You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
In PARIBBĀJAKAVAGGO TATIYO 
(001) 77. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā Moranivāpe Paribbājakārāme paṭivasanti, -- seyyathīdam: Anugāro Varadharo Sakuludāyi ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisi. 
Atha kho Bhagavato etad ahosi: Atippago kho tāva Rājagahe piṇḍāya carituṃ; yannūnāhaṃ yena Moranivāpo Paribbājakārāmo yena Sakuludāyi paribbājako, ten’ upasaṃkameyyan ti. 
Atha kho Bhagavā yena Moranivāpo Paribbājakārāmo ten’ upasaṃkami. 
Tena kho pana samayena Sakuludāyi paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccasaddāya. 
mahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakatham senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakatham (002) pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. 
Addasā kho Sakaludāyi paribbājako Bhagavantaṃ dūrato va āgacchantaṃ; disvāna, sakaṃ parisaṃ saṇṭhāpesi:-- Appasaddā bhonto hontu; mā bhonto saddam akattha; ayaṃ samaṇo Gotamo āgacchati; appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādī, appeva nāma appasaddaṃ parisaṃ viditvā upasaṃkamitabbaṃ maññeyyāti. 
Atha kho te paribbājakā tuṇhī ahesuṃ. 
Atha kho Bhagavā yena Sakuludāyi paribbājako ten’ upasaṃkami. 
Atha kho Sakuludāyi paribbajako Bhagavantaṃ etad avoca: 
Etu kho bhante Bhagavā, sāgataṃ bhante Bhagavato, cirassaṃ kho bhante Bhagavā imaṃ pariyāyam akāsi yadidaṃ idh’ āgamanāya, nisīdatu bhante Bhagavā, idam āsanaṃ paññattan ti. 
Nisīdi Bhagavā paññatte āsane. 
Sakuludāyi pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Sakuludāyiṃ paribbājakaṃ Bhagavā etad avoca:-- Kāya nu ’ttha, Udāyi, etarahi kathāya sannisinnā? 
Kā ca pana vo antarākathā vippakatā ti? 
Tiṭṭhat’ esā bhante kathā yāya mayaṃ etarahi kathāya sannisinnā; n’ esā bhante kathā Bhagavato dullabhā bhavissati pacchā pi savanāya. 
Purimāni bhante divasāni purimatarāni nānātitthiyānaṃ samaṇabrāhmaṇānaṃ kutūhalasālāyaṃ sannisinnānaṃ sannipatitānaṃ, ayam antarākathā udapādi: Lābhā vata bho Aṅga-Magadhānaṃ, suladdhaṃ vata bho AṅgaMagadhānaṃ, yatth’ ime samaṇabrāhmaṇā saṃghino gaṇino gaṇācariyāñātā yasassino titthakarā sādhusammatā bahujanassa Rājagahaṃ vassāvāsaṃ osaṭā. 
Ayam pi kho Pūraṇo Kassapo saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, -- so pi Rājagahaṃ vassāvāsaṃ osaṭo. 
Ayam pi kho Makkhali Gosālo --pe--; Ajito Kesakambalī; Pakudho Kaccāyano; Sañjayo Belaṭṭhiputto; 
Nigaṇṭho Nātaputto saṃghī c’ eva gaṇī ca gaṇācariyo ca (003) ñāto yasassī titthakaro sādhusammato bahujanassa, -- so pi Rājagahaṃ vassāvāsaṃ osaṭo. 
Ayam pi kho samaṇo Gotamo saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, -- so pi Rājagahaṃ vassāvāsaṃ osaṭo. 
Ko nu kho imesaṃ bhagavataṃ samaṇabrāhmaṇānaṃ saṃghīnaṃ gaṇīnaṃ gaṇācariyānaṃ ñātānaṃ yasassīnam titthakarānaṃ sādhusammatānaṃ bahujanassa, sāvakānaṃ sakkato garūkato mānito pūjito? 
Kathaṃ ca pana sāvakā sakkatvā garūkatvā upanissāya viharantīti? 
Tatr’ ekacce evam āhaṃsu: Ayaṃ kho Pūraṇo Kassapo saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; so ca kho sāvakānaṃ na sakkato na garūkato na mānito na pūjito; na ca pana Pūraṇaṃ Kassapaṃ sāvakā sakkatvā garūkatvā upanissāya viharanti. 
Bhūtapubbaṃ Pūraṇo Kassapo anekasatāya parisāya dhammaṃ desesi. 
Tatr’ aññataro Puraṇassa Kassapassa sāvako saddam akāsi: 
-- Mā bhonto Pūraṇaṃ Kassapaṃ etam atthaṃ pucchittha; n’ eso etaṃ jānāti; mayam etaṃ jānāma; amhe etam atthaṃ pucchatha; mayam etaṃ bhavataṃ byākarissāmāti. 
Bhūtapubbaṃ Pūraṇo Kassapo bāhā paggayha kandanto na labhati: 
Appasaddā bhonto hontu; mā bhonto saddam akattha; n’ ete bhavante pucchanti; amhe ete pucchanti; mayam etesaṃ byākarissāmāti. 
Bahū kho pana Pūraṇassa Kassapassa sāvakā vādaṃ āropetva apakkantā: Na tvaṃ imaṃ dhammavinayaṃ ājānāsi; ahaṃ imaṃ dhammavinayaṃ ājānāmi. 
Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? 
Micchāpaṭipanno tvaṃ asi, aham asmi sammāpaṭipanno. 
Sahitam me, asahitan te. 
Pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca. 
Aviciṇṇan te viparāvattaṃ; āropito te vādo; niggahito si; cara vādappamokkhāya; nibbeṭhehi vā sace pahosīti. 
Iti Pūraṇo Kassapo sāvakānaṃ na sakkato na garūkato na mānito na pūjito; na ca pana Pūraṇaṃ Kassapaṃ sāvakā sakkatvā garūkatvā upanissāya viharanti; akkuṭṭho ca pana Pūraṇo Kassapo dhammakkosenāti. 
(004) Ekacce evam āhaṃsu: Ayam pi kho Makkhali Gosālo -- pe --; Ajito Kesakambalī; Pakudho Kaccāyano; Sañjayo Belaṭṭhiputto; Nigaṇṭho Nātaputto saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; so pi sāvakānaṃ na sakkato na garūkato na mānito na pūjito; na pana Nigaṇṭhaṃ Nātaputtaṃ sāvakā sakkatvā garūkatvā upanissāya viharanti. 
Bhūtapubbaṃ Nigaṇṭho Nātaputto anekasatāya parisāya dhammaṃ desesi. 
Tatr’ aññataro Nigaṇṭhassa Nātaputtassa sāvako saddam akāsi: Ma bhonto Nigaṇṭhaṃ Nātaputtaṃ etam atthaṃ pucchittha; n’ eso etaṃ jānāti; mayam etam jānāma; amhe etam atthaṃ pucchatha; mayam etaṃ bhavataṃ byākarissāmāti. 
Bhūtapubbaṃ Nigaṇṭho Nātaputto bāhā paggayha kandanto na labhati:-- Appasaddā bhonto hontu, mā bhonto saddam akattha, n’ ete bhavante pucchanti, amhe ete pucchanti, mayam etaṃ byākarissāmāti. 
Bahū kho pana Nigaṇṭhassa Nātaputtassa sāvakā vādaṃ āropetvā apakkantā:-- Na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi. 
Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? 
Micchāpaṭipanno tvam asi, aham asmi sammāpaṭipanno; sahitaṃ me, asahitan te; pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca; aviciṇṇan te viparāvattaṃ; āropito te vādo; niggahīto si; cara vādappamokkhāya; nibbeṭhehi vā sace pahosīti. 
Iti Nigaṇṭho Nātaputto sāvakānaṃ na sakkato na garūkato na mānito na pūjito; na ca pana 
{Nigaṇṭhaṃ} Nātaputtaṃ sāvakā sakkatvā garūkatvā upanissāya viharanti; akkuṭṭho ca pana Nigaṇṭho Nātaputto dhammakkosenāti. 
Ekacce evam āhaṃsu:-- Ayaṃ kho samaṇo Gotamo saṃghi c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; so ca kho sāvakānaṃ sakkato garūkato mānito pūjito; samaṇañ ca pana Gotamaṃ sāvakā sakkatvā garūkatvā upanissāya viharanti. 
Bhūtapubbaṃ samaṇo Gotamo anekasatāya parisāya dhammaṃ desesi. 
Tatr’ aññataro samaṇassa Gotamassa sāvako ukkāsi. 
Tam enaṃ aññataro sabrahmacārī jannukena ghattesi: 
Appasaddo (005) āyasmā hotu; mā ’yasmā saddam akāsi; satthā no Bhagavā dhammaṃ desetīti. 
Yasmiṃ samaye samaṇo Gotamo anekasatāya parisāya dhammaṃ deseti, n’ eva tasmiṃ samaye samaṇassa Gotamassa sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā. 
Tam enaṃ janakāyo paccāsiṃsamānarūpo paccupaṭṭhito hoti: Yaṃ no Bhagavā dhammaṃ bhāsissati, taṃ no sossāmāti. 
Seyyathāpi nāma puriso catummahāpathe khuddaṃ madhuṃ anelakam pīḷeyya, tam enaṃ mahā janakāyo paccāsiṃsamānarūpo paccupaṭṭhito assa, -- evam evaṃ yasmiṃ samaye samaṇo Gotamo anekasatāya parisāya dhammaṃ deseti, n’ eva tasmiṃ samaye samaṇassa Gotamassa sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā; tam enaṃ mahā janakāyo paccāsiṃsamānarūpo paccupaṭṭhito hoti: Yaṃ no Bhagavā dhammaṃ bhāsissati, taṃ no sossāmāti. 
