You are here: BP HOME > TLB > Laṅkāvatārasūtra > fulltext
Laṅkāvatārasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCHAPTER ONE. RĀVANA, LORD OF LANKĀ, ASKS FOR INSTRUCTION
Click to Expand/Collapse OptionCHAPTER TWO. COLLECTION OF ALL THE DHARMAS
Click to Expand/Collapse OptionCHAPTER THREE. ON IMPERMANENCY
Click to Expand/Collapse OptionCHAPTER FOUR. ON INTUITIVE UNDERSTANDING
Click to Expand/Collapse OptionCHAPTER FIVE. ON THE DEDUCTION OF THE PERMANENCY OF TATHAGATAHOOD
Click to Expand/Collapse OptionCHAPTER SIX. ON MOMENTARINESS
Click to Expand/Collapse OptionCHAPTER SEVEN. ON TRANSFORMATION
Click to Expand/Collapse OptionCHAPTER EIGHT. ON MEAT-EATING
Click to Expand/Collapse OptionCHAPTER NINE. THE DHĀRANĪS
Click to Expand/Collapse OptionSAGĀTHAKAM
atha khalu bhagavān punar api mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat - manomayakāyagatiprabhedanayalakṣaṇaṃ mahāmate upadekṣyāmi |  tac chṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - triprakāro mahāmate kāyo manomayaḥ |  katamastriprakāraḥ? yaduta samādhisukhasamāpattimanomayo dharmasvabhāvāvabodhamanomayo nikāyasahajasaṃskārakriyāmanomayaś ca |  prathamottarottarabhūmilakṣaṇaparijñānād adhigacchanti yoginaḥ |  tatra katamo mahāmate samādhisukhasamāpattimanomayaḥ kāyaḥ? yaduta tricaturthapañcamyāṃ bhūmau svacittavividhavivekavihāreṇacittodadhipravṛttitaraṃgavijñānalakṣaṇasukhasamāpattimanaso ’pravṛttiḥ svacittadṛśyaviṣayābhāvābhāvaparijñānān manaso manomayaḥ kāya ity ucyate |  tatra dharmasvabhāvāvabodhamanomayaḥ kāyaḥ katamaḥ? yaduta aṣṭamyāṃ bhūmau māyādidharmanirābhāsapravicayāvabodhena cittāśrayaparāvṛttasya māyopamasamādhipratilambhādanyeṣāṃ ca samādhimukhānāṃ pratilambhādanekalakṣaṇavaśitābhijñākusumitaṃ manojavasadṛśaṃ māyāsvapnabimbaprakhyamabhautikaṃ bhūtabhautikasadṛśaṃ sarvarūpaviciatrāṅgasamuditaṃ sarvabuddhakṣetraparṣanmaṇḍalānugataṃ kāyaṃ dharmasvabhāvagatiṃgatatvān manomaya ity ucyate |  tatra nikāyasahajasaṃskārakriyāmanomayaḥ kāyaḥ katamaḥ? yaduta sarvabuddhadharmapratyātmādhigamasukhalakṣaṇāvabodhān nikāyasahajasaṃskārakriyāmanomaya ity ucyate |  atra te mahāmate kāyatrayalakṣaṇapravicayāvabodhe yogaḥ karaṇīyaḥ || 
tatredam ucyate - 
na me yānaṃ mahāyānaṃ na ghoṣo na ca akṣarāḥ |
na satyā na vimokṣā vai na nirābhāsagocaram || 3.1 || 
kiṃ tu yānaṃ mahāyānaṃ samādhivaśavartitā |
kāyo manomayaś citro vaśitāpuṣpamaṇḍitaḥ || 3.2 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  pañcānantaryāṇi bhagavatā nirdiṣṭāni |  katamāni tāni bhagavan pañcānantaryāṇi yāny adhyāpadya kulaputro vā kuladuhitā vā avīciko bhavati? bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavānetad avocat - tatra mahāmate pañcānantaryāṇi katamāni? yaduta mātṛpitrarhadvadhasaṃghabhedās tathāgatakāye duṣṭacittarudhirotpādaś ca || 
tatra mahāmate mātā katamā sattvānām? yaduta tṛṣṇā paunarbhavikī nandīrāgasahagatā mātṛtvenottiṣṭhate |  avidyā pitṛtvenāyatanagrāmasyotpattaye |  anayor ubhayor mātāpitroratyantamūlopacchedān mātṛpitṛvadho (57,1) bhavati |  tatra anuśayānāmariprakhyāṇāṃ mūṣikāviṣavatprakopadharmiṇāmatyantasamuddhātādarhadvadho bhavati |  tatra saṃdhabhedaḥ katamaḥ? yaduta bhinnānyonyalakṣaṇasya skandhasaṃghātasyātyantamūlopaghātāt saṃghabheda ity ucyate |  svasāmānyabāhyasvacittadṛśyamātrāvabodhakānāṃ mahāmate aṣṭānāṃ vijñānakāyānāṃ vimokṣatrayānāsravaduṣṭavikalpenātyantopaghātād vijñānabuddhasya duṣṭacittarudhirotpādanād ānantaryakārīty ucyate |  etāni mahāmate ādhyātmikāni pañcānantaryāṇi yāny adhyāpadya kulaputro vā kuladuhitā vā ānantaryakārī bhavatyabhisamitadharmaḥ || 
punar aparaṃ mahāmate bāhyāni te ānantaryāṇyupadekṣyāmi, yair upadiṣṭaistvaṃ ca anye ca bodhisattvā anāgate ’dhvani saṃmohaṃ na gamiṣyanti |  tatra katamāni tāni? yaduta yāni deśanāpāṭhe ’nusaṃvarṇitānyānantaryāṇi, yānyadhyāpadya tisṝṇāṃ vimuktīnāmanyatarānyatarasyāṃ nābhisametā bhavanti anyatra nirmitādhiṣṭhānābhisamayāt |  nirmitādhiṣṭhānaśrāvako hi mahāmate bodhisattvādhiṣṭhānena vā tathāgatādhiṣṭhānena vā |  yasya kasyacidanyasyānantaryakāriṇaḥ kaukṛtyaṃ tasya kaukṛtyadṛṣṭivinivartanārthaṃ nikṣiptadhurasya kaukṛtyadṛṣṭyabhāvārtham |  punar api protsāhanāṃ kariṣyata iti kṛtvā nirmitādhiṣṭhānābhisamayaḥ pradarśyate mayā |  nāstyekāntena mahāmate ānantaryakāriṇo ’bhisamayaḥ anyatra svacittadṛśyabhāvanāmātratāvabodhād dehabhogapratiṣṭhāgativikalpātmātmīyagrāhaviviktadarśanāt kadā - citkarhicitkalyāṇamitramāsādya anyagatisaṃdhau svavikalpadoṣair vimucyate || 
tatredam ucyate - 
tṛṣṇā hi mātā ityuktā avidyā ca pitā tathā |
viṣayāvabodhādvijñānaṃ buddha ityupadiśyate || 3.3 || 
arhanto hy anuśayāḥ pañca saṃghāḥ skandhakadambakaḥ |
nirantarāntaracchedāt karmasyānantaraṃ bhavet || 3.4 || 
punar api mahāmatir āha - deśayatu me bhagavān buddhānāṃ bhagavatāṃ kathaṃ bhagavan buddhānāṃ buddhatā bhavati? bhagavān āha - dharmapudgalanairātmyāvabodhān mahāmate āvaraṇadvayaparijñānāvabodhāc ca cyutidvayādhigamātkleśadvayaprahāṇāc ca mahāmate buddhānāṃ bhagavatāṃ buddhatā bhavati |  eteṣām eva mahāmate dharmāṇām adhigamāc chrāvakapratyekabuddhasaṃbuddhatā bhavati |  ata etasmān mahāmate ekayānaṃ deśayāmi || 
tatredam ucyate - 
nairātmyasya dvayaṃ kleśāstathaivāvaraṇadvayam |
acintyapariṇāminyāścyuterlābhāt tathāgataḥ || 3.5 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  kiṃ saṃdhāya bhagavatā parṣanmadhyagatena vāgbhāṣitā - aham eva sarvabuddhā ye ’tītā jātakopapattivaicitryaṃ ca |  aham eva ca tena kālena tena samayena rājā māṃdhātā |  gajaḥ śuka indro vyāsaḥ sunetraḥ, (58,1) ityevamādyāni bhagavatā jātakaśatasahasrāṇyupadiṣṭāni? bhagavān āha - caturvidhāṃ samatāṃ saṃghāya mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti yaduta aham eva tena kālena tena samayena krakucchandaḥ kanakamuniḥ kāśyapaś cābhavam |  katamāṃ caturvidhasamatāṃ saṃdhāya? yaduta akṣarasamatāṃ vāksamatāṃ dharmasamatāṃ kāyasamatāṃ ca |  imāṃ mahāmate caturvidhāṃ samatāṃ saṃghāya tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti |  tatra mahāmate katamā akṣarasamatā? yaduta yair akṣarairmama nāma buddha iti, tair evākṣaraisteṣāṃ buddhānāṃ bhagavatāṃ tānyakṣarāṇi mahāmate nirviśiṣṭānyakṣarāṇyakṣarasvabhāvatvena |  iyaṃ mahāmate akṣarasamatā |  tatra mahāmate katamā vāksamatā tathāgatānāmarhatā samyaksaṃbuddhānām? yaduta mamāpi catuṣṣaṣṭyākāro brahmasvararutaghoṣavāgvikalpaḥ pravartate, teṣām api mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānāmevam eva catuṣṣaṣṭyākāro brahmasvararutaghoṣo vāgvikalpaḥ pravartate ’nūnānadhikā nirviśiṣṭāḥ kalaviṅkabrahmasvararutaghoṣasvabhāvena |  tatra katamā kāyasamatā? yaduta ahaṃ ca te ca tathāgatā arhantaḥ samyaksaṃbuddhā dharmakāyena ca rūpalakṣaṇānuvyañjanakāyena ca samā nirviśiṣṭā anyatra vaineyavaśamupādāya |  tatra tatra sattvagativiśeṣeṇa tathāgatā rūpavaicitryamādarśayanti |  tatra dharmasamatā mahāmate katamā? yaduta te ca ahaṃ ca saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām adhigantāraḥ |  imāṃ mahāmate caturvidhāṃ samatāṃ saṃdhāya tathāgatā arhantaḥ samyaksaṃbuddhāḥ parṣanmadhyagatā vācaṃ niścārayanti || 
tatredam ucyate - 
kāśyapaḥ krakuchandaś ca konākamunir apy aham |
bhāṣāmi jinaputrāṇāṃ samatāyāṃ samudgataḥ || 3.6 || 
punar api mahāmatir āha - yadidamuktaṃ bhagavatā - yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati, atrāntare ekam apy akṣaraṃ tathāgatena nodāhṛtam, na pravyāhariṣyati, avacanaṃ buddhavacanam iti, tatkim idaṃ saṃdhāyoktaṃ tathāgatenārhatā samyaksaṃbuddhena avacanaṃ buddhavacanam iti? bhagavān āha - dharmadvayaṃ mahāmate saṃdhāya mayaitaduktam |  katamad dharmadvayam? yaduta pratyātmadharmatāṃ ca saṃdhāya paurāṇasthitidharmatāṃ ca |  idaṃ mahāmate dharmadvayaṃ saṃdhāyedamuktaṃ mayā |  tatra svapratyātmadharmatānusaṃdhiḥ katamaḥ? yattais tathāgatair adhigataṃ tanmayāpyadhigatamanūnamanadhikaṃ svapratyātmagatigocaraṃ vāgvikalparahitamakṣaragatidvayavinirmuktam |  tatra paurāṇasthitidharmatā katamā? yaduta paurāṇamidaṃ mahāmate dharmatāvanme hiraṇyarajatamuktākaravan mahāmate dharmadhātusthititā - utpādādvā tathāgatānāmanutpādādvā tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā |  paurāṇanagarapathavan mahāmate |  tadyathā mahāmate kaścid eva puruṣo ’ṭavyāṃ paryaṭan paurāṇaṃ nagaramanupaśyedavikalapathapraveśam |  sa taṃ nagaramanupraviśet |  tatra praviśya pratiniviśya (59,1) nagaraṃ nagarakriyāsukhamanubhavet |  tat kiṃ manyase mahāmate api nu tena puruṣeṇa sa panthā utpādito yena pathā taṃ nagaramanupraviṣṭo nagaravaicitryaṃ ca (anubhūtam)? āha - no bhagavan |  bhagavān āha - evam eva mahāmate yanmayā taiś ca tathāgatair adhigatam - sthitaivaiṣā dharmatā dharmasthititā dharmaniyāmatā tathatā bhūtatā satyatā |  ata etasmāt kāraṇān mahāmate mayedamuktam - yāṃ ca rātriṃ tathāgato ’bhisaṃbuddho yāṃ ca rātriṃ parinirvāsyati, atrāntare ekam apy akṣaraṃ tathāgatena nodāhṛtaṃ nodāhariṣyati || 
tatredam ucyate - 
yasyāṃ ca rātryāṃ dhigamo yasyāṃ ca parinirvṛtaḥ |
etasminn antare nāsti mayā kiṃcitprakāśitam || 3.7 || 
pratyātmadharmasthititāṃ saṃdhāya kathitaṃ mayā |
taiś ca buddhairmayā caiva na ca kiṃcidviśeṣitam || 3.8 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma - deśayatu me bhagavān nāstyastitvalakṣaṇaṃ sarvadharmāṇāṃ yathā ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastitvavarjitāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran |  bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasi kuru |  bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavānetad avocat - dvayaniśrito ’yaṃ mahāmate loko yaduta astitvaniśritaś ca nāstitvaniśritaś ca |  bhāvābhāvacchandadṛṣṭipatitaś ca aniḥśaraṇe niḥśaraṇabuddhiḥ |  tatra mahāmate katham astitvaniśrito lokaḥ? yaduta vidyamānairhetupratyayair loka utpadyate nāvidyamānaiḥ, vidyamānaṃ cotpadyamānam utpadyate nāvidyamānam |  sa caivaṃ bruvan mahāmate bhāvānām astitvahetupratyayānāṃ lokasya ca hetvastivādī bhavati |  tatra mahāmate kathaṃ nāstitvaniśrito bhavati? yaduta rāgadveṣamohābhyupagamaṃ kṛtvā punar api rāgadveṣamohabhāvābhāvaṃ vikalpayati |  yaś ca mahāmate bhāvānāmastitvaṃ nābhyupaiti bhāvalakṣaṇaviviktatvāt, yaś ca buddhaśrāvakapratyekabuddhānāṃ rāgadveṣamohān nābhyupaiti bhāvalakṣaṇavinirmuktatvād vidyante neti |  katamo ’tra mahāmate vaināśiko bhavati? mahāmatir āha - ya eṣa bhagavan abhyupagamya rāgadveṣamohān na punar abhyupaiti |  bhagavān āha - sādhu sādhu mahāmate, sādhu khalu punas tvaṃ mahāmate, yas tvam evaṃ prabhāṣitaḥ |  kevalaṃ mahāmate na rāgadveṣamohabhāvābhāvād vaināśiko bhavati |  buddhaśrāvakapratyekabuddhavaināśiko ’pi bhavati |  tat kasya hetoḥ? yaduta adhyātmabahirdhānupalabdhitvāc ca kleśānām |  na hi mahāmate rāgadveṣamohā adhyātmabahirdhopalabhyante ’śarīratvāt |  anabhyupagamatvāc ca mahāmate rāgadveṣamohābhāvānāṃ buddhaśrāvakapratyekabuddhavaināśiko bhavati |  prakṛtivimuktās te buddhaśrāvakapratyekabuddhā bandhyabandhahetvabhāvāt |  bandhye sati mahāmate bandho bhavati bandhahetuś ca |  evamapi bruvan mahāmate vaināśiko bhavati |  idaṃ mahāmate nāstyastitvasya lakṣaṇam |  idaṃ ca mahāmate saṃdhāyoktaṃ mayā - varaṃ khalu sumerumātrā pudgaladṛṣṭir na tv eva nāstyastitvābhimānikasya śūnyatādṛṣṭiḥ |  nāstyastitvābhimāniko hi mahāmate vaināśiko (60,1) bhavati |  svasāmānyalakṣaṇadṛṣṭipatitāśayaḥ svacittadṛśyamātrābhāvān na pratijānan, apratijñānād bāhyabhāvān nityadarśanāt kṣaṇaparaṃparābhedabhinnāni skandhadhātvāyatanāni saṃtatiprabandhena vinivṛtya vinivartanta iti kalpākṣararahitāni prativikalpayan punar api vaināśiko bhavati || 
tatredam ucyate - 
astināstītyubhāvantau yāvaccittasya gocaraḥ |
gocareṇa niruddhena samyakcittaṃ nirudhyate || 3.9 || 
viṣaye grahaṇābhāvān nirodho na ca nāsti ca |
vidyate tathatāvastu āryāṇāṃ gocaro yathā || 3.10 || 
abhūtvā yasya utpādo bhūtvā vāpi vinaśyati |
pratyayaiḥ sadasaccāpi na te me śāsane sthitāḥ || 3.11 || 
na tīrthakair na buddhaiś ca na mayā na ca kenacit |
pratyayaiḥ sādhyate ’stitvaṃ kathaṃ nāsti bhaviṣyati || 3.12 || 
kena prasādhitāstitvaṃ pratyayair yasya nāstitā |
utpādavādadur dṛṣṭyā nāsty astīti vikalpyate || 3.13 || 
yasya notpadyate kiṃcin na ca kiṃcin nirudhyate |
tasyāsti nāsti nopaiti viviktaṃ paśyato jagat || 3.14 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate - deśayatu me bhagavān, deśayatu me sugataḥ, deśayatu me tathāgato ’rhan samyaksaṃbuddho vadatāṃ variṣṭhaḥ siddhāntanayalakṣaṇam, yena siddhāntanayalakṣaṇena suprativibhāgaviddhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ siddhāntanayalakṣaṇagatiṃgatāḥ kṣipram anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante, aparapraṇeyāś ca bhaviṣyanti sarvatārkikatīrthakarāṇām |  bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - dvividhaṃ mahāmate siddhāntanayalakṣaṇaṃ sarvaśrāvakapratyekabuddhabodhisattvānāṃ yaduta siddhāntanayaś ca deśanānayaś ca |  tatra siddhāntanayo mahāmate yaduta pratyātmādhigamaviśeṣalakṣaṇaṃ vāgvikalpākṣararahitamanāsravadhātugatiprāpakaṃ pratyātmagatibhūmigatisvalakṣaṇaṃ sarvatarkatīrthyamāravarjitam |  vinihatya ca tāṃstīrthyamārān pratyātmagatirvirājate |  etan mahāmate siddhāntanayalakṣaṇam |  tatra deśanānayaḥ katamaḥ? yaduta navāṅgaśāsanavicitropadeśo ’nyānanyasadasatpakṣavarjitaḥ upāyakuśalavidhipūrvakaḥ sattveṣu darśanāvatāraḥ |  yadyenādhimucyate tattasya deśayet |  etan mahāmate deśanānayalakṣaṇam |  atra mahāmate tvayā anyaiś ca bodhisattvairmahāsattvairyogaḥ karaṇīyaḥ || 
tatredam ucyate - 
siddhāntaś ca nayaś cāpi pratyātmaśāsanaṃ ca vai |
ye paśyanti vibhāgajñā na te tarkavaśaṃ gatāḥ || 3.15 || 
(61,1) na bhāvo vidyate satyaṃ yathā bālair vikalpyate |
abhāvena tu vai mokṣaṃ kathaṃ necchanti tārkikāḥ || 3.16 || 
utpādabhaṅgasaṃbaddhaṃ saṃskṛtaṃ pratipaśyataḥ |
dṛṣṭidvayaṃ prapuṣṇanti na paśyanti viparyayāt || 3.17 || 
ekam eva bhavet satyaṃ nirvāṇaṃ manavarjitam |
kadalīskandhamāyābhaṃ lokaṃ paśyedvikalpitam || 3.18 || 
rāgo na vidyate dveṣo mohaś cāpi na pudgalaḥ |
