You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
 
 
(214) 101. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati; Devadahaṃ nāma Sakkānaṃ nigamo. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Santi, bhikkhave, eke samaṇabrāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabban taṃ pubbekatahetu; iti purāṇānaṃ kammānaṃ tapasā vyantibhāvā, navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. -- Evaṃ-vādino, bhikkhave, Nigaṇṭhā. Evaṃ-vādāhaṃ, bhikkhave, Nigaṇṭhe upasaṃkamitvā evaṃ vadāmi: Saccaṃ kira tumhe, āvuso Nigaṇṭhā, evaṃ vādino evaṃ-diṭṭhino: Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabban taṃ pubbekatahetu; iti purāṇānaṃ kammānaṃ tapasā vyantibhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo,vedanākkhayā sabbaṃ dukkaṃ nijjiṇṇaṃ bhavissatīti? 
Te ce me, bhikkhave, Nigaṇṭhā evaṃ puṭṭhā Āmā ti paṭijānanti, tyāhaṃ evaṃ vadāmi: Kiṃ pana tumhe, āvuso Nigaṇṭhā, jānātha: Ahuvām’ eva mayaṃ pubbe, na nāhuvamhāti? 
No h’ idaṃ avuso. 
Kiṃ pana tumhe, āvuso Nigaṇṭhā, jānātha: Akarām’ eva mayaṃ pubbe pāpaṃ kammaṃ, na nākaramhāti? 
No h’ idaṃ āvuso. 
Kiṃ pana {tumhe}, āvuso Nigaṇṭhā, jānātha: Evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhāti? 
No h’ idaṃ āvuso. 
Kiṃ pana tumhe, āvuso Nigaṇṭhā jānātha: Ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjiretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti? 
(215) No h’ idaṃ āvuso. 
Kiṃ pana tumhe, āvuso Nigaṇṭhā, jānātha diṭṭhe va dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadan ti? 
No h’ idaṃ, āvuso. 
Iti kira tumhe, āvuso Nigaṇṭhā, na jānātha: Ahuvām’ eva mayaṃ pubbe, na nāhuvamhāti; na jānātha: Akarām’ eva mayaṃ pubbe pāpaṃ kammaṃ, na nākaramāti; na jānātha: Evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhāti; na jānātha: Ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā {dukkhaṃ} nijjiretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti; na jānātha diṭṭhe va dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ. 
Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ na kallaṃ assa veyyākaraṇāya: Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabban taṃ pubbekatahetu; iti purāṇānaṃ kammānaṃ tapasā vyantibhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo, āyatiṃ anassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
Sace tumhe, āvuso Nigaṇṭhā4, {jāneyyātha}: Ahuvām’ eva mayaṃ pubbe, na nāhuvamhāti, -- jāneyyātha: Akarām’ eva mayaṃ pubbe pāpaṃ kammaṃ, na nākaramhāti jāneyyātha: Evarūpaṃ vā evarūpaṃ vā pāpaṃ dhammaṃ akaramhāti: jāneyyātha: Ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti; jāneyyātha diṭṭhe va dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ. 
Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ kallaṃ assa veyyākaraṇāya, yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabban taṃ pubbekatahetu; iti purāṇānaṃ (216) kammānaṃ tapasā vyantibhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayyā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti Seyyathāpi, āvuso Nigaṇṭhā, puriso sallena viddho assa savīsena gāḷhūpalepanena; so sallassa pi vedanāhetu dukkhā tippā kaṭukā vedanā vediyeyya; tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyum; tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya; so satthena pi vaṇamukhassa parikantanahetu dukkhā tippā kaṭukā vedanā vediyeyya; tassa so bhisakko sallakatto esaniyā sallaṃ eseyya; so esaniyā pi sallassa esanāhetu dukkhā tippā kaṭukā vedanā vediyeyya; tassa so bhisakko sallakatto sallaṃ abbyaheyya; so sallassa pi abbyahanahetu dukkhā tippā kaṭukā vedanā vediyeyya; tassa so bhisakko sallakatto agadaṅgāraṃ vaṇamukhe odaheyya; so agadaṅgārassa pi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyeyya; so aparena samayena rūḷhena vaṇena saṃchavinā arogo assa sukhī serī sayaṃvasī {yena} kāmaṅgamo; tassa evam assa:-- Ahaṃ ko pubbe viddho ahosiṃ savīsena gāḷhūpalepanena; so ’haṃ sallassa pi vedanāhetu dukkhā tippā kaṭukā vedanā vediyiṃ; tassa me mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapesuṃ; tassa me so bhisakko sallakatto satthena vaṇamukhaṃ parikanti; so ’haṃ sallena pi vaṇamukhassa parikantanahetu dukkhā tippā kaṭukā vedanā vediyiṃ; tassa me so bhisakko sallakatto esaniyā sallaṃ esi; so ’haṃ esaniyā pi sallassa esanāhetu dukkhā tippā kaṭukā vedanā vediyiṃ; tassa me so bhisakko sallakatto sallaṃ abbyahi; so ’haṃ sallassa pi abbyahanahetu dukkhā tippā kaṭukā vedanā vediyiṃ; tassa me so bhisakko sallakatto agadaṅgāraṃ vaṇamukhe odahi; so ’haṃ agadaṅgārassa pi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyiṃ; (217) so ’mhi etarahi rūḷhena vaṇena saṃchavinā arogo sukhī serī sayaṃvasī yena kāmaṅgamo ti. -- Evam eva kho, āvuso Nigaṇṭhā, sace tumhe jāneyyātha: Ahuvām’ eva mayaṃ pubbe na nāhuvamhāti, jāneyyātha: Akarām’ eva mayaṃ pubbe pāpaṃ kammaṃ, na nākaramhāti; jāneyyātha: Evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhāti; jāneyyātha: Ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti; {jāneyyātha} diṭṭhe va dhamme akusalānaṃ kammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ. 
Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ kallam assa veyyākaraṇāya: Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabban taṃ pubbekatahetu: iti purāṇānaṃ kammānaṃ tapasā vyantibhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
Yasmā ca kho tumhe, āvuso Nigaṇṭhā, na jānātha: Ahuvām’ eva mayaṃ pubbe, na nāhuvamhāti, na jānātha: Akarām’ eva mayaṃ pubbe pāpaṃ kammaṃ, na nākaramāti; na jānātha: Evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti; na jānātha: Ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti, na jānātha diṭṭhe va dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ, -- tasmā āyasmantānaṃ Nigaṇṭhānaṃ na kallam assa veyyākaranāya: Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabban taṃ pubbekatahetu; iti purāṇānaṃ kammānaṃ tapasā vyantibhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabban taṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
Evaṃ vutte, bhikkhave, te Nigaṇṭhā maṃ etad avocuṃ: 
(218) Nigaṇṭho, āvuso, Nāṭaputto sabbaññū sabbadassavī aparisesaṃ ñāṇadassanaṃ paṭijānāti: Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan ti. 
So evam āha: {Atthi} kho vo, āvuso Nigaṇṭhā. 
pubbe pāpaṃ kammaṃ kataṃ. 
Taṃ imāya kaṭukāya dukkarakārīkāya nijjaretha; yaṃ pan ettha etarahi kāyena saṃvutā vācāya saṃvutā manasā saṃvutā, taṃ āyatiṃ pāpassa kammassa akaraṇaṃ; iti purāṇānaṃ kammānaṃ tapasā vyantibhāvā, navānaṃ kammānam akaraṇā, āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
Tañ ca pan’ amhakaṃ ruccati c’ eva khamati ca tena c’ amhā attamanā ti. 
Evaṃ vutte ahaṃ, bhikkhave, te Nigaṇṭhe etad avocaṃ: 
Pañca kho ime, āvuso Nigaṇṭhā, dhammā diṭṭhe va dhamme dvidhā vipākā. 