Ye pi samanassa Gotamassa sāvakā sabrahmacārīhi sampayojetvā sikkhaṃ paccakkhāya hīnāy’ āvattanti, te pi Satthu vaṇṇavādino honti, dhammassa vaṇṇavādino honti, saṃghassa vaṇṇavādino honti, attagarahino yeva honti anaññagarahino: Mayam ev’ amhā alakkhikā, mayaṃ appapuññā, ye mayaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhimhā yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritun ti; te ārāmikabhūtā vā upāsakabhūtā vā pañcasu sikkhāpadesu samādāya vattanti. 
Iti samaṇo Gotamo sāvakānaṃ sakkato garūkato mānito pūjito, samanañ ca pana Gotamaṃ sāvakā sakkatvā garūkatvā upanissāya viharantīti. 
Kati pana tvaṃ, Udāyi, mayi dhamme samanupassasi, yehi mama sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharantīti? 
Pañca kho ahaṃ bhante {Bhagavati} dhamme samanupassāmi, yehi Bhagavantaṃ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharanti. 
Katame {pañca}? 
hagavā hi, bhante, appāhāro appāhāratāya ca vaṇṇavādī; imaṃ kho ahaṃ, bhante, Bhagavati paṭhamaṃ dhammaṃ samanupassāmi yena Bhagavantaṃ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharanti. 
(006) Puna ca paraṃ, bhante, Bhagavā santuṭṭho itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī; yam pi, 
{bhante}, Bhagavā santuṭṭho itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, imaṃ kho ahaṃ, bhante, Bhagavati dutiyaṃ samanupassāmi yena Bhagavantaṃ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti. 
sakkatvā garūkatvā upanissāya viharanti. 
Puna ca paraṃ, bhante, Bhagavā santuṭṭho itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī; yam pi, bhante, Bhagavā santuṭṭho itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, imaṃ kho ahaṃ, bhante, Bhagavati tatiyaṃ dhammaṃ samanupassāmi yena Bhagavantaṃ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharanti. 
Puna ca paraṃ, bhante, Bhagavā santuṭṭho itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇāvādī; yam pi, bhante, Bhagavā santuṭṭho itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, imaṃ kho ahaṃ, bhante, Bhagavati catutthaṃ dhammaṃ samanupassāmi yena Bhagavantaṃ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharanti. 
Puna ca paraṃ, bhante, Bhagavā pavivitto pavivekassa ca {vaṇṇavādī}; yam pi, bhante, Bhagavā pavivitto pavivekassa ca vaṇṇavādī, imaṃ kho ahaṃ, bhante, Bhagavati pañcamaṃ dhammaṃ samanupassāmi yena Bhagavantaṃ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharanti. 
Ime kho ahaṃ, bhante, Bhagavati pañca dhamme samanupassāmi, yehi Bhagavantaṃ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharantīti. 
Appāhāro samaṇo Gotamo appāhāratāya ca vaṇṇavādī ti, iti ce maṃ, Udāyi, sāvakā sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ, santi kho pana me, Udāyi, sāvakā kosakāhārā pi aḍḍhakosakāhārā pi beluvāhārā pi aḍḍhabeluvāhārā pi. 
(007) Ahaṃ kho pana, Udāyi, app’ ekadā iminā pattena samatittikam pi bhuñjāmi bhiyyo pi bhuñjāmi. 
Appāhāro samaṇo Gotamo appāhāratāya ca vaṇṇavādī ti, iti ce maṃ, Udāyi, sāvakā sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ, ye te, Udāyi, mama sāvaka kosakāhārā pi aḍḍhakosakāhārā pi beluvāhārā pi aḍḍhabeluvāhārā pi, na man te iminā dhammena sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ pūjeyyuṃ. 
sakkatvā garūkatvā upanissāya vihareyyuṃ. 
Santuṭṭho samaṇo Gotamo itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī ti, iti ce maṃ, Udāyi, sāvakā sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ. 
sakkatvā garū katvā upanissāya vihareyyuṃ, santi kho pana me, Udāyi, sāvakā paṃsukūlikā lūkhacīvaradharā; te susānā vā saṃkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṃghāṭiṃ karitvā dhārenti. 
Ahaṃ kho pan’, Udāyi, app’ ekadā gahapatāni cīvarāni dhāremi daḷhāni yattha lūkhāni alābulomasāni. 
Santuṭṭho samaṇo Gotamo itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī ti, iti ce maṃ, Udāyi, sāvakā sakkareyyuṃ garūkareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garūkatvā upanissāya {vihareyyuṃ}, ye te, Udāyi, mama sāvakā paṃsukūlikā lūkhacīvaradharā. 
te susānā vā saṃkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṃghāṭiṃ karitvā dhārenti, na man te iminā dhammena sakkareyyuṃ garūkareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ. 
Santuṭṭho samaṇo Gotamo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī ti, iti ce maṃ, Udāyi, sāvakā sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ, santi kho pana me, Udāyi, sāvakā piṇḍapātikā sapadānacārino ucchepake vate ratā; te antaragharaṃ paviṭṭhā samānā āsanena pi nimantiyamānā na sādiyanti. 
Ahaṃ kho pan’, Udāyi, app’ ekadā nimantane pi bhuñjāmi sālīnaṃ odanaṃ (008) vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ. 
Santuṭṭho samaṇo Gotamo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī ti, iti ce maṃ, Udāyi, sāvakā sakkareyyuṃ. 
garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ, ye te, Udāyi, mama sāvakā piṇḍapātikā sapadānacārino ucchepake vate ratā antaragharaṃ paviṭṭhā samānā āsanena pi nimantiyamānā na sādiyanti, na man te iminā dhammena sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ. 
Santuṭṭho samaṇo Gotamo itarītarena senāsanena, itāritarasenāsanasantuṭṭhiyā ca vaṇṇavādī ti, iti ce maṃ, {Udāyi}, 
sāvakā sakkareyyuṃ, {garūkareyyuṃ}, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ, santi kho pana me, Udāyi, sāvakā rukkhamūlikā abbhokāsikā; te aṭṭha māse channaṃ na upenti. 
Ahaṃ kho pan’, Udāyi, app’ ekadā kūṭāgāresu pi viharāmi ullittāvalittesu nivātesu phussitaggaḷesu pihitavātapānesu. 
Santuṭṭho samaṇo Gotamo itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī ti, iti ce maṃ, Udāyi, sāvakā sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ, ye te, Udāyi, mama sāvakā rukkhamūlikā abbhokāsikā aṭṭha māse channaṃ na upenti, na man te iminā dhammena sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ. 
Pavivitto samaṇo Gotamo pavivekassa ca vaṇṇavādī ti, iti ce maṃ, Udāyi, sāvakā sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ, santi kho pana me, Udāyi, sāvakā āraññakā pantasenāsanā āraññavanapatthāni pantāni senāsanāni ajjhogahetvā viharanti. 
Te anvaddhamāsaṃ saṃghamajjhe osaranti pātimokkhuddesāya. 
Ahaṃ kho pan’, Udāyi, app’ ekadā ākiṇṇo viharāmi bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rañño rājamahāmattehi titthiyehi titthiyasāvakehi. 
Pavivitto samaṇo Gotamo pavivekassa ca vaṇṇavādī ti, iti 
(009) ce maṃ, Udāyi, sāvakā sakkareyyuṃ, garūkareyyuṃ, māneyyum, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ, ye te, Udāyi, mama sāvakā āraññakā pantasenāsanā āraññavanapatthāni pantāni senāsanāni ajjhogahetvā viharanti. 
anvaddhamāsaṃ saṃghamajjhe osaranti pātimokkhuddesāya. 
na man te iminā dhammena sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ. 
Iti kho, Udāyi, na mamaṃ sāvakā imehi pañcahi dhammehi sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharanti. 
Atthi kho, Udāyi, aññe ca pañca dhammā, yehi mama savaka sakkaronti. garūkaronti. mānenti. pujenti, sakkatvā garūkatvā upanissāya viharanti. 
Katame pañca? 
Idh’. Udāyi, mama sāvakā adhisīle sambhāventi: Sīlavā samaṇo Gotamo, paramena sīlakkhandhena samannāgato ti. 
Yaṃ pan’, Udāyi, mama sāvakā adhisīle sambhāventi: Sīlavā samaṇo Gotamo, paramena sīlakkhandhena samannāgato ti, ayaṃ kho. Udāyi, {paṭhamo} dhammo yena mama sāvakā sakkaronti garūkaronti mānenti pūjenti sakkatvā garūkatvā upanissāya viharanti. 
Puna ca paraṃ. 
Udāyi, mama sāvakā abhikkante ñāṇadassane sambhāventi: Jānaṃ yev’ āha samaṇo Gotamo jānāmiti; passaṃ yev’ āha samaṇo Gotamo passāmīti: 
abhiññāya samaṇo Gotamo dhammaṃ deseti, no anabhiññāya; sanidānaṃ samaṇo Gotamo dhammaṃ deseti, no anidānaṃ: 
sappāṭihāriyaṃ samaṇo Gotamo dhammaṃ deseti, no appāṭihāriyan ti. 
Yaṃ pan, Udāyi, mama sāvakā abhikkante ñāṇadassane sambhāventi: Jānaṃ yev’ āha samaṇo Gotamo jānāmīti; passaṃ yev’ āha samaṇo Gotamo passāmīti: 
abhiññāya samaṇo Gotamo dhammaṃ deseti, no anabhiññāya; sanidānaṃ samaṇo Gotamo dhammaṃ deseti, no anidānaṃ; sappāṭihāriyaṃ samaṇo Gotamo dhammaṃ deseti, no appāṭihāriyan ti, -- ayaṃ kho, Udāyi, dutiyo dhammo yena mama (010) sāvakā sakkaronti garūkaronti mānenti pūjenti sakkatvā garūkatvā upanissāya viharanti. 
