḥ |
samādhimadamattāste dhātau tiṣṭhantyanāsrave || 10.449 || 
yathā hi mattaḥ puruṣo madyābhāvādvibudhyate |
tathā te buddhadharmākhyaṃ kāyaṃ prāpsyanti māmakam || 10.450 || 
paṅkamagno yathā hastī itastato na dhāvati |
samādhimadamagnā vai tathā tiṣṭhanti śrāvakāḥ || 10.451 || 
adhiṣṭhānaṃ narendrāṇāṃ praṇīdhānair viśodhitam |
abhiṣekasamādhyādyaṃ prathamā daśamī ca vai || 10.452 || 
ākāśaṃ śaśaśṛṅgaṃ ca vandhyāyāḥ putra eva ca |
asantaś cābhilapyante tathā bhāveṣu kalpanā || 10.453 || 
vāsanāhetukaṃ lokaṃ nāsan na sadasat kvacit |
ye paśyanti vimucyante dharmanairātmyakovidāḥ || 10.454 || 
svabhāvakalpitaṃ nāma parabhāvaś ca tantrajaḥ |
niṣpannaṃ tathatetyuktaṃ sūtre sūtre sadā mayā || 10.455 || 
vyañjanaṃ padakāyaṃ ca nāma cāpi viśeṣataḥ |
bālāḥ sajanti durmedhā yathā paṅke mahāgajāḥ || 10.456 || 
devayānaṃ brahmayānaṃ śrāvakīyaṃ tathaiva ca |
tāthāgataṃ ca pratyekaṃ yānānyetān vadāmy aham || 10.457 || 
yānānāṃ nāsti vai niṣṭhā yāvaccittaṃ pravartate |
citte tu vai parāvṛtte na yānaṃ na ca yāyinaḥ || 10.458 || 
cittaṃ vikalpo vijñaptirmano vijñānam eva ca |
ālayaṃ tribhavaś ceṣṭā ete cittasya paryayāḥ || 10.459 || 
āyuruṣmātha vijñānamālayo jīvitendriyam |
manaś ca manavijñānaṃ vikalpasya viśeṣaṇam || 10.460 || 
cittena dhāryate kāyo mano manyati vai sadā |
vijñānaṃ cittaviṣayaṃ vijñānaiḥ saha chindati || 10.461 || 
tṛṣṇā hi mātā ityuktā avidyā ca tathā pitā |
viṣayāvabodhād vijñānaṃ buddha ity upadiśyate || 10.462 || 
arhanto hy anuśayāḥ skandhāḥ saṃghaḥ skandhakapañcakaḥ |
nirantarāntaracchedāt karma hy ānantaraṃ bhavet || 10.463 || 
(138,1) nairātmyasya dvayaṃ kleśās tathaivāvaraṇadvayam |
acintyapariṇāminyāś cyuter lābhās tathāgatāḥ || 10.464 || 
siddhāntaś ca nayaś cāpi pratyātmaṃ śāsanaṃ ca vai |
ye paśyanti vibhāgajñā na te tarkavaśaṃ gatāḥ || 10.465 || 
na bhāvo vidyate satyaṃ yathā bālair vikalpyate |
abhāvena tu vai mokṣaṃ kathaṃ necchanti tārkikāḥ || 10.466 || 
utpādabhaṅgasaṃbaddhaṃ saṃskṛtaṃ pratipaśyataḥ |
dṛṣṭidvayaṃ prapuṣṇanti na ca jānanti pratyayān || 10.467 || 
ekam eva bhavet satyaṃ nirvāṇaṃ manavarjitam |
kadalīsvapnamāyābhaṃ lokaṃ paśyed vikalpitam || 10.468 || 
rāgo na vidyate dveṣo mohaś cāpi na pudgalaḥ |
tṛṣṇāyā hyuditāḥ skandhā vidyante svapnasādṛśāḥ || 10.469 || 
yasyāṃ ca rātryāṃ dhigamo yasyāṃ ca parinirvṛtaḥ |
etasminn antare nāsti mayā kiṃcitprakāśitam || 10.470 || 
pratyātmadharmasthititāṃ saṃdhāya kathitaṃ mayā |
taiś ca buddhair mayā caiva na ca kiṃcidviśeṣitam || 10.471 || 
dravyavad vidyate hy ātmā skandhā lakṣaṇavarjitāḥ |
skandhā vidyanti bhāvena ātmā teṣu na vidyate || 10.472 || 
pratipattiṃ vibhāvanto kleśair mānuṣasaṃgamaiḥ |
mucyate sarvaduḥkhebhyaḥ svacittaṃ paśyato jagat || 10.473 || 
kāraṇaiḥ pratyayaiś cāpi yeṣāṃ lokaḥ pravartate |
cātuṣkoṭikayā yukto na te mannayakovidāḥ || 10.474 || 
sadasanna jāyate loko nāsanna sadasatkvacit |
pratyayaiḥ kāraṇaiś cāpi kathaṃ bālair vikalpyate || 10.475 || 
na sannāsanna sadasadyadā lokaṃ prapaśyati |
tadā vyāvartate cittaṃ nairātmyaṃ cādhigacchati || 10.476 || 
anutpannāḥ sarvabhāvā yasmāt pratyayasaṃbhavāḥ |
kāryaṃ hi pratyayāḥ sarve na kāryājjāyate bhavaḥ || 10.477 || 
kāryaṃ na jāyate kāryaṃ dvitvaṃ kārye prasajyate |
na ca dvitvaprasaṅgena kāryābhāvopalabhyate || 10.478 || 
ālambālambavigataṃ yadā paśyati saṃskṛtam |
nimittaṃ cittamātraṃ hi cittamātraṃ vadāmy aham || 10.479 || 
(139,1) mātrāsvabhāvasaṃsthānaṃ pratyayair bhāvavarjitam |
niṣṭhābhāvaparaṃ brahma etāṃ mātrāṃ vadāmy aham || 10.480 || 
prajñaptisatyato hyātmā dravyaḥ sa hi na vidyate |
skandhānāṃ skandhatā tadvat prajñaptyā na tu dravyataḥ || 10.481 || 
caturvidhā vai samatā lakṣaṇaṃ hetubhājanam |
nairātmyasamatā caiva caturthā yogayoginām || 10.482 || 
vyāvṛttiḥ sarvadṛṣṭīnāṃ kalpyakalpanavarjitā |
anupalambho hy ajātiś ca cittamātraṃ vadāmy aham || 10.483 || 
na bhāvaṃ nāpi cābhāvaṃ bhāvābhāvavivarjitam |
tathatā cittanirmuktaṃ cittamātraṃ vadāmy aham || 10.484 || 
tathatā śūnyatā koṭī nirvāṇaṃ dharmadhātukam |
kāyaṃ manomayaṃ cittaṃ cittamātraṃ vadāmy aham || 10.485 || 
vikalpavāsanābaddhaṃ vicitraṃ cittasaṃbhavam |
bahirdhā jāyate nṝṇāṃ cittamātraṃ hi laukikam || 10.486 || 
dṛśyaṃ na vidyate bāhyaṃ cittacitraṃ vidṛśyate |
dehabhogapratiṣṭhābhaṃ cittamātraṃ vadāmy aham || 10.487 || 
śrāvakāṇāṃ kṣayajñānaṃ buddhānāṃ janmasaṃbhavam |
pratyekajinaputrāṇāṃ asaṃkleśāt pravartate || 10.488 || 
bahirdhā nāsti vai rūpaṃ svacittaṃ dṛśyate bahiḥ |
anavabodhāt svacittasya bālāḥ kalpenti saṃskṛtam || 10.489 || 
bāhyamarthamajānānaiḥ svacittacitradarśanam |
hetubhir vāryate mūḍhaiś cātuṣkoṭikayojitaiḥ || 10.490 || 
na hetavo na koṭyo vai dṛṣṭāntāvayavāni ca |
svacittaṃ hy arthasaṃkrāntaṃ yadi jānanti paṇḍitāḥ || 10.491 || 
vikalpair na vikalpeta yadvikalpitalakṣaṇam |
kalpitaṃ ca samāśritya vikalpaḥ saṃpravartate || 10.492 || 
anyonyābhinnasaṃbandhād ekavāsanahetukāḥ |
āgantukatvāt tad dvayor na cittaṃ jāyate nṛṇām || 10.493 || 
vikalpaṃ cittacaittārthī tribhave ca pratiṣṭhitāḥ |
yadarthābhāḥ pravartante svabhāvakalpito hi saḥ || 10.494 || 
ābhāsabījasaṃyogād dvādaśāyatanāni vai |
āśrayālambyasaṃyogāt prakriyā varṇyate mayā || 10.495 || 
(140,1) yathā hi darpaṇe bimbaṃ keśoṇḍustimirasya vā |
tathā hi vāsanaiś channaṃ cittaṃ paśyanti bāliśāḥ || 10.496 || 
svavikalpakalpite hy arthe vikalpaḥ saṃpravartate |
artho na vidyate bāhyo yathā tīrthyair vikalpyate || 10.497 || 
rajjuṃ yathā hy ajānānāḥ sarpaṃ gṛhṇanti bāliśāḥ |
svacittārtham ajānānā hy arthaṃ kalpenti bāhiram || 10.498 || 
tathā hi rajjuṃ rajjutve ekatvānyatvavarjitam |
kiṃ tu svacittadoṣo ’yaṃ yena rajjur vikalpyate || 10.499 || 
na hi yo yena bhāvena kalpyamāno na lakṣyate |
na tannāstyavagantavyaṃ dharmāṇāmeṣa dharmatā || 10.500 || 
astitvapūrvakaṃ nāsti asti nāstitvapūrvakam |
ato nāsti na gantavyaṃ astitvaṃ na ca kalpayet || 10.501 || 
kalpitaṃ kalpyamānaṃ hi yad idaṃ na tadātmakam |
anātmakaṃ kathaṃ dṛṣṭvā vikalpaḥ saṃpravartate || 10.502 || 
rūpaṃ rūpātmanā nāsti tathā ghaṭapaṭādayaḥ |
avidyamāne dṛśye tu vikalpastena jāyate || 10.503 || 
vikalpaste yadi bhrāntāvanādimati saṃskṛte |