Katame pañca? -- Saddhā ruci anussavo ākāraparivitakko diṭṭhinijjhānakhanti. 
Ime kho, āvuso Nigaṇṭhā, pañca dhammā diṭṭhe va dhamme dvidhā vipākā. 
Tatr’ āyasmantānaṃ Nigaṇṭhānaṃ kā atītaṃse satthari saddhā, kā rūci, ko anussavo, ko ākāraparivitakko, kā diṭṭhinijjhānakhantīti? 
vaṃvādī kho ahaṃ, bhikkhave, Nigaṇṭhesu na kiñci sahadhammikaṃ vādaparihāraṃ samanupassāmi. 
Puna ca {panāhaṃ}, bhikkhave, te Nigaṇṭhe evaṃ vadāmi. -- Taṃ kim maññath’, āvuso Nigaṇṭhā? 
asmiṃ vo samaye tippo upakkamo hoti tippaṃ padhānaṃ, tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha; yasmiṃ pana vo samaye na tippo upakkamo hoti na tippaṃ padhānaṃ, na tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyathāti? 
Yasmiṃ no, āvuso Gotama, samaye tippo upakkamo hoti tippaṃ padhānaṃ, tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyāma. 
Yasmiṃ pana no (219) samaye na tippo upakkamo hoti na tippaṃ padhānaṃ, na tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyāmāti. 
Iti kir’, āvuso Nigaṇṭhā, -- Yasmiṃ vo samaye tippo upakkamo hoti tippaṃ padhānaṃ, tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha; yasmiṃ paṇa vo pana samaye na tippo upakkamo hoti na tippaṃ padhānaṃ, na tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha. 
Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ kallam {assa}3 veyyākaraṇāya: Yam kiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabban taṃ pubbekatahetu; iti purāṇānaṃ kammānaṃ tapasā vyantibhāvā, navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
Sace, āvuso Nigaṇṭhā, yasmiṃ vo samaye tippo upakkamo hoti tippaṃ padhānaṃ, tiṭṭheyy’ eva tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā; yasmiṃ pana vo samaye na tippo upakkamo hoti na tibbaṃ padhānaṃ tiṭṭheyy’ eva tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā. 
Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ kallam assa veyyākaraṇāya: Yaṃ kiñcāyaṃ purisapuggalo {paṭisaṃvediti}, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabban taṃ pubbekatahetu; iti purāṇānaṃ kammānaṃ -- pe -- sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
Yasmā ca kho, āvuso Nigaṇṭhā, yasmiṃ pana vo samaye tippo upakkamo hoti tippaṃ padhānaṃ, tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha. 
Yasmiṃ pana vo samaye na tippo upakkamo hoti na tippaṃ padhānaṃ, na tippaṃ tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha. 
Te tumhe sāmaṃ yeva opakkamikā dukkhā tippā kaṭukā vedanā vediyamānā avijjā aññāṇā sammohā (220) vipaccetha: Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabban taṃ pubbekatahetu; iti purāṇānaṃ kammānaṃ tapasā vyantibhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
Evaṃvādī pi kho ahaṃ, bhikkhave, Nigaṇṭhesu na kiñci sahadhammikaṃ vādapaṭihāraṃ samanupassāmi. 
Puna ca panāhaṃ, bhikkhave, te Nigaṇṭhe evaṃ vadāmi:-- Taṃ kim maññath ’ āvuso Nigaṇṭhā? 
am idaṃ kammaṃ diṭṭhadhammavedanīyaṃ, taṃ upakkamena vā padhānena vā samparāyavedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Yam pan’ idaṃ kammaṃ samparāyavedanīyaṃ, taṃ upakkamena vā padhānena vā diṭṭhadhammavedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Taṃ kim maññath’, āvuso Nigaṇṭhā? 