Puna ca paraṃ, Udāyi, mama sāvakā adhipaññāya saṃbhāventi: Paññavā samaṇo Gotamo, paramena paññākkhandhena samannāgato; taṃ vata anāgatam vā vādapathaṃ na dakkhati uppannaṃ vā parappavādaṃ na saha dhammena suniggahītaṃ niggahissatīti, n’ etaṃ ṭhānam vijjati. 
Taṃ kim maññasi. 
Udāyi? 
pi nu me sāvakā evaṃ jānantā evaṃ passantā antarantarākathaṃ opāteyyun ti? 
No h’ etaṃ, bhante. 
Na kho panāhaṃ, Udāyi, sāvakesu anusāsaniṃ paccāsiṃsāmi, aññadatthu mamaṃ yeva sāvakā anusāsaniṃ paccāsiṃsanti. 
Yaṃ pan’, Udāyi, mama sāvakā adhipaññāya sambhāventi: Paññavā samaṇo Gotamo. 
paramena paññākkhandhena samannāgato; taṃ anāgataṃ vā vādapathaṃ na dakkhati uppannaṃ va parappavādaṃ na saha dhammena suniggahītaṃ niggahissatīti, n’ etaṃ ṭhānaṃ vijjati. 
Ayaṃ kho, Udāyi, tatiyo dhammo yena mama sāvakā sakkaronti garūkaronti mānenti pūjenti sakkatvā garūkatvā upanissāya viharanti. 
Puna ca paraṃ, Udāyi, mama sāvakā yena dukkhena dukkhotiṇṇā dukkhaparetā, te maṃ upasaṃkamitvā dukkhaṃ ariyasaccaṃ pucchanti; tesāhaṃ dukkhaṃ ariyasaccaṃ puṭṭho vyākaromi; tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. 
Te maṃ dukkhasamudayaṃ, dukkhanirodhaṃ, dukkhanirodhagāminipaṭipadaṃ ariyasaccaṃ pucchanti; tesāhām dukkhanirodhagāminipaṭipadaṃ ariyasaccaṃ puṭṭho vyākaromi; tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. 
Yaṃ pan’, Udāyi, mama sāvakā yena dukkhena dukkhotiṇṇā dukkhaparetā, te maṃ upasaṃkamitvā dukkhaṃ ariyasaccaṃ pucchanti; tesāhaṃ dukkhaṃ ariyasaccaṃ puṭṭho vyākaromi; tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena; te mam dukkhasamudayaṃ dukkhanirodhaṃ dukkhanirodhagāminipaṭipadaṃ ariyasaccaṃ pucchanti; tesāhaṃ dukkhanirodhagāminipaṭipadaṃ ariyasaccaṃ puṭṭho vyākaromi; tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena;-- ayaṃ kho, Udāyi, catuttho dhammo (011) yena mama sāvakā sakkaronti garūkaronti mānenti pūjenti sakkatvā garūkatvā upanissāya viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā cattāro satipaṭṭhāne bhāventi. 
Idh’, Udāyi, bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu, -- pe --; citte; dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā cattāro sammappadhāne bhāventi. 
Idh’, Udāyi, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ {dhammānaṃ} uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā cattāro iddhipāde bhāventi. 
Idh’, Udāyi, bhikkhu chandasamādhipadhānasaṃkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhi -- pe -- cittasamādhipadhānasaṃkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṃkhārasamannāgataṃ iddhipādaṃ bhāveti. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā pañc’ indriyāni bhāventi. Idh’, 
(012) Udāyi, bhikkhu saddhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, viriyindriyaṃ bhāveti --pe--. satindriyaṃ bhāveti, samādhindriyaṃ bhāveti, paññindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā pañca balāni bhāventi. 
Idh’, Udāyi, bhikkhu saddhābalaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, viriyabalaṃ bhāveti --pe--. satibalaṃ bhāveti, samādhibalaṃ bhāveti, paññābalaṃ bhāveti upasamagāmiṃ sambodhagamiṃ. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā satta bojjhaṅge bhāventi. 
Idh’, Udāyi, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti --pe--, viriyasambojjhaṅgaṃ bhāveti, pītisambojjhaṅgaṃ bhāveti, passaddhisambojjhaṅgaṃ bhāveti, samādhisambojjhaṅgaṃ bhāveti, upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventi. 
Idh’, Udāyi, bhikkhu sammādiṭṭhiṃ bhāveti, sammāsaṃkappaṃ bhāveti. 
sammāvācaṃ bhāveti, sammākammantaṃ bhāveti, sammāājīvaṃ bhāveti, sammāvāyāmaṃ bhāveti, sammāsatiṃ bhāveti, sammāsamādhiṃ bhāveti. 
Tatra ca pana me sāvakā bahū abhiññavosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā aṭṭha vimokhe bhāventi. 
Rūpī rūpāni passati; ayaṃ paṭhamo vimokho. 
Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati; ayaṃ dutiyo vimokho. 
Subhan t’ eva adhimutto hoti; ayaṃ tatiyo vimokho. 
Sabbaso rūpa-(013)saññānaṃ samatikkamā, paṭighasaññānaṃ atthagamā, nānattasaññānaṃ amanasikārā: Ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati; ayaṃ catuttho vimokho. 
Sabbaso ākāsānañcāyatanaṃ samatikkamma: Anantam viññāṇan ti viññāṇañcāyatanaṃ upasampajja viharati; ayaṃ pañcamo vimokho. 
Sabbaso viññāṇañcāyatanaṃ samatikkamma: Na ’tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati: ayaṃ chaṭṭho vimokho. 
Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati: ayaṃ sattamo vimokho. 
Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati; ayaṃ aṭṭhamo vimokho. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā aṭṭha abhibhāyatanāni bhāventi. 
Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya: Jānāmi passāmīti evaṃsaññī hoti; idaṃ paṭhamaṃ abhibhāyatanaṃ. 
Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya: Jānāmi passāmīti evaṃsaññī hoti; idaṃ dutiyaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya: Jānāmi passāmīti evaṃsaññī hoti; idaṃ tatiyaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya: 
Jānāmi passāmīti evaṃsaññī hoti: idaṃ catutthaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. 
Seyyathāpi nāma ummāpupphaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ; seyyathāpi vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ {ubhatobhāgavimaṭṭhaṃ} nīlaṃ nīlavaṇṇaṃ nīladassanaṃ {nīlanibhāsaṃ:} evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tani abhibhuyya: Jānāmi passāmīti evaṃsaññī hoti; idaṃ pañcamaṃ (014) abhibhāyatanaṃ. 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. 
Seyyathāpi nāma kaṇṇikārapupphaṃ pītaṃ pītanidassanaṃ pītanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ, evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni, tāni abhibhuyya: Jānāmi passāmīti {evaṃsaññī} hoti; idaṃ chaṭṭhaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. 
Seyyathāpi nāma bandhujīvakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, -- evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanānilohitakanibhāsāni, tāni abhibhuyya: Jānāmi passāmīti evaṃsaññī hoti; idaṃ sattamaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. 
Seyyathāpi nāma osadhitārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā; seyyathāpi vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ odātaṃ odātavaṇṇam odātanidassanaṃ odātanibhāsaṃ, evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni, tāni abhibhuyya: Jānāmi passāmīti evaṃsaññī hoti; idaṃ aṭṭhamaṃ abhibhāyatanaṃ. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā dasa kasiṇāyatanāni bhāventi. 
Paṭhavīkasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ, āpokasiṇam eko sañjānāti --pe--, tejokasiṇaṃ eko sañjānāti, vāyokasiṇam eko sañjānāti, nīlakasiṇam eko sañjānāti, pītakasiṇam eko sañjānāti, lohitakasiṇam eko sañjānāti, odātakasiṇam eko sañjānāti, ākāsakasiṇam eko sañ-(015)jānāti, viññāṇakasiṇam eko sañjānāti, uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā cattāro jhāne bhāventi. 
Idh’, Udāyi, bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati; so imam eva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukkhena apphutaṃ hoti. 
Seyyathāpi, Udāyi, dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahāniyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sandeyya, sā ’ssa nahāniyapiṇḍī snehanugatā snehaparetā, santarabāhirā phutā snehena na ca paggharinī; evam eva kho, Udāyi, bhikkhu imam eva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati; nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti. 
Puna ca paraṃ, Udāyi, bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyajjhānaṃ upasampajja viharati; so imam eva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati; nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti. 
Seyyathāpi, Udāyi, udakarahado ubbhidodako, tassa n’ ev’ assa puratthimāya disāya udakass’ āyamukhaṃ, na pacchimāya disāya udakass’ āyamukhaṃ, na uttarāya disāya udakass’ āyamukhaṃ, na dakkhiṇāya disāya (016) udakass’ āyamukhaṃ, devo ca na kālena kālaṃ sammādhāraṃ anuppaveccheyya; atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tam eva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphutaṃ assa; evam eva kho, Udāyi, bhikkhu imam eva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti. 
Puna ca paraṃ, Udāyi, bhikkhu pītiyā ca virāgā --pe-- tatiyajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
Seyyathāpi, Udāyi, uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni va puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā ’nuggatāni antonimuggaposīni, tāni yāva c’ aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphutāni, nāssa kiñci sabbāvataṃ uppalānaṃ va padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphutaṃ assa; evam eva kho, Udāyi, bhikkhu imam eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
Puna ca paraṃ, Udāyi, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. 
Seyyathāpi, Udāyi, puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphutaṃ assa; evam eva kho, Udāyi, bhikkhu imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa pari-(017)suddhena cetasā pariyodātena apphutaṃ hoti. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathā paṭipannā me sāvakā evaṃ pajānanti: Ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, idañ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhaṃ. 