tṛṣṇāyā hyuditāḥ skandhā vidyante svapnasādṛśāḥ || 3.19 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma - deśayatu me bhagavān, deśayatu me sugataḥ abhūtaparikalpasya lakṣaṇam |  kathaṃ kiṃ kena kasya bhagavan abhūtaparikalpaḥ pravartamānaḥ pravartate? abhūtaparikalpo ’bhūtaparikalpa iti bhagavann ucyate |  katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta abhūtaparikalpa iti? kiṃ vā prativikalpayan abhūtaparikalpo bhavati? bhagavān āha - sādhu sādhu mahāmate |  sādhu khalu punas tvaṃ mahāmate, yattvametamarthamadhyeṣitavyaṃ manyase |  bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca |  tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - arthavividhavaicitryābhūtaparikalpābhiniveśān mahāmate vikalpaḥ pravartamānaḥ pravartate |  nṛṇāṃ grāhyagrāhakābhiniveśābhiniviṣṭānāṃ ca mahāmate svacittadṛśyamātrānavadhāritamatīnāṃ ca sadasaddṛṣṭipakṣapatitānāṃ ca mahāmate tīrthakaradṛṣṭiprativikalpavāsanāpratipuṣṭānāṃ bāhyavicitrārthopalambhābhiniveśāc cittacaittakalāpo vikalpasaṃśabditaḥ pravartamānaḥ pravartate ātmātmīyābhiniveśāt |  mahāmatir āhatadyadi bhagavann arthavividhavaicitryābhūtaparikalpābhiniveśān nṛṇāṃ vikalpaḥ pravartamānaḥ pravartate sadasaddṛṣṭipakṣapatitānāṃ grāhyagrāhakatīrthakaradṛṣṭiprativikalpapuṣṭānāṃ bāhyavicitrārthopalambhābhiniveśāc cittacaittakalāpo vikalpasaṃśabditaḥ svacittadṛśyamātrānavabodhāt santāsantavicitrabhāvābhiniveśāt pravartamānaḥ pravartate |  tadyathaiva bhagavan bāhyārthavicitralakṣaṇaḥ sadasatpakṣapatitalakṣaṇo bhāvābhāvavivikto dṛṣṭilakṣaṇavinivṛttaḥ, tathaiva bhagavan paramārthapramāṇendriyāvayavadṛṣṭāntahetulakṣaṇavinivṛttaḥ |  tatkathaṃ bhagavann ekatra vicitravikalpo ’bhūtārthavicitrabhāvābhiniveśaṃ prativikalpayan pravartate, na punaḥ paramārthalakṣaṇābhiniveśaṃ prativikalpayan pravartate vikalpaḥ? nanu bhagavan viṣamahetuvādas tava prasajyate ekatra pravartate ekatra neti bruvataḥ, sadasatpakṣāśrayābhiniveśaś ca abhūtaprativikalpadṛṣṭipravṛttiṃ bruvato vividhamāyāṅgapuruṣavaicitryān niṣpannaikarūpavatprativikalpayan vikalpena lakṣaṇavaicitryabhāvābhāvaṃ ca vikalpasya vinivṛtter lokāyatikadṛṣṭyāśayapatitaś ca | 
(62,1) bhagavān āha - na hi mahāmate vikalpaḥ pravartate nivartate vā |  tat kasya hetoḥ? yaduta sadasato vikalpasyāpravṛttitvād bāhyadṛśyabhāvābhāvāt svacittadṛśyamātrāvabodhān mahāmate vikalpo na pravartate na nivartate |  anyatra mahāmate bālānāṃ svacittavaicitryavikalpakalpitatvāt |  kriyāpravṛttipūrvako vikalpo vaicitryabhāvalakṣaṇābhiniveśāt pravartata iti vadāmi |  kathaṃ khalu mahāmate bālapṛthagjanāḥ svavikalpacittamātrāvabodhād ātmātmīyābhivinivṛttadṛṣṭayaḥ kāryakāraṇapratyayavinivṛttadoṣāḥ svacittamātrāvabodhāt parāvṛttacittāśrayāḥ sarvāsu bhūmiṣu kṛtavidyās tathāgatasvapratyātmagatigocaraṃ pañcadharmasvabhāvavas tu dṛṣṭivikalpavinivṛttiṃ pratilabheran? ata etasmāt kāraṇān mahāmate idam ucyate mayā - vikalpo ’bhūtārthavaicitryādabhiniveśāt pravartate, svavikalpavaicitryārtha yathābhūtārthaparijñānādvimucyata iti || 
tatredam ucyate - 
kāraṇaiḥ pratyayaiś cāpi yeṣāṃ lokaḥ pravartate |
cātuṣkoṭikayā yuktā na te mannayakovidāḥ || 3.20 || 
asanna jāyate loko na sanna sadasan kvacit |
pratyayaiḥ kāraṇaiś cāpi yathā bālair vikalpyate || 3.21 || 
na sannāsanna sadasadyadā lokaṃ prapaśyati |
tadā vyāvartate cittaṃ nairātmyaṃ cādhigacchati || 3.22 || 
anutpannāḥ sarvabhāvā yasmāt pratyayasaṃbhavāḥ |
kāryaṃ hi pratyayāḥ sarve na kāryājjāyate bhavaḥ || 3.23 || 
kāryān na jāyate kāryaṃ dvitvaṃ kārye prasajyate |
na ca dvitvaprasaṅgena kāryād bhāvopalabhyate || 3.24 || 
ālambālambyavigataṃ yadā paśyati saṃskṛtam |
niścitaṃ cittamātraṃ hi cittamātraṃ vadāmy aham || 3.25 || 
mātrā svabhāvasaṃsthānaṃ pratyayair bhāvavarjitam |
niṣṭhābhāvaḥ paraṃ brahma etāṃ mātrāṃ vadāmy aham || 3.26 || 
prajñaptisatyato hyātmā dravyasanna hi vidyate |
skandhānāṃ skandhatā tadvatprajñaptyā na tu dravyataḥ || 3.27 || 
caturvidhā vai samatā lakṣaṇaṃ hetubhāvajam |
nairātmyasamatā caiva caturthaṃ yogayoginām || 3.28 || 
vyāvṛttiḥ sarvadṛṣṭīnāṃ kalpyakalpanavarjitā |
anupalambho hy ajātiś ca cittamātraṃ vadāmy aham || 3.29 || 
(63,1) na bhāvaṃ nāpi cābhāvaṃ bhāvābhāvavivarjitam |
tathatā cittavinirmuktaṃ cittamātraṃ vadāmy aham || 3.30 || 
tathatāśūnyatākoṭi nirvāṇaṃ dharmadhātukam |
kāyaṃ manomayaṃ citraṃ cittamātraṃ vadāmy aham || 3.31 || 
vikalpavāsanābaddhaṃ vicitraṃ cittasaṃbhavam |
bahirākhyāyate nṛṇāṃ cittamātraṃ hi laukikam || 3.32 || 
dṛśyaṃ na vidyate bāhyaṃ cittaṃ citraṃ hi dṛśyate |
dehabhogapratiṣṭhānaṃ cittamātraṃ vadāmy aham || 3.33 || 
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat - yat punar etad uktaṃ bhagavatā - yathārutārthagrahaṇaṃ na kartavyaṃ bodhisattvena mahāsattvena anyaiś ceti |  kathaṃ na bhagavan bodhisattvo mahāsattvo yathārutārthagrāhī na bhavati? kiṃ ca rutam? ko ’rthaḥ? bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu na ca manasi kuru |  bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - tatra rutaṃ mahāmate katamat? yaduta vāgakṣarasaṃyogavikalpo dantahanutālujihvauṣṭhapuṭaviniḥsṛtaparasparajalpo vikalpavāsanāhetuko rutamity ucyate |  tatra arthaḥ punar mahāmate katamaḥ? yaduta śrutacintābhāvanāmayyā prajñayā eko rahogato nirvāṇapuragāmimārgaḥ svabuddhyā vāsanāśrayaparāvṛttipūrvakaḥ svapratyātmagatigocarabhūmisthānāntaraviśeṣārthalakṣaṇagatiṃ pravicārayan bodhisattvo mahāsattvo ’rthakuśalo bhavati || 
punar aparaṃ mahāmate rūtārthakuśalo bodhisattvo mahāsattvo rutamarthād anyan nānyad iti samanupaśyati, arthaṃ ca rutāt |  yadi ca punar mahāmate artho rutādanyaḥ syāt, arutārthābhivyaktihetukaḥ syāt |  sa cārtho rutenānupraviśyate pradīpen eva dhanam |  tadyathā mahāmate kaścid eva puruṣaḥ pradīpaṃ gṛhītvā dhanamavalokayet - idaṃ me dhanamevaṃvidhamasmin pradeśe iti |  evam eva mahāmate vāgvikalparutapradīpena bodhisattvā mahāsattvā vāgvikalparahitāḥ svapratyātmāryagatimanupraviśanti || 
punar aparaṃ mahāmate aniruddhā anutpannāḥ prakṛtiparinirvṛtāstriyānamekayānaṃ ca pañcacittasvabhāvādiṣu yathārutārthābhiniveśaṃ pratītya abhiniveśataḥ samāropāpavādadṛṣṭipatito bhavati |  anyathā vyavasthitānanyathā prativikalpayan māyāvaicitryadarśanavikalpanavat |  tadyathā mahāmate anyathā hi māyāvaicitryaṃ draṣṭavyamanyathā pratikalpyate bālair na tvāryaiḥ || 
tatredam ucyate - 
yathārutaṃ vikalpitvā samāropenti dharmatām |
te ca vai tatsamāropāt patanti narakālaye || 3.34 || 
(64,1) na hy ātmā vidyate skandhaiḥ skandhāś caiva hi nātmani |
na te yathā vikalpyante na ca te vai na santi ca || 3.35 || 
astitvaṃ sarvabhāvānāṃ yathā bālair vikalpyate |
yadi te bhaved yathādṛṣṭāḥ sarve syustattvadarśinaḥ || 3.36 || 
abhāvāt sarvadharmāṇāṃ saṃkleśo nāsti śuddhitaḥ |
na te tathā yathā dṛṣṭā na ca te vai na santi ca || 3.37 || 
punar aparaṃ mahāmate jñānavijñānalakṣaṇaṃ te upadekṣyāmi, yena jñānavijñānalakṣaṇena suprativibhāgaviddhena tvaṃ ca anye ca bodhisattvā mahāsattvā jñānavijñānalakṣaṇagatiṃgatāḥ kṣipram anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante |  tatra mahāmate triprakāraṃ jñānaṃ laukikaṃ lokottaraṃ ca lokottaratamaṃ ca |  tatrotpannapradhvaṃsi vijñānam |  anutpannapradhvaṃsi jñānam |  punar aparaṃ mahāmate nimittānimittapatitaṃ vijñānaṃ nāstyastivaicitryalakṣaṇahetukaṃ ca |  nimittānimittavyatikrāntalakṣaṇaṃ jñānam |  punar aparaṃ mahāmate upacayalakṣaṇaṃ vijñānam |  apacayalakṣaṇaṃ jñānam |  tatra trividhaṃ jñānaṃ svasāmānyalakṣaṇāvadhārakaṃ ca utpādavyayāvadhārakaṃ ca anutpādānirodhāvadhārakaṃ ca |  tatra laukikaṃ jñānaṃ sadasatpakṣābhiniviṣṭānāṃ sarvatīrthakarabālapṛthagjanānāṃ ca |  tatra lokottaraṃ jñānaṃ sarvaśrāvakapratyekabuddhānāṃ ca svasāmānyalakṣaṇapatitāśayābhiniviṣṭānām |  tatra lokottaratamaṃ jñānaṃ buddhabodhisattvānāṃ nirābhāsadharmapravicayādanirodhānutpādadarśanāt sadasatpakṣavigataṃ tathāgatabhūminairātmyādhigamāt pravartate || 
punar aparaṃ mahāmate asaṅgalakṣaṇaṃ jñānam, viṣayavaicitryasaṅgalakṣaṇaṃ ca vijñānam |  punar aparaṃ mahāmate trisaṅgakṣayotpādayogalakṣaṇaṃ vijñānamasaṅgasvabhāvalakṣaṇaṃ jñānam |  punar aparaṃ mahāmate aprāptilakṣaṇaṃ jñānaṃ svapratyātmāryajñānagatigocaramapraveśānirgamatvādudakacandravajjale || 
tatredam ucyate - 
cittena cīyate karma jñānena ca vidhīyate |
prajñayā ca nirābhāsaṃ prabhāvaṃ cādhigacchati || 3.38 || 
cittaṃ viṣayasaṃbaddhaṃ jñānaṃ tarke pravartate |
nirābhāse viśeṣe ca prajñā vai saṃpravartate || 3.39 || 
cittaṃ manaś ca vijñānaṃsaṃjñāvaikalpavarjitāḥ |
vikalpadharmatāṃ prāptāḥ śrāvakā na jinātmajāḥ || 3.40 || 
śānte kṣāntiviśeṣe vai jñānaṃ tāthāgataṃ śubham |
saṃjāyate viśeṣārthaṃ samudācāravarjitam || 3.41 || 
prajñā hi trividhā mahyaṃ āryā yena prabhāvitā |
lakṣaṇaṃ kalpyate yena yaś ca bhāvān vṛṇoti ca || 3.42 || 
(65,1) yānadvayavisaṃyuktā prajñā hy abhāvavarjitā |
sadbhāvābhiniveśena śrāvakāṇāṃ pravartate |
cittamātrāvatāreṇa prajñā tāthāgatī matā || 3.43 || 
punar aparaṃ mahāmate navavidhā pariṇāmavādināṃ tīrthakarāṇāṃ pariṇāmadṛṣṭir bhavati yaduta saṃsthānapariṇāmo lakṣaṇapariṇāmo hetupariṇāmo yuktipariṇāmo dṛṣṭipariṇāma utpādapariṇāmo bhāvapariṇāmaḥ pratyayābhivyaktipariṇāmaḥ kriyābhivyaktipariṇāmaḥ |  etā mahāmate nava pariṇāmadṛṣṭayaḥ, yāḥ saṃdhāya sarvatīrthakarāḥ sadasatpakṣotpādapariṇāmavādino bhavanti || 
tatra mahāmate saṃsthānapariṇāmo yaduta saṃsthānasyānyathābhāvadarśanāt, suvarṇasya bhūṣaṇavikṛtivaicitryadarśanavat |  tadyathā mahāmate suvarṇaṃ kaṭakarucakasvastyādipariṇāmena pariṇāmyamānaṃ vicitrasaṃsthānapariṇataṃ dṛśyate |  na suvarṇaṃ bhāvataḥ pariṇamati |  evam eva mahāmate sarvabhāvānāṃ pariṇāmaḥ kaiś cittīrthakarair vikalpyate anyaiś ca kāraṇataḥ |  na ca te tathā, na cānyathā parikalpamupādāya |  evaṃ sarvapariṇāmabhedo draṣṭavyo dadhikṣīramadyaphalapākavat |  tadyathā mahāmate evaṃ dadhikṣīramadyaphalādīnāmekaikasya pariṇāmo vikalpasya pariṇāmo vikalpyate tīrthakaraiḥ, na cātra kaścitpariṇamati sadasatoḥ svacittadṛśyabāhyabhāvābhāvāt, evam eva mahāmate bālapṛthagjanānāṃ svacittavikalpabhāvanāpravṛttir draṣṭavyā |  nātra mahāmate kaściddharmaḥ pravartate vā nivartate vā, māyāsvapnapravṛttarūpadarśanavat |  tadyathā mahāmate svapne pravṛttinivṛttī upalabhy ete vandhyāputramṛtajanmavat || 
tatredam ucyate - 
pariṇāmaṃ kālasaṃsthānaṃ bhūtabhāvendriyeṣu ca |
antarābhavasaṃgrāhyo ye kalpenti na te budhāḥ || 3.44 || 
na pratītyasamutpannaṃ lokaṃ kalpenti vai jināḥ |
kiṃ tu pratyaya evedaṃ lokaṃ gandharvasaṃnibham || 3.45 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantaṃ sarvadharmasaṃdhyarthaparimocanārtham adhyeṣate sma - deśayatu me bhagavān, deśayatu me tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ saṃdhyasaṃdhilakṣaṇam, yena saṃdhyasaṃdhilakṣaṇena suprativibhāgābhividdhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sarvasaṃdhyasaṃdhyupāyakuśalā yathārutārthābhiniveśasaṃdhau na prapateyuḥ |  sarvadharmāṇāṃ saṃdhyasaṃdhikauśalena vāgakṣaraprativikalpanaṃ ca vinihatya buddhyā sarvabuddhakṣetraparṣaccāriṇo balavaśitābhijñādhāraṇīmudrāsumudritā vicitrair nirmāṇakiraṇair daśaniṣṭhāpāde 
sunibaddhabuddhayo ’nābhogacandrasūryamaṇimahābhūtacaryāgatisamāḥ sarvabhūmiṣu svavikalpalakṣaṇavinivṛttadṛṣṭayaḥ svapnamāyādisarvadharmānudarśanād buddhabhūmyāśrayānupraviṣṭāḥ sarvasattvadhātuṃ yathārhattvadharmadeśanayā (66,1) ākṛṣya svapnamāyādisarvadharmasadasatpakṣavarjite bhaṅgotpādavikalparahite rutānyathāparyāyavṛttyāśrayatayā pratiṣṭhāpayeyuḥ |  bhagavān āha - sādhu sādhu mahāmate |  tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - aparimito mahāmate sarvadharmāṇāṃ yathārutārthābhiniveśasaṃdhiḥ, lakṣaṇābhiniveśasaṃdhiḥ, pratyayābhiniveśasaṃdhiḥ, bhāvābhāvābhiniveśasaṃdhiḥ, utpādānutpādavikalpābhiniveśasaṃdhiḥ, nirodhānirodhābhiniveśaprativikalpasaṃdhiḥ, yānāyānābhiniveśaprativikalpasaṃdhiḥ, saṃskṛtāsaṃskṛtaprativikalpābhiniveśasaṃdhiḥ, bhūmyabhūmisvalakṣaṇavikalpābhiniveśasaṃdhiḥ, svavikalpābhisamayavikalpasaṃdhiḥ, sadasatpakṣatīrthyāśrayaprativikalpasaṃdhiḥ, triyānaikayānābhisamayavikalpasaṃdhiḥ |  ete cānye ca mahāmate bālapṛthagjanānāṃ svavikalpasaṃdhayaḥ, yāṃ saṃdhiṃ saṃdhāya bālapṛthagjanāḥ prativikalpayamānāḥ kauśeyakrimaya iva svavikalpadṛṣṭisaṃdhisūtreṇa ātmānaṃ parāṃś ca svavikalpadṛṣṭisaṃdhisūtrarocanatayā pariveṣṭayanti bhāvābhāvasaṃdhilakṣaṇābhiniveśābhiniviṣṭāḥ |  na cātra mahāmate kaścitsaṃdhir na saṃdhilakṣaṇaṃ viviktadarśanāt sarvadharmāṇām |  vikalpasyāpravṛttatvān mahāmate bodhisattvo mahāsattvaḥ sarvadharmeṣu viviktadarśī viharati || 
punar aparaṃ mahāmate bāhyabhāvābhāvasvacittadṛśyalakṣaṇāvabodhān nirābhāsacittamātrānusāritvāt sadasatoḥ sarvabhāvavikalpasaṃdhiviviktadarśanān na saṃdhir nāsaṃdhilakṣaṇaṃ sarvadharmāṇām |  nātra kaścin mahāmate badhyate na ca mucyate, anyatra vitathapatitayā buddhyā bandhamokṣau prajñāyete |  tat kasya hetoḥ? yaduta sadasatoḥ saṃdhyanupalabdhitvāt sarvadharmāṇām || 
punar aparaṃ mahāmate trayaḥ saṃdhayo bālānāṃ pṛthagjanānāṃ yaduta rāgo dveṣo mohaś ca |  tṛṣṇā ca paunarbhavikī nandīrāgasahagatā yāṃ saṃdhāya gatisaṃdhayaḥ prajāyante |  tatra saṃdhisaṃdhānaṃ sattvānāṃ gatipañcakaṃ saṃdhervyucchedān mahāmate nasaṃdhir nāsaṃdhilakṣaṇaṃ prajñāyate |  punar aparaṃ mahāmate trisaṃgatipratyayakriyāyogābhiniveśāya saṃdhiḥ |  vijñānānāṃ nair antaryāt pravṛttiyogenābhiniveśato bhavasaṃdhir bhavati |  trisaṃgatipratyayavyāvṛttervijñānānāṃ vimokṣatrayānudarśanāt sarvasaṃdhayo na pravartante || 
tatredam ucyate - 
abhūtaparikalpo hi saṃdhilakṣaṇamucyate |
tasya bhūtaparijñānāt saṃdhijālaṃ prasīdati || 3.46 || 
bhāvajñānarutagrāhāt kauśeyakrimayo yathā |
badhyante svavikalpena bālāḥ saṃdhyavipaścitaḥ || 3.47 || 
punar api mahāmatir āha - yat punar etad uktaṃ bhagavatā - yena yena vikalpena ye ye bhāvā vikalpyante, na hi sa teṣāṃ svabhāvo bhavati |  parikalpita evāsau |  tadyadi bhagavan parikalpita (67,1) evāsau na bhāvasvabhāvalakṣaṇāvadhāraṇam, nanu te bhagavan evaṃ bruvataḥ saṃkleśavyavadānābhāvaḥ prasajyate parikalpitasvabhāvabhāvitatvāt sarvadharmāṇām |  bhagavān āha - evametan mahāmate yathā vadasi |  na mahāmate yathā bālapṛthagjanair bhāvasvabhāvo vikalpyate, tathā bhavati |  parikalpita evāsau mahāmate, na bhāvasvabhāvalakṣaṇāvadhāraṇam |  kiṃ tu yathā mahāmate āryair bhāvasvabhāvo ’vadhāryate āryeṇa jñānena āryeṇa darśanena āryeṇa prajñāacakṣuṣā tathā bhāvasvabhāvo bhavati || 
mahāmatir āha - tadyadi bhagavan yathā āryair āryeṇa jñānena āryeṇa darśanena āryeṇa prajñācakṣuṣā na divyamāṃsacakṣuṣā bhāvasvabhāvo ’vadhāryate tathā bhavati, na tu yathā bālapṛthagjanair vikalpyate bhāvasvabhāvaḥ, tatkathaṃ bhagavan bālapṛthagjanānāṃ vikalpavyāvṛttir bhaviṣyati āryabhāvavastvanavabodhāt? na ca te bhagavan viparyastāḥ nāviparyastāḥ |  tat kasya hetoḥ? yaduta āryavastusvabhāvānavabodhāt sadasatorlakṣaṇasya vṛttidarśanāt |  āryair api bhagavan yathā vastu vikalpyate, na tathā bhavati svalakṣaṇaviṣayāgocaratvāt |  sa teṣām api bhagavan bhāvasvabhāvalakṣaṇaḥ parikalpitasvabhāva eva khyāyate hetvahetuvyapadeśāt |  yaduta bhāvasvalakṣaṇadṛṣṭipatitatvādanyeṣāṃ gocaro bhavati na yathā teṣām |  ityevamanavasthā prasajyate bhagavan bhāvasvabhāvalakṣaṇānavabodhāt |  na ca bhagavan parikalpitasvabhāvahetuko bhāvasvabhāvalakṣaṇaḥ |  sa ca kathaṃ parikalpena prativikalpyamāno na tathā bhaviṣyati yathā parikalpyate? anyad eva bhagavan prativikalpasya lakṣaṇam, anyad eva svabhāvalakṣaṇam |  visadṛśahetuke ca bhagavan vikalpasvabhāvalakṣaṇe |  te ca parasparaṃ parikalpyamāne bālapṛthagjanair na tathā bhaviṣyataḥ |  kiṃ tu sattvānāṃ vikalpavyāvṛttyarthamidam ucyate |  yathā prativikalpena vikalpyante tathā na vidyante || 