am idaṃ kammaṃ sukhavedanīyaṃ, taṃ upakkamena vā padhānena vā dukkhavedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Yaṃ pan’ idaṃ kammaṃ dukkhavedanīyaṃ, taṃ upakkamena vā padhānena vā sukhavedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Taṃ kim maññath’, āvuso Nigaṇṭhā? 
am idaṃ kammaṃ paripakkavedanīyaṃ, tam upakkamena vā padhānena vā aparipakkavedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Yaṃ pan’ idaṃ kammaṃ aparipakkavedanīyaṃ taṃ upakkamena vā padhānena vā paripakkavedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Taṃ kim maññath’, āvuso Nigaṇṭhā? 
am idaṃ kam-(221)maṃ bahuvedanīyaṃ, taṃ upakkamena vā padhānena vā appavedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Yaṃ pan’ idaṃ kammaṃ appavedanīyaṃ, taṃ upakkamena vā padhānena vā bahuvedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Taṃ kim maññath’, āvuso Nigaṇṭhā? 
am idaṃ kammaṃ vedanīyaṃ, taṃ upakkamena vā padhānena vā avedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Yaṃ pan’ idaṃ kammaṃ avedanīyaṃ, taṃ upakkamena vā padhānena vā vedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Iti kir’, āvuso Nigaṇṭhā, yam idaṃ kammaṃ diṭṭhadhammavedanīyaṃ, taṃ upakkamena vā padhānena vā samparāyavedanīyaṃ hotūti alabbham etaṃ; yam idam kammaṃ samparāyavedanīyaṃ, taṃ upakkamena vā padhānena vā diṭṭhadhammavedanīyaṃ hotūti alabbham etaṃ; yam p’4 idaṃ kammaṃ sukhavedanīyaṃ, taṃ upakkamena vā padhānena vā dukkhavedanīyaṃ hotūti alabbham etaṃ; yam p’ idaṃ kammaṃ dukkhavedanīyaṃ, taṃ upakkamena vā padhānena vā sukhavedanīyaṃ hotūti alabbham etaṃ; yam p’ idaṃ kammam paripakkavedanīyaṃ, taṃ upakkamena vā padhānena vā aparipakkavedanīyaṃ hotūti alabbham etaṃ; yam p’ idam kammaṃ aparipakkavedanīyaṃ, taṃ upakkamena vā padhānena vā paripakkavedanīyaṃ hotūti alabbham etaṃ; yam p’ idaṃ kammaṃ bahuvedanīyaṃ, taṃ upakkamena vā padhānena vā appavedanīyaṃ hotūti alabbham etaṃ; yam p’ idaṃ kammaṃ appavedanīyaṃ, taṃ upakkamena vā bahuvedanīyaṃ hotūti alabbham etaṃ; yam p’ idaṃ kammaṃ vedanīyaṃ, taṃ upakkamena vā padhānena vā avedanīyaṃ hotūti alabbham etaṃ; yam p’ idaṃ kammaṃ avedanīyaṃ, taṃ upakkamena vā padhānena vā vedanīyaṃ hotūti alabbham etaṃ. 
Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ aphalo (222) upakkamo hoti aphalaṃ padhānaṃ. 
Evaṃvādī, bhikkhave, Nigaṇṭhā; evaṃvādīnaṃ, bhikkhave. 
Nigaṇṭhānaṃ dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti. 
Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, addhā, bhikkhave, Nigaṇṭhā pubbedukkatakammakārino, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. 
Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti, addhā, bhikkhave, Nigaṇṭhā pāpakena issarena nimmitā, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. 
Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, addhā, bhikkhave, Nigaṇṭhā pāpasaṅgatikā, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. 
Sace, bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, addhā, bhikkhave, Nigaṇṭhā pāpābhijātikā yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. 
Sace, bhikkhave, sattā diṭṭhādhammupakkamahetu sukhadukkhaṃ paṭisaṃvedenti, addhā, bhikkhave, Nigaṇṭhā pāpadiṭṭhadhammupakkamā, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. 
Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā Nigaṇṭhā; no ce sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā Nigaṇṭhā. Sace, bhikkhave, sattā issarinimmānahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā Nigaṇṭhā; no ce sattā issarinimmānahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā Nigaṇṭhā. Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā Nigaṇṭhā; no ce sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā Nigaṇṭhā. Sace, bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā Nigaṇṭhā; no ce sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā Nigaṇṭhā. Sace, bhikkhave, sattā diṭṭhadhammupakkamahetu sukhadukkhaṃ paṭisaṃvedenti, (223) gārayhā Nigaṇṭhā; no ce sattā diṭṭhadhammupakkamahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā Nigaṇṭhā. Evaṃvādī, bhikkhave, Nigaṇṭhā; evaṃvādīnaṃ, bhikkhave, Nigaṇṭhānaṃ ime dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti. 
Evaṃ kho, bhikkhave, aphalo upakkamo hoti aphalaṃ padhānaṃ. 
Kathañ ca, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ? 
Idha, bhikkhave, bhikkhu na heva anaddha bhūtaṃ attānaṃ dukkhena addhabhāveti, dhammikañ ca sukhaṃ na paricajjati, tasmiñ ca sukhe {anadhimucchito} hoti. 
So evaṃ pajānāti: Imassa kho me dukkhanidānassa saṃkhāraṃ padahato saṃkhārappadhānā virāgo hoti; imassa pana me dukkhanidānassa ajjhupekkhato upekham bhāvayato virāgo hotīti. 
So yassa khvāssa dukkhanidānassa saṃkhāraṃ padahato saṃkhārappadhānā virāgo hoti, saṃkhāraṃ tattha padahati; yassa pana dukkhanidānassa ajjhupekkhato upekham bhāvayato virāgo hoti, upekhaṃ tattha bhāveti tassa dukkhanidānassa saṃkhāraṃ padahato saṃkhārappadhānā virāgo hoti. -- Evam pi ’ssa taṃ dukkhaṃ nijjiṇṇaṃ hoti, tassa tassa dukkhanidānassa ajjhupekkhato upekhaṃ bhāvayato virāgo hoti, evam pi ’ssa taṃ dukkhaṃ nijjiṇṇaṃ hoti. 
Seyyathāpi, bhikkhave, puriso itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekho. 
So taṃ itthiṃ passeyya aññena purisena saddhim santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ. 
Taṃ kiṃ maññatha, bhikkhave? 
Api nu tassa {purisassa}, amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ, uppajjeyyuṃ {sokaparidevadukkhadomanassupāyāsā}13 ti? 
Evam bhante. 
Taṃ kissa hetu? 
Amu hi, bhante, puriso amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbā-(224)pekko; tasmā taṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ, uppajjanti sokaparidevadukkhadomanassupāyāsā ti. 
Atha kho bhikkhave, tassa purisassa evam assa: Ahaṃ kho amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekho; tassa me amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjanti sokaparidevadukkhadomanassupāyāsā; yan nūnāhaṃ yo me amussā itthiyā chandarāgo taṃ pajaheyyan ti. 
So yo amussā itthiyā chandarāgo taṃ pajaheyya. 
So taṃ itthiṃ passeyya aparena samayena aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ. 
Taṃ kiṃ maññatha, bhikkhave? 
pi nu tassa purisassa amuṃ iṭṭhiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ, uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā ti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Amu hi, bhante, puriso amussā itthiyā vītarāgo; tasmā taṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ na uppajjanti {sokaparidevadukkhadomanassupāyāsā} ti. 
Evam eva kho, bhikkhave, {bhikkhu} na heva anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti, dhammikañ ca sukhaṃ na paricajati tasmiñ ca sukhe anadhimucchito hoti. 
So evaṃ pajānāti: Imassa kho me dukkhanidānassa saṃkhāraṃ padahato saṃkhārappadhānā virāgo hoti. 