Seyyathāpi, Udāyi, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno, tatr’ assa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā; tam enaṃ cakkhumā puriso hatthe karitvā paccavekkheyya: Ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno, tatr’ idaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā ti. 
Evam eva kho, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā evaṃ jānanti: Ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, idañ ca pana viññāṇaṃ ettha sitaṃ ettha paṭibaddhan ti. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā imamhā kāyā aññaṃ kāyaṃ abhinimminanti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ. 
Seyyathāpi, Udāyi, puriso muñjamhā isīkaṃ pabbāheyya, tassa evañ c’ assa: Ayaṃ muñjo ayaṃ isīkā, añño muñjo aññā isīkā, muñjamhā tveva isīkā pabbāḷhā ti. 
Seyyathā vā pan’, Udāyi, puriso asiṃ kosiyā pabbāheyya, tassa evam assa: Ayaṃ asi ayaṃ kosi, añño asi añño kosi, kosiyā tveva asi pabbāḷho ti. 
Seyyathāpi (018) pan’, Udāyi, puriso ahiṃ karaṇḍā uddhareyya, tassa evam assa: Ayaṃ ahi ayaṃ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍā tveva ahi ubbhato ti. -- Evam eva kho, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā imamhā kāyā aññaṃ kāyaṃ abhinimminanti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā anekavihitaṃ iddhividhaṃ paccanubhonti, eko pi hutvā bahudhā honti, bahudhā pi hutvā eko honti, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyā pi ummujjanimujjaṃ karonti seyyathāpi udake, udake pi abhijjamāne gacchanti seyyathāpi paṭhaviyaṃ, ākāse pi pallaṅkena kamanti seyyathāpi pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasanti parimajjanti, yāva brahmalokā pi kāyena vasaṃ vattenti. 
Seyyathāpi, Udāyi, dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṃ yad eva bhājanavikatiṃ ākaṅkheyya, taṃ tad eva kareyya abhinipphādeyya. 
Seyyathā vā pan’, Udāyi, dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yad eva dantavikatiṃ ākaṅkheyya, taṃ tad eva kareyya abhinipphādeyya. 
Seyyathā vā pan’, Udāyi, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yad eva suvaṇṇavikatiṃ ākaṅkheyya, taṃ tad eva kareyya abhinipphādeyya. -- Evam eva kho, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā anekavihitaṃ iddhividhaṃ paccanubhonti, eko pi hutvā bahudhā honti, bahudhā pi hutvā eko honti, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyā pi ummujjanimujjaṃ karonti seyyathāpi udake, udake pi abhijjamāne gacchanti seyyathāpi paṭhaviyaṃ, ākāse pi pallaṅkena kamanti seyyathāpi (019) pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasanti parimajjanti, yāva brahmalokā pi kāyena vasaṃ vattenti -- pe -- Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇanti, dibbe ca mānuse ca, ye dūre santike ca. 
Seyyathāpi, Udāyi, balavā saṅkhadhamo appakasiren’ eva catuddisā viññāpeyya, evam eva kho, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇanti, dibbe ca mānuse ca, ye dūre santike ca. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathā paṭipannā me sāvakā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānanti, -- sarāgaṃ vā cittaṃ: sarāgaṃ cittan ti pajānanti, vītarāgaṃ vā cittaṃ: vītarāgaṃ cittan ti pajānanti, sadosaṃ vā cittaṃ: sadosaṃ cittan ti pajānanti, vītadosaṃ vā cittaṃ: vītadosaṃ cittan ti pajānanti, samohaṃ vā cittaṃ: samohaṃ cittan ti pajānanti, vītamohaṃ vā cittaṃ: 
vītamohaṃ cittan ti pajānanti, saṃkhittaṃ vā cittaṃ: saṃkhittaṃ cittan ti pajānanti, vikkhittaṃ vā cittaṃ: vikkhittaṃ cittan ti pajānanti, mahaggataṃ vā cittaṃ: mahaggataṃ cittan ti pajānanti, amahaggataṃ vā cittaṃ: amahaggataṃ cittan ti pajānanti, sa-uttaraṃ vā cittaṃ: sa-uttaraṃ cittan ti pajānanti, anuttaraṃ vā cittaṃ: anuttaraṃ cittan ti pajānanti, samāhitaṃ vā cittaṃ: samāhitaṃ cittan ti pajānanti, asamāhitaṃ vā cittaṃ: asamāhitaṃ cittan ti pajānanti, vimuttaṃ vā cittaṃ: vimuttaṃ cittan ti pajānanti, avimuttaṃ vā cittaṃ: avimuttaṃ cittan ti pajānanti. 
Seyyathāpi, Udāyi, itthī vā puriso vā daharo yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikan ti jā-(020)neyya, akaṇikaṃ vā akaṇikan ti jāneyya, -- evam eva kho. 
Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānanti, sarāgaṃ vā cittaṃ: sarāgaṃ cittan ti pajānanti, vītarāgaṃ vā cittaṃ, -- pe -- sadosaṃ vā cittaṃ --pe-- vītadosaṃ vā cittaṃ, samohaṃ vā cittam, vītamohaṃ vā cittaṃ, saṃkhittaṃ vā cittaṃ, vikkhittaṃ vā cittaṃ, mahaggataṃ vā cittaṃ, amahaggataṃ vā cittaṃ, sauttaraṃ vā cittaṃ, anuttaraṃ vā cittaṃ, samāhitaṃ vā cittaṃ, asamāhitaṃ vā cittaṃ, vimuttaṃ vā cittaṃ: vimuttaṃ cittan ti pajānanti, avimuttaṃ vā cittaṃ: avimuttaṃ cittan ti pajānanti. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā anekavihitaṃ pubbenivāsaṃ anussaranti, seyyathīdaṃ: ekam pi jātiṃ, dve pi jātiyo, tisso pi jātiyo, catasso pi jātiyo, pañca pi jātiyo, dasa pi jātiyo, vīsatim pi jātiyo, tiṃsam pi jātiyo, cattārīsam pi jātiyo, paññāsam pi jātiyo, jātisatam pi, jātisahassam pi, jātisatasahassam pi, aneke pi saṃvaṭṭakappe, aneke pi vivaṭṭakappe, aneke pi saṃvaṭṭavivaṭṭakappe: Amutra āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evaṃāhāro evaṃsukhadukkhapaṭisaṃvedī evaṃāyupariyanto, so tato cuto amutra udapādiṃ, tatrāp’ āsim evaṃgotto evaṃvaṇṇo evaṃāhāro evaṃsukhadukkhapaṭisaṃvedī evaṃāyupariyanto, so tato cuto idhūpapanno ti. 
Iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussaranti. 
Seyyathāpi, Udāyi, puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya, tamhā pi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā gāmā sakaṃ yeva gāmaṃ paccāgaccheyya; tassa evam assa: 
-- Ahaṃ kho sakamhā gāmā amuṃ gāmaṃ āgañchiṃ, tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ, tamhā pi gāmā amuṃ gāmaṃ āgañchiṃ, tatrāpi evaṃ aṭṭhā-(021)siṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ, so 
’mhi tamhā gāmā sakaṃ yeva gāmaṃ paccāgato ti. 
Evam eva kho, {Udāyi}, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā anekavihitaṃ pubbenivāsaṃ anussaranti, seyyathīdaṃ: 
ekam pi jātiṃ, dve pi jātiyo -- pe -- iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussaranti. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānanti: Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. 
Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. 
Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānanti. 
Seyyathāp’ ass’, Udāyi, dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehe pavisante pi nikkhamante pi anusañcarante pi anuvicarante pi. -- Evam eva kho, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate -- pe -- yathākammūpage satte pajānanti. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
(022) Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
Seyyathāpi, Udāyi, pabbatasaṃkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukam pi sakkharakaṭhalam pi macchagumbam pi carantam pi tiṭṭhantam pi; tassa evam assa: Ayaṃ kho udakarahado accho vippasanno anāvilo, tatr’ ime sippisambukā pi sakkharakaṭhalā macchagumbā pi caranti pi tiṭṭhanti pīti. -- Evam eva kho, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Ayaṃ kho, Udāyi, pañcamo dhammo, yena mama sāvakā sakkaronti garūkaronti mānenti pūjenti sakkatvā garūkatvā upanissāya viharanti. 
Ime kho, Udāyi, pañca dhammā, yehi mama sāvakā sakkaronti garūkaronti mānenti pūjenti sakkatvā garūkatvā upanissāya viharanti. 
Idam avoca Bhagavā. 
Attamano Sakuludāyi paribbājako Bhagavato bhāsitaṃ abhinandīti. 
MAHĀSAKULUDĀYISUTTAṂ SATTAMAṂ. 
78. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Uggāhamāno paribbājako Samaṇamaṇḍikāputto samayappavādake tindukācīre ekasālake Mallikāya ārāme (023) paṭivasati mahatiyā paribbājakaparisāya saddhiṃ timattehi paribbājakasatehi. 
Atha kho Pañcakaṅgo thapati Sāvatthiyā nikkhami divādivassa Bhagavantaṃ dassanāya. 
Atha kho Pañcakaṅgassa thapatissa etad ahosi: Akālo kho tāva Bhagavantaṃ dassanāya; patisallīno Bhagavā; manobhāvaniyānam pi bhikkhūnaṃ asamayo dassanāya; patisallīnā manobhāvaniyā bhikkhū. 
Yannūnāhaṃ yena samayappavādako tindukācīro ekasālako Mallikāya ārāmo yena Uggāhamāno paribbājako Samaṇamaṇḍikāputto ten’ upasaṃkameyyan ti. 
Atha kho Pañcakaṅgo thapati yena samayappavādako tindukācīro ekasālako Mallikāya ārāmo, ten’ upasaṃkami. 
Tena kho pana samayena Uggāhamāno paribbājako Samaṇamaṇḍikāputto mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddāya mahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. 