kim idaṃ bhagavan sattvānāṃ tvayā nāstyastitvadṛṣṭiṃ vinivārya vastusvabhāvābhiniveśena āryajñānagocaraviṣayābhiniveśān nāstitvadṛṣṭiḥ punar nipātyate, viviktadharmopadeśābhāvaś ca kriyate āryajñānasvabhāvavastudeśanayā? bhagavān āha - na mayā mahāmate viviktadharmopadeśābhāvaḥ kriyate, na cāstitvadṛṣṭir nipātyate āryavastusvabhāvanirdeśena |  kiṃ tu utrāsapadavivarjanārthaṃ sattvānāṃ mahāmate mayā anādikālabhāvasvabhāvalakṣaṇābhiniviṣṭānāmāryajñānavastusvabhāvābhiniveśalakṣaṇadṛṣṭyā viviktadharmopadeśaḥ kriyate |  na mayā mahāmate bhāvasvabhāvopadeśaḥ kriyate |  kiṃ tu mahāmate svayamevādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti |  bhrānter nirnimittadarśanāt svacittadṛśyamātramavatīrya bāhyadṛśyabhāvābhāvavinivṛttadṛṣṭayo vimokṣatrayādhigatayāthātathyaviviktadharmavihāriṇo bhaviṣyanti |  bhrānter nirnimittadṛṣṭayo vimokṣatrayādhigatayāthātathyamudrāsumudritā bhāvasvabhāveṣu pratyātmādhigatayā buddhyā pratyakṣavihāriṇo bhaviṣyanti nāstyastitvavastudṛṣṭivivarjitāḥ || 
punar aparaṃ mahāmate anutpannāḥ sarvadharmā iti bodhisattvena mahāsattvena pratijñā na karaṇīyā |  tat kasya hetoḥ? pratijñāyāḥ sarvasvabhāvabhāvitvāttaddhetupravṛttilakṣaṇatvāc ca |  anutpannān (68,1) sarvadharmān pratijñāya pratibruvan mahāmate bodhisattvo mahāsattvaḥ pratijñāyā hīyate |  yā pratijñā - anutpannāḥ sarvadharmā iti, sāsya pratijñā hīyate, pratijñāyāstadapekṣotpattitvāt |  atha sāpi pratijñā anutpannā sarvadharmābhyantarādanutpannalakṣaṇān utpattitvāt pratijñāyāḥ, anutpannāḥ sarvadharmā iti sa vādaḥ prahīyate |  pratijñāvayavakāraṇena sadasato ’n utpattiḥ pratijñāyāḥ |  sā hi mahāmate pratijñā sarvabhāvābhyantarā sadasatoran utpattilakṣaṇāt |  yadi mahāmate tayā pratijñayā anutpannayā anutpannāḥ sarvabhāvā iti pratijñāṃ kurvanti, evamapi pratijñāhāniḥ prasajyate |  pratijñāyāḥ sadasatoran utpattibhāvalakṣaṇatvāt pratijñā na karaṇīyā |  anutpannasvabhāvalakṣaṇā hi mahāmate teṣāṃ pratijñā bhavati |  atas te mahāmate pratijñā na karaṇīyā |  bahudoṣaduṣṭatvādavayavānāṃ parasparahetuvilakṣaṇakṛtakatvāc ca avayavānāṃ pratijñā na karaṇīyā - yaduta anutpannāḥ sarvadharmāḥ |  evaṃ śūnyā asvabhāvāḥ sarvadharmā iti mahāmate bodhisattvena mahāsattvena pratijñā na karaṇīyā |  kiṃ tu mahāmate bodhisattvena mahāsattvena māyāsvapnavatsarvabhāvopadeśaḥ karaṇīyo dṛśyādṛśyalakṣaṇatvāt |  dṛṣṭibuddhimohanatvāc ca sarvadharmāṇāṃ māyāsvapnavadbhāvopadeśaḥ karaṇīyo ’nyatra bālānāmutrāsapadavivarjanatayā |  bālāḥ pṛthagjanā hi mahāmate |  nāstyastitvadṛṣṭipatitānāṃ teṣām utrāsaḥ syān mā iti |  utrāsyamānā mahāmate dūrībhavanti mahāyānāt || 
tatredam ucyate - 
na svabhāvo na vijñaptir na vastu na ca ālayaḥ |
bālair vikalpitā hy ete śavabhūtaiḥ kutārkikaiḥ || 3.48 || 
anutpannāḥ sarvadharmāḥ sarvatīrthyaprasiddhaye |
na hi kasyacidutpannā bhāvā vai pratyayānvitāḥ || 3.49 || 
anutpannāḥ sarvadharmāḥ prajñayā na vikalpayet |
taddhetumattvāttatsiddher buddhisteṣāṃ prahīyate || 3.50 || 
keśoṇḍukaṃ yathā mithyā gṛhyate taimirair janaiḥ |
tathā bhāvavikalpo ’yaṃ mithyā bālair vikalpyate || 3.51 || 
prajñaptimātrātribhavaṃ nāsti vastusvabhāvataḥ |
prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ || 3.52 || 
nimittaṃ vastu vijñaptiṃ manovispanditaṃ ca tat |
atikramya tu putrā me nirvikalpāś caranti te || 3.53 || 
ajale ca jalagrāho mṛgatṛṣṇā yathā nabhe |
dṛśyaṃ tathā hi bālānāmāryāṇāṃ ca viśeṣataḥ || 3.54 || 
āryāṇāṃ darśanaṃ śuddhaṃ vimokṣatrayasaṃbhavam |
utpādabhaṅganirmuktaṃ nirābhāsapracāriṇām || 3.55 || 
(69,1) nirābhāso hi bhāvānāmabhāve nāsti yoginām |
bhāvābhāvasamatvena āryāṇāṃ jāyate phalam |
kathaṃ hy abhāvo bhāvānāṃ kurute samatāṃ katham || 3.56 || 
yadā cittaṃ na jānāti bāhyamādhyātmikaṃ calam |
tadā tu kurute nāśaṃ samatācittadarśanam || 3.57 || 
punar api mahāmatir āha - yatpunaridamuktaṃ bhagavatā - yadā tvālambyamarthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavati |  vijñaptergrāhyābhāvādgrāhakasyāpyagrahaṇaṃ bhavati |  tadagrahaṇān na pravartate jñānaṃ vikalpasaṃśabditam |  tatkiṃ punar bhagavan bhāvānāṃ svasāmānyalakṣaṇānanyavaicitryānavabodhān nopalabhate jñānam? atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavān nopalabhate jñānam |  atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyān nopalabhate jñānaṃ jñeyam |  atha bālāndhavṛddhayogādindriyāṇāṃ jñeyārthaṃ nopalabhate jñānam |  tadyadi bhagavan svasāmānyalakṣaṇānanyavaicitryānavabodhān nopalabhate jñānam, na tarhi bhagavan jñānaṃ vaktavyam |  ajñānametadbhagavan yadvidyamānamarthaṃ nopalabhate |  atha svasāmānyalakṣaṇavaicitryabhāvasvabhāvābhibhavān nopalabhate jñānam, tadajñānam eva bhagavan na jñānam |  jñeye sati bhagavan jñānaṃ pravartate nābhāvāt |  tadyogāc ca jñeyasya jñānamity ucyate |  atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyān nopalabhate bālavṛddhāndhayogavadvaikalyādindriyāṇāṃ jñānaṃ nopalabhate |  tadyadevaṃ nopalabhate, na tadbhagavan jñānam |  ajñānam eva tadvidyamānamarthaṃ buddhivaikalyāt || 
bhagavān āha - na hi tan mahāmate evamajñānaṃ bhavati |  jñānam eva tan mahāmate, nājñānam |  na caitatsaṃdhāyoktaṃ mayā - yadā tvālambyamarthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavatīti |  kiṃ tu svacittadṛśyamātrāvabodhāt sadasator bāhyabhāvābhāvājjñānam apy arthaṃ nopalabhate |  tadanupalambhājjñānajñeyayor apravṛttiḥ |  vimokṣatrayānugamāj jñānasyāpyanupalabdhiḥ |  na ca tārkikā anādikālabhāvābhāvaprapañcavāsitamataya evaṃ prajānanti |  te cāprajānanto bāhyadravyasaṃsthānalakṣaṇabhāvābhāvaṃ kṛtvā vikalpasyāpravṛttiṃ cittamātratāṃ nirdekṣyanti |  ātmātmīyalakṣaṇagrāhābhiniveśābhiniviṣṭāḥ svacittadṛśyamātrānavabodhājjñānaṃ jñeyaṃ prativikalpayanti |  te ca jñānajñeyaprativikalpanayā bāhyabhāvābhāvapravicayānupalabdherucchedadṛṣṭimāśrayante || 
tatredam ucyate - 
vidyamānaṃ hi ālambyaṃ yadi jñānaṃ na paśyati |
ajñānaṃ taddhi na jñānaṃ tārkikāṇām ayaṃ nayaḥ || 3.58 || 
ananyalakṣaṇābhāvājjñānaṃ yadi na paśyati |
vyavadhānadūrasāmīpyaṃ mithyājñānaṃ taducyate || 3.59 || 
(70,1) bālavṛddhāndhayogāc ca jñānaṃ yadi na jāyate |
vidyamānaṃ hi tajjñeyaṃ mithyājñānaṃ taducyate || 3.60 || 
punar aparaṃ mahāmate bālapṛthagjanā anādikālaprapañcadauṣṭhulyasvaprativikalpanā nāṭake nṛtyantaḥ svasiddhāntanayadeśanāyāmakuśalāḥ svacittadṛśyabāhyabhāvalakṣaṇābhiniviṣṭā upāyadeśanāpāṭhamabhiniviśante, na svasiddhāntanayaṃ cātuṣkoṭikanayaviśuddhaṃ prativibhāvayanti |  mahāmatir āha - evametadbhagavan yathā vadasi |  deśayatu me bhagavān deśanāsiddhāntanayalakṣaṇaṃ yena ahaṃ ca anye ca bodhisattvā mahāsattvā anāgate ’dhvani deśanāsiddhāntanayakuśalā na vipralabhyeran kutārkikaistīrthakaraśrāvakapratyekabuddhayānikaiḥ |  bhagavān āha - yena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - dviprakāro mahāmate atītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ dharmanayo yaduta deśanānayaś ca siddhāntapratyavasthānanayaś ca |  tatra deśanāpāṭhanayo mahāmate yaduta vicitrasaṃbhārasūtropadeśaḥ |  yathācittādhimuktikatayā deśayanti sattvebhyaḥ |  tatra siddhāntanayaḥ punar mahāmate katamaḥ? yena yoginaḥ svacittadṛśyavikalpavyāvṛttiṃ kurvanti yaduta ekatvānyatvobhayatvānubhayatvapakṣāpatanatācittamanomanovijñānātītaṃ svapratyātmāryagatigocaraṃ hetuyuktidṛṣṭilakṣaṇavinivṛttamanālīḍhaṃ sarvakutārkikaistīrthakaraśrāvakapratyekabuddhayānikair nāstyastitvāntadvayapatitaiḥ, tamahaṃ siddhānta iti vadāmi |  etan mahāmate siddhāntanayadeśanālakṣaṇaṃ yatra tvayā ca anyaiś ca bodhisattvairmahāsattvairyogaḥ karaṇīyaḥ || 
tatredam ucyate - 
nayo hi dvividho mahyaṃ siddhānto deśanā ca vai |
deśemi yā bālānāṃ siddhāntaṃ yogināmaham || 3.61 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  uktametadbhagavaṃs tathāgatenārhatā samyaksaṃbuddhena ekasmin kāle ekasmin samaye yathā lokāyatiko vicitramantrapratibhāno na sevitavyo na bhaktavyo na paryupāsitavyaḥ, yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgraha iti |  kiṃ kāraṇaṃ punar bhagavatedamuktaṃ lokāyatiko vicitramantrapratibhānaḥ, yaṃ ca sevamānasya lokāmiṣasaṃgraho bhavati na dharmasaṃgrahaḥ? bhagavān āha - vicitramantrapratibhāno mahāmate lokāyatiko vicitrairhetupadavyañjanair bālān vyāmohayati na yuktiyuktaṃ nārthopasaṃhitam |  atha yāvad eva yatkiṃcidbālapralāpaṃ deśayati |  etena mahāmate kāraṇena lokāyatiko vicitramantrapratibhāna ity ucyate |  akṣaravaicitryasauṣṭhavena bālānākarṣati, na tattvanayapraveśena praviśati |  svayaṃ sarvadharmānavabodhādantadvayapatitayā dṛṣṭyā bālān vyāmohayati, svātmānaṃ ca kṣiṇoti |  gatisaṃdhyapramuktatvāt svacittadṛśyamātrānavabodhād bāhyabhāvasvabhāvābhiniveśādvikalpasya vyāvṛttir na bhavati |  ata etasmāt kāraṇān mahāmate lokāyatiko (71,1) vicitramantrapratibhāno ’parimukta eva jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsādibhyo vicitraiḥ padavyañjanairhetudṛṣṭāntopasaṃhārair bālān vyāmohayati || 
indro ’pi mahāmate anekaśāstravidagdhabuddhiḥ svaśabdaśāstrapraṇetā |  tacchiṣyeṇa nāgaveśarūpadhāriṇā svarge indasabhāyāṃ pratijñāṃ kṛtvā tava vā sahasrāro ratho bhajyatāṃ mama vā ekaikanāgabhāvasya phaṇāc chedo bhavatv iti |  sahadharmeṇa ca nāgaveśadhāriṇā lokāyatikaśiṣyeṇa devānāmindraṃ vijitya sahasrāraṃ rathaṃ bhaṅktvā punarapīmaṃ lokamāgataḥ |  evamidaṃ mahāmate lokāyatikavicitrahetudṛṣṭāntopanibaddhaṃ yena tiryañco ’pyadhītya devāsuralokaṃ vicitrapadavyañjanair vyāmohayati |  āyavyayadṛṣṭābhiniveśenābhiniveśayati kimaṅga punar mānuṣān |  ata etasmāt kāraṇān mahāmate lokāyatikaḥ parivarjitavyo duḥkhajanmahetuvāhakatvāt, na sevitavyo na bhajitavyo na paryupāsitavyaḥ |  śarīrabuddhiviṣayopalabdhimātraṃ hi mahāmate lokāyatikair deśyate vicitraiḥ padavyañjanaiḥ |  śatasahasraṃ mahāmate lokāyatam |  kiṃ tu paścime loke paścimāyāṃ pañcāśatyāṃ bhinnasaṃhitaṃ bhaviṣyati kutarkahetudṛṣṭipraṇītatvāt |  bhinnasaṃhitaṃ bhaviṣyatyaśiṣyaparigrahāt |  evad eva mahāmate lokāyataṃ bhinnasaṃhitaṃ vicitrahetūpanibaddhaṃ tīrthakarair deśyate svakāraṇābhiniveśābhiniviṣṭaiḥ, na svanayaḥ |  na ca mahāmate kasyacittīrthakarasya svaśāstranayaḥ |  anyatra lokāyatam eva anekair ākāraiḥ kāraṇamukhaśatasahasrair deśayanti |  na svanayaṃ ca na prajānanti mohohāllokāyatam idam iti || 
mahāmatir āha - yadi bhagavan sarvatīrthakarā lokāyatam eva vicitraiḥ padavyañjanair dṛṣṭāntopasaṃhārair deśayanti, na svanayaṃ svakāraṇābhiniveśābhiniviṣṭāḥ, atha kiṃ bhagavān api lokāyatam eva deśayati āgatāgatānāṃ nānādeśasaṃnipatitānāṃ devāsuramanuṣyāṇāṃ vicitraiḥ padavyañjanaiḥ, na svamataṃ sarvatīrthyamatopadeśābhyantaratvāt? bhagavān āha - nāhaṃ mahāmate lokāyataṃ deśayāmi na cāyavyayam |  kiṃ tu mahāmate anāyavyayaṃ deśayāmi |  tatra āyo nāma mahāmate utpādarāśiḥ samūhāgamādutpadyate |  tatra vyayo nāma mahāmate vināśaḥ |  anāyavyaya ityanutpādasyaitad adhivacanam |  nāhaṃ mahāmate sarvatīrthakaravikalpābhyantaraṃ deśayāmi |  tat kasya hetoḥ? yaduta bāhyabhāvābhāvādanabhiniveśāt svacittadṛśyamātrāvasthānād didhāvṛttino ’pravṛttervikalpasya |  nimittagocarābhāvāt svacittadṛśyamātrāvabodhanāt svacittadṛśyavikalpo na pravartate |  apravṛttivikalpasyānimittaśūnyatāpraṇihitavimokṣatrayāvatārān mukta ity ucyate || 
abhijānāmyahaṃ mahāmate anyatarasmin pṛthivīpradeśe viharāmi |  atha yenāhaṃ tena lokāyatiko brāhmaṇa upasaṃkrāntaḥ |  upasaṃkramya akṛtāvakāśa eva māmevamāha - sarvaṃ bho gautama kṛtakam |  tasyāhaṃ mahāmate evamāha - sarvaṃ bho brāhmaṇa yadi kṛtakam, idaṃ prathamaṃ lokāyatam |  sarvaṃ bho gautama akṛtakam |  yadi brāhmaṇa sarvamakṛtakam , idaṃ dvitīyaṃ lokāyatam |  evaṃ sarvamanityaṃ sarvaṃ nityaṃ sarvamutpādyaṃ sarvamanutpādyam |  idaṃ brāhmaṇa ṣaṣṭhaṃ (72,1) lokāyatam |  punar api mahāmate māmevamāha brāhmaṇo lokāyatikaḥ - sarvaṃ bho gautama ekatvaṃ sarvamanyatvaṃ sarvamubhayatvaṃ sarvamanubhayatvaṃ sarvaṃ kāraṇādhīnaṃ vicitrahetūipapattidarśanāt |  idamapi brāhmaṇa ekādaśaṃ lokāyatam |  punar api bho gautama sarvamavyākṛtaṃ sarvaṃ vyākṛtam, astyātmā nāstyātmā, astyayaṃ loko nāstyayaṃ lokaḥ,asti paro loko nāsti paro lokaḥ, nāstyasti ca paro lokaḥ, asti mokṣo nāsti mokṣaḥ, sarvaṃ kṣaṇikaṃ sarvamakṣaṇikam, ākāśamapratisaṃkhyānirodho nirvāṇaṃ bho gautama kṛtakamakṛtakam, astyantarābhavo nāstyantarābhava iti |  tasyaitaduktaṃ mahāmate mahā - yadi bho brāhmaṇa evam, idamapi brāhmaṇa lokāyatam eva bhavatīti, na madīyam |  tvadīyametadbrāhmaṇa lokāyatam |  ahaṃ bho brāhmaṇa anādikālaprapañcavikalpavāsanādauṣṭhulyahetukaṃ tribhavaṃ varṇayāmi |  svacittadṛśyamātrānavabodhād brāhmaṇa vikalpaḥ pravartate na bāhyabhāvopalambhāt |  yathā tīrthakarāṇām ātmendriyārthasaṃnikarṣātrayāṇāṃ na tathā mama |  ahaṃ bhe brāhmaṇa na hetuvādī nāhetuvādī anyatra vikalpam eva grāhyagrāhakabhāvena prajñāpya pratītyasamutpādaṃ deśayāmi |  na ca tvādṛśā anye vā budhyante ātmagrāhapatitayā saṃtatyā |  nirvāṇākāśanirodhānāṃ mahāmate tattvam eva nopalabhyate saṃkhyāyām, kutaḥ punaḥ kṛtakatvam || 
punar api mahāmate lokāyatiko brāhmaṇa evamāha - ajñānatṛṣṇākarmahetukamidaṃ bho gautama tribhavam, athāhetukam? dvayam apy etadbrāhmaṇa lokāyatam |  svasāmānyalakṣaṇapatitā bho gautama sarvabhāvāḥ |  idamapi brāhmaṇa lokāyatam eva bhavati |  yāvadbrāhmaṇa manovispanditaṃ bāhyārthābhiniveśavikalpasya tāvallokāyatam || 
punar aparaṃ mahāmate lokāyatiko brāhmaṇo māmetad avocat - asti bho gautama kiṃcidyanna lokāyatam? madīyam eva bho gautama sarvatīrthakaraiḥ prasiddhaṃ vicitraiḥ padavyañjanairhetudṛṣṭāntopasaṃhārair deśyate |  asti bho brāhmaṇa yanna tvadīyaṃ na ca na prasiddhaṃ deśyate na ca na vicitraiḥ padavyañjanair na ca nārthopasaṃhitam eva |  kiṃ tadalokāyataṃ yanna prasiddhaṃ deśyate ca? asti ca bho brāhmaṇa alokāyataṃ yatra sarvatīrthakarāṇāṃ tava ca buddhir na gāhate bāhyabhāvādasadbhūtavikalpaprapañcābhiniviṣṭānām |  yaduta vikalpasyāpravṛttiḥ sadasataḥ svacittadṛśyamātrāvabodhādvikalpo na pravartate |  bāhyaviṣayagrahaṇābhāvādvikalpaḥ svasthāne ’vatiṣṭhate dṛśyate |  tenedamalokāyataṃ madīyaṃ na ca tvadīyam |  svasthāne ’vatiṣṭhata iti na pravartata ityarthaḥ |  an utpattivikalpasyāpravṛttirity ucyate |  evamidaṃ bho brāhmaṇa yanna lokāyatam |  saṃkṣepato brāhmaṇa yatra vijñānasyāgatirgatiścyutirupapattiḥ prārthanābhiniveśābhiṣvaṅgo darśanaṃ dṛṣṭiḥ sthānaṃ parāmṛṣṭirvicitralakṣaṇābhiniveśaḥ saṃgatiḥ sattvānāṃ tṛṣṇāyāḥ kāraṇābhiniveśaś ca |  etadbho brāhmaṇa tvadīyaṃ lokāyataṃ na madīyam |  evamahaṃ mahāmate pṛṣṭo lokāyatikena brāhmaṇenāgatya |  sa ca mayaivaṃ visarjitastūṣṇībhāvena prakrāntaḥ || 
(73,1) atha khalu kṛṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya bhagavantam etad avocat - tena hi gautama paraloka eva na saṃvidyate |  tena hi māṇava kutastvamāgataḥ? ihāhaṃ gautama śvetadvīpādāgataḥ |  sa eva brāhmaṇa paro lokaḥ |  atha māṇavo niṣpratibhāno nigṛhīto ’ntarhito ’pṛṣṭvaiva māṃ svanayapratyavasthānakathāṃ cintayan śākyaputro mannayabahirdhā varāko ’pravṛttilakṣaṇahetuvādī svavikalpadṛśyalakṣaṇāvabodhādvikalpasyāpravṛttiṃ varṇayati |  tvaṃ caitarhi mahāmate māṃ pṛcchasi - kiṃ kāraṇaṃ lokāyatikavicitramantrapratibhānaṃ sevyamānasyāmiṣasaṃgraho bhavati na dharmasaṃgraha iti |  mahāmatir āha - atha dharmāmiṣam iti bhagavan kaḥ padārthaḥ? bhagavān āha - sādhu sādhu mahāmate |  padārthadvayaṃ prati mīmāṃsā pravṛttā anāgatāṃ janatāṃ samālokya |  tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasi kuru |  bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt || 