bhāvānāṃ bhāvatā kena bhrāmitā brūhi me mune || 10.504 || 
bhāvānāṃ bhāvatā nāsti cittamātraṃ ca dṛśyate |
apaśyamānaḥ svacittaṃ vikalpaḥ saṃpravartate || 10.505 || 
kalpitaṃ yadi vai nāsti yathā kalpati bāliśaḥ |
anyathā vidyate cāsau na ca buddhyāvagamyate || 10.506 || 
āryāṇāṃ yadi vā so ’sti nāsau bālair vikalpitaḥ |
āryāṇām atha mithyāsau āryā bālaiḥ samaṃ gatāḥ || 10.507 || 
āryāṇāṃ nāsti vai bhrāntir yasmāc cittaṃ viśodhitam |
aśuddhacittasaṃtānā bālāḥ kalpenti kalpitam || 10.508 || 
mātā yathā hi putrasya ākāśāt phalamānayet |
etad dhi putra mā kranda gṛhṇa citramidaṃ phalam || 10.509 || 
tathāhaṃ sarvasattvānāṃ vicitraiḥ kalpitaiḥ phalaiḥ |
pralobhya deśemi nayaṃ sadasatpakṣavarjitam || 10.510 || 
abhūtvā yasya vai bhāvaḥ pratyayair na ca saṃkulaḥ |
ajātapūrvaṃ tajjātamalabdhātmakam eva ca || 10.511 || 
(141,1) alabdhātmakaṃ hy ajātaṃ ca pratyayair na vinā kvacit |
utpannamapi te bhāvo pratyayair na vinā kvacit || 10.512 || 
evaṃ samāsataḥ paśyan nāsanna sadasatkvacit |
pratyayair jāyate bhūtamavikalpyaṃ hi paṇḍitaiḥ || 10.513 || 
ekatvānyatvakathāḥ kutīrthyāḥ kurvanti bāliśāḥ |
pratyayair na ca jānanti māyāsvapnopamaṃ jagat || 10.514 || 
abhidhānaviṣayaṃ yānaṃ mahāyānamanuttaram |
arthaṃ sunītaṃ hi mayā na ca budhyanti bāliśāḥ || 10.515 || 
māt saryair ye praṇītāni śrāvakaistīrthakais tathā |
vyabhicaranti te hy arthaṃ yasmāttarkeṇa deśitāḥ || 10.516 || 
lakṣaṇaṃ bhāva saṃsthānaṃ nāma caiva caturvidham |
etad ālambanīkṛtya kalpanā saṃpravartate || 10.517 || 
ekadhā bahudhā ye tu brahmakāyavaśaṃgatāḥ |
somabhāskarayor bhāvā ye nāśenti na te sutāḥ || 10.518 || 
āryadarśanasaṃpannā yathābhūtagatiṃgatāḥ |
saṃjñāvivartakuśalā vijñāne ca paraṃgatāḥ || 10.519 || 
eṣā hi mudrā muktānāṃ putrāṇāṃ mama śāsane |
bhāvābhāvavinirmuktā gatyāgativivarjitā || 10.520 || 
vyāvṛtte rūpavijñāne yadi karma vinaśyati |
nityānityaṃ na prāpnoti saṃsāraś ca na vidyate || 10.521 || 
vinirvṛttikāle pradhvastaṃ rūpaṃ deśān nivartate |
nāstyastidoṣanirmuktaṃ karma tiṣṭhati ālaye || 10.522 || 
pradhvaṃsi patitaṃ rūpaṃ vijñānaṃ ca bhavālaye |
rūpavijñānasaṃbaddhaṃ na ca karma vinaśyati || 10.523 || 
atha taiḥ saha saṃbaddhaṃ karma vai dhvasyate nṛṇām |
dhvaste tu karmasaṃbandhe na saṃsṛtir na nirvṛtiḥ || 10.524 || 
atha dhvastamapi taiḥ sārdhaṃ saṃsāre yadi jāyate |
rūpaṃ ca tena saṃbaddhamabhinnatvād bhaviṣyati || 10.525 || 
nābhinnaṃ na ca vai bhinnaṃ cittaṃ rūpaṃ vikalpanāt |
pradhvaṃso nāsti bhāvānāṃ sadasatpakṣavarjanāt || 10.526 || 
(142,1) kalpitaḥ paratantraś ca anyonyābhinnalakṣaṇāt |
rūpe hy anityatā yadvadanyonyajanakāś ca vai || 10.527 || 
anyo ’nanyavinirmuktaṃḥ kalpito nāvadhāryate |
nāstyasti kathaṃ bhavati rūpe cānityatā yathā || 10.528 || 
kalpitena sudṛṣṭena paratantro na jāyate |
paratantreṇa dṛṣṭena kalpitastathatā bhavet || 10.529 || 
kalpitaṃ hi vināśete mama netrī vinaśyate |
samāropāpavādaṃ ca kurvate mama śāsane || 10.530 || 
evaṃvidhā yadā yasmin kāle syur dharmadūṣakāḥ |
sarve ca te hy asaṃkathyā mama netrīvināśakāḥ || 10.531 || 
anālapyāś ca vidvadbhir bhikṣukāryaṃ ca varjayet |
kalpitaṃ yatra nāśenti samāropāpavādinaḥ || 10.532 || 
keśoṇḍukamāyābhaṃ svapnagandharvasādṛśam |
marīcyābhadṛśakalpo yeṣāṃ nāstyastidarśanāt || 10.533 || 
nāsau śikṣati buddhānāṃ yasteṣāṃ saṃgrahe caret |
dvayāntapatitā hy ete anyeṣāṃ ca vināśakāḥ || 10.534 || 
viviktaṃ kalpitaṃ bhāvaṃ ye tu paśyanti yoginaḥ |
bhāvābhāvavinirmuktaṃ teṣāṃ vai saṃgrahe caret || 10.535 || 
ākarā hi yathā loke suvarṇamaṇimuktijāḥ |
akarmahetukāś citrā upajīvyāś ca bāliśām || 10.536 || 
tathā hi sattvagotrāṇi citrā vai karmavarjitā |
dṛśyābhāvān na karmāsti na ca vai karmajā gatiḥ || 10.537 || 
bhāvānāṃ bhāvatā nāsti yathā tvāryair vibhāvyate |
kiṃ tu vidyanti vai bhāvā yathā bālair vikalpitāḥ || 10.538 || 
yadi bhāvā va vidyante yathā bālair vikalpitāḥ |
asatsu sattvabhāveṣu saṃkleśo nāsti kasyacit || 10.539 || 
bhāvavaicitryasaṃkleśāt saṃsāraṃ indriyopagaḥ |
ajñānatṛṣṇāsaṃbaddhaḥ pravartate śarīriṇām || 10.540 || 
yeṣāṃ tu bhāvo vai nāsti yathā bālair vikalpitaḥ |
teṣāṃ na vidyate vṛttir indriyāṇāṃ na yoginaḥ || 10.541 || 
(143,1) yadi bhāvā na vidyante bhāvasaṃsārahetavaḥ |
ayaṃ tena bhaven mokṣo bālānāṃ kriyavarjitaḥ || 10.542 || 
bālāryāṇāṃ viśeṣaste bhāvābhāvāt kathaṃ bhavet |
āryāṇāṃ nāsti vai bhāvo vimokṣatrayacāriṇām || 10.543 || 
skandhāś ca pudgalā dharmāḥ svasāmānyā alakṣaṇāḥ |
pratyayānīndriyāś caiva śrāvakāṇāṃ vadāmy aham || 10.544 || 
ahetucittamātraṃ tu vibhūti bhūmayas tathā |
pratyātmatathatāṃ śuddhāṃ deśayāmi jinaurasām || 10.545 || 
bhaviṣyantyanāgate kāle mama śāsanadūṣakāḥ |
kāṣāyavāsovasanāḥ sadasatkāryavādinaḥ || 10.546 || 
asantaḥ pratyayair bhāvā vidyante hyāryagocaram |
kalpito nāsti vai bhāvaḥ kalpayiṣyanti tārkikāḥ || 10.547 || 
bhaviṣyantyanāgate kāle kaṇabhugbālajātikāḥ |
asatkāryavādadurdṛṣṭyā janatāṃ nāśayanti ca || 10.548 || 
aṇubhyo jagadutpannamaṇavaś cāpy ahetukāḥ |
nava dravyāṇi nityāni kudṛṣṭyā deśayiṣyati || 10.549 || 
dravyair ārabhyate dravyaṃ guṇaiś caiva guṇās tathā |
bhāvānāṃ bhāvatām anyāṃ satīṃ vai nāśayiṣyati || 10.550 || 
ādimān hi bhavel loko yady abhūtvā pravartate |
pūrvā ca koṭir naivāsti saṃsārasya vadāmy aham || 10.551 || 
tribhavaḥ sarvasaṃkhyātaṃ yadyabhūtvā pravartate |
śvānoṣṭrakharaśṛṅgāṇām utpattiḥ syān na saṃśayaḥ || 10.552 || 
yadyabhūtvā bhaveccakṣū rūpaṃ vijñānam eva ca |
kaṭamukuṭapaṭādyānāṃ mṛtpiṇḍāt saṃbhavo bhavet || 10.553 || 
paṭaiś ca vai kaṭo nāsti paṭo vai vīraṇais tathā |
eka ekatrā saṃbhūtaḥ pratyayaiḥ kiṃ na jāyate || 10.554 || 
tajjīvaṃ taccharīraṃ ca yac cābhūtvā pravartate |
paravādā hy amī sarve mayā ca samudāhṛtāḥ || 10.555 || 
uccārya pūrvapakṣaṃ ca matisteṣāṃ nivāryate |
nivārya tu matis teṣāṃ svapakṣaṃ deśayāmy aham || 10.556 || 
atorthaṃ tīrthavādānāṃ kṛtamuccāraṇaṃ mayā |
mā me śiṣyagaṇo mūḍhaḥ sadasatpakṣamāśrayet || 10.557 || 
(144,1) pradhānājjagadutpannaṃ kapilāṅgo ’pi durmatiḥ |
śiṣyebhyaḥ saṃprakāśeti guṇānāṃ ca vikāritā || 10.558 || 
na bhūtaṃ nāpi cābhūtaṃ pratyayair na ca pratyayāḥ |
pratyayānāmasadbhāvādabhūtaṃ na pravartate || 10.559 || 