Addasā kho Uggāhamāno paribbājako Samaṇamaṇḍikāputto Pañcakaṅgaṃ thapatiṃ dūrato va āgacchantaṃ; disvāna sakaṃ parisaṃ saṇṭhāpesi:-- Appasaddā bhonto hontu; mā bhonto saddam akattha; ayaṃ samaṇassa Gotamassa sāvako āgacchati, Pañcakaṅgo thapati. 
Yāvatā kho pana samaṇassa Gotamassa sāvakā gihī odātavasanā Sāvatthiyaṃ paṭivasanti, ayaṃ tesaṃ aññataro Pañcakaṅgo thapati. 
Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino, app’ eva nāma appasaddaṃ parisaṃ viditvā upasaṃkamitabbaṃ maññeyyāti. 
Atha kho te paribbājakā tuṇhī ahesuṃ. 
Atha kho Pañcakaṅgo thapati yena Uggāhamāno paribbājako Samaṇamaṇḍikāputto, ten’ upasaṃkami; upasaṃkamitvā Uggāhamānena paribbājakena Samaṇamaṇḍikāputtena saddhiṃ (024) sammodi; sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Pañcakaṅgaṃ thapatiṃ Uggāhamāno paribbājako Samaṇamaṇḍikāputto etad avoca: Catuhi kho ahaṃ, thapati, dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ. 
Katamehi catuhi? 
Idha, thapati, na kāyena pāpakaṃ kammaṃ karoti, na pāpikaṃ vācaṃ bhāsati, na pāpakaṃ saṃkappaṃ saṃkappeti, na pāpakaṃ ājīvaṃ ājīvati. 
Imehi kho ahaṃ, thapati, catuhi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhan ti. 
Atha kho Pañcakaṅgo thapati Uggāhamānassa paribbājakassa Samaṇamaṇḍikāputtassa bhāsitaṃ n’ eva abhinandi nappaṭikkosi; anabhinanditvā appaṭikkositvā uṭṭhāy’ āsanā pakkāmi: Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmīti. 
Atha kho Pañcakaṅgo thapati yena Bhagavā ten’ upasaṃkami; upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Pañcakaṅgo thapati, yāvatako ahosi Uggāhamānena paribbājakena Samaṇamaṇḍikāputtena saddhiṃ kathāsallāpo, taṃ sabbaṃ Bhagavato ārocesi. 
Evaṃ vutte, Bhagavā Pañcakaṅgaṃ thapatiṃ etad avoca:-- Evaṃ sante kho, thapati, daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalo uttamapattipatto samaṇo ayojjho, yathā Uggāhamānassa paribbājakassa Samaṇamaṇḍikāputtassa vacanaṃ. 
Daharassa hi, thapati, kumārassa mandassa uttānaseyyakassa kāyo ti pi na hoti; kuto pana kāyena pāpakaṃ kammaṃ karissati, aññatra phanditamattā. 
Daharassa hi, thapati, kumārassa mandassa uttānaseyyakassa vācā ti pi na hoti; kuto pana pāpikaṃ vācaṃ bhāssisati, aññatra roditamattā. 
Daharassa hi, thapati, kumārassa mandassa uttānaseyyakassa saṃkappo ti pi na hoti; kuto pana pāpakaṃ saṃkappaṃ saṃkappissati, aññatra vikujjitamattā. 
Daharassa hi, thapati, kumārassa mandassa uttānaseyyakassa ājīvo ti pi na hoti; kuto pana (025) pāpakaṃ ājīvaṃ ājīvissati, aññatra mātutthaññā. 
Evaṃ sante kho, thapati, daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalo uttamapattipatto samaṇo ayojjho, yathā Uggāhamānassa paribbājakassa Samaṇamaṇḍikāputtassa vacanaṃ. 
Catuhi kho ahaṃ, thapati, dhammehi samannāgataṃ purisapuggalaṃ paññāpemi na c’ eva sampannakusalaṃ na paramakusalaṃ na uttamapattipattaṃ samaṇaṃ ayojjhaṃ, api c’ imaṃ daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ samadhiggayha tiṭṭhati. 
Katamehi catuhi? 
dha, thapati, na kāyena pāpakaṃ kammaṃ karoti, na pāpikaṃ vācam bhāsati, na pāpakaṃ saṃkappaṃ saṃkappeti, na pāpakaṃ ājīvaṃ ājīvati. 
Imehi kho ahaṃ, thapati, catuhi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi na c’ eva sampannakusalaṃ na paramakusalaṃ na uttamapattipattaṃ samaṇaṃ ayojjhaṃ, api c’ imaṃ daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ samadhiggayha tiṭṭhati. 
Dasahi kho ahaṃ, thapati, dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ. 
Ime akusalasīlā taham, thapati, veditabban ti vadāmi. 
Itosamuṭṭhānā akusalasīlā tahaṃ, thapati, veditabban ti vadāmi. 
Idha akusalasīlā aparisesā nirujjhanti tahaṃ, thapati, veditabban ti vadāmi. 
Evaṃ - paṭipanno akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti tahaṃ, thapati, veditabban ti vadāmi. 
Ime kusalasīlā tahaṃ, thapeti, veditabban ti vadāmi. 
Itosamuṭṭhānā kusalasīlā tahaṃ, thapati, veditabban ti vadāmi. 
Idha kusalasīlā aparisesā nirujjhanti tahaṃ, thapati, veditabban ti vadāmi. 
Evaṃ-paṭipanno kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti tahaṃ, thapati veditabban ti vadāmi. 
Ime akusalasaṃkappā tahaṃ, thapati, veditabban ti vadāmi. 
Itosamuṭṭhānā akusalasaṃkappā tahaṃ, thapati, veditabban ti vadāmi. 
Idha (026) akusalasaṃkappā aparisesā nirujjhanti tahaṃ, thapati, veditabban ti vadāmi. 
Evaṃ paṭipanno akusalānaṃ saṃkappānaṃ nirodhāya paṭipanno hoti tahaṃ, thapati, veditabban ti vadāmi. 
Ime kusalasaṃkappā, tahaṃ, thapati, veditabban ti vadāmi. 
Itosamuṭṭhānā kusalasaṃkappā tahaṃ, thapati, veditabban ti vadāmi. 
Idha kusalasaṃkappā aparisesā nirujjhanti tahaṃ, thapati, veditabban ti vadāmi. 
Evaṃ paṭipanno kusalānaṃ saṃkappānaṃ nirodhāya paṭipanno hoti tahaṃ, thapati, veditabban ti vadāmi. 
Katame ca, thapati, akusalasīlā? -- Akusalaṃ kāyakammaṃ, akusalaṃ vacīkammaṃ, pāpako ājīvo, -- ime vuccanti, thapati, {akusalasīlā}. Ime ca, thapati, akusalasīlā kiṃsamuṭṭhānā? 
amuṭṭhānam pi nesaṃ vuttaṃ. 
Cittasamuṭṭhānā ti ’ssa vacanīyam. 
Katamaṃ cittaṃ? 
ittam pi hi bahu anekavidhaṃ nānappakārakaṃ sacittaṃ sarāgaṃ sadosaṃ samohaṃ; itosamuṭṭhānā akusalasīlā. 
Ime ca, thapati, akusalasīlā kuhiṃ aparisesā nirujjhanti? 
Nirodho pi nesaṃ vutto. 
Idha, thapati, bhikkhu kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritam bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, micchā-ājīvaṃ pahāya sammā-ājīvena jīvikaṃ kappeti. 
Etth’ ete akusalasīlā aparisesā nirujjhanti. 
Kathaṃ paṭipanno ca. thapati, akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti? 
Idha, thapati, bhikkhu anupannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. 
Evaṃ paṭi-(027)panno kho, thapati, akusalānaṃ sīlānam nirodhāya paṭipanno hoti. 
Katame ca, thapati, kusalasīlā? 
usalaṃ kāyakammaṃ, kusalaṃ vacīkammam, ājīvapārisuddhiṃ pi kho ahaṃ, thapati, sīlasmiṃ vadāmi. 
Ime vuccanti, thapati, kusalasīlā. 
Ime ca, thapati, kusalasīlā kiṃsamuṭṭhānā? 
amuṭṭhānam pi nesaṃ vuttaṃ. 
Cittasamuṭṭhānā ti ’ssa vacanīyaṃ. 
Katamaṃ cittaṃ? 
ittam pi hi bahu anekavidhaṃ nānappakārakaṃ. 
Yaṃ cittaṃ vītarāgaṃ vītadosaṃ vītamohaṃ, -- itosamuṭṭhānā kusalasīlā. 
Ime ca, thapati, kusalasīlā kuhiṃ aparisesā nirujjhanti? 
Nirodho pi nesaṃ vutto. 
Idha, thapati, bhikkhu sīlavā hoti, no ca sīlamayo, tañ ca {cetovimuttiṃ} paññāvimuttiṃ yathābhūtaṃ pajānāti; yatth’ assa te kusalasīlā aparisesā nirujjhanti. 
Kathaṃ paṭipanno ca, thapati, kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti? 
Idha, thapati, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya 
--pe-- anuppannānaṃ akusalānaṃ dhammānaṃ uppādāya; uppannānam kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. 
Evaṃ paṭipanno kho, thapati, kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti. 
Katame ca, thapati, akusalasaṃkappā? 
āmasaṃkappo, byāpādasaṃkappo, vihiṃsāsaṃkappo;-- ime vuccanti, thapati, akusalasaṃkappā. 
Ime ca, thapati, akusalasaṃkappā kiṃsamuṭṭhānā? 
amuṭṭhānam pi nesaṃ vuttaṃ. 
Saññāsamuṭṭhānā ti ’ssa vacanīyaṃ. 