bhagavāṃs tasyaitad avocat - tatra āmiṣaṃ mahāmate katamat? yaduta āmiṣamāmṛśamākarṣaṇaṃ nirmṛṣaṃ parāmṛṣṭiḥ svādo bāhyaviṣayābhiniveśo ’ntadvayapraveśaḥ |  kudṛṣṭyā punaḥ skandhaprādurbhāvo jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsapravṛttistṛṣṇāyāḥ paunarbhavikyā ādiṃ kṛtvā |  āmiṣamidamity ucyate mayā ca anyaiś ca buddhair bhagavadbhiḥ |  eṣa mahāmate āmiṣasaṃgraho na dharmasaṃgraho yaṃ lokāyatikaṃ sevamāno labhate lokāyatam || 
tatra mahāmate dharmasaṃgrahaḥ katamaḥ? yaduta svacittadharmanairātmyadvayāva - bodhād dharmapudgalanairātmyalakṣaṇadarśanādvikalpasyāpravṛttiḥ, bhūmyuttaroparijñānāc cittamanomanovijñānavyāvṛttiḥ, sarvabuddhajñānābhiṣekagatiḥ anadhiṣṭhāpadaparigrahaḥ sarvadharmānābhogavaśavartitā dharma ity ucyate, sarvadṛṣṭiprapañcavikalpabhāvāntadvayāpatanatayā |  prāyeṇa hi mahāmate tīrthakaravādo bālānantadvaye pātayati na tu viduṣām, yaduta ucchede ca śāśvate ca |  ahetuvādaparigrahāc chāśvatadṛṣṭir bhavati, kāraṇavināśahetvabhāvāducchedadṛṣṭir bhavati |  kiṃ tu utpādasthitibhaṅgadarśanād dharma ity evaṃ vadāmi |  eṣa mahāmate dharmāmiṣanirṇayaḥ, yatra tvayā anyaiś ca bodhisattvairmahāsattvaiḥ śikṣitavyam || 
tatredam ucyate - 
saṃgrahaiś ca dametsattvān śīlena ca vaśīkaret |
prajñayā nāśayeddṛṣṭiṃ vimokṣaiś ca vivardhayet || 3.62 || 
lokāyatamidaṃ sarvaṃ yattīrthyair deśyate mṛṣā |
kāryakāraṇasaddṛṣṭyā svasiddhānto na vidyate || 3.63 || 
ahamekaḥ svasiddhāntaṃ kāryakāraṇavarjitam |
deśemi śiṣyavargasya lokāyatavivarjitam || 3.64 || 
cittamātraṃ na dṛśyo ’sti dvidhā cittaṃ hi dṛśyate |
grāhyagrāhakabhāvena śāśvatocchedavarjitam || 3.65 || 
(74,1) yāvatpravartate cittaṃ tāvallokāyataṃ bhavet |
apravṛttirvikalpasya svacittaṃ paśyate jagat || 3.66 || 
āyaṃ kāryārthanirvṛttiṃ vyayaṃ kāryasya darśanam |
āyavyayaparijñānādvikalpo na pravartate || 3.67 || 
nityamanityaṃ kṛtakamakṛtakaṃ parāparam |
evamādyāni sarvāṇi lokāyatanayaṃ bhavet || 3.68 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  nirvāṇaṃ nirvāṇam iti bhagavann ucyate |  kasyaitad adhivacanaṃ yaduta nirvāṇam iti yatsarvatīrthakarair vikalpyate? bhagavān āha - tena hi mahāmate śṛṇu, sādhu va suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  yathā tīrthakarā nirvāṇaṃ vikalpayanti, na ca bhavati teṣāṃ vikalpānurupaṃ nirvāṇam |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - tatra kecittāvan mahāmate tīrthakarāḥ skandhadhātvāyatananirodhādviṣayavairāgyān nivaidharmyādarśanāc cittacaittakalāpo na pravartate |  atītānāgatapratyutpannaviṣayānanusmaraṇād dīpabījānalavadupādānoparamād apravṛttirvikalpasyeti varṇayanti |  atas teṣāṃ tatra nirvāṇabuddhir bhavati | na ca mahāmate vināśadṛṣṭyā nirvāyate || 
anye punar deśāntarasthānagamanaṃ mokṣa iti varṇayanti viṣayavikalpoparamādiṣu pavanavat |  anye punarvarṇayanti tīrthakarāḥ buddhiboddhavyadarśanavināśān mokṣa iti |  anye vikalpasyāpravṛtter nityānityadarśanān mokṣaṃ kalpayanti |  anye punarvarṇayanti vividhanimittavikalpo duḥkhajanmavāhaka iti svacittadṛśyamātrākuśalāḥ |  nimittabhayabhītā nimittadarśanāt sukhābhilāṣanimitte nirvāṇabuddhayo bhavanti |  anye punaradhyātmabāhyānāṃ sarvadharmāṇāṃ svasāmānyalakṣaṇāvabodhādavināśato ’tītānāgatapratyutpannabhāvāstitayā 
nirvāṇaṃ kalpayanti |  anye punarātmasattvajīvapoṣapuruṣapudgalasarvadharmāvināśataś ca nirvāṇaṃ kalpayati |  anye punar mahāmate tīrthakarā durvidagdhabuddhayaḥ prakṛtipuruṣāntaradarśanādguṇapariṇāmakartṛtvāc ca nirvāṇaṃ kalpayanti |  anye puṇyāpuṇyaparikṣayāt |  anye kleśakṣayājjñānena ca |  anye īśvarasvatantrakartṛtvadarśanājjagato nirvāṇaṃ kalpayanti |  anye anyonyapravṛtto ’yaṃ saṃbhavo jagata iti na kāraṇataḥ |  sa ca kāraṇābhiniveśa eva, na cāvabudhyante mohāt, tadanavabodhān nirvāṇaṃ kalpayanti |  anye punar mahāmate tīrthakarāḥ satyamārgādhigamān nirvāṇaṃ kalpayanti |  anye guṇaguṇinorabhisaṃbaddhādekatvānyatvobhayatvānubhayatvadarśanān nirvāṇabuddhayo bhavanti |  anye svabhāvataḥ pravṛttito mayūravaicitryavividharatnākarakaṇṭakataikṣṇyavadbhāvānāṃ svabhāvaṃ dṛṣṭvā nirvāṇaṃ vikalpayanti |  anye punar mahāmate pañcaviṃśatitattvāvabodhāt, anye prajāpālena ṣāḍguṇyopadeśagrahaṇān nirvāṇaṃ (75,1) kalpayanti |  anye kālakartṛdarśanātkālāyattā lokapravṛttir iti tadavabodhān nirvāṇaṃ kalpayanti |  anye punar mahāmate bhavena, anye ’bhavena, anye bhavābhavaparijñayā, anye bhavanirvāṇāviśeṣadarśanena nirvāṇaṃ kalpayanti |  anye punar mahāmate varṇayanti sarvajñasiṃhanādanādino yathā svacittadṛśyamātrāvabodhād bāhyabhāvābhāvānabhiniveśāccātuṣkoṭikarahitād yathābhūtāvasthānadarśanāt svacittadṛśyavikalpasyāntadvayāpatanatayā grāhyagrāhakānupalabdheḥ sarvapramāṇāgrahaṇāpravṛttidarśanāttattvasya vyāmohakatvādagrahaṇaṃ tattvasya, tadvyudāsāt svapratyātmāryadharmādhigamān nairātmyadvayāvabodhātkleśadvayavinivṛtterāvaraṇadvayaviśuddhatvād bhūmyuttarottara tathāgatabhūmimāyādiviśvasamādhicittamanomanovijñānavyāvṛtter nirvāṇaṃ kalpayanti |  evamanyānyapi yāni tārkikaiḥ kutīrthyapraṇītāni tānyayuktiyuktāni vidvadbhiḥ parivarjitāni |  sarve ’pyete mahāmate antadvayapatitayā saṃtatyā nirvāṇaṃ kalpayanti |  evamādibhirvikalpair mahāmate sarvatīrthakarair nirvāṇaṃ parikalpyate |  na cātra kaścitpravartate vā nivartate vā |  ekaikasya mahāmate tīrthakarasya nirvāṇaṃ tatsvaśāstramatibuddhyā parīkṣyamāṇaṃ vyabhicarati |  tathā na tiṣṭhate yathā tair vikalpyate |  manasa āgatigativispandanān nāsti kasyacinnirvāṇam |  atra tvayā mahāmate śikṣitvā anyaiś ca bodhisattvairmahāsattvaiḥ sarvatīrthakaranirvāṇadṛṣṭirvyāvartanīyā || 
tatredam ucyate - 
nirvāṇadṛṣṭayastīrthyā vikalpenti pṛthakpṛthak |
kalpanāmātramevaiṣāṃ mokṣopāyo na vidyate || 3.69 || 
bandhyabandhananirmuktā upāyaiś ca vivarjitāḥ |
tīrthyā mokṣaṃ vikalpenti na ca mokṣo hi vidyate || 3.70 || 
anekabhedabhinno hi tīrthyānāṃ dṛśyate nayaḥ |
atasteṣāṃ na mokṣo ’sti kasmān mūḍhair vikalpyate || 3.71 || 
kāryakāraṇadur duṣṭyā tīrthyāḥ sarve vimohitāḥ |
atasteṣāṃ na mokṣo ’sti sadasatpakṣavādinām || 3.72 || 
jalpaprapañcābhiratā hi bālāstattve na kurvanti matiṃ viśālām |
jalpo hi traidhātukaduḥkhayonistattvaṃ hi duḥkhasya vināśahetuḥ || 3.73 || 
yathā hi darpaṇe rūpaṃ dṛśyate na ca vidyate |
vāsanādarpaṇe cittaṃ dvidhā dṛśyati bāliśaiḥ || 3.74 || 
cittadṛśyāparijñānādvikalpo jāyate dvidhā |
cittadṛśyaparijñānādvikalpo na pravartate || 3.75 || 
(76,1) cittam eva bhaveccitraṃ lakṣyalakṣaṇavarjitam |
dṛśyākāraṃ na dṛśyo ’sti yathā bālair vikalpyate || 3.76 || 
vikalpamātraṃ tribhavaṃ bāhyamarthaṃ na vidyate |
vikalpaṃ dṛśyate citraṃ na ca bālair vibhāvyate || 3.77 || 
sūtre sūtre vikalpoktaṃ saṃjñānāmāntareṇa ca |
abhidhānavinirmuktamabhidheyaṃ na lakṣyate || 3.78 || 
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat - deśayatu me bhagavāṃs tathāgato ’rhan samyaksaṃbuddhaḥ svabuddhabuddhatām, yena ahaṃ ca anye ca bodhisattvā mahāsattvās tathāgatasvakuśalāḥ svamātmānaṃ parāṃś cāvabodhayeyuḥ |  bhagavān āha - tena hi mahāmate tvam eva paripṛccha |  yathā te kṣamate, tathā visarjayiṣyāmi |  mahāmatir āha - kiṃ punar bhagavan tathāgato ’rhan samyaksaṃbuddho ’kṛtakaḥ kṛtakaḥ kāryaṃ kāraṇaṃ lakṣyaṃ lakṣaṇamabhidhānamabhidheyaṃ buddhir boddhavyaḥ, evamādyaiḥ padaniruktaiḥ kiṃ bhagavānanyo ’nanyaḥ? 
bhagavān āha - na mahāmate tathāgato ’rhan samyaksaṃbuddha evamādyaiḥ padaniruktair akṛtako na kṛtakaṃ na kāryaṃ na kāraṇam |  tat kasya hetoḥ? yaduta ubhayadoṣaprasaṅgāt |  yadi hi mahāmate tathāgataḥ kṛtakaḥ syāt, anityatvaṃ syāt |  anityatvāt sarvaṃ hi kāryaṃ tathāgataḥ syāt |  aniṣṭaṃ caitanmama ca anyeṣāṃ ca tathāgatānām |  athākṛtakaḥ syāt, alabdhātmakatvāt samudāgatasaṃbhāravaiyarthyaṃ syāt, śaśaviṣāṇavadvandhyāputratulyaś ca syād akṛtakatvāt |  yacca mahāmate na kāryaṃ na kāraṇaṃ tanna sannāsat |  yacca na sannāsat, taccātuṣkoṭikabāhyam |  cātuṣkoṭikaṃ ca mahāmate lokavyavahāraḥ |  yacca cātuṣkoṭikabāhyaṃ tadvāgmātraṃ prasajyate vandhyāputravat |  vandhyāputro hi mahāmate vāgmātraṃ na cātuṣkoṭikapatitaḥ |  apatitatvādapramāṇaṃ viduṣām |  evaṃ sarva tathāgatapadārthā vidvadbhiḥ pratyavagantavyāḥ |  yad apy uktaṃ mayā nirātmānaḥ sarvadharmā iti, tasyāpyarthaṃ niboddhavyaṃ mahāmate |  nirātmabhāvo mahāmate nairātmyam |  svātmanā sarvadharmā vidyante na parātmanā gośvavat |  tadyathā mahāmate na gobhāvo ’śvātmako na cāśvabhāvo gavātmakaḥ, na sannāsat, na ca tau svalakṣaṇato na, vidyete eva tau svalakṣaṇataḥ, evam eva mahāmate sarvadharmā na ca svalakṣaṇena na saṃvidyante |  vidyanta eva |  tena ca bālapṛthagjanair nirātmārthatā avabudhyate vikalpam upādāya, na tvavikalpam |  evaṃ śūnyānutpādāsvābhāvyaṃ sarvadharmaṇāṃ pratyavagantavyam |  evaṃ skandhebhyo nānyo nānanyas tathāgataḥ |  yadyananyaḥ skandhebhyaḥ syāt, anityaḥ syāt kṛtatvāt skandhānām |  athānyaḥ syāt, dvaye satyanyathā bhavati goviṣāṇavat || 
tatra sādṛśyadarśanādananyatvaṃ hrasvadīrghadarśanādanyatvaṃ sarvabhāvānām |  dakṣiṇaṃ hi mahāmate goviṣāṇaṃ vāmasyānyad bhavati, vāmam api dakṣiṇasya |  evaṃ hrasvadīrghatvayoḥ parasparataḥ |  (77,1) evaṃ varṇavaicitryataś ca |  ataś cāparasparato ’nyaḥ |  na cānyas tathāgataḥ skandhadhātvāyanebhyaḥ |  evaṃ vimokṣāt tathāgato nānyo nānanyaḥ |  tathāgata eva mokṣaśabdena deśyate |  yadi anyaḥ syān mokṣāt tathāgataḥ, rūpalakṣaṇayuktaḥ syāt |  rūpalakṣaṇayuktatvād anityaḥ syāt |  athānanyaḥ syāt, prāptilakṣaṇavibhāgo na syād yoginām |  dṛṣṭaś ca mahāmate vibhāgo yogibhiḥ |  ato nānyo nānanyaḥ |  evaṃ jñānaṃ jñeyān nānyannānanyat |  yaddhi mahāmate na nityaṃ nānityaṃ na kāryaṃ na kāraṇaṃ na saṃskṛtaṃ nāsaṃskṛtaṃ na buddhir na boddhavyaṃ na lakṣyaṃ na lakṣaṇaṃ na skandhā na skandhebhyo ’nyat nābhidheyaṃ nābhidhānaṃ naikatvānyatvobhayatvānubhayatvasaṃbaddham, tatsarvapramāṇavinivṛttam |  yatsarvapramāṇavinivṛttaṃ tadvāṅbhātraṃ saṃpadyate |  yadvāṅbhātraṃ tadanutpannam |  yadanutpannaṃ tadaniruddham |  yadaniruddhaṃ tadākāśasamam |  ākāśaṃ ca mahāmate na kāryaṃ na kāraṇam |  yacca na kāryaṃ na kāraṇaṃ tannirālambyam |  yannirālambyaṃ tatsarvaprapañcātītam |  yatsarvaprapañcātītaṃ sa tathāgataḥ |  etad dhi mahāmate samyaksaṃbuddhatvam |  eṣā sā buddhabuddhatā sarvapramāṇendriyavinivṛttā || 
tatredam ucyate - 
pramāṇendriyanirmuktaṃ na kāryaṃ nāpi kāraṇam |
buddhiboddhavyarahitaṃ lakṣyalakṣaṇavarjitam || 3.79 || 
skandhān pratītya saṃbuddho na dṛṣṭaḥ kenacitkvacit |
yo na dṛṣṭaḥ kvacitkenacitkathaṃ tasya vibhāvanā || 3.80 || 
na kṛtako nākṛtako na kāryaṃ nāpi kāraṇam |
na ca skandhā na cāskandhā na cāpy anyatra saṃkarāt || 3.81 || 
na hi yo yena bhāvena kalpyamāno na dṛśyate |
na taṃ nāsty eva gantavyaṃ dharmāṇām eva dharmatā || 3.82 || 
astitvapūrvakaṃ nāsti asti nāstitvapūrvakam |
ato nāsti na gantavyamastitvaṃ na ca kalpayet || 3.83 || 
ātmanairātmyasaṃmūḍhād dhoṣamātrāvalambinaḥ |
antadvayanimagnāste naṣṭā nāśenti bāliśān || 3.84 || 
sarvadoṣavinirmuktaṃ yadā paśyanti mannayam |
tadā samyakprapaśyanti na te dūṣenti nāyakān || 3.85 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  deśayatu me bhagavān, deśayatu sugataḥ, yaddeśanāpāṭhe bhagavatā anirodhānutpādagrahaṇaṃ kṛtam |  uktaṃ ca tvayā yathā tathāgatasyaitad adhivacanamanirodhānutpāda iti |  tatkimayaṃ bhagavan abhāvo ’nirodhānutpādaḥ, uta tathāgatasyaitatparyāyāntaram? yad bhagavān evam āha - aniruddhā anutpannāś ca bhagavatā (78,1) sarvadharmā deśyante sadasatpakṣādarśanāt |  yadyanutpannāḥ sarvadharmā iti bhagavan dharmagrahaṇaṃ na prāpnoti, ajātatvāt sarvadharmāṇām |  atha paryāyāntarametatkasyaciddharmasya, taducyatāṃ bhagavan |  bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - na hi mahāmate abhāvas tathāgato na ca sarvadharmāṇām anirodhānutpādagrahaṇam |  na pratyayo ’pekṣitavyo na ca nirarthakam anutpādagrahaṇaṃ kriyate mayā |  kiṃ tu mahāmate manomayadharmakāyasya tathāgatasyaitad adhivacanaṃ yatra sarvatīrthakaraśrāvakapratyekabuddhasaptabhūmipratiṣṭhitānāṃ ca bodhisattvānāmaviṣayaḥ |  so ’nutpādas tathāgatasya |  etan mahāmate paryāyavacanam |  tadyathā mahāmate indraḥ śakraḥ puraṃdaraḥ, hasyaḥ karaḥ pāṇiḥ, tanur dehaṃ śarīram, pṛthivī bhūmirvasuṃdharā, khamākāśaṃ gaganam |  ityevamādyānāṃ bhāvānāmekaikasya bhāvasya bahavaḥ paryāyavācakāḥ śabdā bhavanti vikalpitāḥ |  na caiṣāṃ nāmabahutvād bhāvabahutvaṃ vikalpyate |  na ca svabhāvo na bhavati |  evaṃ mahāmate ahamapi sahāyāṃ lokadhātau tribhir nāmāsaṃkhyeyaśatasahasrair bālānāṃ śravaṇāvabhāsam āgacchāmi |  taiś cābhilapanti mām, na ca prajānanti tathāgatasyaite nāmaparyāyā iti |  tatra kecin mahāmate tathāgatam iti māṃ saṃprajānanti |  kecit svayaṃbhuvam iti |  nāyakaṃ vināyakaṃ pariṇāyakaṃ buddhamṛṣiṃ vṛṣabhaṃ brahmāṇaṃ viṣṇumīśvaraṃ pradhānaṃ kapilaṃ bhūtāntamariṣṭaneminaṃ somaṃ bhāskaraṃ rāmaṃ vyāsaṃ śukamindraṃ baliṃ varuṇam iti caike saṃjānanti |  apare anirodhānutpādaṃ śūnyatāṃ tathatāṃ satyatāṃ bhūtatāṃ bhūtakoṭiṃ dharmadhātuṃ nirvāṇaṃ nityaṃ samatāmadvayamanirodhamanimittaṃ pratyayaṃ buddhahetūpadeśaṃ vimokṣaṃ mārgasatyāni sarvajñaṃ jinaṃ manomayam iti caike saṃjānanti |  evamādibhir mahāmate paripūrṇaṃ tribhir nāmāsaṃkhyeyaśatasahasrair anūnair anadhikair ihānyeṣu ca lokadhātuṣu māṃ janāḥ saṃjānante udakacandra ivāpraviṣṭanirgatam |  na ca bālā avabudhyante dvayāntapatitayā saṃtatyā |  atha ca satkurvanti gurukurvanti mānayanti pūjayanti ca māṃ padārthaniruktyakuśalā abhinnasaṃjñāḥ, na svanayaṃ prajānantiṃ deśanārutapāṭhābhiniviṣṭāḥ |  anirodhānutpādamabhāvaṃ kalpayiṣyanti na ca tathāgatanāmapadaparyāyāntaramindraśakrapuraṃdaraṃ na svanayapratyavasthānapāṭhamadhimokṣanti, yathārutārthapāṭhānusāritvāt sarvadharmāṇām |  evaṃ ca mahāmate vakṣyanti te mohapuruṣāḥ - yathāruta evārthaḥ, ananyo ’rtho rutād iti |  tat kasya hetoḥ? yaduta arthasyāśarīratvād rutādanyo ’rtho na bhavati |  kiṃ tu rutam evārtha iti rutasvabhāvāparijñānād avidagdhabuddhayaḥ |  na tv evaṃ jñāsyanti mahāmate yathā rutamutpannapradhvaṃsi, artho ’nutpannapradhvaṃsī |  rutaṃ mahāmate akṣarapatitam, artho ’nakṣarapatitaḥ |  bhāvābhāvavivarjitatvādajanmāśarīram |  na ca mahāmate tathāgatā akṣarapatitaṃ dharmaṃ deśayanti |  akṣarāṇāṃ sadasato ’nupalabdheḥ |  anyatra akṣarapatitāśayaḥ punar mahāmate yo ’kṣarapatitaṃ dharmaṃ deśayati, sa ca pralapati, nirakṣaratvād dharmasya |  ata etasmāt kāraṇān mahāmate uktaṃ deśanāpāṭhe mayā anyaiś ca buddhabodhisattvaiḥ yathaikam apy akṣaraṃ tathāgatā nodāharanti na pratyāharantīti |  tatkasya (79,1) hetoḥ? yaduta anakṣaratvād dharmāṇām |  na ca nārthopasaṃhitam udāharanti |  udāharanty eva vikalpam upādāya |  anupādānān mahāmate sarvadharmāṇāṃ śāsanalopaḥ syāt |  śāsanānāṃ lopāc ca buddhapratyekabuddhaśrāvakabodhisattvānāmabhāvaḥ syāt |  tadabhāvātkiṃ kasya deśyeta? ata etasmāt kāraṇān mahāmate bodhisattvena mahāsattvena deśanāpāṭharutānabhiniviṣṭena bhavitavyam |  sa vyabhicārī mahāmate deśanāpāṭhaḥ |  sattvāśayapravṛttatvān nānādhimuktikānāṃ sattvānāṃ dharmadeśanā kriyate cittamanomanovijñānavyāvṛttyarthaṃ mayā anyaiś ca tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ, na svapratyātmāryajñānādhigamapratyavasthānāt sarvadharmanirābhāasasvacittadṛśyamātrāvabodhād dvidhāvikalpasya vyāvṛttitaḥ |  arthapratiśaraṇena mahāmate bodhisattvena mahāsattvena bhavitavyaṃ na vyañjanapratiśaraṇena |  vyañjanānusārī mahāmate kulaputro vā kuladuhitā vā svātmānaṃ ca nāśayati, parārthāṃś ca nāvabodhayati |  kudṛṣṭipatitayā saṃtatyā svapakṣaṃ vibhrāmyate kutīrthakaiḥ sarvadharmabhūmisvalakṣaṇākuśalaiḥ padaniruktyanabhijñaiḥ || 