sadasatpakṣavigato hetupratyayavarjitaḥ |
utpādabhaṅgarahitaḥ svapakṣo lakṣyavarjitaḥ || 10.560 || 
māyāsvapnopamaṃ lokaṃ hetupratyayavarjitam |
ahetukaṃ sadā paśyan vikalpo na pravartate || 10.561 || 
gandharvamṛgatṛṣṇābhaṃ keśoṇḍukanibhaṃ sadā |
sadasatpakṣavigataṃ hetupratyayavarjitam |
ahetukaṃ bhavaṃ paśyaṃścittadhārā viśudhyate || 10.562 || 
vastu na vidyate paśyaṃścittamātraṃ na vidyate |
avastukaṃ kathaṃ cittaṃ cittamātraṃ na yujyate || 10.563 || 
vastumālambanīkṛtya cittaṃ saṃjāyate nṛṇām |
ahetukaṃ kathaṃ cittaṃ cittamātraṃ na yujyate || 10.564 || 
tathatā cittamātraṃ ca āryavastunayasya tu |
vidyante na ca vidyante na te mannayakovidāḥ || 10.565 || 
grāhyagrāhakabhāvena yadi cittaṃ pravartate |
etad dhi laukikaṃ cittaṃ cittamātraṃ na yujyate || 10.566 || 
dehabhogapratiṣṭhābhaṃ svapnavajjāyate yadi |
dvicittatā prasajyeta na ca cittaṃ dvilakṣaṇam || 10.567 || 
svadhāraṃ hi yathā khaḍgaṃ svāgraṃ vai aṅguliryathā |
na chindate na spṛśate tathā cittaṃ svadarśane || 10.568 || 
na paraṃ na ca vai tantraṃ kalpitaṃ vastum eva ca |
pañca dharmā dvicittaṃ ca nirābhāse na santi vai || 10.569 || 
utpādakaṃ ca utpādyaṃ dvividhaṃ bhāvalakṣaṇam |
utpādakaṃ hi saṃdhāya naiḥsvabhāvyaṃ vadāmy aham || 10.570 || 
atha vaicitryasaṃsthāne kalpā ca yadi jāyate |
ākāśe śaśaśṛṅge ca arthābhāsaṃ bhaviṣyati || 10.571 || 
arthābhāsaṃ bhaveccittaṃ tadarthaḥ syād akalpitaḥ |
na ca vai kalpito hy arthaś cittādanyo ’bhilapyate || 10.572 || 
(145,1) anādimati saṃsāre artho vai nāsti kutracit |
apuṣṭaṃ hi kathaṃ cittamarthābhāsaṃ pravartate || 10.573 || 
yadyabhāvena puṣṭiḥ syāc chaśaśṛṅge ’pi tadbhavet |
na cābhāvena vai puṣṭo vikalpaḥ saṃpravartate || 10.574 || 
yathāpi dānīṃ naivāsti tathā pūrve ’pi nāstyasau |
anarthe arthasaṃbaddhaṃ kathaṃ cittaṃ pravartate || 10.575 || 
tathatā śūnyatā koṭir nirvāṇaṃ dharmadhātukam |
anutpādaś ca dharmāṇāṃ svabhāvaḥ pāramārthikaḥ || 10.576 || 
nāstyastipatitā bālā hetupratyayakalpanaiḥ |
ahetukamanutpannaṃ bhavaṃ vai aprajānataḥ || 10.577 || 
cittaṃ khyāti na dṛśyo ’sti viśeṣo ’nādihetukaḥ |
anādāvapi nāstyartho viśeṣaḥ kena jāyate || 10.578 || 
yadyabhāvena puṣṭiḥ syād daridro dhanavān bhavet |
arthābhāve kathaṃ cittaṃ jāyate brūhi me mune || 10.579 || 
ahetukamidaṃ sarvaṃ na cittaṃ na ca gocaraḥ |
na ca vai puṣyate cittaṃ tribhavaṃ kriyavarjitam || 10.580 || 
utpādavinivṛttyartham anutpādaprasādhanam |
ahetuvādaṃ deśemi na ca bālair vibhāvyate |
anutpannam idaṃ sarvaṃ na ca bhāvā na santi ca || 10.581 || 
gandharvasvapnamāyākhyā bhāvā vidyantyahetukāḥ |
anutpannān svabhāvāṃś ca śūnyāḥ kena vadāsi me || 10.582 || 
samavāyavinirmukto yadā bhāvo na dṛśyate |
tadā śūnyamanutpannamasvabhāvaṃ vadāmy aham || 10.583 || 
svapnakeśoṇḍukaṃ māyā gandharva mṛgatṛṣṇikā |
ahetukā pi dṛśyante tathā lokavicitratā || 10.584 || 
samavāyastathaivaiko dṛśyābhāvān na vidyate |
na tu tīrthyadṛṣṭyā pralayo samavāyo na vidyate || 10.585 || 
vigṛhyāhetuvādena anutpādaṃ prasādhayet |
anutpādaiḥ prasādhyante mama netrī na naśyati || 10.586 || 
ahetuvādair deśyante tīrthyānāṃ jāyate bhayam |
kathaṃ kena kutaḥ kutra saṃbhavo ’hetuko bhavet || 10.587 || 
(146,1) nāhetukamahetutvaṃ yadā paśyanti paṇḍitāḥ |
tadā vyāvartate dṛṣṭir bhaṅgotpādānuvādinī || 10.588 || 
kimabhāvo hy anutpāda utpādotpattilakṣaṇam |
atha bhāvasya nāmedaṃ nirarthaṃ vā bravīhi me || 10.589 || 
na ca bhāvo hy anutpādo na ca pratyayalakṣaṇam |
na ca bhāvasya nāmedaṃ na ca nāma nirarthakam || 10.590 || 
yatra śrāvakabuddhānāṃ tīrthyānāṃ ca agocaraḥ |
saptabhūmigatānāṃ ca tadanutpādalakṣaṇam || 10.591 || 
hetupratyayavyāvṛttiṃ kāraṇasya niṣedhanam |
cittamātravyavasthānam anutpādaṃ vadāmy aham || 10.592 || 
ahetuvṛttiṃ bhāvānāṃ kalpyakalpavivarjitām |
sadasatpakṣanirmuktam anutpādaṃ vadāmy aham || 10.593 || 
cittadṛśyavinirmuktaṃ svabhāvadvayavarjitam |
āśrayasya parāvṛttimanutpādaṃ vadāmy aham || 10.594 || 
na bāhyabhāvaṃ bhāvānāṃ na ca cittaparigraham |
sarvadṛṣṭiprahāṇaṃ yattadanutpādalakṣaṇam || 10.595 || 
evaṃ śūnyāsvabhāvādyān sarvadharmān vibhāvayet |
na jātu śūnyayā śūnyā kiṃ tvanutpādaśūnyayā || 10.596 || 
kalāpaḥ pratyayānāṃ hi pravartate nivartate |
kalapāc ca pṛthagbhūtaṃ na jātaṃ na nirudhyate || 10.597 || 
bhāvo na vidyate hy anyaḥ kalāpāc ca pṛthak kvacit |
ekatvena pṛthaktvena yathā tīrthyair vikalpyate || 10.598 || 
sadasanna jāyate bhāvo nāsanna sadasatkvacit |
anyatra hi kalāpo ’yaṃ pravartate nivartate || 10.599 || 
saṃketamātramevedamanyonyāpekṣasaṃkalāt |
janyamarthaṃ na caivāsti pṛthakpratyayasaṃkalāt || 10.600 || 
janyābhāvo hy anutpādaḥ tīrthyadoṣavivarjitaḥ |
deśemi saṃkalāmātraṃ na ca bālair vibhāvyate || 10.601 || 
yasya janyo hi bhāvo ’sti saṃkalāyāḥ pṛthak kvacit |
ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ || 10.602 || 
pradīpadravyajātīnāṃ vyañjakā saṃkalā bhavet |
yasya bhāvo bhavet kaścit saṃkalāyāḥ pṛthak kvacit || 10.603 || 
(147,1) asvabhāvo hy anutpannaḥ prakṛtyā gaganopamaḥ |
saṃkalāyāḥ pṛthagbhūto yo dharmaḥ kalpito ’budhaiḥ || 10.604 || 
ayamanyam anutpādamāryāṇāṃ prāptidharmatā |
yaś ca tasya anutpādaṃ tadanutpādakṣāntiḥ syāt || 10.605 || 
yadā sarvamimaṃ lokaṃ saṃkalām eva paśyati |
saṃkalāmātramevedaṃ tadā cittaṃ samādhyate || 10.606 || 
ajñānatṛṣṇākarmādi saṃkalādhyātmikā bhavet |
khajamṛddaṇḍacakrādi bījabhūtādi bāhiram || 10.607 || 
parato yasya vai bhāvaḥ pratyayair jāyate kvacit |
na saṃkalāmātramevedaṃ na te yuktyāgame sthitāḥ || 10.608 || 
yadi janyo na bhāvo ’sti syād buddhiḥ kasya pratyayāt |
anyonyapratyayā hy ete te tena pratyayāḥ smṛtāḥ || 10.609 || 
uṣṇadravacalakaṭhinā bālair dharmā vikalpitāḥ |
kalāpo ’yaṃ na dharmo ’sti ato vai niḥsvabhāvatā || 10.610 || 
vaidyā yathāturavaśātkriyābhedaṃ prakurvate |
na tu śāstrasya bhedo ’sti doṣabhedas tu vidyate || 10.611 || 
tathāhaṃ sattvasaṃtāne kleśadoṣaiḥ sudūṣitaiḥ |
indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi bāliśān || 10.612 || 
na kleśendriyabhedena śāsanaṃ bhidyate mama |
ekam eva bhavedyānaṃ mārgamaṣṭāṅgikaṃ śivam || 10.613 || 
ghaṭapaṭamukuṭaviṣāṇahetukaśaśaviṣāṇānāstitvam |