Imassa pana me dukkhanidānassa ajjhupekkhato upekhabhāvayato virāgo hotīti. 
So yassa khvāssa dukkhanidānassa saṃkhāraṃ padahato saṃkhārappadhānā virāgo hoti, saṃkhāraṃ tattha padahati; yassa pan’ assa dukkhanidānassa ajjhupekkhato upekhaṃ bhāvayato virāgo hoti, upekhaṃ tattha bhāveti, tassa tassa dukkhanidānassa saṃkhāraṃ padahato saṃkhārappadhānā virāgo hoti, evam pi ’ssa taṃ dukkhaṃ nijjiṇṇaṃ (225) hoti, tassa tassa dukkhanidānassa ajjhupekkhato upekhaṃ bhāvayato virāgo hoti, evam pi ’ssa dukkhaṃ nijjiṇṇaṃ hoti. 
Evam pi, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. 
Puna ca paraṃ, bhikkhave, bhikkhu iti paṭisañcikkhati: 
Yathāsukhaṃ kho me viharato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti; dukkhāya pana me attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
Yannūnāhaṃ dukkhāya attānaṃ padaheyyan ti? 
So dukkhāya attānaṃ padahati, tassa dukkhāya attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
So na aparena samayena dukkhāya attānaṃ padahati. 
Taṃ kissa hetu? 
Yassa hi so, bhikkhave, bhikkhu atthāya dukkhāya attānaṃ padaheyya, svāssa attho abhinipphanno hoti, tasmā na aparena samayena dukkhāya attānaṃ padahati. 
Seyyathāpi, bhikkhave, usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ. 
Yato kho, bhikkhave, usukārassa tejanaṃ dvīsu alātesu ātāpitaṃ hoti paritāpitaṃ hoti ujuṃ kataṃ kammaniyaṃ, na so taṃ aparena samayena usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ. 
Taṃ kissa hetu? 
Yassa hi so, bhikkhave, atthāya usukāro tejanam dvīsu atālesu ātāpeyya paritapeyya ujuṃ kareyya kammaniyaṃ, svāssa attho abinipphanno hoti; tasmā na aparena samayena usukāro ca tejanaṃ dvīsu alāpesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ. -- Evam eva kho, bhikkhave, bhikkhu iti paṭisañcikkhati: Yathāsukhaṃ kho me viharato akusalā dhammā 
{abhivaḍḍhanti} kusalā dhammā parihāyanti, dukkhāya pana me attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti; yannūnāhaṃ dukkhāya attānaṃ 
{padaheyyan} ti. 
So dukkhāya attānaṃ padahati, tassa dukkhāya attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
So na aparena samayena duk-(226)khāya attānaṃ padahati. 
Taṃ kissa hetu? 
Yassa hi so, bhikkhave, bhikkhu atthāya dukkhāya attānaṃ padaheyya, svāssa attho abhinipphanno hoti, tasmā na aparena samayena dukkhāya attānaṃ padahati. 
Evam pi, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. 
Puna ca paraṃ, bhikkhave, idha Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū . . . (repeat from Vol.I p. 179 l.2 to p. 181 l.24) . . . cittaṃ parisodheti. 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
Evam pi, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. 
Puna ca paraṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā, ajjhattaṃ saṃpasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. 
Evam pi, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. 
Puna ca paraṃ, bhikkhave, bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ ca kāyena paṭisaṃvedeti yan taṃ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti tatiyajjhānaṃ upasampajja viharati. 
Evam pi, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. 
Puna ca paraṃ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. 
Evam pi, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. 
So evaṃ samāhite citte parisuddhe . . . (repeat from Vol.I p. 182 l. 19 to l. 33) . . . anussarati. 
Evam pi, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. 
So evaṃ samāhite citte parisuddhe . . . (repeat from Vol.I p. 183 l. 1 to l. 18) . . . satte pajānāti, Evam pi, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. 