atha sarvadharmabhūmisvalakṣaṇakuśalā bhavanti padaparyāyaniruktigatiṃgatā bhāvārthayuktikuśalāḥ |  tataḥ svātmānaṃ ca samyaganimittasukhena prīṇayanti, parāṃś ca samyaṅmahāyāne pratiṣṭhāpayanti |  mahāyāne ca mahāmate samyakparigṛhyamāṇe buddhaśrāvakapratyekabuddhabodhisattvānāṃ parigrahaḥ kṛto bhavati |  buddhabodhisattvaśrāvakapratyekabuddhaparigrahāt sarvasattvaparigrahaḥ kṛto bhavati |  sarvasattvaparigrahāt saddharmaparigrahaḥ kṛto bhavati |  saddharmaparigrahāc ca mahāmate buddhavaṃśasyānupacchedaḥ kṛto bhavati |  buddhavaṃśasyānupacchedādāyatanaviśeṣapratilambhāḥ prajñāyante |  atasteṣu viśiṣṭāyatanapratilambheṣu bodhisattvā mahāsattvā upapattiṃ parigṛhya mahāyāne pratiṣṭhāpanatayā daśavaśitāvicitrarūpaveśadhāriṇo bhūtvā sattvaviśeṣānuśayalakṣaṇagatibhūtās tathātvāya dharmaṃ deśayanti || 
tatra tathātvamananyathātvaṃ tattvam |  anāyūhāniryūhalakṣaṇaṃ sarvaprapañcopaśamaṃ tattvamity ucyate |  tena na mahāmate kulaputreṇa vā kuladuhitrā vā yathārutārthābhiniveśakuśalena bhavitavyam |  nirakṣaratvāttattvasya |  na cāṅguliprekṣakeṇa bhavitavyam |  tadyathā mahāmate aṅgulyā kaś citkasyacitkiṃcidādarśayet |  sa cāṅgulyagram eva pratiseradvīkṣitum |  evam eva mahāmate bālajātīyā iva bālapṛthagjanavargā yathārutāṅgulyagrābhiniveśābhiniviṣṭā eva kālaṃ kariṣyanti, na yathārutāṅgulyagrārthaṃ hitvā paramārthamāgamiṣyanti |  tadyathā mahāmate annaṃ bhojyaṃ bālānāṃ ca kaścidanabhisaṃskṛtaṃ paribhoktum |  atha kaścidanabhisaṃskṛtaṃ paribhuñjīta, sa unmatta iti vikalpyeta anupūrvasaṃskārānavabodhādannasya, evam eva mahāmate anutpādo ’nirodho nānabhisaṃskṛtaḥ śobhate |  avaśyamevātrābhisaṃskāreṇa bhavitavyam, na cātmānam aṅgulyagragrahaṇārthadarśanavat |  ata etena kāraṇena mahāmate arthābhiyogaḥ karaṇīyaḥ |  artho mahāmate vivikto nirvāṇahetuḥ |  rutaṃ vikalpasaṃbaddhaṃ saṃsārāvāhakam |  arthaś ca mahāmate bahuśrutānāṃ (80,1) sakāśāllabhyate |  bāhuśrutyaṃ ca nāma mahāmate yaduta arthakauśalyaṃ na rutakauśalyam |  tatrārthakauśalyaṃ yatsarvatīrthakaravādāsaṃsṛṣṭaṃ darśanam |  yathā svayaṃ ca na patati parāṃś ca na pātayati |  evaṃ satyarthe mahāmate bāhuśrutyaṃ bhavati |  tasmād arthakāmena te sevanīyāḥ |  ato viparītā ye yathārutārthābhiniviṣṭāste varjanīyāstattvānveṣiṇā || 
punar aparaṃ mahāmatir buddhādhiṣṭhānādhiṣṭhita evam āha - na bhagavatā anirodhānutpādadarśanena kiṃcidviśiṣyate |  tat kasya hetoḥ? sarvatīrthakarāṇām api bhagavan kāraṇānyanutpannānyaniruddhāni |  tavāpi bhagavan ākāśamapratisaṃkhyānirodho nirvāṇadhātuścānirodho ’nutpannaḥ |  tīrthakarā api bhagavan kāraṇapratyayahetukīṃ jagata utpattiṃ varṇayanti |  bhagavān api ajñānatṛṣṇākarmavikalpapratyayebhyo jagata utpattiṃ varṇayati |  tasyaiva kāraṇasya saṃjñāntaraviśeṣamutpādya pratyayā iti |  evaṃ bāhyaiḥ pratyayair bāhyānām |  te ca tvaṃ ca bhāvānāmutpattaye |  ato nirviśiṣṭo ’yaṃ bhagavan vādastīrthakaravādena bhavati |  aṇupradhāneśvaraprajāpatiprabhṛtayo navadravyasahitā aniruddhā anutpannāḥ |  tavāpi bhagavan sarvabhāvā anutpannāniruddhāḥ sadasato ’nupalabdheḥ |  bhūtāvināśāc ca svalakṣaṇaṃ notpadyate, na nirudhyate |  yāṃ tāṃ gatiṃ gatvā bhūto bhūtasvabhāvaṃ na vijahāti |  bhūtavikalpavikāro ’yaṃ bhagavan sarvatīrthakarair vikalpyate tvayā ca |  ata etena kāraṇena aviśiṣṭo ’yaṃ vādaḥ |  viśeṣo vātra vaktavyo yena tathāgatavādo viśeṣyate, na sarvatīrthakaravādaḥ |  aviśiṣyamāṇe bhagavan svavāde tīrthakarāṇām api buddhaprasaṅgaḥ syād anirodhānutpādahetutvāt |  asthānamanavakāśaṃ coktaṃ bhagavatā yadekatra lokadhātau bahavas tathāgatā utpadyerann iti |  prāptaṃ caitat tathāgatabahutvaṃ sadasatkāryaparigrahāc cāviśiṣyamāṇe svavāde || 
bhagavān āha - na mama mahāmate anirodhānutpādas tīrthakarānutpādānirodhavādena tulyo nāpy utpādānityavādena |  tat kasya hetoḥ? tīrthakarāṇāṃ hi mahāmate bhāvasvabhāvo vidyata evānutpannāvikaralakṣaṇaprāptaḥ |  na tv evaṃ mama sadasatpakṣapatitaḥ |  mama tu mahāmate sadasatpakṣavigata utpādabhaṅgavirahito na bhāvo nābhāvaḥ, māyāsvarūpavaicitryadarśanavan nābhāvaḥ |  kathaṃ na bhāvaḥ? yaduta rūpasvabhāvalakṣaṇagrahaṇābhāvād dṛśyādṛśyato grahaṇāgrahaṇataḥ |  ata etasmāt kāraṇāt sarvabhāvā na bhāvā nābhāvāḥ |  kiṃ tu svacittadṛśyamātrāvabodhādvikalpasyāpravṛtteḥ svastho loko niṣkriyaḥ |  bālāḥ kriyāvantaṃ kalpayanti, na tvāryāḥ |  abhūtārthavikalpārthavibhram eṣa mahāmate gandharvanagaramāyāpuruṣavat |  tadyathā mahāmate kaścidgandharvanagare bālajātīyo māyāpuruṣasattvasārthavaicitryaṃ praviaśantaṃ vā nirgacchantaṃ vā kalpayet - amī praviṣṭā amī nirgatāḥ |  na ca tatra kaścitpraviṣṭo vā nirgato vā |  atha yāvad eva vikalpavibhramabhāva eṣaḥ, teṣām evam eva mahāmate utpādānutpādavibhrama eṣa bālānām |  na cātra kaścitsaṃskṛto ’saṃskṛto vā māyāpuruṣotpattivat |  na ca māyāpuruṣa utpadyate vā nirudhyate vā bhāvābhāvākiṃcitkaratvāt |  evam eva sarvadharmā bhaṅgotpādavarjitāḥ |  anyatra vitathapatitayā saṃjñayā bālā utpādanirodhaṃ kalpayanti na tvāryāḥ |  tatra vitatham iti mahāmate na tathā yathā bhāvasvabhāvaḥ kalpyate | (81,1) nāpy anyathā |  anyathā kalpyamāne sarvabhāvasvabhāvābhiniveśa eva syāt |  na viviktadarśanāviviktadarśanādvikalpasya vyāvṛttir eva na syāt |  ata etasmāt kāraṇān mahāmate animittadarśanam eva śreyo na nimittadarśanam |  nimittaṃ punarjanmahetutvād aśreyaḥ |  animittam iti mahāmate vikalpasyāpravṛttiranutpādo nirvāṇam iti vadāmi |  tatra nirvāṇam iti mahāmate yathābhūtārthasthānadarśanaṃ vikalpacittacaittakalāpasya parāvṛttipūrvakam |  tathāgatasvapratyātmāryajñānādhigamaṃ nirvāṇam iti vadāmi || 
tatredam ucyate - 
utpādavinivṛttyartham anutpādaprasādhakam |
ahetuvādaṃ deśemi na ca bālair vibhāvyate || 3.86 || 
anutpannam idaṃ sarvaṃ na ca bhāvā na santi ca |
gandharvasvapnamāyākhyā bhāvā vidyanty ahetukāḥ || 3.87 || 
anutpannasvabhāvāś ca śūnyāḥ kena vadāhi me |
samavāyādvinirmukto buddhyā bhāvo na gṛhyate |
tasmāc chūnyam anutpannaṃ niḥsvabhāvaṃ vadāmy aham || 3.88 || 
samavāyastathaikaikaṃ dṛśyābhāvān na vidyate |
na tīrthyadṛṣṭyapralayāt samavāyo na vidyate || 3.89 || 
svapna keśoṇḍukaṃ māyā gandharvaṃ mṛgatṛṣṇikā |
ahetukāni dṛśyante tathā lokavicitratā || 3.90 || 
nigṛhyāhetuvādena anutpādaṃ prasādhayet |
anutpāde prasādhyante mama netrī na naśyati |
ahetuvāde deśyante tīrthyānāṃ jāyate bhayam || 3.91 || 
kathaṃ kena kutaḥ kutra saṃbhavo ’hetuko bhavet |
nāhetuko na hetubhyo yadā paśyanti saṃskṛtam |
tadā vyāvartate dṛṣṭir vibhaṅgotpādavādinī || 3.92 || 
kimabhāvo hy anutpāda uta pratyayavīkṣaṇam |
atha bhāvasya nāmedaṃ nirarthaṃ vā bravīhi me || 3.93 || 
na cābhāvo hy anutpādo na ca pratyayavīkṣaṇam |
na ca bhāvasya nāmedaṃ na ca nāma nirarthakam || 3.94 || 
yatra śrāvakapratyekabuddhānāṃ tīrthyānāṃ ca agocaraḥ |
saptabhūmigatānāṃ ca tadanutpādalakṣaṇam || 3.95 || 
hetupratyayavyāvṛttiṃ kāraṇasya nirodhanam |
cittamātravyavasthānam anutpādaṃ vadāmy aham || 3.96 || 
(82,1) ahetuvṛttir bhāvānāṃ kalpyakalpanavarjitam |
sadasatpakṣanirmuktam anutpādaṃ vadāmy aham || 3.97 || 
cittaṃ dṛśyavinirmuktaṃ svabhāvadvayavarjitam |
āśrayasya parāvṛttimanutpādaṃ vadāmy aham || 3.98 || 
na bāhyabhāvaṃ nābhāvaṃ nāpi cittaparigrahaḥ |
svapnaṃ keśoṇḍukaṃ māyā gandharvaṃ mṛgatṛṣṇikā |
sarvadṛṣṭiprahāṇaṃ ca tadanutpādalakṣaṇam || 3.99 || 
evaṃ śūnyāsvabhāvādyān padān sarvān vibhāvayet |
na jātu śūnyayā śūnyā kiṃ tvanutpādaśūnyayā || 3.100 || 
kalāpaḥ pratyayānāṃ ca pravartate nivartate |
kalāpāc ca pṛthagbhūtaṃ na jātaṃ na nirudhyate || 3.101 || 
bhāvo na vidyate ’nyo ’nyaḥ kalāpāc ca pṛthak kvacit |
ekatvena pṛthaktvena yathā tīrthyair vikalpyate || 3.102 || 
asanna jāyate bhāvo nāsanna sadasatkvacit |
anyatra hi kalāpo ’yaṃ pravartate nivartate || 3.103 || 
saṃketamātram evedam anyonyāpekṣasaṃkalā |
anyam arthaṃ na caivāsti pṛthakpratyayasaṃkalāt || 3.104 || 
janyābhāvād anutpādaṃ tīrthyadoṣavivarjitam |
deśemi saṃkalāmātraṃ na ca bālair vibhāvyate || 3.105 || 
yasya janyo bhavedbhāvaḥ saṃkalāyāḥ pṛthak kvacit |
ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ || 3.106 || 
pradīpo dravyajātīnāṃ vyañjakaḥ saṃkalā bhavet |
yasya bhāvo bhavet kaścitsaṃkalāyāḥ pṛthak kvacit || 3.107 || 
asvabhāvā hy anutpannāḥ prakṛtyā gaganopamāḥ |
saṃkalāyāḥ pṛthagbhūtā ye dharmāḥ kalpitābudhaiḥ || 3.108 || 
anyamanyam anutpādamāryāṇāṃ prāptidharmatā |
yasya jātinam utpādaṃ tad anutpāde kṣāntiḥ syāt || 3.109 || 
yadā sarvamimaṃ lokaṃ saṃkalām eva paśyati |
saṃkalāmātram evedaṃ tadā cittaṃ samādhyate || 3.110 || 
ajñānatṛṣṇākarmādiḥ saṃkalādhyātmiko bhavet |
khejamṛdbhāṇḍacakrādi bījabhūtādi bāhiram || 3.111 || 
(83,1) parato yasya vai bhāvaḥ pratyayair jāyate kvacit |
na saṃkalāmātramevedaṃ na te yuktyāgame sthitāḥ || 3.112 || 
yadi janyo na bhāvo ’sti syād buddhiḥ kasya pratyayāt |
anyonyajanakā hy ete tenaite pratyayāḥ smṛtāḥ || 3.113 || 
uṣṇadravacalakaṭhinā dharmā bālair vikalpitāḥ |
kalāpo ’yaṃ na dharmo ’sti ato vai niḥsvabhāvatā || 3.114 || 
vaidyā yathāturavaśāt kriyābhedaṃ prakurvate |
na tu śāstrasya bhedo ’sti doṣabhedāt tu bhidyate || 3.115 || 
tathāhaṃ sattvasaṃtānaṃ kleśadoṣaiḥ sadūṣitaiḥ |
indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi prāṇinām || 3.116 || 
na kleśendriyabhedena śāsanaṃ bhidyate mama |
ekam eva bhaved yānaṃ mārgamaṣṭāṅgikaṃ śivam || 3.117 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  anityatā anityateti bhagavan sarvatīrthakarair vikalpyate |  tvayā ca sarvadeśanāpāṭhe deśyate - anityā bata saṃskārā utpādavyayadharmiṇa iti |  tat kim iyaṃ bhagavaṃs tathyā mithyeti? katiprakārā bhagavan anityatā?  bhagavān āha - aṣṭaprakārā hi mahāmate sarvatīrthakarair anityatā kalpyate, na tu mayā |  katamāṣṭaprakārā? tatra kecit tāvan mahāmate āhuḥ - prārambhavinivṛttir anityateti |  prārambho nāma mahāmate utpādo ’nutpādo ’nityatā |  anye saṃsthānavinivṛttim anityatāṃ varṇayanti |  anye rūpam evānityam iti |  anye rūpasya vikārāntaramanityatām |  nair antaryaprabandhena svarasabhaṅgabhedaṃ sarvadharmāṇāṃ kṣīradadhipariṇāmavikārāntaravadadṛṣṭanaṣṭā sarvabhāveṣu pravartate na nityateti |  anye punarbhāvam anityatāṃ kalpayanti |  anye bhāvābhāvam anityatāṃ kalpayanti |  anye anutpādānityatāṃ sarvadharmāṇām anityatāyāś ca tadantargatatvāt |  tatra mahāmate bhāvābhāvānityatā nāma yaduta bhūtabhautikasvalakṣaṇavināśānupalabdhirapravṛttir bhūtasvabhāvasya |  tatra anutpādānityatā nāma yaduta nityamanityaṃ sadasatorapravṛttiḥ sarvadharmāṇām adarśanaṃ paramāṇupravicayādadarśanam |  anutpādasyaitad adhivacanaṃ notpādasya |  etad dhi mahāmate anutpādānityatāyā lakṣaṇaṃ yasyānavabodhāt sarvatīrthakarā utpādānityatāvāde prapatanti || 
punar aparaṃ mahāmate yasya bhāvo nityatā, tasya svamativikalpenaiva nityatā nānityatā bhāvaḥ |  tat kasya hetoḥ? yaduta svayamavināśitvādanityatāyāḥ |  iha mahāmate sarvabhāvānāmabhāvo ’nityatāyāḥ kāryam |  na cānityatāmantareṇa sarvabhāvābhāva upalabhyate daṇḍaśilāmudgarānyatarabhedyabhedakavat |  anyonyāviśeṣadarśanaṃ dṛṣṭam |  ato ’nityatā kāraṇaṃ sarvabhāvābhāvaḥ kāryam |  na ca kāryakāraṇayor viśeṣo ’sti iyam anityatā idaṃ kāryam iti |  aviśeṣātkāryakāraṇayor nityāḥ sarvabhāvā ahetukatvād bhāvasya |  sarvabhāvābhāvo hi mahāmate ahetukaḥ |  na (84,1) ca bālapṛthagjanā avabudhyante |  na ca kāraṇaṃ visadṛśaṃ kāryaṃ janayati |  atha janayet, teṣām anityatā sarvabhāvānāṃ visadṛśaṃ kāryaṃ syāt, kāryakāraṇavibhāgo na syāt |  dṛṣṭaś ca kāryakāraṇavibhāgas teṣām |  yadi vā anityatā abhāvaḥ syāt, kriyāhetubhāvalakṣaṇapatitaś ca syāt, ekabhāvena vā parisamāptaḥ syāt sarvabhāveṣu |  kriyāhetubhāvalakṣaṇapatitatvāc ca svayam evānityatā nityā syāt, anityatvādayaḥ sarvabhāvā nityāḥ syur nityā eva bhaveyuḥ || 
atha sarvabhāvāntargatā anityatā, tena tryadhvapatitā syāt |  tatra yadatītaṃ rūpaṃ tattena saha vinaṣṭam |  anāgatam api notpannam |  rūpān utpattitayā vartamānenāpi rūpeṇa sahābhinnalakṣaṇam |  rūpaṃ ca bhūtānāṃ saṃniveśaviśeṣaḥ |  bhūtānāṃ bhautikasvabhāvo na vinaśyate anyānanyavivarjitatvāt |  sarvatīrthakarāṇām avināśāt sarvabhūtānāṃ sarvaṃ tribhavaṃ bhūtabhautikaṃ yatrotpādasthitivikāraḥ prajñapyate |  kim anyad anityaṃ bhūtabhautikavinirmuktaṃ yasyānityatā kalpyate tīrthakaraiḥ? bhūtāni ca na pravartante na nivartante svabhāvalakṣaṇābhiniveśāt || 
tatra prārambhavinivṛttir nāma anityatā - na punarbhūtāni bhūtāntaramārabhante parasparavilakṣaṇasvalakṣaṇān na viśeṣaḥ prārabhyate |  tadaviśeṣātteṣāmapunarārambhād dvidhāyogādanārambhasyānityatābuddhayo bhavanti || 
tatra saṃsthānavinivṛttir nāma anityatā - yaduta na bhūtabhautikaṃ vinaśyati ā pralayāt |  pralayo nāma mahāmate ā paramāṇoḥ pravicayaparīkṣā vināśo bhūtabhautikasya saṃsthānasyān yathābhūtadarśanād dīrghahrasvānulabdhiḥ |  na paramāṇubhūteṣu vināśād bhūtānāṃ saṃsthānavinivṛttidarśanāt sāṃkhyavāde prapatanti || 
tatra saṃsthānānityatā nāma - yaduta yasya rūpamevānityaṃ tasya saṃsthānasyānityatā na bhūtānām |  atha bhūtānāmanityatā syāt, lokasaṃvyavahārābhāvaḥ syāt |  lokasaṃvyavahārābhāvāllokāyatikadṛṣṭipatitaḥ syāt, vāgmātratvāt sarvabhāvānām |  na punaḥ svalakṣaṇotpattidarśanāt || 
tatra vikārānityatā nāma - yaduta rūpasyān yathābhūtadarśanaṃ na bhūtānāṃ suvarṇasaṃsthānabhūṣaṇavikāradarśanavat |  na suvarṇaṃ bhāvādvinaśyati kiṃ tu bhūṣaṇasaṃsthānavināśo bhavati || 
ye cānye vikārapatitāḥ, evamādyādibhiḥ prakāraistīrthakarair anityatādṛṣṭirvikalpyate |  bhūtāni hi dahyamānānyagninā svalakṣaṇatvān na dahyante |  anyonyataḥ svalakṣaṇavigamān mahābhūtabhautikabhāvocchedaḥ syāt || 
mama tu mahāmate na nityā nānityā |  tat kasya hetoḥ? yaduta bāhyabhāvānabhyupagamātribhavacittamātropadeśādvicitralakṣaṇānupadeśān na pravartate na nivartate mahābhūtasaṃniveśaviśeṣaḥ |  na bhūtabhautikatvādvikalpasya dvidhā pravartate grāhyagrāhakālakṣaṇatā |  vikalpasya pravṛttidvayaparijñānād bāhyabhāvābhāvadṛṣṭivigamāt svacittamātrāvabodhād vikalpo vikalpābhisaṃskāreṇa pravartate nānabhisaṃskurvataḥ |  cittavikalpabhāvābhāvavigamāl laukikalokottaratamānāṃ sarvadharmāṇāṃ (85,1) na nityatā nānityatā |  svacittadṛśyamātrānavabodhātkudṛṣṭyāntadvayapatitayā saṃtatyā sarvatīrthakaraiḥ svavikalpānavabodhāt kathāpuruṣair asiddhapūrvair anityatā kalpyate |  trividhaṃ ca mahāmate sarvatīrthakaralauikikalokottaratamānāṃ sarvadharmāṇāṃ lakṣaṇaṃ vāgvikalpaviniḥsṛtānām |  na ca bālapṛthagjanā avabudhyante || 
tatredam ucyate - 
prārambhavinivṛttiṃ ca saṃsthānasyānyathātvatām |
bhāvamanityatāṃ rūpaṃ tīrthyāḥ kalpenti mohitāḥ || 3.118 || 
bhāvānāṃ nāsti vai nāśaṃ bhūtā bhūtātmanā sthitāḥ |
nānādṛṣṭinimagnāste tīrthyāḥ kalpenti nityatām || 3.119 || 
kasyacin na hi tīrthyasya vināśo na ca saṃbhavaḥ |
bhūtā bhūtātmanā nityāḥ kasya kalpentyanityatām || 3.120 || 
cittamātramidaṃ sarvaṃ dvidhā cittaṃ pravartate |