yaddhetusamutpannaṃ sa ca nāsti te ’vagantavyam || 10.614 || 
astitvasādhakaṃ nāsti nāsti nāsti na yujyate |
astitvaṃ nāstyapekṣyaṃ hi anyonyāpekṣakāraṇam || 10.615 || 
kiṃcidāśritya punaḥ kiṃcitkhyāyate yasya vai matam |
ahetukaṃ yadāśritya kiṃciccāhetukaṃ na tu || 10.616 || 
atha tadanyamāśritya tad apy anyasya khyāyate |
anavasthā prasajyeta kiṃcicca kiṃ ca no bhavet || 10.617 || 
āśritya parṇakāṣṭhādīn yathā māyā prasajyate |
vastu tadvatsamāśritya vaicitryaṃ khyāyate nṛṇām || 10.618 || 
(148,1) māyājālaṃ na parṇāni na kāṣṭhaṃ na ca śarkarā |
māyaiva dṛśyate bālairmāyākāreṇa cāśrayam || 10.619 || 
tathā vastu samāśritya yadi kiṃcidvinaśyati |
dṛśyakāle dvayaṃ nāsti kathaṃ kiṃcidvikalpyate || 10.620 || 
vikalpair vikalpitaṃ nāsti vikalpaś ca na vidyate |
vikalpe hy avidyamāne tu na saṃsṛtir na nirvṛtiḥ || 10.621 || 
vikalpe hy avidyamāne tu vikalpo na pravartate |
apravṛttiṃ kathaṃ cittaṃ cittamātraṃ na yujyate || 10.622 || 
anekamatibhinnatvāc chāsane nāsti sāratā |
sārābhāvān na mokṣo ’sti na ca lokavicitratā || 10.623 || 
bāhyaṃ na vidyate dṛśyaṃ yathā bālair vikalpyate |
bimbavat khyāyate cittaṃ vāsanair bhramaṇīkṛtam || 10.624 || 
sarvabhāvā hy anutpannā asatsadasaṃbhavāḥ |
cittamātram idaṃ sarvaṃ kalpanābhiś ca varjitam || 10.625 || 
bālair bhāvāḥ samākhyātāḥ pratyayair na tu paṇḍitaiḥ |
svabhāvacittanirmuktaś cittam āryopagaṃ śivam || 10.626 || 
sāṃkhyā vaiśeṣikā nagnā viprāḥ pāśupatās tathā |
asatsaddṛṣṭipatitā viviktārthavivarjitāḥ || 10.627 || 
niḥsvabhāvā hy anutpannāḥ śūnyā māyopamāmalāḥ |
kasyaite deśitā buddhaistvayā ca prativarṇitāḥ || 10.628 || 
yogināṃ śuddhacittānāṃ dṛṣṭitarkavivarjitāḥ |
buddhā deśenti vai yogaṃ mayā ca prativarṇitāḥ || 10.629 || 
yadi cittamidaṃ sarvaṃ kasmiṃllokaḥ pratiṣṭhitaḥ |
gamanāgamanaṃ kena dṛśyate bhūtale nṛṇām || 10.630 || 
śakunir yathā gagane vikalpena samīritaḥ |
apratiṣṭham anālambyaṃ carate bhūtale yathā || 10.631 || 
tathā hi dehinaḥ sarve vikalpena samīritāḥ |
svacitte caṃkramante te gagane śukaniryathā || 10.632 || 
dehabhogapratiṣṭhābhaṃ brūhi cittaṃ pravartate |
ābhā vṛttiḥ kathaṃ kena cittamātraṃ vadāhi me || 10.633 || 
dehabhogapratiṣṭhāś ca ābhā vṛttiś ca vāsanaiḥ |
saṃjāyate ayuktānāmābhā vṛttirvikalpanaiḥ || 10.634 || 
(149,1) viṣayo vikalpito bhāvaś cittaṃ viṣayasaṃbhavam |
dṛśyacittaparijñānādvikalpo na pravartate || 10.635 || 
nāma nāmni visaṃyuktaṃ yadā paśyati kalpitam |
buddhiboddhavyarahitaṃ saṃskṛtaṃ mucyate tadā || 10.636 || 
etā buddhir bhavedbodhyaṃ nāma nāmni vibhāvanam |
ye tvanyathāvabudhyante na te buddhā na bodhakāḥ || 10.637 || 
pañca dharmāḥ svabhāvāś ca vijñānānyaṣṭa eva ca |
dve nairātmye bhavet kṛtsno mahāyānaparigrahaḥ || 10.638 || 
yadā buddhiś ca boddhavyaṃ viviktaṃ paśyate jagat |
nāsti nāma vikalpaś ca tadā nābhipravartate || 10.639 || 
kriyākṣaravikalpānāṃ nivṛttiś cittadarśanāt |
adarśanāt svacittasya vikalpaḥ saṃpravartate || 10.640 || 
catvāro ’rūpiṇaḥ skandhāḥ saṃkhyā teṣāṃ na vidyate |
bhūtair vilakṣaṇai rūpaṃ kathaṃ rūpabahutvatā || 10.641 || 
lakṣaṇasya parityāgān na bhūtaṃ na ca bhautikam |
athānyalakṣaṇai rūpaṃ kasmāt skandhair na jāyate || 10.642 || 
vimuktāyatanaskandhā yadā paśyaty alakṣaṇāḥ |
tadā nivartate cittaṃ dharmanairātmyadarśanāt || 10.643 || 
viṣayendriyabhedena vijñānaṃ jāyate ’ṣṭadhā |
lakṣaṇena bhavet rīṇi nirābhāse nivartate || 10.644 || 
ālayaṃ hi manasy ātmā ātmīyaṃ jñānam eva ca |
pravartate dvayagrāhāt parijñānān nivartate || 10.645 || 
anyānanyavinirmuktaṃ yadā paśyatyasaṃcaram |
tadā dvayaṃ na kalpanti ātmā cātmīyam eva ca || 10.646 || 
apravṛttaṃ na puṣṇāti na ca vijñānakāraṇam |
kāryakāraṇanirmuktaṃ niruddhaṃ na pravartate || 10.647 || 
vikalpaṃ cittamātraṃ ca lokaṃ kena vadāhi me |
kāraṇaiś ca visaṃyuktaṃ lakṣyalakṣaṇavarjitam || 10.648 || 
svacittaṃ dṛśyate citraṃ dṛśyākāraṃ vikalpitam |
cittadṛśyāparijñānādanyaṃ cittārthasaṃgrahāt || 10.649 || 
(150,1) nāstitvadṛṣṭir bhavati yadā buddhyā na paśyati |
astitvaṃ hi kathaṃ tasya cittagrāhān na jāyate || 10.650 || 
vikalpo na bhāvo nābhāvo ato ’stitvaṃ na jāyate |
cittadṛśyaparijñānādvikalpo na pravartate || 10.651 || 
apravṛtti vikalpasya parāvṛtti nirāśrayaḥ |
nivārya pakṣāṃś catvāro yadi bhāvā sahetukāḥ || 10.652 || 
saṃjñāntaraviśeṣo ’yaṃ kṛtaṃ kena na sādhitaḥ |
arthāpattir bhavetteṣāṃ kāraṇādvā pravartate || 10.653 || 
hetupratyayasaṃyogāt kāraṇapratiṣedhataḥ |
nityadoṣo nivāryate anityā yadi pratyayāḥ || 10.654 || 
na saṃbhavo na vibhavo anityatvād dhi bāliśām |
na hi naśyamānaṃ kiṃcidvai kāraṇatvena dṛśyate || 10.655 || 
adṛṣṭaṃ hi kathaṃ kena nānityo jāyate bhavaḥ |
saṃgrahaiś ca damet sattvān śīlena ca vaśīkaret || 10.656 || 
prajñayā nāśayed dṛṣṭiṃ vimokṣaiś ca vivardhayet |
lokāyatam idaṃ sarvaṃ yat tīrthyair deśyate mṛṣā || 10.657 || 
kāryakāraṇasaddṛṣṭyā svasiddhāntaṃ na vidyate |
aham ekaṃ svasiddhāntaṃ kāryakāraṇavarjitaḥ || 10.658 || 
deśemi śiṣyavargasya lokāyatavivarjitaḥ |
cittamātraṃ na dṛśyo ’sti dvidhā cittaṃ vidṛśyate |
grāhyagrāhakabhāvena śāśvatocchedavarjitam || 10.659 || 
yāvatpravartate cittaṃ tāvallokāyataṃ bhavet |
apravṛttirvikalpasya svacittaṃ paśyato jagat || 10.660 || 
āyaṃ kāryābhinirvṛttir vyayaṃ kāryasya darśanam |
āyavyayaparijñānād vikalpo na pravartate || 10.661 || 
nityam anityaṃ kṛtakamakṛtakaṃ parāparam |
evamādyāni sarvāṇi (tal) lokāyatanaṃ bhavet || 10.662 || 
devāsuramanuṣyāś ca tiryakpretayamālayāḥ |
gatayaḥ ṣaṭ samākhyātā yatra jāyanti dehinaḥ || 10.663 || 
hīnautkṛṣṭamadhyena karmaṇā teṣu jāyate |
saraṃkṣya kuśalān sarvān viśeṣo mokṣa eva vā || 10.664 || 
(151,1) kṣaṇe kṣaṇe tvayā yanmaraṇaṃ upapattiṃ ca |
deśyate bhikṣuvargasya abhiprāyaṃ vadāhi me || 10.665 || 
rūpād rūpāntaraṃ yadvaccittaṃ saṃbhūya bhajyate |
tasmād deśemi śiṣyāṇāṃ kṣaṇajanmaparaṃparām || 10.666 || 
rūpe rūpe vikalpasya saṃbhavo vibhavas tathā |
vikalpo hi bhavejjanturvikalpo ’nyo na vidyate || 10.667 || 
kṣaṇe kṣaṇe yanna yuktamidaṃpratyayabhāṣitam |
rūpagrāhavinirmuktaṃ na janma na ca bhajyate || 10.668 || 
pratyayāḥ pratyayotpannā avidyātathatādayaḥ |
dharmadvayena vartante advayā tathatā bhavet || 10.669 || 