Katamā saññā? 
aññā pi hi bahu anekavidhā nānappakārikā, kāmasaññā byāpādasaññā {vihiṃsāsaññā}; itosamuṭṭhānā akusalasaṃkappā. 
Ime ca, thapati, akusalasaṃkappā kuhiṃ aparisesā nirujjhanti? 
Nirodho pi nesaṃ vutto. 
Idha, thapati, bhikkhu vivicc’ eva kāmehi (028) -- paṭhamajjhānaṃ upasampajja viharati; etth’ ete akusalasaṃkappā aparisesā nirujjhanti. 
Kathaṃ paṭipanno ca, thapati, akusalānaṃ saṃkappānaṃ nirodhāya paṭipanno hoti? 
Idha, thapati, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya --pe-- anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya --pe-- uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya, bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā, chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. 
Evaṃ paṭipanno kho, thapati, akusalānaṃ saṃkappānaṃ nirodhāya paṭipanno hoti. 
Katame ca, thapati, kusalasaṃkappā? -- 
Nekkhammasaṃkappo, abyāpādasaṃkappo, avihiṃsāsaṃkappo; ime vuccanti, thapati, kusalasaṃkappā. 
Ime ca, thapati kusalasaṃkappā kiṃsamuṭṭhānā? 
Samuṭṭhānam pi nesaṃ vuttaṃ. 
Saññāsamuṭṭhānā ti ’ssa vacanīyaṃ. 
Katamā saññā? 
Saññā pi hi bahu anekavidhā nānappakārikā, nekkhammasaññā abyāpādasaññā avihiṃsāsaññā; itosamuṭṭhānā kusalasaṃkappā. 
Ime ca, thapati, kusalasaṃkappā kuhiṃ aparisesā nirujjhanti? 
Nirodho pi nesaṃ vutto. 
Idha, thapati, bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyajjhānaṃ upasampajja viharati. 
Etth’ ete kusalasaṃkappā aparisesā nirujjhanti. 
Kathaṃ paṭipanno ca, thapati, kusalānaṃ saṃkappānaṃ nirodhāya paṭipanno hoti? 
Idha, thapati, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya 
--pe-- anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya 
--pe-- uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiya asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. 
Evaṃ paṭipanno kho, thapati, kusalānaṃ saṃkappānaṃ nirodhāya paṭipanno hoti. 
Katamehi cāhaṃ, thapati, dasahi dhammehi samannāgataṃ purisapuggalaṃ (029) paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ? 
Idha, thapati, bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṃkappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena sammā -- ājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena {samannāgato} hoti, asekhāya sammāvimuttiyā samannāgato hoti. 
Imehi kho ahaṃ, thapati, dasahi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhan ti. 
Idaṃ avoca Bhagavā. 
Attamano Pañcakaṅgo thapati Bhagavato bhāsitaṃ abhinandīti. 
SAMAṆAMAṆḌIKĀSUTTAṂ AṬṬHAMAṂ. 
79. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena Sakuludāyi paribbājako Moranivāpe paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisi. 
Atha kho Bhagavato etad ahosi: 
-- Atippago kho tāva Rājagahaṃ piṇḍaya carituṃ. 
Yannūnāhaṃ yena Moranivāpo paribbājakārāmo yena Sakuludāyi paribbājako, ten’ upasaṃkameyyan ti. 
Atha kho Bhagavā yena Moranivāpo paribbājakārāmo, ten’ upasaṃkami. 
Tena kho pana samayena Sakuludāyi paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddāya (030) mahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā, -- 
seyyathīdaṃ: Rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ {itibhavābhavakathaṃ} iti vā. 
Addasā kho Sakuludāyi paribbājako Bhagavantaṃ dūrato va āgacchantaṃ; disvāna sakaṃ parisaṃ saṇṭhāpesi:-- Appasaddā bhonto hontu, ma bhonto saddam akattha. 
Ayaṃ samaṇo Gotamo āgacchati. 
Appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādī. 
App’ eva nāma appasaddaṃ parisaṃ viditvā upasaṃkamitabbaṃ maññeyyāti. 
Atha kho te paribbājakā tuṇhī ahesuṃ. 
Atha kho Bhagavā yena Sakuludāyi paribbājako, ten’ upasaṃkami. 
Atha kho Sakuludāyi paribbājako Bhagavantaṃ etad avoca:-- Etu kho bhante Bhagavā; sāgataṃ bhante Bhagavato; cirassaṃ kho bhante Bhagavā imaṃ pariyāyam akāsi, yadidaṃ idh’ āgamanāya; nisīdatu bhante Bhagavā; idam āsanaṃ paññattan ti. 
Nisīdi Bhagavā paññatte āsane. 
Sakuludāyi pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Sakuludāyiṃ paribbājakaṃ Bhagavā etad avoca:-- Kāya nu ’ttha, Udāyi, etarahi kathāya sannisinnā? 
Kā ca pana vo antarākathā vippakatā ti? 
Tiṭṭhat’ esā, bhante, kathā yāya mayaṃ etarahi kathāya sannisinnā. 
N’ esā, bhante, kathā Bhagavato dullabbā bhavissati pacchāpi savanāya. 
Yadāhaṃ, bhante, imaṃ parisaṃ anupasaṃkanto homi, athāyaṃ parisā anekavihitaṃ tiracchānakathaṃ kathentī nisinnā hoti. 
Yadā ca kho ahaṃ, bhante, imaṃ parisaṃ upasaṃkanto homi, athāyaṃ parisā mamaṃ yeva mukhaṃ ullokentī nisinnā hoti: Yaṃ no samaṇo Udāyi dhammaṃ bhāsissati, taṃ no sossāmāti. 
Yadā (031) pana, bhante, Bhagavā imaṃ parisaṃ upasaṃkanto hoti, atha ahañ c’ eva ayañ ca parisā Bhagavato va mukhaṃ ullokentā nisinnā homa: Yaṃ no Bhagavā dhammaṃ bhāsissati taṃ no sossāmāti. 
Tena h’, Udāyi, taṃ yev’ ettha patibhātu, yathā maṃ paṭibhāseyyāti. 
Purimāni, bhante, divasāni purimatarāni sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānamāno: Carato ca me tiṭṭhato {ca} suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan ti. 
So mayā pubbantaṃ ārabbha pañhaṃ puṭṭho samāno aññen’ aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañ ca dosañ ca appaccayañ ca pātvākāsi. 
Tassa mayhaṃ, bhante, Bhagavantaṃ yeva ārabbha pīti udapādi: Aho nūna Bhagavā, aho nūna sugato, yo imesaṃ dhammānaṃ kusalo ti. 
Ko pan’ eso, Udāyi, sabbaññū sabbādassāvī aparisesaṃ ñāṇadassanaṃ paṭijānamāno: Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan ti, yo tayā pubbantaṃ ārabbha pañhaṃ puṭṭho samāno aññen’ aññaṃ paṭicari, bahiddhā kathaṃ {apanāmesi} 
kopañ ca dosañ ca appaccayañ ca pātvākāsīti? 
Nigaṇṭho, bhante, Nātaputto ti. 
Yo kho, Udāyi, anekavihitaṃ pubbenivāsaṃ anussareyya seyyathīdaṃ: ekam pi jātiṃ, dve pi jātiyo, --pe-- iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya, so vā maṃ pubbantaṃ ārabbha pañhaṃ puccheyya, tam vā ’haṃ pubbantaṃ ārabbha pañhaṃ puccheyyaṃ; so vā me pubbantaṃ ārabbha pañhassa veyyākaraṇena cittam ārādheyya, tassa vā ’haṃ pubbantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyyaṃ; so kho, Udāyi, dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajāneyya; so vā maṃ aparantaṃ ārabbha (032) pañhaṃ puccheyya, taṃ va ’haṃ aparantaṃ ārabbha pañhaṃ puccheyyaṃ; so vā me aparantaṃ {ārabbha} pañhassa veyyākaraṇena cittaṃ ārādheyya, tassa vā ’ham aparantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyyaṃ. 
Api c’, Udāyi, tiṭṭhatu pubbanto, tiṭṭhatu aparanto. 
Dhamman te desessāmi: 
Imasmiṃ sati, idaṃ hoti; imass’ uppādā idaṃ upapajjati; imasmiṃ asati, idaṃ na hoti; imassa nirodhā imaṃ nirujjhatīti. 
Ahaṃ, bhante, yāvatakam pi me iminā attabhāvena paccanubhūtaṃ, tam pi nappahomi iti sākāraṃ sa-uddesaṃ anussarituṃ; kuto panāhaṃ anekavihitaṃ pubbenivāsaṃ anussarissāmi, seyyathīdaṃ: ekaṃ pi jātiṃ dve pi jātiyo 
--pe-- iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarissāmi, seyyathāpi Bhagavā. 
Ahaṃ hi bhante etarahi paṃsupisācakam pi na passāmi, kuto panāhaṃ dibbena cakkhunā visuddhena atikkantamānusakena satte passissāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānissāmi, seyyathāpi Bhagavā. 
Yaṃ pana maṃ bhante Bhagavā evam āha: Api c’, Udāyi, tiṭṭhatu pubbanto, tiṭṭhatu aparanto; dhammaṃ desessāmi:-- Imasmiṃ sati idaṃ hoti; imass’ uppādā idaṃ upapajjati; imasmiṃ asati idaṃ na hoti; imassa nirodhā idaṃ nirujjhatīti; tañ ca pana me bhiyyosomattāya na pakkhāyati. 
Appeva nāmāhaṃ, bhante, sake ācariyake Bhagavato cittaṃ ārādheyyaṃ pañhassa veyyākaraṇenāti. 
Kin ti pana te, Udāyi, sake ācariyake hotīti? 
Amhākaṃ, bhante, sake ācariyake evaṃ hoti: Ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo ti. 