grāhyagrāhakabhāvena ātmātmīyaṃ na vidyate || 3.121 || 
brahmādisthānaparyantaṃ cittamātraṃ vadāmy aham |
cittamātravinirmuktaṃ brahmādir nopalabhyate || 3.122 || 
iti laṅkāvatāre mahāyānasūtre anityatāparivartas tṛtīyaḥ || 
(86,1) abhisamayaparivarto nāma caturthaḥ | 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  deśayatu me bhagavān sarvabodhisattvaśrāvakapratyekabuddhanirodhakramānusaṃdhilakṣaṇakauśalyaṃ yena kramānusaṃdhilakṣaṇakauśalyena ahaṃ ca anye ca bodhisattvā mahāsattvā nirodhasukhasamāpattimukhena na pratimuhyema, na ca śrāvakapratyekabuddhatīrthyakaravyāmohe prapatema |  bhagavān āha - tena mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt || 
bhagavāṃs tasyaitad avocat - ṣaṣṭhīṃ mahāmate bhūmimupādāya bodhisattvā mahāsattvāḥ sarvaśrāvakapratyekabuddhāś ca nirodhaṃ samāpadyante |  saptamyāṃ bhūmau punaś cittakṣaṇe cittakṣaṇe bodhisattvā mahāsattvāḥ sarvabhāvasvabhāvalakṣaṇavyudāsāt samāpadyante, na tu śrāvakapratyekabuddhāḥ |  teṣāṃ hi śrāvakapratyekabuddhānām ābhisaṃskārikī grāhyagrāhakalakṣaṇapatitā ca nirodhasamāpattiḥ |  atas te saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpadyante - mā sarvadharmāṇām aviśeṣalakṣaṇaprāptiḥ syād iti |  vicitralakṣaṇābhāvaś ca |  kuśalākuśalasvabhāvalakṣaṇānavabodhāt sarvadharmāṇāṃ samāpattir bhavati |  ataḥ saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpattikauśalyaṃ nāsti yena samāpadyeran || 
aṣṭamyāṃ mahāmate bhūmau bodhisattvānāṃ mahāsattvānāṃ śrāvakapratyekabuddhānāṃ ca cittamanomanovijñānavikalpasaṃjñāvyāvṛttir bhavati |  prathamaṣaṣṭhyāṃ bhūmau cittamanomanovijñānamātraṃ traidhātukaṃ samanupaśyati ātmātmīyavigataṃ svacittavikalpodbhavam, na ca bāhyabhāvalakṣaṇavaicitryapatitamanyatra svacittam eva |  dvidhā bālānāṃ grāhyagrāhakabhāvena pariṇāmya svajñānaṃ na cāvabodhyante anādikāladauṣṭhulyavikalpaprapañcavāsanāvāsitāḥ || 
aṣṭamyāṃ mahāmate nirvāṇaṃ śrāvakapratyekabuddhabodhisattvānām |  bodhisattvāś ca samādhibuddhair vidhāryante tasmāt samādhisukhād, yena na parinirvānti aparipūrṇatvāt tathāgatabhūmeḥ |  sarvakāryapratiprasrambhaṇaṃ ca syāt, yadi na saṃghārayet, tathāgatakulavaṃśocchedaś ca syāt |  acintyabuddhamāhātmyaṃ ca deśayanti te buddhā bhagavantaḥ |  ato na parinirvānti |  śrāvakapratyekabuddhāstu samādhisukhenāpahriyante |  atasteṣāṃ tatra parinirvāṇabuddhir bhavati || 
saptasu mahāmate bhūmiṣu cittamanomanovijñānalakṣaṇaparicayakauśalyātmātmīyagrāhyagrāhadharmapudgalanairātmyapravṛttinivṛttisvasāmānya - lakṣaṇaparicayacatuḥpratisaṃvidviniścayakauśalyavaśitāsvādasukhabhūmikramānupraveśabodhipākṣikadharmavibhāgaḥ kriyate mayā - mā bodhisattvā mahāsattvāḥ svasāmānyalakṣaṇānavabodhād bhūmikramānusaṃdhyakuśalāstīrthakarakudṛṣṭimārge prapateyuḥ, ityato bhūmikramavyavasthā kriyate |  na tu mahāmate atra kaścitpravartate vā nivartate vā anyatra svacitadṛśyamātramidaṃ yaduta bhūmikramānusaṃdhistraidhātukavicitropacāraś ca |  na ca bālā avabudhyante |  anavabodhād bālānāṃ bhūmikramānusaṃdhivyapadeśaṃ traidhātukavicitropacāraś ca vyavasthāpyate buddhadharmālayā ca || 
(87,1) punar aparaṃ mahāmate śrāvakapratyekabuddhā aṣṭamyāṃ bodhisattvabhūmau nirodhasamāpattisukhamadamattāḥ svacittadṛśyamātrākuśalāḥ svasāmānyalakṣaṇāvaraṇavāsanāpudgaladharmanairātmyagrāhakadṛṣṭipatitā vikalpanirvāṇamatibuddhayo bhavanti, na viviktadharmamatibuddhayaḥ |  bodhisattvāḥ punar mahāmate nirodhasamādhisukhamukhaṃ dṛṣṭvā pūrvapraṇidhānakṛpākaruṇopetā niṣṭhapadagativibhāgajñā na parinirvānti |  parinirvṛtāś ca te vikalpasyāpravṛttatvāt |  grāhyagrāhakavikalpasteṣāṃ vinivṛttaḥ |  svacittadṛśyamātrāvabodhāt sarvadharmāṇāṃ vikalpo na pravartate |  cittamanomanovijñānabāhyabhāvasvabhāvalakṣaṇābhiniveśaṃ vikalpayati |  tena punar buddhadharmahetur na pravartate, jñānapūrvakaḥ pravartate tathāgatasvapratyātmabhūmyadhigamanatayā svapnapuruṣaughottaraṇavat || 
tadyathā punar mahāmate kaścicchayitaḥ svapnāntare mahāvyāyāmautsukyena mahaughādātmānamuttārayet |  sa cānuttīrṇa eva pratibudhyeta |  pratibuddhaś ca sannevamupaparīkṣeta - kim idaṃ satyamuta mithyeti |  sa evaṃ samanupaśyet - nedaṃ satyaṃ na mithyā anyatra dṛṣṭaśrutamatavijñātānubhūtavikalpavāsanāvicitrarūpasaṃsthānānādikālavikalpapatitā nāstyastidṛṣṭivikalpaparivarjitā manovijñānānubhūtāḥ svapne dṛśyante |  evam eva mahāmate bodhisattvā mahāsattvā aṣṭamyāṃ bodhisattvabhūmau vikalpasyāpravṛttiṃ dṛṣṭvā prathamasaptamībhūmisaṃcārāt sarvadharmābhisamayān māyādidharmasamatayā sarvadharmautsukyagrāhyagrāhakavikalpoparataṃ cittacaitasikavikalpaprasaraṃ dṛṣṭvā buddhadharmeṣu prayujyante |  anadhigatānām adhigamāya prayoga eṣa mahāmate nirvāṇaṃ bodhisattvānāṃ na vināśaḥ cittamanomanovijñānavikalpasaṃjñāvigamāc ca anutpattikadharmakṣāntipratilambho bhavati |  na cātra mahāmate paramārthe kramo na kramānusaṃdhir nirābhāsavikalpaviviktadharmopadeśāt || 
tatredam ucyate - 
爾時世尊重説偈言 
cittamātre nirābhāse vihārā buddhabhūmi ca |
etad dhi bhāṣitaṃ buddhair bhāṣante bhāṣayanti ca || 4.1 || 
(4)唯心無所有 諸行及佛地
(5)去來現在佛 三世説如是 
cittaṃ hi bhūmayaḥ sapta nirābhāsā tv ihāṣṭamī |
dve hi bhūmī vihāro ’tra śeṣā bhūmir mamātmikā || 4.2 || 
(6)七地爲心地 無所有八地
(7)二地名爲行 餘地名我地 
pratyātmavedyā śuddhā ca bhūmir eṣā mamātmikā |
māheśvaraṃ paraṃ sthānam akaniṣṭho virājate || 4.3 || 
(8)内身證及淨 此名爲我地
(9)自在最勝處 阿迦尼吒天 
hutāśanasya hi yathā niścerus tasya raśmayaḥ |
citrā manoharāḥ saumyās tribhavaṃ nirmiṇanti te || 4.4 || 
(10)炤曜如炎火 出妙諸光明
(11)種種美可樂 化作於三界 
nirmāya tribhavaṃ kiṃcit kiṃcid vai pūrvanirmitam |
tatra deśemi yānāni eṣā bhūmir mamātmikā || 4.5 || 
(12)化現三界色 或有在光化
(13)彼處説諸8乘 是我自在地 
daśamī tu bhavet prathamā prathamā cāṣṭamī bhavet |
navamī saptamī cāpi saptamī cāṣṭamī bhavet || 4.6 || 
(14)十地爲初地 初地爲八地
(15)九地爲七地 七地爲八地 
dvitīyā ca tṛtīyā syāc caturthī pañcamī bhavet |
tṛtīyā ca bhavet ṣaṣṭhī nirābhāse kramaḥ kutaḥ || 4.7 || 
(16)二地爲三地 四地爲五地
(17)三地爲六地 寂滅有何次
(18)決定諸聲聞 不行菩薩行
(19)同入八地者 是本菩薩行 
iti laṅkāvatāre abhisamayaparivartaś caturthaḥ || 
 
(88,1) tathāgatanityānityaprasaṅgaparivarto nāma pañcamaḥ | 
(20)*入楞伽經問如來常無常品第十 
[CHAPTER FIVE] 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat  - kiṃ bhagavaṃs tathāgato ’rhan samyaksaṃbuddho nitya utāho ’nityaḥ?  bhagavān āha - na mahāmate tathāgato nityo nānityaḥ |  tat kasya hetor yaduta ubhayadoṣaprasaṅgāt |  ubhayathā hi mahāmate doṣaprasaṅgaḥ syāt |  nitye sati kāraṇaprasaṅgaḥ syāt |  nityāni hi mahāmate sarvatīrthakarāṇāṃ kāraṇāny akṛtakāni ca |  ato na nityas tathāgato ’kṛtakanityatvāt |  anitye sati kṛtakaprasaṅgaḥ syāt |  skandhalakṣyalakṣaṇābhāvāt skandhavināśād ucchedaḥ syāt |  na cocchedo bhavati tathāgataḥ |  sarvaṃ hi mahāmate kṛtakam anityaṃ ghaṭapaṭatṛṇakāṣṭheṣṭakādi | sarvānityatvaprasaṅgāt  sarvajñajñānasaṃbhāravaiyarthyaṃ bhavet kṛtakatvāt |  sarvaṃ hi kṛtakaṃ tathāgataḥ syād viśeṣahetvabhāvāt |  ata etasmāt kāraṇān mahāmate na nityo nānityas tathāgataḥ || 
(21)爾時聖者大慧菩薩摩訶薩白佛言。  世尊。如(22)來應正遍知。爲是常耶爲無常耶。  佛告聖(23)者大慧菩薩言。大慧。如來應正遍知。非常(24)非無常。  何以故。二邊有過故。  大慧。有無二(25)邊應有過失。  大慧。若言如來是常法者則(26)同常因。  大慧。以諸外道説言微塵諸因常(27)故。非是作法。  大慧。是故不得言如來常。(28)以非作法而言常故。  大慧。亦不得言如來(29)無常。言無常者即是同於有爲作法。  五陰(556a1)可見能見法無。五陰滅故。五陰滅者諸佛如(2)來亦應同滅。  而佛如來非斷絶法。  大慧。凡(3)作法者皆是無常。如瓶衣車屋及疊席等(4)皆是作法。是故無常。  大慧。若言一切皆無(5)常者。一切智一切智人。一切功徳亦應無(6)常。以同一切作法相故。  又復有過。若言一(7)切皆無常者。諸佛如來應是作法。而佛如來(8)非是作法。以無更説有勝因故。  是故我言(9)如來非常亦非無常。 
LXXXI (217) At that time again, Mahāmati the Bodhisattva-Mahāsattva said this to the Blessed One:  Is the Blessed One, the Tathāgata, the Arhat, the Fully-Enlightened One, permanent or impermanent?  Said the Blessed One: Mahāmati, the Tathāgata is neither permanent nor impermanent.  Why? Because either way there is a fault connected with it.  Mahāmati, what fault is connected with either assertion?1   If the Tathāgata is permanent, he will be connected with the creating agencies.  For, Mahāmati, according to all the philosophers the creating agencies are something uncreated and permanent.  But the Tathāgata is not permanent [in the same sense] as the uncreated are permanent.  If he is impermanent, he will be connected with things created.  Because the Skandhas which are predicable as qualified and qualifying are nonexistent, and because the Skandhas are subject to annihilation, destructibility is their nature.    Mahāmati, all that is created is impermanent as is a jug, a garment, straw, a piece of wood, a brick, etc., which are all connected with impermanency.  Thus all the preparations for the knowledge of the All-Knowing One will become useless as they are things created.  On account of no distinction being made, the Tathāgata, indeed, would be something created.  For this reason, the Tathāgata is neither permanent nor impermanent. 
punar api mahāmate na nityas tathāgataḥ |  kasmāt ākāśasaṃbhāravaiyarthyaprasaṅgāt |  tadyathā mahāmate ākāśaṃ na nityaṃ nānityaṃ nityānityavyudāsād ekatvānyatvobhayatvānubhayatvanityānityatvadoṣair avacanīyaḥ || 
復次大慧。如來非常。  (10)何以故。虚空之性亦無修行諸功徳故。  大(11)慧。譬如虚空非常非無常。何以故。以離常(12)無常故。以不墮一異倶不倶。有無非有非(13)無。常無常非常非無常。是故離於一切諸過(14)不可得説。 
Again, Mahāmati, the Tathāgata is not permanent  for the reason that [if he were] he would be like space, and the preparations one makes for Tathāgatahood would be useless.  That is to say, Mahāmati, space is neither permanent nor impermanent as it excludes [the idea of] permanence and impermanence, (218) and it is improper to speak of it as characterised with the faults of oneness and otherness, of bothness and not-bothness, of permanence and impermanence. 
punar aparaṃ mahāmate śaśahayakharoṣṭramaṇḍūkasarpamakṣikāmīnaviṣāṇatulyaḥ syād anutpādanityatvāt |  ato ’nutpādanityatvaprasaṅgān na nityas tathāgataḥ || 
復次大慧。亦不得言如來是(15)常。何以故。若言常者同於兔馬駝驢龜蛇蠅(16)魚等角。  是故不得言如來常。復次大慧。亦(17)不得言如來是常。恐墮不生常故。是故不(18)得言如來世尊常。 
Further, Mahāmati, it is like the horns of a hare, or a horse, or an ass, or a camel, or a frog, or a snake, or a fly, or a fish; [with the Tathāgata] as with them here is the permanency of no-birth.  Because of this fault of the permanency of no-birth, the Tathāgata cannot be permanent. 
punar aparaṃ mahāmate asty asau paryāyo yena nityas tathāgataḥ |  tat kasya hetoḥ? yaduta abhisamayādhigamajñānanityatvān nityas tathāgataḥ |  abhisamayādhigamajñānaṃ hi mahāmate nityaṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām |  utpādād vā tathāgatānām anutpādād vā sthitaivaiṣā dharmatā dharmaniyāmatā dharmasthititā sarvaśrāvakapratyekabuddhatīrthakarābhisamayeṣu |  na tu gagane dharmasthitir bhavati | na va bālapṛthagjanā avabudhyante |  adhigamajñānaṃ ca mahāmate tathāgatānāṃ prajñājñānaprabhāvitam |  na mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāś cittamanomanovijñānaskandhadhātvāyatanāvidyāvāsanāprabhāvitāḥ |  sarvaṃ hi mahāmate tribhavam abhūtavikalpaprabhavam | na ca tathāgatā abhūtavikalpaprabhavāḥ |  dvaye hi sati mahāmate nityatā cānityatā ca bhavati, nādvayāt |  dvayaṃ hi mahāmate viviktam advayānutpādalakṣaṇāt sarvadharmāṇām |  ata etasmāt kāraṇān mahāmate tathāgatā arhantaḥ samyaksaṃbuddhā na nityā nānityāḥ |  yāvan mahāmate vāgvikalpaḥ pravartate, tāvan nityānityadoṣaḥ prasajyate |  vikalpabuddhikṣayān mahāmate nityānityagrāho nivāryate bālānāṃ na tu viviktadṛṣṭibuddhikṣayāt || 
復次大慧。更有餘法。(19)依彼法故。得言如來世尊是常。  何以故。依(20)内證智證常法故。是故得言如來是常。  大(21)慧諸佛如來内證智法。常恒清涼不變。大慧。(22)諸佛如來應正遍知。  若出於世不出於世。(23)]法性常。如是法體常。如是法軌則常。如是(24)]以彼法性。一切聲聞辟支佛等。亦不曾聞(25)亦不曾見。  如是法體。非虚空中。毛道凡夫(26)不覺不知。  大慧。諸佛如來内證智者依彼得(27)名。  大慧。以依如實智慧修行得名爲佛。(28)非心意意識無明五陰熏習得名。  大慧。一切(29)三界不實妄想分別戲論得名。  大慧。不實分(556b1)別二種法者。而得名爲常與無常。而佛如 (2)來不墮二法。不墮能取可取二邊。  如來寂(3)靜。二法不生故。  是故大慧。諸佛如來應正遍(4)知。不得言是常與無常。  大慧。凡所言語。而(5)得説言常與無常。  遠離一切分別盡者。不(6)得言取常無常法。是故我遮一切凡夫。不(7)得分別常與無常。以得眞實寂靜法者得(8)盡分別不生分別。 
However, Mahāmati, there is another sense in which the Tathāgata can be said to be permanent.  How? Because the knowledge arising from the attainment of enlightenment [ = an intuitive understanding] is of a permanent nature, the Tathāgata is permanent.  Mahāmati, this knowledge, as it is attained intuitively by the Tathāgatas, Arhats, Fully-Enlightened Ones, is, indeed, permanent.  Whether the Tathāgatas are born or not, this Dharmatā, which is the regulative and sustaining principle to be discoverable in the enlightenment of all the Śrāvakas, Pratyekabuddhas, and philosophers, abides,  and this sustaining principle of existence is not like the emptiness of space, which, however, is not understood by the ignorant and simple-minded.  Mahāmati, this knowledge of enlightenment belonging to the Tathāgatas comes forth from transcendental knowledge (prajnajñāna);  Mahāmati, the Tathāgatas, Arhats, Fully-Enlightened Ones do not come forth from the habit-energy of ignorance which is concerned with the Citta, Manas, and Manovijñāna, and the Skandhas, Dhātus, and Āyatanas.  The triple world originates from the discriminating of unrealities, but the Tathāgatas do not originate from the discriminating of unrealities.  Where duality obtains, Mahāmati, there is permanency and impermanency because of its not being one.  Mahāmati, [the truth of] absolute solitude is, indeed, non-dualistic2 because all things are characterised with non-duality and no-birth.  For this reason, Mahāmati, the Tathāgatas, Arhats, Fully-Enlightened Ones are neither permanent nor impermanent.  Mahāmati, as long as there is word-discrimination, (219) there follows the faulty notion of permanency and impermanency.  The destruction of the notion of permanency and impermanency as held by the ignorant, Mahāmati, comes from the getting rid of the knowledge that is based on discrimination, and not from the getting rid of the knowledge that is based on the insight of solitude. 
tatredam ucyate - 
爾時世尊重説偈言 
So it is said: 
nityānityavinirmuktān nityānityaprabhāvitān |
ye paśyanti sadā buddhān na te dṛṣṭivaśaṃ gatāḥ || 5.1 || 
(9)離於常無常 非常非無常 (10)若見如是佛 彼不墮惡道 
1 By keeping away permanency and impermanency, [and yet] by keeping permanency and impermanency in sight, those who always see the Buddhas will not expose themselves to the power of the philosophical doctrines. 
(89,1) samudāgamavaiyarthyaṃ nityānitye prasajyate |
vikalpabuddhivaikalyān nityānityaṃ nivāryate || 5.2 || 
(11)若説常無常 諸功徳虚妄 (12)無智者分別 遮説常無常 
2 When permanency and impermanency are adhered to all the accumulation [one makes for the attainment of reality] will be of no avail; by destroying the knowledge that is based on discrimination, [the idea of] permanency and impermanency is kept back. 
yāvatpratijñā kriyate tāvatsarvaṃ sasaṃkaram |
svacittamātraṃ saṃpaśyan na vivādaṃ samārabhet || 5.3 || 
(13)所有立法者 皆有諸過失 (14)若能見唯心 彼不墮諸過 
3 As soon as an assertion is made, all is in confusion; when it is understood that there is nothing in the world but what is seen of the Mind itself, disputes never arise. 
iti laṅkāvatāre tathāgatanityānityatvaprasaṅgaparivartaḥ pañcamaḥ || 
Here Ends the Fifth Chapter, “On the Deduction of the Permanency and Impermanency of Tathāgatahood.” 