pratyayāḥ pratyayotpannā yadi dharmā viśeṣitāḥ |
nityādayo bhavet kāryaṃ kāraṇaṃ pratyayo bhavet || 10.670 || 
nirviśiṣṭaṃ bhavet tīrthyaiḥ kāryakāraṇasaṃgrahāt |
vādas tava ca buddhānāṃ tasmān nāryo mahāmune || 10.671 || 
śarīre vyāmamātre ca lokaṃ vai lokasamudayam |
nirodhagāminī pratipad deśayāmi jinaurasān || 10.672 || 
svabhāvatrayagrāheṇa grāhyagrāhavidṛṣṭayaḥ |
lokyalokottarān dharmān vikalpenti pṛthagjanāḥ || 10.673 || 
ataḥ svabhāvagrahaṇaṃ kriyate pūrvapakṣayā |
nivārārthaṃ tu dṛṣṭīnāṃ svabhāvaṃ na vikalpayet || 10.674 || 
chidradoṣān na niyamo na vā cittaṃ pravartate |
pravṛttidvayagrāheṇa advayā tathatā bhavet || 10.675 || 
ajñāna tṛṣṇā karma ca vijñānādyā ayonijāḥ |
anavasthākṛtakatvaṃ ca na kṛtvā jāyate bhavaḥ || 10.676 || 
caturvidhaś ca pradhvaṃso bhāvānāṃ kathyate ’budhaiḥ |
dvidhāvṛttervikalpasya bhāvābhāvo na vidyate |
cātuṣkoṭikanirmuktaṃ darśanadvayavarjitam || 10.677 || 
dvidhāvṛttivikalpaḥ syād dṛṣṭvā nābhipravartate |
anutpanneṣu bhāveṣu buddhervyutthānabhāvataḥ || 10.678 || 
utpanneṣv api bhāveṣu tatkalpatvān na kalpayet |
yuktiṃ vadāhi me nātha dvidhādṛṣṭinivāraṇāt || 10.679 || 
(152,1) yathāham anye ca sadā nāstyasti na visaṃkaret |
tīrthavādāsaṃsṛṣṭāḥ śrāvakair jinavarjitāḥ |
jinābhisamayacaryāṃ ca jinaputrāvināśataḥ || 10.680 || 
vimokṣahetvahetuś cāpy anutpādaikalakṣaṇaḥ |
paryāyair mohayanty etāṃ varjanīyāṃ sadā budhaiḥ || 10.681 || 
meghābhrakūṭendradhanuḥ prakāśā marīcikeśoṇḍukamāyatulyāḥ |
bhāvā hi sarve svavikalpasaṃbhavās tīrthyā vikalpenti jagatsvakāraṇaiḥ || 10.682 || 
anutpādaś ca tathatā bhūtakoṭiś ca śūnyatā |
rūpasya nāmānyetāni abhāvaṃ na vikalpayet || 10.683 || 
hastaḥ karo yathā loke indraḥ śakraḥ puraṃdaraḥ |
tathā hi sarvabhāvānāmabhāvaṃ na vikalpayet || 10.684 || 
rūpāc ca śūnyatā nānyā anutpādaṃ tathaiva ca |
na kalpayedananyatvād dṛṣṭidoṣaḥ prasajyate || 10.685 || 
saṃkalpaś ca vikalpaś ca vastulakṣaṇasaṃgrahāt |
dīrghahrasvādimāṇḍalyaṃ parikalpasya saṃgrahāt || 10.686 || 
saṃkalpo hi bhaveccittaṃ parikalpo manas tathā |
vikalpo manavijñānaṃ lakṣyalakṣaṇavarjitam || 10.687 || 
yacca tīrthyair anutpādo yacca mannayadṛṣṭibhiḥ |
kalpyate nirviśiṣṭo ’yaṃ dṛṣṭidoṣaḥ prasajyate || 10.688 || 
prayojanam anutpādamanutpādārtham eva ca |
ye vai jānanti yuktijñāste ’bhibudhyanti mannayam || 10.689 || 
prayojanaṃ dṛṣṭisaṃkocam anutpādamanālayam |
arthadvayaparijñānādanutpādaṃ vadāmy aham || 10.690 || 
bhāvā vidyanty anutpannā na vā brūhi mahāmune |
ahetuvādo ’nutpādo pravṛttis tīrthadarśanam || 10.691 || 
ahetuvādo ’nutpādo vaiṣamyatīrthadarśanam |
astināstivinirmuktaṃ cittamātraṃ vadāmy aham || 10.692 || 
utpādam anutpādaṃ varjayeddṛṣṭihetukam |
ahetuvāde ’nutpāde utpāde kāraṇāśrayaḥ || 10.693 || 
(153,1) anābhogakriyā nāsti kriyā ceddṛṣṭisaṃkaraḥ |
upāyapraṇidhānādyair dṛṣṭim eva vadāhi me |
asattvāt sarvadharmāṇāṃ maṇḍalaṃ jāyate katham || 10.694 || 
grāhyagrāhakavisaṃyogān na pravṛttir na nirvṛtiḥ |
bhāvād bhāvāntaraṃ dṛṣṭiṃ cittaṃ vai tatsamutthitam || 10.695 || 
anutpādaś ca dharmāṇāṃ katham etadvadāhi me |
sattvāścennāvabudhyante ata etatprakāśyate || 10.696 || 
pūrvottaravirodhaṃ ca sarvaṃ bhāṣya mahāmune |
tīrthadoṣavinirmuktaṃ viṣamāhetuvarjitam || 10.697 || 
apravṛtir nivṛttiś ca brūhi me vādināṃvara |
astināstivinirmuktaṃ phalahetvavināśakam || 10.698 || 
bhūmikramānusaṃdhiś ca brūhi me dharmalakṣaṇam |
dvayāntapatito loko dṛṣṭibhirvyākulīkṛtaḥ || 10.699 || 
anutpādā utpādādyaiḥ śamahetur na budhyate |
maṇḍalaṃ hi na me kiṃcinna ca deśemi dharmatām || 10.700 || 
dvaye sati hi doṣaḥ syād dvayaṃ buddhair viśodhitam |
śūnyāś ca kṣaṇikā bhāvā niḥsvabhāvā hy ajātikāḥ || 10.701 || 
kudṛṣṭivādasaṃchannaiḥ kalpyante na tathāgataiḥ |
pravṛttiṃ ca nivṛttiṃ ca vikalpasya vadāhi me || 10.702 || 
yathā yena prakāreṇa jāyate viṣayo mukham |
varṇapuṣkalasaṃyogāt prapañcaiḥ samudānitam || 10.703 || 
rūpaṃ dṛṣṭvā bahirdhā vai vikalpaḥ saṃpravartate |
tasyaiva hi parijñānādyathābhūtārthadarśanāt |
āryagotrānukūlaṃ ca cittaṃ nābhipravartate || 10.704 || 
pratyākhyāya tu bhūtāni bhāvotpattir na vidyate |
bhūtākāraṃ sadā cittamanutpannaṃ vibhāvayet || 10.705 || 
mā vikalpaṃ vikalpetha nirvikalpā hi paṇḍitāḥ |
vikalpaṃ vikalpayaṃstasya dvayam eva na nirvṛtiḥ || 10.706 || 
anutpādapratijñasya māyā ca dṛśyate nayaḥ |
māyānirhetusaṃbhūtaṃ hānisiddhāntalakṣaṇam || 10.707 || 
(154,1) bimbavaddṛśyate cittamanādimatibhāvitam |
arthākāraṃ na cārtho ’sti yathābhūtaṃ vibhāvayet || 10.708 || 
yathā hi darpaṇe rūpamekatvānyatvavarjitam |
dṛśyate na ca tannāsti tathā cotpādalakṣaṇam || 10.709 || 
gandharvamāyādi yathā hetupratyayalakṣaṇāḥ |
tathā hi sarvabhāvānāṃ saṃbhavo na hy asaṃbhavaḥ || 10.710 || 
vikalpaḥ puruṣākāro dvidhāvṛttyā pravartate |
ātmadharmopacāraiś ca na ca bālair vibhāvyate || 10.711 || 
vipulapratyayādhīnaḥ śrāvako ’pi hy arhaṃs tathā |
svabalādhīnaṃ jina-adhīnaṃ pañcamaṃ śrāvakaṃ nayet || 10.712 || 
kālāntaraṃ ca pradhvastaṃ paramārthetaretaram |
caturvidham anityatvaṃ bālāḥ kalpenty akovidāḥ || 10.713 || 
dvayāntapatitā bālā guṇāṇuprakṛtikāraṇaiḥ |
mokṣopāyaṃ na jānanti sadasatpakṣasaṃgrahāt || 10.714 || 
aṅgulyagraṃ yathā bālaiś candraṃ gṛhṇanti durmatiḥ |
tathā hy akṣarasaṃsaktāstattvaṃ nāventi māmakam || 10.715 || 
vilakṣaṇāni bhūtāni rūpabhāvapravartakā |
bhūtānāṃ saṃniveśo ’yaṃ na bhūtair bhautikaṃ kṛtam || 10.716 || 
agninā dahyate rūpamabdhātuḥ kledanātmakaḥ |
vāyunā kīryate rūpaṃ kathaṃ bhūtaiḥ pravartate || 10.717 || 
rūpaṃ skandhaś ca vijñānaṃ dvayametan na pañcakam |
paryāyabhedaṃ skandhānāṃ śatadhā deśayāmy aham || 10.718 || 
cittacaittasya bhedena vartamānaṃ pravartate |
vyatibhinnāni rūpāṇi cittaṃ rūpaṃ na bhautikam || 10.719 || 
nīlādyapekṣaṇaṃ śvetaṃ śvetaṃ nīlaṃ hy apekṣaṇam |
kāryakāraṇamutpādya śūnyatā asti nāsti ca || 10.720 || 
sādhanaṃ sādhakaṃ sādhyaṃ śītoṣṇe lakṣyalakṣaṇam |
evamādyāni sarvāṇi tārkikair na prasādhitāḥ || 10.721 || 
cittaṃ manaś ca ṣaḍvānyavijñānānyātmasaṃyutā |
ekatvānyatvarahitā ālayo ’yaṃ pravartate || 10.722 || 
sāṃkhyā vaiśeṣikā nagnāstārkikā īśvaroditāḥ |
sadasatpakṣapatitā viviktārthavivarjitāḥ || 10.723 || 