Yaṃ pana te etaṃ, Udāyi, sake ācariyake evaṃ hoti: 
Ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo ti, -- katamo so paramo vaṇṇo ti? 
Yasmā, bhante, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na ’tthi, so paramo vaṇṇo ti. 
Katamo pana so, Udāyi, vaṇṇo, yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na ’tthīti? 
(033) Yasmā bhante vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na ’tthi, so paramo vaṇṇo ti. 
Dīghā pi kho te esā, Udāyi, phareyya. Yasmā, bhante, vaṇṇā añño vaṇṇo uttaritaro va paṇītataro vā na ’tthi, so paramo vaṇṇo ti vadasi; tañ ca vaṇṇaṃ na paññāpesi. 
Seyyathāpi, Udāyi, puriso evaṃ vadeyya:-- Ahaṃ yā imasmiṃ janapade janapadakalyāṇī, taṃ icchāmi taṃ {kāmemīti}. Tam enaṃ evaṃ vadeyyuṃ:-- Ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ: Khattiyī vā brāhmaṇī vā vessī vā suddī vā ti? 
Iti puṭṭho No ti vadeyya. 
Tam enaṃ evaṃ vadeyyuṃ:-- Ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ: Evaṃnāmā evaṃgottā iti vā ti, --pe-- dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vā ti? 
Amukasmiṃ gāme vā nigame vā nagare vā ti? 
Iti puṭṭho No ti vadeyya. 
Tam enaṃ evaṃ vadeyyuṃ:-- Ambho purisa, yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kamesīti? 
Iti puṭṭho Āmāti vadeyya. -- Taṃ kim maññasi, Udāyi? 
anu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti? 
Addhā kho, bhante, evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti? 
Evam eva kho tvaṃ, Udāyi: Yasmā, bhante, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na ’tthi, so paramo vaṇṇo ti vadasi; tañ ca vaṇṇaṃ na paññāpesīti. 
Seyyathāpi, bhante, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca; evaṃvaṇṇo attā hoti arogo param maraṇā ti. 
Taṃ kim maññasi, Udāyi? 
o vā maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto (034) bhāsati ca tapati ca virocati ca; yo vā rattandhakāratimisāya kimi khajjopanako, -- imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
{Yvāyaṃ}, bhante, rattandhakāratimisāya kimi khajjopanako, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
Taṃ kim maññasi, Udāyi? 
o vā rattandhakāratimisāya kimi khajjopanako, yo vā rattandhakāratimisāya telappadīpo, 
-- imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yvāyaṃ, bhante, rattandhakāratimisāya telappadīpo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
Taṃ kim maññasi, Udāyi? 
o vā rattandhakāratimisāya telappadīpo, yo vā rattandakāratimisāya mahā aggikkhandho, 
-- imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yvāyaṃ, bhante, rattandhakāratimisāya mahā aggikkhandho, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
Taṃ kim maññasi, Udāyi? 
o vā rattandhakāratimisāya mahā aggikkhandho, yā vā rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā, -- imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yāyaṃ, bhante, rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
Taṃ kim maññasi, Udāyi? 
ā vā rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā, yo vā tadahu ’posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yvāyaṃ, bhante, tadahu ’posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
(035) Taṃ kim maññasi, Udāyi? 
o vā tadahu ’posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando, yo vā vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaṃ suriyo, -- imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yvāyaṃ, bhante, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaṃ suriyo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti? 
Ato kho te, Udāyi, bahūhi bahutarā devā ye imesaṃ candimasuriyānaṃ ābhā nānubhonti, tyāhaṃ pajānāmi. 
Atha ca panāhaṃ na vadāmi: Yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na ’tthīti. 
Atha ca pana tvaṃ, Udāyi: 
Yvāyaṃ vaṇṇo kiminā khajjopanakena hīnataro ca patikiṭṭhataro ca, so paramo vaṇṇo ti vadasi; tañ ca vaṇṇaṃ na paññāpesīti. 
Acchidaṃ Bhagavā kathaṃ{.} Acchidaṃ Sugato kathan ti{.} 
Kim pana tvaṃ, Udāyi, evaṃ vadasi: Acchidaṃ Bhagavā kathaṃ? 
acchidam Sugato kathan ti? 
Amhākaṃ, bhante, sake ācariyake evaṃ hoti: Ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo ti. 
Te mayaṃ, bhante, Bhagavatā sake ācariyake samanuyuñjiyamānā samanuggāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhā ti. 
Kiṃ pan’, Udāyi, atthi ekantasukho loko? 
Atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti? 
Amhākaṃ, bhante, sake ācariyake evaṃ hoti: Atthi ekantasukho loko; atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. 
Katamā pana sā, Udāyi, ākāravatī paṭipadā ekantasukassa lokassa sacchikiriyāyāti? 
Idha, bhante, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, adinnādānaṃ pahāya adinnādānā paṭivirato hoti, kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivi-(036)rato hoti, musāvādaṃ pahāya musāvādā paṭivirato hoti, aññataraṃ vā pana tapoguṇaṃ samādāya vattati. 
Ayaṃ kho sā, bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. 
Taṃ kim maññasi, Udāyi? 
asmiṃ samaye pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vā ti? 
-- Sukhadukkhī, bhante. 
Taṃ kim maññasi, Udāyi? 
asmiṃ samaye adinnādānaṃ pahāya adinnādānā paṭivirato hoti, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vā ti? 
-- Sukhadukkhī, bhante. 
Taṃ kim maññasi, Udāyi? 
asmiṃ samaye kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vā ti? 
-- Sukhadukkhī bhante. 
Taṃ kim maññasi, Udāyi? 
asmiṃ samaye musāvādaṃ pahāya musāvādā paṭivirato hoti, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vā ti? 
-- Sukhadukkhī, bhante. 
Taṃ kim maññasi, Udāyi? 
asmiṃ samaye aññataraṃ tapoguṇaṃ samādāya vattati, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vā ti? 
-- Sukkhadukkhī, bhante. 
Taṃ kim maññasi, Udāyi? 
pi nu kho vokiṇṇasukhadukkhaṃ paṭipadaṃ āgamma ekantasukhassa lokassa sacchikiriyā hotīti? 
Acchidaṃ Bhagavā kathaṃ. 
acchidaṃ Sugato kathan ti. 
Kim pana tvaṃ, Udāyi, evaṃ vadasi: Acchidaṃ Bhagavā kathaṃ{.} acchidaṃ Sugato kathan ti{.} 
Amhākaṃ, bhante, sake ācariyake evaṃ hoti: Atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. 
Te mayaṃ, bhante, Bhagavatā sake ācariyake samanuyuñjiyamānā samanuggāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhā pi. 
Kim pana, bhante, atthi ekantasukho loko? 
Atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti? 
(037) Atthi kho, Udāyi, ekantasukho loko; atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. 
Katamā pana sā, bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti? 
Idh’, Udāyi, bhikkhu vivicc’ eva kāmehi --pe-- paṭhamajjhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā 
-- pe -- dutiyajjhānaṃ --pe-- tatiyajjhānaṃ upasampajja viharati. 
Ayaṃ kho sā, Udāyi, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. 
Na kho sā, bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāya. 
Sacchikato hi ’ssa, bhante. 
ettāvatā ekantasukho loko hotīti. 
Na khvāssa, Udāyi, ettāvatā ekantasukho loko sacchikato hoti; ākāravatī tveva sā paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. 
Evam vutte. 
Sakuludāyissa paribbājakassa parisā unnādinī uccāsaddā mahāsaddā ahosi:-- Ettha mayaṃ anassāma sācariyakā; ettha mayaṃ anassāma sācariyakā; na mayaṃ ito bhiyyo uttaritaraṃ pajānāmāti. 
Atha kho Sakuludāyi paribbājako te paribbājake appasadde katvā Bhagavantaṃ etad avoca: Kittāvatā pan’ assa, bhante, ekantasukho loko sacchikato hotīti? 
Idh’, Udāyi, bhikkhu sukhassa ca pahānā --pe-- catutthajjhānaṃ upasampajja viharati; yāvatā devatā ekantasukhaṃ lokaṃ uppannā, tāhi devatāhi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati. 
Ettāvatā khvāssa, Udāyi, ekantasukho loko sacchikato hotīti. 
Etassa nūna, bhante, ekantasukhassa lokassa sacchikiriyāhetu bhikkhū Bhagavati brahmacariyaṃ carantīti? 
Na kho, Udāyi, etassa ekantasukhassa lokassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. 
Atthi kho, Udāyi, aññe va dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantīti. 
(038) Katame pana te, bhante, dhammā uttaritarā ca paṇītatarā ca, yesam sacchikiriyāhetu bhikkhū Bhagavati brahmacariyaṃ carantīti? 
Idh’, Udāyi, Tathāgato loke uppajjati, arahaṃ sammāsambuddho, vijjācaraṇasampanno sugato lokavidū, anuttaro purisadammasārathi, satthā devamanussānaṃ buddho bhagavā 
--pe-- so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi --pe-- paṭhamajjhānaṃ upasampajja viharati. 
Ayam pi kho, Udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. 
Puna ca paraṃ. 
Udāyi, bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyajjhānaṃ, tatiyajjhānaṃ, catuṭṭhajjhānaṃ upasampajja viharati. 
Ayam pi kho, Udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati; seyyathīdaṃ: ekam pi {jātiṃ} dve pi jātiyo --pe-- iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Ayaṃ pi kho, Udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathā kammūpage satte pajānāti. 
Ayam pi kho, Udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti --pe-- ayaṃ dukkhanirodho ti, 
--pe-- ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti; ayaṃ āsava-(039)samudayo ti --pe-- ayaṃ āsavanirodho ti --pe-- ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati; vimuttasmiṃ vimuttam iti ñāṇaṃ hoti; Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti. 