(90,1) kṣaṇikaparivarto nāma ṣaṣṭhaḥ | 
[CHAPTER SIX] 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma - deśayatu me bhagavān, deśayatu me sugataḥ skandhadhātvāyatanānāṃ pravṛttinivṛttim |  asatyātmani kasya pravṛttirvā nirvṛttirvā? bālāś ca pravṛttinivṛttyāśritā duḥkhakṣayānavabodhān nirvāṇaṃ na prajānanti |  bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt || 
bhagavāṃs tasyaitad avocat - tathāgatagarbho mahāmate kuśalākuśalahetukaḥ sarvajanmagatikartā pravartate naṭavadgatisaṃkaṭa ātmātmīyavarjitaḥ |  tadanavabodhātrisaṃgatipratyayakriyāyogaḥ pravartate |  na ca tīrthyā avabudhyante kāraṇābhiniveśābhiniviṣṭāḥ |  anādikālavividhaprapañcadauṣṭhulyavāsanāvāsitaḥ ālayavijñānasaṃśabdito ’vidyāvāsanabhūmijaiḥ saptabhirvijñānaiḥ saha mahodadhitaraṃgavannityamavyucchinnaśarīraḥ pravartate anityatādoṣarahita ātmavādavinivṛtto ’tyantaprakṛtipariśuddhaḥ |  tadanyāni vijñānānyutpannāpavargāni manomanovijñānaprabhṛtīni kṣaṇikāni, saptāpyabhūtaparikalpahetujanitasaṃsthānākṛtiviśeṣasamavāyāvalambīni nāmanimittābhiniviṣṭāni svacittadṛśyarūpalakṣaṇāavabodhakāni sukhaduḥkhāpratisaṃvedakāni amokṣakāraṇāni nāmanimittaparyutthānarāgajanitajanakataddhetvālambāni |  teṣāṃ copāttānāmindriyākhyānāṃ parikṣayanirodhe samantarānutpatteranyeṣāṃ svamativikalpasukhaduḥkhāpratisaṃvedināṃ saṃjñāveditanirodhasamāpattisamāpannānāṃ caturdhyānasatyavimokṣakuśalānāṃ yogināṃ vimokṣabuddhir bhavatyapravṛtteḥ || 
aparāvṛtte ca tathāgatagarbhaśabdasaṃśabdite ālayavijñāne nāsti saptānāṃ pravṛttivijñānānāṃ nirodhaḥ |  tat kasya hetoḥ? taddhetvālambanapravṛttatvādvijñānānām, aviṣayatvāc ca sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ svapudgalanairātmyāvabodhāt svasāmānyalakṣaṇaparigrahāt skandhadhātvāyatanānāṃ pravartate tathāgatagarbhaḥ |  pañcadharmasvabhāvadharmanairātmyadarśanān nivartate bhūmikramānusaṃdhiparāvṛttyā |  nānyatīrthyamārgadṛṣṭibhirvicārayituṃ śakyate |  tato ’calāyāṃ bhūmau bodhisattvabhūmau pratiṣṭhito daśasamādhisukhamukhamārgān pratilabhate |  samādhibuddhaiḥ saṃdhāryamāṇo ’cintyabuddhadharmasvapraṇidhānavyavalokanatayā samādhisukhabhūtakoṭyā vinivārya pratyātmāryagatigamyaiḥ sarvaśrāvakapratyekabuddhatīrthakarāsādhāraṇairyogamārgair daśāryagotramārgaṃ pratilabhate, kāyaṃ ca jñānamanomayaṃ samādhyabhisaṃskārarahitam |  tasmāt tarhi mahāmate tathāgatagarbhaḥ ālayavijñānasaṃśabdito viśodhayitavyo viśeṣārthibhir bodhisattvairmahāsattvaiḥ || 
yadi hi mahāmate ālayavijñānasaṃśabditas tathāgatagarbho ’tra na syād iti asati mahāmate tathāgatagarbhe ālayavijñānasaṃśabdite na pravṛttir na nivṛttiḥ syāt |  bhavati ca mahāmate pravṛttir nivṛttiś ca bālāryāṇām |  svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino ’nikṣiptadhurā duṣprativedhāś ca |  mahāmate ayaṃ tathāgatagarbhālayavijñānagocaraḥ sarvaśrāvakapratyekabuddhatīrthyavitarkadarśanānāṃ (91,1) prakṛtipariśuddho ’pi san aśuddha ivāgantukleśopakliṣṭatayā teṣām ābhāti na tu tathāgatānām |  tathāgatānāṃ punar mahāmate karatalāmalakavatpratyakṣagocaro bhavati |  etad eva mahāmate mayā śrīmālāṃ devīmadhikṛtya deśanāpāṭhe anyāṃś ca sūkṣmanipuṇaviśuddhabuddhīn bodhisattvān adhiṣṭhāya tathāgatagarbhālayavijñānasaṃśabditaḥ saptabhirvijñānaiḥ saha pravṛttyabhiniviṣṭānāṃ śrāvakāṇāṃ dharmanairātmyapradarśanārthaṃ śrīmālāṃ devīmadhiṣṭhāya tathāgataviṣayo deśito na śrāvakapratyekabuddhānyatīrthakaratarkaviṣayo ’nyatra mahāmate tathāgataviṣaya eva tathāgatagarbhālayavijñānaviṣayastvatsadṛśānāṃ ca sūkṣmanipuṇamatibuddhiprabhedakānāṃ bodhisattvānāṃ mahāsattvānāmarthapratiśaraṇānāṃ no tu yathārutadeśanāpāṭhābhiniviṣṭānāṃ sarvānyatīrthyaśrāvakapratyekabuddhānām |  tasmāt tarhi mahāmate tvayā anyaiś ca bodhisattvairmahāsattvaiḥ sarva tathāgataviṣaye ’smiṃs tathāgatagarbhālayavijñānaparijñāne yogaḥ karaṇīyaḥ |  na śrutamātrasaṃtuṣṭairbhavitavyam || 
tatredam ucyate - 
garbhas tathāgatānāṃ hi vijñānaiḥ saptabhiryutaḥ |
pravartate ’dvayo grāhāt parijñānān nivartate || 6.1 || 
bimbavaddṛśyate cittamanādimatibhāvitam |
arthākāro na cārtho ’sti yathābhūtaṃ vipaśyataḥ || 6.2 || 
aṅgulyagraṃ yathā bālo na gṛhṇāti niśākaram |
tathā hy akṣarasaṃsaktas tattvaṃ vetti na māmakam || 6.3 || 
naṭavannṛtyate cittaṃ mano vidūṣasādṛśam |
vijñānaṃ pañcabhiḥ sārdhaṃ dṛśyaṃ kalpeti raṅgavat || 6.4 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma - deśayatu me bhagavān, deśayatu me sugataḥ pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇam, yena nairātmyadvayaprabhedagatilakṣaṇena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sarvabhūmikramānusaṃdhiṣv etān dharmān vibhāvayema, yathā tair dharmaiḥ sarvabuddhadharmānupraveśo bhavet |  sarvabuddhadharmānupraveśāc ca yāvat tathāgatasvapratyayātmabhūmipraveśaḥ syād iti |  bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ te mahāmate deśayiṣyāmi |  yaduta nāma nimittaṃ vikalpaḥ samyagjñānaṃ tathatā ca tathāgatapratyātmāryagatipraveśaḥ śāśvatocchedasadasaddṛṣṭivivarjito dṛṣṭadharmasukhasamāpattisukhavihāra āmukhībhavati yogayoginām |  tatra mahāmate pañcadharmasvabhāvavijñānanairātmyadvayasvacittadṛśyabāhyabhāvābhāvānavabodhādvikalpaḥ pravartate bālānāṃ na tv āryāṇām || 
(92,1) mahāmatir āha - kathaṃ punar bhagavan bālānāṃ vikalpaḥ pravartate, na tv āryāṇām? bhagavān āha - nāmasaṃjñāsaṃketābhiniveśena mahāmate bālāścittamanusaranti |  anusaranto vividhalakṣaṇopacāreṇa ātmātmīyadṛṣṭipatitāśayā varṇapuṣkalatāmabhiniviśante |  abhiniviśantaś ca ajñānāvṛtāḥ saṃrajyante |  saṃraktā rāgadveṣamohajaṃ karmābhisaṃskurvanti |  abhisaṃskṛtya punaḥ punaḥ kośakārakīṭakā iva svavikalpapariveṣṭitamatayo gatisamudrakāntāraprapatitā ghaṭiyantravannātipravartante |  na ca prajānanti mohān māyāmarīcyudakacandrasvabhāvakalpanātmātmīyarahitān sarvadharmānabhūtavikalpoditāṃllakṣyalakṣaṇāpagatān bhaṅgotpādasthitigativinivṛttān svacittadṛśyavikalpaprabhavānīśvarakālāṇupradhānaprabhavān |  nāmanimittānuplavena mahāmate bālā nimittamanusaranti || 
tatra nimittaṃ punar mahāmate yaccakṣurvijñānasyābhāsamāgacchati rūpasaṃjñakam |  evaṃ śrotraghrāṇajihvākāyamanovijñānānāṃ śabdagandharasaspraṣṭavyadharmasaṃjñakametannimittam iti vadāmi |  tatra vikalpaḥ punar mahāmate yena nāma samudīrayati |  nimittavyañjakamidam - evamidaṃ nānyatheti hastyaśvarathapadātistrīpuruṣādikasaṃjñakaṃ tadvikalpaḥ pravartate |  samyagjñānaṃ punar mahāmate yena nāmanimittayor anupalabdhiḥ |  anyonyāgantukatvādapravṛttirvijñānasya anucchedāśāśvatataḥ sarvatīrthakaraśrāvakapratyekabuddhabhūmyapātanatvāt samyagjñānamity ucyate |  punar aparaṃ mahāmate yena samyagjñānena bodhisattvo mahāsattvo na nāma bhāvīkaroti, na ca nimittamabhāvīkaroti |  samāropāpavādāntadvayakudṛṣṭivivarjitaṃ nāmanimittārthayor apravṛttivijñānam |  evametāṃ tathatāṃ vadāmi |  tathatāvyavasthitaś ca mahāmate bodhisattvo mahāsattvo nirābhāsagocarapratilābhitvāt pramuditāṃ bodhisattvabhūmiṃ pratilabhate || 
sa pratilabhya pramuditāṃ bodhisattvabhūmiṃ vyāvṛttaḥ sarvatīrthyāpāyagatibhyo bhavati lokottaradharmagatisamavasṛtaḥ lakṣaṇaparicayān māyādipūrvakāṃ sarvadharmagatiṃ vibhāvayan svapratyātmāryadharmagatilakṣaṇaṃ tarkadṛṣṭivinivṛttakautuko ’nupūrveṇa yāvaddharmameghā bhūmir iti |  dharmameghānantaraṃ yāvatsamādhibalavaśitābhijñākusumitāṃ tathāgatabhūmiṃ pratilabhate |  sa pratilabhya sattvaparipācanatayā vicitrair nirmāṇakiraṇair virājate jalacandravat |  aṣṭāpadasunibaddhadharmā nānādhimuktikatayā sattvebhyo dharmaṃ deśayati |  kāyaṃ manovijñaptirahitam |  etan mahāmate tathatāpraveśāt pratilabhante bodhisattvā mahāsattvāḥ || 
punar api mahāmatir āha - kiṃ punar bhagavan pañcasu dharmeṣv antargatāstrayaḥ, svabhāvā uta svalakṣaṇasiddhāḥ? bhagavān āha - atraiva mahāmate trayaḥ svabhāvā antargatāḥ, aṣṭau ca vijñānāni, dve ca nairātmye |  tatra nāma ca nimittaṃ ca parikalpitaḥ svabhāvo veditavyaḥ |  yaḥ punar mahāmate tadāśrayapravṛtto vikalpaś cittacaittasaṃśabdito yugapatkālodita āditya iva raśmisahito vicitralakṣaṇasvabhāvo vikalpādhārakaḥ, sa mahāmate svabhāvaḥ paratantra ity ucyate |  samyagjñānaṃ tathatā ca mahāmate avināśatvāt svabhāvaḥ pariniṣpanno veditavyaḥ || 
(93,1) punar aparaṃ mahāmate svacittadṛśyamabhiniviśyamānaṃ vikalpo ’ṣṭadhā bhidyate |  nimittasyābhūtalakṣaṇaparikalpitatvādātmātmīyagrāhadvayavyupaśamān nairātmyadvayamājāyate |  eṣu mahāmate pañcasu dharmeṣu sarvabuddhadharmā antargatāḥ, bhūmivibhāgānusaṃdhiś ca śrāvakapratyekabuddhabodhisattvānām, tathāgatānāṃ ca pratyātmāryajñānapraveśaḥ || 
punar aparaṃ mahāmate pañcadharmāḥ - nimittaṃ nāma vikalpastathatā samyagjñānaṃ ca |  tatra mahāmate nimittaṃ yatsaṃsthānākṛtiviśeṣākārarūpādilakṣaṇaṃ dṛśyate tannimittam |  yattasminnimitte ghaṭādisaṃjñākṛtakam - evamidaṃ nānyatheti, tannāma |  yena tannāma samudīrayati nimittābhivyañjakaṃ samadharmeti vā, sa mahāmate cittacaittasaṃśabdito vikalpaḥ |  yannāmanimittayor atyantānupalabdhitā buddhipralayādanyonyānanubhūtāparikalpitatvādeṣāṃ dharmāṇāṃ sā tathateti |  tattvaṃ bhūtaṃ niścato niṣṭhā prakṛtiḥ svabhāvo ’nupalabdhistat tathālakṣaṇam |  mayā anyaiś ca tathāgatair anugamya yathāvaddeśitaṃ prajñaptaṃ vivṛtamuttānīkṛtam, yatrānugamya samyagavabodhānucchedāśāśvatato vikalpasyāpravṛttiḥ svapratyātmāryajñānānukūlaṃ tīrthakarapakṣaparapakṣaśrāvakapratyekabuddhāgatilakṣaṇaṃ tatsamyagjñānam |  ete ca mahāmate pañca dharmāḥ |  eteṣv eva trayaḥ svabhāvāḥ, aṣṭau ca vijñānāni, dve ca nairātmye, sarvabuddhadharmāścāntargatāḥ |  atra te mahāmate svamatikauśalaṃ karaṇīyam, anyaiś ca kārayitavyam |  na parapraṇeyena bhavitavyam || 
tatredam ucyate - 
pañca dharmāḥ svabhāvaś ca vijñānānyaṣṭa eva ca |
dve nairātmye bhavet kṛtsno mahāyānaparigrahaḥ || 6.5 || 
nāmanimittasaṃkalpāḥ svabhāvadvayalakṣaṇam |
samyagjñānaṃ tathātvaṃ ca pariniṣpannalakṣaṇam || 6.6 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  yat punar etad uktaṃ bhagavatā deśanāpāṭhe yathā gaṅgānadīvālukāsamās tathāgatā atītā anāgatā vartamānāś ca |  tatkim idaṃ bhagavan yathārutārthagrahaṇaṃ kartavyam, āhosvidanyaḥ kaścidarthāntaraviśeṣo ’stīti? taducyatāṃ bhagavan |  bhagavān āha - na mahāmate yathārutārthagrahaṇaṃ kartavyam |  na ca mahāmate gaṅgānadīvālukāpramāṇatayā tryadhvakabuddhapramāṇatā bhavati |  tat kasya hetoḥ? yaduta lokātiśayātikrāntatvān mahāmate dṛṣṭānto ’dṛṣṭāntaḥ sadṛśāsadṛśatvāt |  na ca mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sadṛśāsadṛśaṃ lokātiśayātikrāntaṃ dṛṣṭāntaṃ prāviṣkurvanti |  anyatra upamāmātrametan mahāmate mayopanyastam, taiś ca tathāgataiḥ |  yathā gaṅgānadīvālukāsamās tathāgatā arhantaḥ samyaksaṃbuddhā iti nityānityābhiniveśābhiniviṣṭānāṃ bālapṛthagjanānāṃ tīrthakarāśayakudṛṣṭiyuktānāṃ saṃsārabhavacakrānusāriṇām udvejanārtham -  katham ete udvignā bhavagaticakrasaṃkaṭādviśeṣārthino viśeṣamārabherann iti sulabhabuddhatvapradarśanārthaṃ na nodumbarapuṣpatulyas tathāgatānāmutpāda (94,1) iti kṛtvā vīryamārapsyante |  deśanāpāṭhe tu mayā vaineyajanatāpekṣayā udumbarapuṣpasudurlabhaprādurbhāvās tathāgatā iti deśitam |  na ca mahāmate udumbarapuṣpaṃ kenaciddṛṣṭapūrvaṃ na drakṣyate |  tathāgatāḥ punar mahāmate loke dṛṣṭāḥ, dṛśyante caitarhi |  na svanayapratyavasthānakathāmadhikṛtya udumbarapuṣpasudurlabhaprādurbhāvās tathāgatā iti |  svanayapratyavasthānakathāyāṃ mahāmate nirdiśyamānāyāṃ lokātiśayātikrāntā dṛṣṭāntā yuktāḥ kriyante ’śraddheyatvāt |  aśraddheyaṃ syād bālapṛthagjanānāṃ ca |  svapratyātmāryajñānagocare na dṛṣṭāntā na pravartante |  tattvaṃ ca tathāgatāḥ |  atasteṣu dṛṣṭāntā nopanyasyante || 
kiṃ tu upamāmātrametan mahāmate kṛtaṃ yaduta gaṅgānadīvālukāsamās tathāgatāḥ samā na viṣamā akalpāvikalpanataḥ |  tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā mīnakacchapaśiśumāranakramahiṣasiṃhahastyādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti - saṃkṣobhyāmahe na veti nirvikalpāḥ svacchā malavyapetāḥ |  evam eva mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ svapratyātmāryajñānagaṅgāmahānadībalābhijñāvaśitāvālukāḥ sarvatīrthakarabālamīnaparapravādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti |  tathāgatapūrvapraṇihitatvāt sarvasukhasamāpattiparipūryā sattvānāṃ na kalpayanti na vikalpayanti |  atas te gaṅgānadīvālukāsamās tathāgatā nirviśiṣṭā anunayapratighāpagatatvāt || 
tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā pṛthivīlakṣaṇasvabhāvatvāt pṛthivī, kalpoddāhe dahyamānāpi na pṛthivīsvabhāvaṃ vijahāti |  na ca mahāmate pṛthivī dahyate tejodhātupratibaddhatvādanyatra bālapṛthagjanā vitathatāpatitayā saṃtatyā dahyamānāṃ kalpayanti, na ca dahyate tadagnihetubhūtatvāt |  evam eva mahāmate tathāgatānāṃ dharmakāyo gaṅgānadīvālukāsamo ’vināśī |  tadyathā mahāmate nadyāṃ gaṅgāyāṃ vālukā apramāṇāḥ, evam eva mahāmate tathāgatānāṃ raśmyāloko ’pramāṇaḥ sattvaparipākasaṃcodanamupādāya sarvabuddhaparṣanmaṇḍaleṣu prasarpyate tathāgataiḥ |  tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā na vālukāsvabhāvāntaramārabhante, vālukāvasthā eva vālukāḥ, evam eva mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saṃsāre na pravṛttir na nivṛttiḥ, bhavapravṛttyucchinnahetutvāt |  tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā apakṛṣṭā api na prajñāyante, prakṣiptā api na prajñāyante, mahāmate evam eva tathāgatānāṃ jñānaṃ sattvaparipākayogena na kṣīyate na vardhate, aśarīratvād dharmasya |  śarīravatāṃ hi mahāmate nāśo bhavati nāśarīravatām |  dharmaś cāśarīraḥ |  tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā niṣpīḍyamānā ghṛtatailārthibhirghṛtatailādivirahitāḥ, evam eva mahāmate tathāgatāḥ sattvaduḥkhair niṣpīḍyamānā dharmadhātvīśvarapraṇidhānasukhaṃ na vijahati mahāmate mahākaruṇopetatvāt, yāvatsarvasattvā na nirvāpyante tathāgataiḥ |  tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukāḥ pravāhānukūlāḥ pravahanti nānudake, evam eva mahāmate tathāgatānāṃ sarvabuddhadharmadeśanā nirvāṇapravāhānukūlā saṃvartate |  tena gaṅgānadīvālukāsamās tathāgatā ityucyante |  nāyaṃ mahāmate gatyarthas tathāgateṣu pravartate |  vināśo (95,1) mahāmate gatyartho bhavati |  na ca mahāmate saṃsārasya pūrvā koṭiḥ prajñāyate |  aprajñāyamānā kathaṃ gatyarthena nirdekṣyāmi? gatyartho mahāmate ucchedaḥ |  na ca bālapṛthagjanāḥ saṃprajānanti || 
mahāmatir āha - tadyadi bhagavan pūrvā koṭir na prajñāyate sattvānāṃ saṃsaratām, tatkathaṃ mokṣaḥ prajñāyate prāṇinām? bhagavān āha - anādikālaprapañcadauṣṭhulyavikalpavāsanāhetuvinivṛttir mahāmate svacittadṛśyabāhyārthaparijñānādvikalpasyāśrayaparāvṛttir mahāmate mokṣo na nāśaḥ |  ato nānantakathā mahāmate kiṃcitkārī bhavati |  vikalpasyaiva mahāmate paryāyo ’nantakoṭir iti |  na cātra vikalpādanyatkiṃcitsattvāntaramasti, adhyātmaṃ vā bahirdhā vā parīkṣyamāṇaṃ buddhyā |  jñānajñeyaviviktā hi mahāmate sarvadharmāḥ |  anyatra svacittavikalpāparijñānādvikalpaḥ pravartate, tadavabodhān nivartate || 
tatredam ucyate - 
gaṅgāyāṃ vālukāsamān ye paśyanti vināyakān |
anāśagatiniṣṭhān vai te paśyanti tathāgatān || 6.7 || 
gaṅgāyāṃ vālukā yadvatsarvadoṣair vivarjitāḥ |
vāhānukūlā nityāś ca tathā buddhasya buddhatā || 6.8 || 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  deśayatu bhagavān, deśayatu me sugatas tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ kṣaṇabhaṅgaṃ bhedalakṣaṇaṃ caiṣām |  tatkathaṃ bhagavan sarvadharmāḥ kṣaṇikāḥ? bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - sarvadharmāḥ sarvadharmā iti mahāmate yaduta kuśalākuśalāḥ saṃskṛtāsaṃskṛtā laukikalokottarāḥ sāvadyānavadyāḥ sāsravānāsravā upāttānupāttāḥ |  saṃkṣepeṇa mahāmate pañcopādānaskandhāścittamanomanovijñānavāsanāhetukāś cittamanomanovijñānavāsanāpuṣṭair bālapṛthagjanaiḥ kuśalākuśalena parikalpyante |  samādhisukhasamāpattayo mahāmate dṛṣṭadharmasukhavihārabhāvena āryāṇāṃ kuśalānāsravā ityucyante |  kuśalākuśalāḥ punar mahāmate yaduta aṣṭau vijñānāni |  katamānyaṣṭau? yaduta tathāgatagarbhālayavijñānasaṃśabdito mano manovijñānaṃ ca pañca ca vijñānakāyāstīrthyānuvarṇitāḥ |  tatra mahāmate pañca vijñānakāyā manovijñānasahitā kuśalākuśalakṣaṇaparaṃparābhedabhinnāḥ saṃtatiprabandhanābhinnaśarīrāḥ pravartamānāḥ pravartante |  pravṛtya ca vinaśyanti |  svacittadṛśyānavabodhāt samanantaranirodhe ’nyadvijñānaṃ pravartate |  saṃsthānākṛtiviśeṣagrāhakaṃ manovijñānaṃ pañcabhirvijñānakāyaiḥ saha saṃprayuktaṃ pravartate kṣaṇakālānavasthāyi |  tatkṣaṇikam iti vadāmi |  kṣaṇikaṃ punar mahāmate ālayavijñānaṃ tathāgatagarbhasaṃśabditaṃ manaḥsahitaṃ pravṛttivijñānavāsanābhiḥ kṣaṇikamanāsravavāsanābhirakṣaṇikam |  na ca bālapṛthagjanā avabudhyante kṣaṇikavādābhiniviṣṭā kṣaṇikākṣaṇikatāmimāṃ sarvadharmāṇām |  tadanavabodhāducchedadṛṣṭyā asaṃskṛtānapi dharmān nāśayiṣyanti |  (96,1) asaṃsāriṇo mahāmate pañca vijñānakāyā ananubhūtasukhaduḥkhā anirvāṇahetavaḥ |  tathāgatagarbhaḥ punar mahāmate anubhūtasukhaduḥkhahetusahitaḥ pravartate nivartate ca catasṛbhirvāsanābhiḥ saṃmūrcchitaḥ |  na ca bālā avabudhyante kṣaṇikadṛṣṭivikalpavāsitamatayaḥ || 
punar aparaṃ mahāmate samadhāraṇaṃ kalpasthitāḥ suvarṇavajrajinadhātuprāptiviśeṣā abhaṅginaḥ |  yadi punar mahāmate abhisamayaprāptiḥ kṣaṇikā syāt, anāryatvamāryāṇāṃ syāt |  na ca anāryatvamāryāṇāṃ bhavati |  suvarṇaṃ vajraṃ ca mahāmate samadhāraṇaṃ kalpasthitā api tulyamānā na hīyante na vardhante |  tatkathaṃ bālaiḥ kṣaṇikārthe vikalpyate ādhyātmikabāhyānāṃ sarvadharmāṇām asaṃdhābhāṣyakuśalaiḥ? 