(155,1) saṃsthānākṛtiviśeṣo bhūtānāṃ nāsti bhautikam |
tīrthyā vadanti janma bhūtānāṃ bhautikasya ca || 10.724 || 
anutpannā yato ye ’nye tīrthyāḥ kalpanti kāraṇaiḥ |
na ca budhyanti mohena sadasatpakṣamāśritāḥ || 10.725 || 
cittena saha saṃyuktaṃ visaṃyuktaṃ manādibhiḥ |
viśuddhalakṣaṇaṃ sattvaṃ jñānena saha tiṣṭhati || 10.726 || 
karma yacca bhavedrūpaṃ skandhaviṣayahetukāḥ |
sattvāś ca nirupādānā ārūpye nāvatiṣṭhati || 10.727 || 
nairātmyaṃ sattvavāditvaṃ sattvābhāvāt prasajyate |
nairātmyavādino cchedo vijñānasyāpyasaṃbhavaḥ || 10.728 || 
catvāraḥ sthitastasya rūpābhāvāt kathaṃ bhavet |
adhyātmabāhyābhāvādvijñānaṃ na pravartate || 10.729 || 
antarābhavikāḥ skandhāḥ yathaivecchanti tārkikāḥ |
tathārūpyopapannasya bhavo ’rūpo na cāsti kim || 10.730 || 
aprayatnena mokṣaḥ syāt sattvavijñānayor vinā |
tīrthyavādo na saṃdeho na ca budhyanti tārkikāḥ || 10.731 || 
rūpaṃ ca vidyate tatra ārūpye nāsti darśanam |
tadabhāvo na siddhānto na yānaṃ na ca yāyinam || 10.732 || 
indriyaiḥ saha saṃyuktaṃ vijñānaṃ vāsanodbhavam |
aṣṭavidhaikadeśaṃ hi kṣaṇe kāle na gṛhṇanti || 10.733 || 
na pravartati yadā rūpaṃ indriyā na ca indriyaiḥ |
ato hi deśeti bhagavān kṣaṇikā indriyādayaḥ || 10.734 || 
anirdhārya kathaṃ rūpaṃ vijñānaṃ saṃpravartsyate |
apravṛttaṃ kathaṃ jñānaṃ saṃsāraṃ janayiṣyati || 10.735 || 
utpattyanantaraṃ bhaṅgaṃ na deśenti vināyakāḥ |
nair antaryaṃ na bhāvānāṃ vikalpaspandite gatau || 10.736 || 
indriyā indriyārthāś ca mūḍhānāṃ na tu paṇḍitāḥ |
bālā gṛhṇanti nāmena āryā vai arthakovidāḥ || 10.737 || 
ṣaṣṭhaṃ hi nirupādānaḥ sopādāno na gṛhyate |
anirdhāryaṃ vadantyāryāṃ astidoṣair vivarjitāḥ || 10.738 || 
(156,1) śāśvatocchedabhītāś ca tārkikā jñānavarjitāḥ |
saṃskṛtāsaṃskṛtātmānaṃ na viśeṣanti bāliśāḥ || 10.739 || 
ekatve vidyate dānamanyatve cāpi vidyate |
cittena saha caikatvamanyatvaṃ vai manādibhiḥ || 10.740 || 
nirdhāryate yadā dānaṃ cittaṃ caittābhiśabditam |
upādānāt kathaṃ tatra ekatvenāvadhāryate || 10.741 || 
sopādānopalabdhiś ca karmajanmakriyādibhiḥ |
agnivat sādhayiṣyanti sadṛśāsadṛśair naryaiḥ || 10.742 || 
yathā hi agniryugapaddahyate dāhyadāhakau |
sopādānas tathā hyātmā tārkikaiḥ kiṃ na gṛhyate || 10.743 || 
utpādādvāpyanutpādāc cittaṃ vai bhāsvaraṃ sadā |
dṛṣṭāntaṃ kiṃ na kurvanti tārkikā ātmasādhakāḥ || 10.744 || 
vijñānagahvare mūḍhāstārkikā nayavarjitāḥ |
itastataḥ pradhāvanti ātmavādacikīrṣayā || 10.745 || 
pratyātmagatigamyaś ca ātmā vai śuddhilakṣaṇam |
garbhas tathāgatasyāsau tārkikāṇām agocaraḥ || 10.746 || 
upādānaupādātrorvibhāgaskandhayos tathā |
lakṣaṇaṃ yadi jānāti jñānaṃ saṃjāyate nayam || 10.747 || 
ālayaṃ garbhasaṃsthānaṃ mataṃ tīrthyānuvarṇitam |
ātmanā saha saṃyuktaṃ na ca dharmāḥ prakīrtitāḥ || 10.748 || 
eteṣāṃ pravibhāgena vimokṣaḥ satyadarśanam |
bhāvānāṃ darśyaheyānāṃ kleśānāṃ syād viśodhanam || 10.749 || 
prakṛtiprabhāsvaraṃ cittaṃ garbhaṃ tāthāgataṃ śubham |
upādānaṃ hi sattvasya antānantavivarjitam || 10.750 || 
kāntir yathā suvarṇasya jātarūpaṃ ca śarkaram |
parikarmeṇa paśyanti sattvaṃ skandhālayais tathā || 10.751 || 
na pudgalo na ca skandhā buddho jñānam anāsravam |
sadā śāntiṃ vibhāvitvā gacchāmi śaraṇaṃ hy aham || 10.752 || 
prakṛtiprabhāsvaraṃ cittam upakleśair manādibhiḥ |
ātmanā saha saṃyuktaṃ deśeti vadatāṃ varaḥ || 10.753 || 
prakṛtiprabhāsvaraṃ cittaṃ manādyastasya vai paraḥ |
tair ācitāni karmāṇi yataḥ kliśyanti tāvubhau || 10.754 || 
(157,1) āgantukair ānādyaiś ca kleśairātmā prabhāsvaraḥ |
saṃkliśyate upetaś ca vastravatpariśudhyate || 10.755 || 
malābhāvādyathā vastraṃ hemaṃ vā doṣavarjitam |
tiṣṭhanti na ca naśyante ātmā doṣais tathā vinā || 10.756 || 
vīṇāśaṅkhe ’tha bheryāṃ ca mādhuryasvarasaṃpadā |
mṛgayeddhyakovidaḥ kaścit tathā skandheṣu pudgalam || 10.757 || 
nidhayo maṇayaś cāpi pṛthivyāmudakaṃ tathā |
vidyamānā na dṛśyanti tathā skandheṣu pudgalam || 10.758 || 
cittacaittakalāpāṃś ca svaguṇāṃ skandhasaṃyutāṃ |
akovidā na gṛhṇanti tathā skandheṣu pudgalam || 10.759 || 
yathā hi garbho garbhiṇyāṃ vidyate na ca dṛśyate |
ātmā hi tadvatskandheṣu ayuktijño na paśyati || 10.760 || 
auṣadhīnāṃ yathā sāramagniṃ vā indhanair yathā |
na paśyanti ayuktijñās tathā skandheṣu pudgalam || 10.761 || 
anityatāṃ sarvabhāveṣu śūnyatāṃ ca yathābudhāḥ |
vidyamānāṃ na paśyanti tathā skandheṣu pudgalam || 10.762 || 
bhūmayo vaśitābhijñā abhiṣekaṃ ca uttaram |
samādhayo viśeṣāś ca asatyātmani nāsti vai || 10.763 || 
vaināśiko yadā gatvā brūyādyadyasti deśyatām |
sa vaktavyo bhavedvijñaḥ svavikalpaṃ pradarśaya || 10.764 || 
nairātmyavādino ’bhāṣyā bhikṣukarmāṇi varjaya |
bādhakā buddhadharmāṇāṃ sadasatpakṣadṛṣṭayaḥ || 10.765 || 
tīrthadoṣair vinirmuktaṃ nairātmyavanadāhakam |
jājvalatyātmavādo ’yaṃ yugāntāgnirivotthitaḥ || 10.766 || 
khaṇḍekṣuśarkaramadhvādidadhitilaghṛtādiṣu |
svarasaṃ vidyate teṣu anāsvādyaṃ na gṛhyate || 10.767 || 
pañcadhā gṛhyamāṇaś ca ātmā skandhasamucchraye |
na ca paśyantyavidvāṃso vidvān dṛṣṭvā vimucyate || 10.768 || 
vidyādibhiś ca dṛṣṭāntaiś cittaṃ naivāvadhāryate |
yatra yasmād yad arthaṃ ca samūhaṃ nāvadhāryate || 10.769 || 
vilakṣaṇā hi vai dharmāścittamekaṃ na gṛhyate |
ahetur apravṛttiś ca tārkikāṇāṃ prasajyate || 10.770 || 
(158,1) cittānupaśyī ca yogī cittaṃ citte na paśyati |
paśyako dṛśyanirjāto dṛśyaṃ kiṃ hetusaṃbhavam || 10.771 || 
kāty āyanasya gotro ’haṃ śuddhāvāsād viniḥsṛtaḥ |
deśemi dharmaṃ sattvānāṃ nirvāṇapuragāminam || 10.772 || 
paurāṇikam idaṃ vartma ahaṃ te ca tathāgatāḥ |
tribhiḥ sahasraiḥ sūtrāṇāṃ nirvāṇam atyadeśayan || 10.773 || 
kāmadhātau tathārūpye na vai buddho vibudhyate |
rūpadhātvakaniṣṭheṣu vītarāgeṣu budhyate || 10.774 || 
na bandhahetur viṣayā hetur viṣayabandhanam |
jñānabadhyāni kleśāni asidhāravrato hy ayam || 10.775 || 
asaty ātmani māyādyā dharmā nāsty asti vai katham |
bālānāṃ khyāti tathatā kathaṃ nāsti nirātmikā || 10.776 || 
kṛtakākṛtakatvād dhi nāsti hetuḥ pravartakaḥ |
anutpannam idaṃ sarvaṃ na ca bālair vibhāvyate || 10.777 || 
kāraṇāni anutpannā kṛtakāḥ pratyayāś ca te |
dvāv apy etau na janakau kāraṇaiḥ kalpyate katham || 10.778 || 