Ayaṃ kho, Udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyā hetu bhikkhū mayi brahmacariyaṃ caranti. 
Ime kho, Udāyi, dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantīti. 
Evaṃ vutte, Sakuludāyi paribbājako Bhagavantaṃ etad avoca:-- Abhikkantaṃ, bhante; abhikkantaṃ, bhante. Seyyathāpi, bhante, nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: Cakkhumanto rupāni dakkhintīti;-- evam evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. 
Esāhaṃ, bhante, Bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca. 
Labheyyāhaṃ, bhante, Bhagavato santike pabbajjaṃ, labheyyaṃ upasampadan ti. 
Evaṃ vutte Sakuludāyissa paribbājakassa parisā Sakuludāyiṃ paribbājakaṃ etad avoca:-- Mā, bhavaṃ Udāyi, samaṇe Gotame brahmacariyaṃ cari; mā, bhavaṃ Udāyi, ācariyo hutvā antevāsīvāsaṃ vasi. 
Seyyathāpi nāma maṇiko hutvā uddekaniko assa, evaṃ sampadam etaṃ bhoto Udāyissa {bhavissati}. Mā bhavaṃ Udāyi samaṇe Gotame brahmacariyaṃ cari; mā bhavaṃ Udāyi ācariyo hutvā antevāsīvāsaṃ vasīti. 
Iti-h-idaṃ Sakuludāyissa paribbājakassa parisā Sakuludāyiṃ paribbājakaṃ antarāyam akāsi Bhagavati brahmacariye ti. 
CŪḶASAKULUDĀYISUTTAṂ NAVAMAṂ. 
(040) 80. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyam viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Vekhanasso paribbājako yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Vekhanasso paribbājako Bhagavato santike udānaṃ udānesi:-- Ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo ti. 
Kiṃ pana tvaṃ, Kaccāna, evaṃ vadasi: Ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo {ti}? 
atamo so paramo vaṇṇo ti? 
Yasmā, bho Gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na ’tthi, so paramo vaṇṇo ti. 
Katamo pana so, Kaccāna, vaṇṇo yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na ’tthīti? 
Yasmā, bho Gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na ’tthi, so paramo vaṇṇo ti. 
Dīghā pi kho te esā, Kaccāna, phareyya. Yasmā, bho Gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na 
’tthi, so paramo vaṇṇo ti vadasi; tañ ca vaṇṇaṃ na paññāpesi. 
Seyyathāpi, Kaccāna, puriso evaṃ vadeyya:-- Ahaṃ yā imasmiṃ janapade janapadakalyāṇī, taṃ icchāmi taṃ kāmemīti. 
Tam enaṃ evaṃ vadeyyuṃ:-- Ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ: Khattiyī vā brāhmaṇī vā vessī vā suddī vā ti? 
Iti puṭṭho No ti vadeyya. 
Tam enaṃ evaṃ vadeyyuṃ:-- Ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāniṃ: Evaṃ-nāmā evaṃ-gottā iti vā ti 
--pe-- dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vā ti? 
Amukasmiṃ gāme vā nigame vā nagare vā ti? 
Iti puṭṭho No ti vadeyya. 
Tam enaṃ evaṃ vadeyyuṃ:-- Ambho purisa, yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesīti? 
Iti puṭṭho Āmāti vadeyya. -- Taṃ 
(041) kim maññasi, Kaccāna? 
anu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti? 
Addhā kho, bho Gotama, evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti. 
Evam eva kho tvaṃ, Kaccāna: Yasmā, bho Gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na ’tthi, so paramo vaṇṇo ti vadasi, tañ ca vaṇṇaṃ na paññāpesīti. 
Seyyathāpi, bho Gotama, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca; evaṃvaṇṇo attā hoti arogo param maraṇā ti. 
Taṃ kim maññasi, Kaccāna? 
o vā maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca, yo vā rattandhakāratimisāya kimi khajjopanako, -- imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yvāyaṃ, bho Gotama, rattandhakāratimisāya kimi khajjopanako, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
Taṃ kim maññasi, Kaccāna? 
o vā rattandhakāratimisāya kimi khajjopanako, yo vā rattandhakāratimisāya telappadīpo, imesam ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yvāyaṃ, bho Gotama, rattandhakāratimisāya telappadīpo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
Taṃ kim {maññasi}, Kaccāna? 
o vā rattandhakāratimisāya telappadīpo, yo vā rattandhakāratimisāya mahā aggikkhandho, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yvāyaṃ, bho Gotama, rattandhakāratimisāya mahā aggikkhandho, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
Taṃ kim maññasi, Kaccāna? 
o vā rattandhakāratimisāya mahā aggikkhandho, yā vā rattiyā paccūsasamayaṃ (042) viddhe vigatavalāhake deve osadhitārakā, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yāyaṃ, bho Gotama, rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cati. 
Taṃ kim maññasi, Kaccāna? 
o vā rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā, yo vā tadahu ’posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yvāyaṃ, bho Gotama, tadahu ’posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
Taṃ kim maññasi, Kaccāna? 
o vā tadahu ’posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando, yo vā vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaṃ suriyo, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yvāyaṃ, bho Gotama, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaṃ suriyo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
Ato kho te, Kaccāna, bahūhi bahutarā devā, ye imesaṃ candimasuriyānaṃ ābhā nānubhonti, tyāhaṃ pajānāmi. 
Atha ca panāhaṃ na vadāmi: Yasmā vaṇṇā añño vaṇṇo uttaritaro ca paṇītataro ca na ’tthīti. 
Atha ca pana tvaṃ, Kaccāna: 
Yvāyaṃ vaṇṇo kiminā khajjopanakena hīnataro ca patikiṭṭhataro ca, so paramo vaṇṇo ti vadasi; tañ ca vaṇṇaṃ na paññāpesīti. 
Pañca kho ime, Kaccāna, kāmaguṇā. 
Katame pañca? 
-- Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; sotaviññeyyā saddā -- pe --; ghānaviññeyyā gandhā; jivhāviññeyyā rasā; kāyaviññeyyā phoṭṭhabbā (043) iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho, Kaccāna, pañca kāmaguṇā. 
Yaṃ kho, Kaccāna, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ. 
Iti kāmehi kāmasukhaṃ kāmasukhā kāmaggasukhaṃ tattha aggam akkhāyatīti. 
Evaṃ vutte Vekhanasso paribbājako Bhagavantaṃ etad avoca:-- Acchariyaṃ, bho Gotama, abbhutaṃ, bho Gotama. 
Yāva subhāsitaṃ c’ idaṃ bhoto Gotamena:-- Kāmehi kāmasukhaṃ kāmasukhā kāmaggasukhaṃ tattha aggam akkhāyatīti. 
Dujjānaṃ kho etaṃ, Kaccāna, tayā aññadiṭṭhikena aññakhantikena aññarūcikena aññatrayogena aññathācariyakena kāmaṃ vā kāmasukhaṃ vā kāmaggasukhaṃ vā. 
Ye kho te, Kaccāna, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthāparikhīṇabhavasaṃyojanā sammadaññāvimuttā, te kho etaṃ jāneyyuṃ: Kāmaṃ vā kāmasukhaṃ vā kāmaggasukhaṃ vā ti. 
Evaṃ vutte Vekhanasso paribbājako kupito anattamano Bhagavantaṃ yeva khuṃsento Bhagavantaṃ yeva vambhento Bhagavantaṃ yeva vadamāno: Samaṇo ca Gotamo pāpito bhavissatīti, Bhagavantaṃ etad avoca:-- Evam eva pan’ idh’ eke samaṇabrāhmaṇā ajānantā pubbantaṃ apassantā aparantaṃ, atha ca pana: Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthāttāyāti paṭijānanti; 
Tesaṃ idaṃ bhāsitaṃ hassakaṃ yeva sampajjati nāmakaṃ yeva sampajjati rittakaṃ yeva sampajjati tucchakaṃ yeva sampajjatīti. 
Ye kho te, Kaccāna, samaṇabrāhmaṇā ajānantā pubban-(044)taṃ apassantā aparantaṃ: Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmāti paṭijānanti; tesaṃ so yeva sahadhammiko niggaho hoti. 
Api ca, Kaccāna, tiṭṭhatu pubbanto tiṭṭhatu aparanto. 
Etu viññū puriso asaṭho amāyāvī ujjujātiko: Aham anusāsāmi, ahaṃ dhammaṃ desemi; yathānusiṭṭhaṃ tathā paṭipajjamāno na cirass’ eva sāmañ ñeva ñassati sāmaṃ dakkhīti. 
Evaṃ kira sammā bandhanā vippamokkho hoti yadidaṃ avijjābandhanā. 
Seyyathāpi, Kaccāna, daharo kumāro mando uttānaseyyako kaṇṭhapañcamehi bandhanehi baddho assa suttabandhanehi; tassa vuddhim anvāya indriyānaṃ paripākam anvāya tāni bandhanāni mucceyyuṃ; so mokkho ’mhīti kho jāneyya no ca bandhanaṃ;-- evam eva kho, Kaccāna, etu viññū puriso asaṭho amāyāvī ujjujātiko: Ahaṃ anusāsāmi, ahaṃ dhammam desemi; yathānusiṭṭhaṃ tathā paṭipajjamāno na cirass’ eva sāmañ ñeva ñassati sāmaṃ dakkhīti. 
Evaṃ kira sammā bandhanā vippamokkho hoti yadidam avijjābandhanā ti. 
Evaṃ vutte Vekhanasso paribbājako Bhagavantaṃ etad avoca:-- Abhikkantaṃ, bho Gotama, abhikkantaṃ, bho Gotama, --pe-- upāsakam maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
VEKHANASSASUTTAṂ DASAMAṂ. 
PARIBBĀJAKAVAGGO TATIYO.