punar api mahāmatir āha - yat punar etad uktaṃ bhagavatā - ṣaṭpāramitāṃ paripūrya buddhatvam avāpyata iti |  tatkatamāstāḥ ṣaṭpāramitāḥ? kathaṃ ca paripūriṃ gacchanti? bhagavān āha - traya ete mahāmate pāramitābhedāḥ |  katame trayaḥ? yaduta laukikalokottaralokottaratamāḥ |  tatra mahāmate laukikyaḥ pāramitā ātmātmīyagrāhābhiniveśābhiniviṣṭāḥ |  antadvayagrāhiṇo vicitrabhavopapattyāyatanārthaṃ rūpādiviṣayābhilāṣiṇo dānapāramitāṃ paripūrayanti |  evaṃ śīlakṣāntivīryadhyānaprajñāpāramitāṃ mahāmate paripūrayanti bālāḥ |  abhijñāś cābhinirharanti brahmatvāya |  tatra lokottarābhiḥ pāramitābhiḥ śrāvakapratyekabuddhā nirvāṇagrāhapatitāśayā dānādiṣu prayujyante yathaiva bālā ātmasukhanirvāṇābhilāṣiṇaḥ |  lokottaratamāḥ punar mahāmate svacittadṛśyavikalpamātragrahaṇāt svacittadvayāvabodhādapravṛttervikalpasya upādānagrahaṇābhāvāt svacittarūpalakṣaṇānabhiniveśād dānapāramitā sarvasattvahitasukhārtham ājāyate bodhisattvānāṃ mahāsattvānāṃ paramayogayoginām |  yattatraivālambane vikalpasyāpravṛttiṃ śīlayanti, tacchīlaṃ pāramitā ca sā |  yā tasyaiva vikalpasyāpravṛttikṣamaṇatā grāhyagrāhakaparijñayā, sā kṣāntipāramitā |  yena vīryeṇa pūrvarātrāpararātraṃ ghaṭate yogānukūladarśanādvikalpasya vyāvṛtteḥ, sā vīryapāramitā |  yadvikalpanivṛttestīrthyanirvāṇagrāhāpatanaṃ sā dhyānapāramitā |  tatra prajñāpāramitā yadā svacittavikalpābhāvādābuddhipravicayāt prativicinvan antadvaye na patati āśrayaparāvṛttipūrvakarmavināśataḥ, svapratyātmāryagatipratilambhāya prayujyate, sā prajñāpāramitā | etā mahāmate pāramitāḥ | eṣa pāramitārthaḥ | 
tatredam ucyate - 
śūnyamanityaṃ kṣaṇikaṃ bālāḥ kalpenti saṃskṛtam |
nadīdīpabījadṛṣṭāntaiḥ kṣaṇikārtho vikalpyate || 6.9 || 
nirvyāpāraṃ kṣaṇikaṃ viviktaṃ kṣayavarjitam |
an utpattiś ca dharmāṇāṃ kṣaṇikārthaṃ vadāmy aham || 6.10 || 
(97,1) utpattyanantaraṃ bhaṅgaṃ na vai deśemi bāliśān |
nair antaryeṇa bhāvānāṃ vikalpaḥ spandate gatau || 6.11 || 
sā vidyā kāraṇaṃ teṣāṃ cittānāṃ saṃpravartikam |
antarā kimavasthāsau yāvadrūpaṃ na jāyate || 6.12 || 
samanantarapradhvastaṃ cittamanyatpravartate |
rūpaṃ na tiṣṭhate kāle kimālambya pravartsyate || 6.13 || 
yasmād yatra pravartate cittaṃ vitathahetukam |
na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo ’vadhāryate || 6.14 || 
yogināṃ hi samāpattiḥ suvarṇaṃ jinadhātavaḥ |
ābhāsvaravimānāś ca abhedyā lokakāraṇāt || 6.15 || 
sthitayaḥ prāptidharmāś ca buddhānāṃ jñānasaṃpadaḥ |
bhikṣutvaṃ samayaprāptir dṛṣṭā vai kṣaṇikāḥ katham || 6.16 || 
gandharvapuramāyādyā rūpā vai kṣaṇikā na kim |
abhūtikāś ca bhūtāś ca bhūtāḥ kecitkarāgatāḥ || 6.17 || 
iti laṅkāvatāre kṣaṇikaparivartaḥ ṣaṣṭhaḥ || 
(98,1) nairmāṇikaparivarto nāma saptamaḥ |
 
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat -  arhantaḥ punar bhagavatā vyākṛtā anuttarāyāṃ samyaksaṃbodhau |  aparinirvāṇadharmakāś ca sattvās tathāgatatve |  yasyāṃ ca rātrau tathāgato ’nuttarāṃ samyaksaṃbodhimabhisaṃbuddho yasyāṃ ca rātrau parinirvṛtaḥ, etasminn antare bhagavatā ekam apy akṣaraṃ nodāhṛtaṃ na pravyāhṛtam |  sadā samāhitāś ca tathāgatā na vitarkayanti na vyavacārayanti |  nirmāṇāni ca nirmāya tais tathāgatakṛtyaṃ kurvanti |  kiṃ kāraṇaṃ ca vijñānānāṃ kṣaṇaparaṃparābhedalakṣaṇaṃ nirdiśyate?  vajrapāṇiś ca satatasamitaṃ nityānubaddhaḥ | pūrvā ca koṭir na prajñāyate | nirvṛtiś ca prajñāpyate |  mārāś ca mārakarmāṇi ca karmaplotayaś ca |  cañcāmāṇavikā sundarikā pravrājikā yathā dhautapātrādīni ca bhagavan karmāvaraṇāni dṛśyante |  tatkathaṃ bhagavatā sarvākārajñatā prāptā aprahīṇair doṣaiḥ?  bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt |  bhagavāṃs tasyaitad avocat - nirupadhiśeṣaṃ nirvāṇadhātuṃ saṃdhāya bodhisattvacaryāṃ ca caritavatāṃ protsāhanārtham |  santi hi mahāmate bodhisattvacaryācāriṇaḥ iha anyeṣu ca buddhakṣetreṣu |  yeṣāṃ śrāvakayānanirvāṇābhilāṣasteṣāṃ śrāvakayānarucivyāvartanārthaṃ mahāyānagatiprotsāhanārthaṃ ca tannirmitaśrāvakān nirmāṇakāyair vyākaroti, na ca dharmatābuddhaiḥ |  etat saṃdhāya mahāmate śrāvakavyākaraṇaṃ nirdiṣṭam |  na hi mahāmate śrāvakapratyekabuddhānāṃ kleśāvaraṇaprahāṇaviśeṣo vimuktyekarasatayā |  nātra jñeyāvaraṇaprahāṇam |  jñeyāvaraṇaṃ punar mahāmate dharmanairātmyadarśanaviśeṣād viśudhyate |  kleśāvaraṇaṃ tu pudgalanairātmyadarśanābhyāsapūrvakaṃ prahīyate, manovijñānanivṛtteḥ |  dharmāvaraṇavinirmuktiḥ punarālayavijñānavāsanāvinivṛtter viśudhyati |  pūrvadharmasthititāṃ saṃdhāya apūrvacaramasya cābhāvāt pūrvaprahiṇair evākṣarais tathāgato na vitarkya na vicārya dharmaṃ deśayati |  saṃprajānakāritvād amuṣitasmṛtitvāc ca na vitarkayati na vicārayati, caturvāsanābhūmiprahīṇatvācc yutidvayavigamāt kleśajñeyāvaraṇadvayaprahāṇāc ca || 
sapta mahāmate manomanovijñānacakṣurvijñānādayaḥ kṣaṇikāḥ vāsanāhetutvāt kuśalānāsravapakṣarahitāḥ na saṃsāriṇaḥ |  tathāgatagarbhaḥ punar mahāmate saṃsarati nirvāṇasukhaduḥkhahetukaḥ |  na ca bālapṛthagjanā avabudhyante śūnyatāvikṣiptamatayaḥ |  nirmitanairmāṇikānāṃ mahāmate tathāgatānāṃ vajrapāṇiḥ pārśvānugato na maulānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām |  maulo hi mahāmate tathāgataḥ sarvapramāṇendriyavinivṛttaḥ sarvabālaśrāvakapratyekabuddhatīrthyānām |  dṛṣṭadharmasukhavihāriṇastamāgacchantyabhisamayadharmajñānakṣāntyā |  ato vajrapāṇistān nānubadhnāti |  sarve hi nirmitabuddhā na karmaprabhavāḥ |  na teṣu tathāgato na cānyatra tebhyas tathāgataḥ |  kumbhakārālambanādiprayogeṇ eva sattvakṛtyāni karoti, lakṣaṇopetaṃ ca deśayati, na tu svanayapratyavasthānakathāṃ svapratyātmāryagatigocaram |  punar aparaṃ mahāmate ṣaṇṇāṃ vijñānakāyānāṃ nirodhāducchedadṛṣṭimāśrayanti (99,1) bālapṛthagjanāḥ, ālayānavabodhāc chāśvatadṛṣṭayo bhavanti |  svamativikalpasya mahāmate pūrvā koṭir na prajñāyate |  svamativikalpasyaiva vinivṛttermokṣaḥ prajñāyate |  caturvāsanāprahāṇāt sarvadoṣaprahāṇam || 
tatredam ucyate - 
trīṇi yānānyayānaṃ ca buddhānāṃ nāsti nirvṛtiḥ |
buddhatve vyākṛtāḥ sarve vītadeṣāś ca deśitāḥ || 7.1 || 
abhisamayāntikaṃ jñānaṃ nirupādigatis tathā |
protsāhanā ca līnānāmetatsaṃghāya deśitam || 7.2 || 
buddhairutpāditaṃ jñānaṃ mārgastair eva deśitaḥ |
yānti tenaiva nānyena atasteṣāṃ na nirvṛtiḥ || 7.3 || 
bhavakāmarūpadṛṣṭīnāṃ vāsanā vai caturvidhā |
manovijñānasaṃbhūtā ālayaṃ ca manaḥsthitāḥ || 7.4 || 
manovijñānanetrādyair ucchedaś cāpy anityataḥ |
śāśvataṃ ca anādyena nirvāṇamatidṛṣṭinām || 7.5 || 
iti laṅkāvatārasūtre nairmāṇikaparivartaḥ saptamaḥ || 
(100,1) māṃsabhakṣaṇaparivarto nāmāṣṭamaḥ |
 
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantaṃ gāthābhiḥ paripṛcchaya punar apy adhyeṣate sma - deśayatu me bhagavāṃs tathāgato ’rhan samyaksaṃbuddho māṃsabhakṣaṇe guṇadoṣam, yena ahaṃ ca anye ca bodhisattvā mahāsattvā anāgatapratyutpannakāle sattvānāṃ kravyādasattvagativāsanāvāsitānāṃ māṃsabhojagṛddhāṇāṃ rasatṛṣṇāprahāṇāya dharmaṃ deśayāma, yathā ca te kravyādabhojinaḥ sattvā virāgya rasatṛṣṇāṃ dharmarasāhārakāṅkṣayā sarvasattvaikaputrakapremānugatāḥ parasparaṃ mahāmaitrīṃ pratilabheran |  pratilabhya sarvabodhisattvabhūmiṣu kṛtayogyāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran |  śrāvakapratyekabuddhabhūmyā vā viśramya anuttarāṃ tāthāgatīṃ bhūmimupasarpayeyuḥ |  durākhyātadharmair api tāvad bhagavannanyatīrthikair lokāyatadṛṣṭyabhiniviṣṭaiḥ sadasatpakṣocchedaśāśvatavādibhirmāsaṃ nivāryate bhakṣyamāṇam |  svayaṃ ca na bhakṣyate, prāg eva kṛpaikarase samyaksaṃbuddhe praṇīte lokanāthe |  tava śāsane māṃsaṃ svayaṃ ca bhakṣyate, bhakṣyamāṇaṃ ca na nivāryate |  tatsādhu bhagavān sarvalokānukampakaḥ sarvasattvaiputrakasamadarśī mahākāruṇiko ’nukampām upādāya māṃsabhakṣaṇe guṇadeṣān deśayatu me, yathā ahaṃ ca anye ca bodhisattvāstathatvāya sattvebhyo dharmaṃ deśayema |  bhagavān āha - tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te |  sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt || 
bhagavāṃs tasyaitad avocat - aparimitair mahāmate kāraṇairmāṃsaṃ sarvamabhakṣyaṃ kṛpātmano bodhisattvasya |  tebhyastūpadeśamātraṃ vakṣyāmi |  iha mahāmate anena dīrgheṇādhvanā saṃsaratāṃ prāṇināṃ nāstyasau kaścitsattvaḥ sulabharūpo yo na mātābhūtpitā vā bhrātā vā bhaginī vā putro vā duhitā vā anyatarānyataro vā svajanabandhubandhūbhūto vā |  tasya anyajanmaparivṛttāśrayasya mṛgapaśupakṣiyonyantarbhūtasya bandhor bandhubhūtasya vā sarvabhūtātmabhūtānupāgantukāmena sarvajantuprāṇibhūtasaṃbhūtaṃ māṃsaṃ katham iva bhakṣyaṃ syād buddhadharmakāmena bodhisattvena mahāsattvena? rākṣasasyāpi mahāmate tathāgatānāmimāṃ dharmasudharmatāmupaśrutya upagatarakṣabhāvāḥ kṛpālavā bhavanti māṃsabhakṣaṇavinivṛttāḥ, kimuta dharmakāmā janāḥ |  evaṃ tāvan mahāmate teṣu teṣu jātiparivarteṣu sarvasattvāḥ svajanabandhubhāvasaṃjñāḥ sarvasattvaikaputrakasaṃjñābhāvanārthaṃ māṃsaṃ sarvamabhakṣyam |  kṛpātmano bodhisattvasyābhakṣyaṃ māṃsam |  vyabhicārādapi mahāmate māṃsaṃ sarvamabhakṣyaṃ cāritravato bodhisattvasya |  śvakharoṣṭrāśvabalīvardamānuṣamāṃsādīni hi mahāmate lokasyābhakṣyāṇi māṃsāni |  tāni ca mahāmate vīthyantareṣv aurabhrikā bhakṣyāṇīti kṛtvā mūlyahetorvikrīyante yataḥ, tato ’pi mahāmate māṃsamabhakṣyaṃ bodhisattvasya || 
śukraśoṇitasaṃbhavād api mahāmate śucikāmatām upādāya bodhisattvasya māṃsamabhakṣyam |  udvejanakaratvādapi mahāmate bhūtānāṃ maitrīmicchato yogino māṃsaṃ sarvamabhakṣyaṃ bodhisattvasya |  (101,1) tadyathāpi mahāmate ḍombacāṇḍālakaivartādīn piśitāśinaḥ sattvān dūrata eva dṛṣṭvā śvānaḥ prabhayanti bhayena, maraṇaprāptāś caike bhavanti - asmānapi mārayiṣyantīti |  evam eva mahāmate anye ’pi khabhūjalasaṃniśritān sūkṣmajantavo ye māṃsāśino darśanād dūrād eva paṭunā ghrāṇenāghrāya gandhaṃ rākṣasasy eva mānuṣā drutamapasarpanti, maraṇasaṃdehāś caike bhavanti |  tasmād api ca mahāmate udvejanakaratvān mahāmaitrīvihāriṇo yogino māṃsamabhakṣyaṃ bodhisattvasya anāryajanajuṣṭaṃ durgandham |  akīrtikaratvādapi mahāmate āryajanavivarjitatvāc ca māṃsamabhakṣyaṃ bodhisattvasya |  ṛṣibhojanāhāro hi mahāmate āryajano na māṃsarudhirāhāraḥ, ityato ’pi bodhisattvasya māṃsamabhakṣyam || 
bahujanacittānurakṣaṇatayāpi apavādaparihāraṃ cecchataḥ śāsanasya mahāmate māṃsamabhakṣyaṃ kṛpātmano bodhisattvasya |  tadyathā mahāmate bhavanti loke śāsanāpavādavaktāraḥ |  kiṃcitteṣāṃ śrāmaṇyam, kuto vā brāhmaṇyam? yannāmaite pūrvarṣibhojanānyapāsya kravyādā ivāmiṣāhārāḥ paripūrṇakukṣayaḥ khabhūmijalasaṃniśritān sūkṣmāṃstrāsayanto jantūn samutrāsayanta imaṃ lokaṃ samantataḥ paryaṭanti |  nihatameṣāṃ śrāmaṇyam, dhvastameṣāṃ brāhmaṇyam, nāstyeṣāṃ dharmo na vinayaḥ, ityanekaprakārapratihatacetasaḥ śāsanamevāpavadanti |  tasmād bahujanacittānurakṣaṇatayāpi apavādaparihāraṃ cecchataḥ śāsanasya mahāmate māṃsaṃṃ sarvamabhakṣyaṃ kṛpātmano bodhisattvasya || 
mṛtaśavadurgandhapratikūlasāmānyādapi mahāmate māṃsamabhakṣyaṃ bodhisattvasya |  mṛtasyāpi hi mahāmate manuṣyasya māṃse dahyamāne tadanyaprāṇimāṃse ca, na kaścidgandhaviśeṣaḥ |  samamubhayamāṃsayor dahyamānayor daurgandhyam |  ato ’pi mahāmate śucikāmasya yoginaḥ sarvaṃ māṃsamabhakṣyaṃ bodhisattvasya || 
śmaśānikānāṃ ca mahāmate araṇyavanaprasthānyamanuṣyāvacarāṇi prāntāni śayanāsanānyadhyāvasatāṃ yogināṃ yogācārāṇāṃ maitrīvihāriṇāṃ vidyādharāṇāṃ vidyāṃ sādhayitukāmānāṃ vidyāsādhanamokṣavighnakaratvān mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvayogasādhanāntarāyakaramityapi samanupaśyatāṃ mahāmate svaparātmahitakāmasya māṃsaṃ sarvamabhakṣyaṃ bodhisattvasya |  rūpālambanavijñānapratyayāsvādajanakatvādapi sarvabhūtātmabhūtasya kṛpātmanaḥ sarvaṃ māṃsamabhakṣyaṃ bodhisattvasya |  devatā api cainaṃ parivarjayantīti kṛtvā mahāmate kṛpātmanaḥ sarvaṃ māṃsamabhakṣyaṃ bodhisattvasya |  mukhaṃ cāsya paramadurgandhi ihaiva tāvajjanmani, ityapi kṛtvā mahāmate kṛpātmanaḥ sarvaṃ māṃsamabhakṣyaṃ bodhisattvasya |  duḥkhaṃ svapiti, duḥkhaṃ pratibudhyate |  pāpakāṃś ca romaharṣaṇān svapnān paśyanti |  śūnyāgārasthitasya caikākino rahogatasya viharato ’syāmanuṣyāstejo haranti |  utrasyantyapi, kadācitsaṃtrasyantyapi, saṃtrāsamakasmāccāpadyante, āhāre ca mātrāṃ na jānāti nāpy aśitapītakhāditākhāditasya samyagrasapariṇāmapuṣṭyādi samāsādayati, krimijantupracurakuṣṭhanidānakoṣṭhaś ca bhavati vyādhibahulam, na ca pratikūlasaṃjñāṃ pratilabhate |  (102,1) putramāṃsabhaiṣajyavadāhāraṃ deśayaṃścāhaṃ mahāmate katham iva anāryajanasevitamāryajanavivarjitamevamanekadoṣāvahamanekaguṇavivarjitamanṛṣibhojanapraṇītamakalpyaṃ māṃsarudhirāhāraṃ śiṣyebhyo ’nujñāpyāmi? 
anujñātavān punarahaṃ mahāmate sarvāryajanasevitamanāryajanavivarjitamanekaguṇavāhakamanekadoṣavivarjitaṃ sarvapūrvarṣipraṇītaṃ bhojanam, yaduta śāliyavagodhūmamudgamāṣamasūrādisarpistailamadhuphāṇitaguḍakhaṇḍamatsyaṇḍikādiṣu samupapadyamānaṃ bhojanaṃ kalpyam iti kṛtvā |  na ca mahāmate anāgate ’dhvani ekeṣāṃ mohapuruṣāṇāṃ vividhavinayavikalpavādināṃ kravyādakulavāsitāvāsitānāṃ rasatṛṣṇāvyavasitānāmidaṃ praṇītaṃ bhojanaṃ pratibhāṣyate |  na tu mahāmate pūrvajinakṛtādhikārāṇām avaropitakuśalamūlānāṃ śrāddhānāmavikalpānāṃ bahulānāṃ śākyakulakulīnānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ kāyajīvitabhogānadhyavasitānāmarasagṛdhrāṇām alolupānāṃ kṛpālūnāṃ sarvabhūtātmabhūtatāmupagantukāmānāṃ sarvasattvaikaputrakapriyadarśināṃ bodhisattvānāṃ mahāsattvānam iti vadāmi || 
bhūtapūrvaṃ mahāmate atīte ’dhvani rājābhūtsiṃhasaudāso nāma |  sa māṃsabhojanāhārātiprasaṅgena pratisevamāno rasatṛṣṇādhyavasānaparamatayā māṃsāni mānuṣyāṇyapi bhakṣitavān |  tannidānaṃ ca mitrāmātyajñātibandhuvargeṇāpi parityaktaḥ, prāg eva paurajānapadaiḥ |  svarājyaviṣayaparityāgāc ca mahadvayasanamāsāditavān māṃsahetoḥ || 
indreṇāpi ca mahāmate devādhipatyaṃ prāptena (pūrvābhūtvā) pūrvajanmamāṃsādavāsanādoṣāc chyenarūpam āsthāya kapotaveṣarūpadhārī viśvakarmā samabhidruto ’bhūt |  tulāyāṃ cātmānam āropita āsīt |  yasmād rājā anaparādhibhūtānukampakaḥ śibī duḥkhena mahatā lambhitaḥ |  tad evam anekajanmābhyastam api mahāmate devendrabhūtasya śakrasyāpi sataḥ svaparadoṣāvahanamabhūt, prāg eva tadanyeṣām || 
anyeṣāṃ ca mahāmate narendrabhūtānāṃ satāmaśvenāpahṛtānāmaṭavyāṃ paryaṭamānānāṃ siṃhyā saha maithunaṃ gatavatāṃ jīvitabhayādapatyāni cotpāditavantaḥ siṃhasaṃvāsānvayāt kalmāṣapādaprabhṛtayo nṛpaputrāḥ pūrvajanmamāṃsādadoṣavāsanatayā manuṣyendrabhūtā api santo māṃsādā abhūvan |  ihaiva ca mahāmate janmani saptakuṭīrake ’pi grāme pracuramāṃsalaulyādatiprasaṅgena niṣevamānā mānuṣamāṃsādā ghorā ḍākā vā ḍākinyaś ca saṃjāyante |  jātiparivarte ca mahāmate tathaiva māṃsarasādhyavasānatayā siṃhavyāghradvīpivṛkatarakṣumārjārajambukolūkādipracuramāṃsādayoniṣu pracuratarapiśitāśanā rākṣasādighoratarayoniṣu vinipātyante |  yatra vinipatitānāṃ duḥkhena mānuṣyayonirapi samāpadyate, prāgave nirvṛtiḥ |  ityevamādayo mahāmate māṃsādadoṣāḥ prāg eva niṣevamānānāṃ samupajāyante, viparyayāc ca bhūyāṃso guṇāḥ |  na ca mahāmate bālapṛthagjanā (103,1) etāṃś cānyāṃś ca guṇadoṣānavabudhyante |  evamādiguṇadoṣadarśanān mahāmate māṃsaṃ sarvamabhakṣyaṃ kṛpātmano bodhisattvasyeti vadāmi || 
yadi ca mahāmate māṃsaṃ na kathaṃcana kecana bhakṣayeyuḥ, na tannidānaṃ ghāteran |  mūlyahetorhi mahāmate prāyaḥ prāṇino niraparādhino vadhyante svalpādanyahetoḥ |  kaṣṭaṃ mahāmate rasatṛṣṇāyām atisevatāṃ māṃsāni mānuṣāny api mānuṣair bhakṣyante, kiṃ punar itaramṛgapakṣiprāṇisaṃbhūtamāṃsāni |  prāyo mahāmate māṃsarasatṛṣṇārtair idaṃ tathā tathā jālayantram āviddhaṃ mohapuruṣaiḥ, yacchākunikaurabhrakakaivartādayaḥ khecarabhūcarajalacarān prāṇino ’naparādhino ’nekaprakāraṃ mūlyahetorviśasanti |  na caiṣāṃ mahāmate kiṃkanīkṛtarūkṣacetasāṃ rākṣasānāmiva gataghṛṇānāṃ kadācid api prāṇiṣu prāṇisaṃjñayā ghātayatāṃ bhakṣayatāṃ na ghṛṇotpadyate || 
na ca mahāmate akṛtakamakāritamasaṃkalpitaṃ nāma māṃsaṃ kalpyam asti yadupādāya anujānīyāṃ śrāvakebhyaḥ |  bhaviṣyanti tu punar mahāmate anāgate ’dhvani mamaiva śāsane pravrajitvā śākyaputrīyatvaṃ pratijānānāḥ kāṣāyadhvajadhāriṇo mohapuruṣā mithyāvitarkopahatacetaso vividhavinayavikalpavādinaḥ satkāyadṛṣṭiyuktā rasatṛṣṇādhyavasitāstāṃ tāṃ māṃsabhakṣaṇahetvābhāsāṃ granthayiṣyanti |  mama cābhūtābhyākhyānaṃ dātavyaṃ maṃsyante |  tattadarthotpattinidānaṃ kalpayitvā vakṣyanti - iyam arthotpattir asmin nidāne, bhagavatā māṃsabhojanamanujñātaṃ kalpyam iti |  praṇītabhojaneṣu coktam, svayaṃ ca kila tathāgatena paribhuktam iti |  na ca mahāmate kutracitsūtre pratisevitavyamityanujñātam, praṇītabhojaneṣu vā deśitaṃ kalpyam iti || 
yadi tu mahāmate anujñātukāmatā me syāt, kalpyaṃ vā me śrāvakāṇāṃ pratisevituṃ syāt, nāhaṃ maitrīvihāriṇāṃ yogināṃ yogācārāṇāṃ śmaśānikānāṃ mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvasattvaikaputrakasaṃjñābhāvanārthaṃ sarvāmāṃsabhakṣaṇapratiṣedhaṃ kuryām, kṛtavāṃś ca |  asmin mahāmate dharmakāmānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca sarvayānasaṃprasthitānāṃ śmaśānikānāṃ maitrīvihāriṇāmāraṇyakānāṃ yogināṃ yogācārāṇāṃ sarvayogasādhanāya sarvasattvaikaputrakasaṃjñābhāvanārthaṃ sarvamāṃsapratiṣedham || 
tatra tatra deśanāpāṭhe śikṣāpadānāmanupūrvībandhaṃ niḥśreṇīpadavinyāsayogena trikoṭiṃ baddhvā na taduddiśya kṛtāni pratiṣiddhāni |  tato daśaprakṛtimṛtānyapi māṃsāni pratiṣiddhāni |  iha tu sūtre sarveṇa sarvaṃ sarvathā sarvaṃ nirupāyena sarvaṃ pratiṣiddham |  yato ’haṃ mahāmate māṃsabhojanaṃ na kasyacidanujñātavān, nānujānāmi, nānujñāsyāmi |  akalpyaṃ mahāmate pravrajitānāṃ māṃsabhojanam iti vadāmi |  yadapi ca mahāmate mamābhyākhyānaṃ dātavyaṃ maṃsyante tathāgatenāpi paribhuktam iti, tadanyeṣāṃ mahāmate mohapuruṣāṇāṃ svakarmadoṣāvaraṇāvṛtānāṃ dīrgharātramanarthāyāhitāya saṃvartakaṃ bhaviṣyati |  na hi mahāmate āryaśrāvakāḥ prākṛtamanuṣyāhāramāharanti, (104,1) kuta eva māṃsarudhirāhāramakalpyam |  dharmāhārā hi mahāmate mama śrāvakāḥ pratyekabuddhā bodhisattvāś ca nāmiṣāhārāḥ, prāg eva tathāgatāḥ |  dharmakāyā hi mahāmate tathāgatā dharmāhārasthitayo nāmiṣakāyā na sarvāmiṣāhārasthitayo vāntasarvabhavopakaraṇatṛṣṇaiṣaṇāvāsanāḥ sarvakleśadoṣavāsanāpagatāḥ suvimuktacittaprajñāḥ sarvajñāḥ sarvadarśinaḥ sarvasattvaikaputrakasamadarśino mahākāruṇikāḥ |  so ’haṃ mahāmate sarvasattvaikaputrakasaṃjñī san katham iva svaputramāṃsamanujñāsyāmi paribhoktuṃ śrāvakebhyaḥ, kuta eva svayaṃ paribhoktum? anujñātavānasmi śrāvakebhyaḥ svayaṃ vā paribhuktavān iti mahāmate nedaṃ sthānaṃ vidyate || 
tatredam ucyate - 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login