prākpaścād yugapac cāpi hetuṃ varṇenti tārkikāḥ |
prakāśaghaṭaśiṣyādyair bhāvānāṃ janma kathyate || 10.779 || 
nābhisaṃskārikair buddhā lakṣaṇairlakṣaṇānvitāḥ |
cakravartiguṇā hy ete naite buddhaprabhāṣitāḥ || 10.780 || 
buddhānāṃ lakṣaṇaṃ jñānaṃ dṛṣṭidoṣair vivarjitam |
pratyātmadṛṣṭigatikaṃ sarvadoṣavighātakam || 10.781 || 
badhir āndhakāṇamūkānāṃ vṛddhānāṃ vair avṛttinām |
bālānāṃ ca viśeṣeṇa brahmacaryaṃ na vidyate || 10.782 || 
āvṛtair vyañjanair divyair lakṣaṇaiś cakravartinaḥ |
vyañjitaiḥ pravrajanty eke na cānye ca pravādinaḥ || 10.783 || 
vyāsaḥ kaṇādaḥ ṛṣabhaḥ kapilaḥ śākyanāyakaḥ |
nirvṛte mama paścāt tu bhaviṣyanty evamādayaḥ || 10.784 || 
mayi nirvṛte varṣaśate vyāso vai bhāratas tathā |
pāṇḍavāḥ kauravā rāmaḥ paścān maurī bhaviṣyati || 10.785 || 
mauryā nandāś ca guptāś ca tato mlecchā nṛpādhamāḥ |
mlecchānte śastrasaṃkṣobhaḥ śastrānte ca kalir yugaḥ |
kaliyugānte lokaiś ca saddharmo hi na bhāvitaḥ || 10.786 || 
(159,1) evamādyāny atītāni cakravad bhramate jagat |
vahnyādityasamāyogāt kāmadhātur vidīryate || 10.787 || 
punaḥ saṃsthāsyate divyaṃ tasmiṃl lokaḥ pravartsyate |
cātuṃ rvarṇā nṛpendrāś ca ṛṣayo dharmam eva ca || 10.788 || 
vedāś ca yajñaṃ dānaṃ ca dharmasthā vartsyate punaḥ |
ākhyāyiketihāsādyair gadyacūrṇikavārtikaiḥ |
evaṃ mayā śrutādibhyo loko vai vibhramiṣyati || 10.789 || 
suraktākoṭitaṃ kṛtvā upariṣṭādvivarṇayet |
nīlakardamagomayaiḥ paṭaṃ vai saṃpracitrayet |
sarvavāsair vicitrāṅgastīrthyaliṅgavivarjitaḥ || 10.790 || 
śāsanaṃ deśayed yogī buddhānāmeṣa vai dhvajaḥ |
vastrapūtaṃ jalaṃ peyaṃ kaṭisūtraṃ ca dhārayet |
upapadyamānaṃ kālena bhaikṣyaṃ vā nīcavarjitam || 10.791 || 
divyaṃ saṃjāyate svargād dvau cānyau mānuṣodbhavau |
ratnalakṣaṇasaṃpanno devajanmajageśvaraḥ || 10.792 || 
svargaṃ prabhuñjate dvīpāṃś caturo dharmaśāsanaḥ |
bhuktvā tu suciraṃ dvīpāṃstṛṣṇayā vipraṇaśyati || 10.793 || 
kṛtayugaś ca tretā ca dvāparaṃ kalinas tathā |
ahaṃ cānye kṛtayuge śākyasiṃhaḥ kalau yuge || 10.794 || 
siddhārthaḥ śākyatanayo viṣṇur vyāso maheśvaraḥ |
evamādyāni tīrthyāni nirvṛte me bhaviṣyati || 10.795 || 
evaṃ mayā śrutādibhyaḥ śākyasiṃhasya deśanā |
itihāsaṃ purāvṛttaṃ vyāsasyaitad bhaviṣyati || 10.796 || 
viṣṇur maheśvaraś cāpi sṛṣṭitvaṃ deśayiṣyati |
evaṃ me nirvṛte paścād evamādyaṃ bhaviṣyati || 10.797 || 
mātā ca me vasumatiḥ pitā vipraḥ prajāpatiḥ |
kātyāyanasagotro ’haṃ nāmnā vai virajo jinaḥ || 10.798 || 
campāyāṃ haṃ samutpannaḥ pitāpi ca pitāmahaḥ |
somagupteti nāmnāsau somavaṃśasamudbhavaḥ || 10.799 || 
cīrṇavrataḥ pravrajitaḥ sahasraṃ deśitaṃ nayam |
vyākṛtya parinirvāsye abhiṣicya mahāmatim || 10.800 || 
(160,1) matir dāsyati dharmāya dharmo dāsyati mekhale |
mekhalaḥ śiṣyo daurbalyāt kalpānte nāśayiṣyati || 10.801 || 
kāśyapaḥ krakucchandaś ca kanakaś ca vināyakaḥ |
ahaṃ ca virajo ’nye vai sarve te kṛtino jināḥ || 10.802 || 
kṛte yuge tataḥ paścān matir nāmena nāyakaḥ |
bhaviṣyati mahāvīraḥ pañcajñeyāvabodhakaḥ || 10.803 || 
na dvāpare na tretāyāṃ na paścāc ca kalau yuge |
saṃbhavo lokanāthānāṃ saṃbudhyante kṛte yuge || 10.804 || 
ahāryā lakṣaṇāyāś ca acchinnadaśakaiḥ saha |
moracandrasamaiś candrair uttarīyaṃ vicitrayet || 10.805 || 
dvayaṅgulaṃ tryaṅgulaṃ vāpi candraṃ candrāntaraṃ bhavet |
anyathā citryamānaṃ hi lobhanīyaṃ hi bāliśān || 10.806 || 
rāgāgniṃ śamayennityaṃ snāyādvai jñānavāriṇā |
triśaraṇaṃ trisaṃdhyāsu yogī kuryāt prayatnataḥ || 10.807 || 
iṣuprastarakāṣṭhādyā utkṣepādyaiḥ samīritāḥ |
ekaḥ kṣiptaḥ patatyekaḥ kuśalākuśalas tathā || 10.808 || 
ekaṃ ca bahudhā nāsti vailakṣaṇyān na kutracit |
vāyubhā grāhakāḥ sarve kṣetravaddāyakā bhavet || 10.809 || 
yadyekaṃ bahudhā vai syāt sarve hy akṛtakā bhavet |
kṛtakasya vināśaḥ syāttārkikāṇām ayaṃ nayaḥ || 10.810 || 
[(bm :: 2 :: Verse 811-820)dīpabījavad etat syāt sādṛśyād bahudhā kutaḥ |
ekaṃ hi bahudhā bhavati tārkikāṇām ayaṃ nayaḥ || 10.811 || 
na tilājjāyate mudgo na vrīhiryavahetukaḥ |
godhūmadhānyajātāni ekaṃ hi bahudhā katham || 10.812 || 
pāṇiniṃ śabdanetāram akṣapādo bṛhaspatiḥ |
lokāyatapraṇetāro brahmā garbho bhaviṣyati || 10.813 || 
kātyāyanaḥ sūtrakartā yajñavalkastathaiva ca |
bhuḍhukajyotiṣādyāni bhaviṣyanti kalau yuge || 10.814 || 
balī puṇyakṛtāl lokāt prajābhāgyād bhaviṣyati |
rakṣakaḥ sarvadharmāṇāṃ rājā balī mahīpatiḥ || 10.815 || 
vālmīko masurākṣaś ca kauṭilya āśvalāyanaḥ |
ṛṣayaś ca mahābhāgā bhaviṣyanti anāgate || 10.816 || 
(161,1) siddhārthaḥ śākyatanayo bhūtāntaḥ pañcacūḍakaḥ |
vāgbaliratha medhāvī paścātkāle bhaviṣyati || 10.817 || 
ajinaṃ daṇḍakāṣṭhaṃ ca mekhalācakramaṇḍalam |
dadāti brahmā maheśvaro vanabhūmau vyavasthite || 10.818 || 
bhaviṣyati mahāyogī nāmnā vai virajo muniḥ |
mokṣasya deśakaḥ śāstā munīnāmeṣa vai dhvajaḥ || 10.819 || 
brahmā brahmaśataiḥ sārdhaṃ devaiś ca bahubhirmama |
ajinaṃ prapātya gaganāttatraivāntarhito vaśī || 10.820 || 
[(bm :: 2 :: Verse 821-830)sarvacitrāṇi vāsāṃsi bhaikṣyapātraṃ suraiḥ saha |
indro virūḍhakādyāś ca vanabhūmau dadanti me || 10.821 || 
anutpādavādahetviṣṭo ’jāto jāyeta vā punaḥ |
sādhayiṣyaty anutpādaṃ vāṅbhātraṃ kīrtyate tu vai || 10.822 || 
tasyāvidyā kāraṇaṃ teṣāṃ cittānāṃ saṃpravartitā |
antarā kim avasthāsau yāvad rūpaṃ na jānati || 10.823 || 
samanantarapradhvastaṃ cittam anyat pravartate |
rūpaṃ na tiṣṭhate kiṃcit kim ālambya pravartsyate || 10.824 || 
yasmād yatra pravarteta cittaṃ vitathahetukam |
na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo ’vadhāryate || 10.825 || 
yogināṃ hi samāpattiḥ suvarṇajinadhātavaḥ |
ābhāsvaravimānāni abhedyā lokakāraṇāt || 10.826 || 
sthitayaḥ prāptidharmāś ca buddhānāṃ jñānasaṃpadaḥ |
bhikṣutvaṃ samayaprāptir dṛṣṭā vai kṣaṇikā katham || 10.827 || 
gandharvapuramāyādyā rūpā vai kṣaṇikā katham |
abhūtikā ca bhūtāni bhūtāḥ kiṃcitkva cāgatau || 10.828 || 
avidyāhetukaṃ cittamanādimatisaṃcitam |
utpādabhaṅgasaṃbaddhaṃ tārkikaiḥ saṃprakalpyate || 10.829 || 
dvividhaḥ sāṃkhyavādaś ca pradhānāt pariṇāmikam |
pradhāne vidyate kāryaṃ kāryaṃ svātmaprasādhitam || 10.830 || 
pradhānaṃ saha bhāvena guṇabhedaḥ prakīrtitaḥ |
kāryakāraṇavaicitryaṃ pariṇāme na vidyate || 10.831 || 
yathā hi pāradaḥ śuddha upakleśair na lipyate |
ālayaṃ hi tathā śuddham āśrayaḥ sarvadehinām || 10.832 || 
(162,1) hiṅgugandhaḥ palāṇḍuś ca garbhiṇyā garbhadarśanam |
lavaṇādibhiś ca lāvaṇyaṃ bījavat kiṃ na vartate || 10.833 || 
anyatve ca tadanyatve ubhayaṃ nobhaye tathā |
astitvaṃ nirupādānaṃ na ca nāsti na saṃskṛtam || 10.834 || 
aśvavad vidyate hy ātmā skandhair gobhāvavarjitam |
saṃskṛtāsaṃskṛtaṃ vācyam avaktavyaṃ svabhāvakam || 10.835 || 
yuktyāgamābhyāṃ durdṛṣṭyā tarkadṛṣṭyā malīkṛtam |
anirdhāryaṃ vadanty ātmā nopādāne na cānyataḥ || 10.836 || 
doṣanirdhāraṇā hyeṣāṃ skandhenātmā vibhāvyate |
ekatvena tadanyatvena na ca budhyanti tārkikāḥ || 10.837 || 
darpaṇe udake netre yatha bimbaṃ pradṛśyate |
ekatvānyatvarahitas tathā skandheṣu pudgalaḥ || 10.838 || 
bhāvyaṃ vibhāvanādhyātā mārgaḥ satyā ca darśanam |
etatrayaṃ vibhāvento mucyante hi kudarśanaiḥ || 10.839 || 
dṛṣṭaṃ naṣṭaṃ yathā vidyuccakraṃ chidragṛhe yathā |
pariṇāmaḥ sarvadharmāṇāṃ bālair iva na kalpayet || 10.840 || 
bhāvābhāvena nirvāṇaṃ bālānāṃ cittamohanam |
āryadarśanasadbhāvād yathāvasthānadarśanāt || 10.841 || 
utpādabhaṅgarahitaṃ bhāvābhāvavivarjitam |
lakṣyalakṣaṇanirmuktaṃ pariṇāmaṃ vibhāvayet || 10.842 || 
tīrthyavādavinirmuktaṃ nāmasaṃsthānavarjitam |
adhyātmadṛṣṭinilayaṃ pariṇāmaṃ vibhāvayet || 10.843 || 
saṃsparśapīḍanābhyāṃ vai devānāṃ nārakāṇi ca |
antarābhavikā nāsti vijñānena pravartitā || 10.844 || 
jarajāṇḍajasaṃsvedād yā antarābhavasaṃbhavāḥ |
sattvakāyā yathā citrā gatyāgatyāṃ vibhāvayet || 10.845 || 
yuktyāgamavyapetāni niḥkleśapakṣakṣayāvahā |
tīrthyadṛṣṭipralāpāni matimān na samācaret || 10.846 || 
ādau nirdhāryate ātmā upādānād viśeṣayet |
anirdhārya viśeṣanti vandhyāputraṃ viśiṣyate || 10.847 || 
paśyāmi sattvān divyena prajñāmāṃ savivarjitam |
saṃsāraskandhanirmuktaṃ mūrtimān sarvadehinām || 10.848 || 
(163,1) durvarṇasuvarṇagataṃ muktāmuktaviśeṣaṇam |
divyaṃ saṃskāravigataṃ saṃskārasthaṃ prapaśyate || 10.849 || 
mūrtimān gatisaṃdhau vai tārkikāṇām agocaram |
atikrāntamānuṣyagatimahaṃ nānye kutārkikāḥ || 10.850 || 
nāsty ātmā jāyate cittaṃ kasmād etat pravartate |
nadīdīpabījavattasya nirgamaḥ kiṃ na kathyate || 10.851 || 
anutpanne ca vijñāne ajñānādi na vidyate |
tadabhāve na vijñānaṃ saṃtatyā jāyate katham || 10.852 || 
adhvatrayamanadhvaś ca avaktavyaś ca pañcamaḥ |
jñeyam etad dhi buddhānāṃ tārkikaiḥ saṃprakīrtyate || 10.853 || 
avaktavyaś ca saṃskārair jñānaṃ saṃskārahetukam |
gṛhṇāti saṃskāragataṃ jñānaṃ saṃskāraśabditam || 10.854 || 
asmin satīdaṃ bhavati pratyayāś cāpy ahetukāḥ |
vyañjakenopadiśyante tadabhāvān na kārakam || 10.855 || 
pavanaṃ hi vahner dahanaṃ preraṇe na tu saṃbhave |
prerya nirvāyate tena kathaṃ sattvaprasādhakāḥ || 10.856 || 
saṃskṛtāsaṃskṛtaṃ vācyam upādānavivarjitam |
kathaṃ hi sādhakastasya vahnir bālair vikalpyate || 10.857 || 
anyonyasya balādhānād vahnir vai jāyate nṛṇām |
sattvaḥ pravartitaḥ kena vahnivat kalpyate yataḥ || 10.858 || 
skandhāyatanakadambasya manādyākāraṇo nu vai |
nairātmā sārthavan nityaṃ cittena saha vartate || 10.859 || 
dvāvetau bhāsvarau nityaṃ kāryakāraṇavarjitau |
agnirhyasādhakasteṣāṃ na ca budhyanti tārkikāḥ || 10.860 || 
cittaṃ sattvāś ca nirvāṇaṃ prakṛtyā bhāsurā nu vai |
doṣair anādikaiḥ kliṣṭā abhinnā gaganopamāḥ || 10.861 || 
hastiśayyādivacchāyā(?) stīrthyadṛṣṭyā malīkṛtāḥ |
manovijñānasaṃchannā agnir ādyair viśodhitāḥ || 10.862 || 
dṛṣṭāś ca te yathābhūtaṃ dṛṣṭvā kleśā vidāritāḥ |
dṛṣṭāntagahanaṃ hitvā gatās te āryagocaram || 10.863 || 
jñānajñeyavibhāgena anyatvaṃ kalpyate yataḥ |
na ca budhyanti durmedhā avaktavyaś ca kathyate || 10.864 || 
(164,1) bherī yathā candanajā bālaiḥ kurvanti nānyathā |
candanāgarusaṃkāśaṃ tathā jñānaṃ kutārkikaiḥ || 10.865 || 
utthitaḥ khalubhaktaś ca pātrasaṃśritamātrakam |
doṣair mukhavikārādyaiḥ śuddhaṃ bhaktaṃ samācaret || 10.866 || 
imaṃ nayaṃ yo ’numinoti yuktitaḥ prasādavān yogaparo hy akalpanaḥ |
anāśrito hy arthaparo bhavedasau hiraṇmayīṃ dharmagatiṃ pradīpayet || 10.867 || 
bhāvābhāvapratyayamohakalpanā kudṛṣṭijālaṃ samalaṃ hi tasya tu |
sarāgadoṣapratighaṃ nivartate nirañjano buddhakaraiś ca sicyate || 10.868 || 
tīrthyā kāraṇadigmūḍhā anye pratyayavihvalāḥ |
anye ahetusadbhāvād ucchedaṃ āryam āsthitāḥ || 10.869 || 
vipākapariṇāmaś ca vijñānasya manasya ca |
mano hyālayasaṃbhūtaṃ vijñānaṃ ca manobhavam || 10.870 || 
ālayāt sarvacittāni pravartanti taraṃgavat |
vāsanāhetukāḥ sarve yathāpratyayasaṃbhavāḥ || 10.871 || 
kṣaṇabhedasaṃkalābaddhāḥ svacittārthavigrāhiṇaḥ |
saṃsthānalakṣaṇākārā manocakṣvādisaṃbhavāḥ || 10.872 || 
anādidoṣasaṃbaddham arthābhāvāsanoditam |
bahirdhā dṛśyate cittaṃ tīrthadṛṣṭinivāraṇam || 10.873 || 
taddhetukam evānyat tad ālambya pravartate |
yadā saṃjāyate dṛṣṭiḥ saṃsāraś ca pravartate || 10.874 || 
māyāsvapnanibhā bhāvā gandharvanagaropamāḥ |
marīcyudakacandrābhāḥ svavikalpaṃ vibhāvayet || 10.875 || 
vṛttibhedāt tu tathatā samyagjñānaṃ tadāśrayam |
māyāśūraṃgamādīni samādhīni parāṇi ca || 10.876 || 
bhūmipraveśāl labhate abhijñā vaśitāni ca |
jñānamāyopamaṃ kāyam abhiṣiktaṃ ca saugatam || 10.877 || 
nivartate yadā cittaṃ nivṛttaṃ paśyato jagat |
muditāṃ labhate bhūmiṃ buddhabhūmiṃ labhanti ca || 10.878 || 
(165,1) āśrayeṇa nivṛttena viśvarūpo maṇir yathā |
karoti sattvakṛtyāni pratibimbaṃ yathā jale || 10.879 || 
sadasatpakṣanirmuktamubhayaṃ nobhayaṃ na ca |
pratyekaśrāvakīyābhyāṃ niṣkrāntā saptamī bhavet || 10.880 || 
pratyātmadṛṣṭadharmāṇāṃ bhūtabhūmiviśodhitam |
bāhyatīrthyavinirmuktaṃ mahāyānaṃ vinirdiśet || 10.881 || 
parāvṛttir vikalpasya cyutināśavivarjitam |
śaśaromamaṇiprakhyaṃ muktānāṃ deśayen nayam || 10.882 || 
yathā hi grantho granthena yuktyā yuktis tathā yadi |
ato yuktir bhaved yuktim anyathā tu na kalpayet || 10.883 || 
cakṣuḥ karma ca tṛṣṇā ca avidyāyoniśas tathā |
cakṣūrūpe manaś cāpi āvilasya manas tathā || 10.884 || 
ity āryasaddharmalaṅkāvatāro nāma mahāyānasūtraṃ sagāthakaṃ samāptam iti || 
ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat |
teṣāṃ ca yo nirodho evaṃ vādī mahāśramaṇaḥ || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login