(227) So evaṃ samāhite citte parisuddhe . . . (repeat from Vol.I p. 279 l. 19 to l. 32) . . . itthattāyāti pajānāti. 
Evaṃ kho, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. 
Evaṃvādī, bhikkhave, Tathāgato, evaṃvādiṃ, bhikkhave, Tathāgataṃ dasa sahadhammikā pāsaṃsaṭṭhānā āgacchanti. 
Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, addhā, bhikkhave, Tathāgato pubbesukatakammakārī, yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. 
Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti, addhā, bhikkhave, Tathāgato bhaddakena issarena nimmito, yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. 
Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, addhā, bhikkhave, Tathāgato kalyāṇasaṅgatiko, yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. 
Sace, bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, addhā, bhikkhave, Tathāgato kalyāṇābhijātiko, yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. 
Sace, bhikkhave, sattā diṭṭhadhammupakkamahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave, Tathāgato kalyāṇadiṭṭhadhammupakkamo, yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. 
Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato; no ce sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato. Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato; no ce sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato. Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato; no ce sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato. Sace, bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato, no ce sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato. Sace, bhikkhave, sattā diṭṭhadhammupakkamahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato; no ce sattā diṭṭhadhammupakkamahetu (228) sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato. Evaṃvādī, bhikkhave, Tathāgato, evaṃvādiṃ, bhikkhave, Tathāgataṃ ime dasa sahadhammikā pāsaṃsaṭṭhānā āgacchantīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
DEVADAHASUTTAṂ PAṬHAMAṂ. 
102. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārame. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhave ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Santi, bhikkhave, eke samaṇabrāhmaṇa aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti. 
Saññī attā hoti arogo param maraṇā ti itth’ eke abhivadanti. 
Asaññī attā hoti arogo paraṃ maraṇā ti itth’ eke abhivadanti. N’ eva saññī nāsaññī attā hoti arogo param maraṇā ti itth’ eke abhivadanti. 
Sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. 
Diṭṭhadhammanibbānaṃ vā pan’ eke abhivadanti. 
Iti santaṃ vā attānaṃ paññāpenti arogaṃ param maraṇā. 
Sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. 
Diṭṭhadhammanibbānaṃ vā pan’ eke abhivadanti. 
Iti imāni pañca hutvā tīṇi honti, tīṇi hutvā pañca honti. 
Ayam uddeso pañcattayassa. 
Tatra, bhikkhave, ye te samaṇabrāhmaṇā saññim attā-(229)naṃ paññāpenti arogaṃ param maraṇā; rūpiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā; arūpiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā; rūpiñ ca arūpiñ ca vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā; n’ eva rūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā; ekattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ param maraṇā; nānattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ param maraṇā; parittasaññiṃ vā ti bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā; appamāṇasaññiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā. 
Etaṃ va pan’ eke saṃ upātivattataṃ viññāṇakasiṇam eke abhivadanti appamāṇaṃ āṇañjaṃ. 
Tayidaṃ, bhikkhave, Tathāgato pajānāti: Ye kho te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, arūpiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, rūpiñ ca arūpiñ ca vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, n’ eva rūpiṃ vā nārūpiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, ekattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, nānattasaññim vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, parittasaññiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, appamāṇasaññiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā. 
Yā vā pan’ esaṃ saññānaṃ parisuddhā paramā aggā anuttariyā (230) akkhāyati yadi rūpasaññānaṃ yadi arūpasaññānaṃ yadi ekattasaññānaṃ yadi nānattasaññānaṃ. 
Na ’tthi kiñtīti ākiñcaññāyatanaṃ eke abhivadanti appamāṇaṃ āṇañjaṃ. 
Tayidaṃ saṃkhataṃ {oḷārikaṃ}; atthi kho pana saṃkhārānaṃ nirodho atth’ etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Tatra, bhikkhave, ye te samaṇabrāhmaṇā asaññim attānaṃ paññāpenti arogaṃ param maraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā asaññim attānaṃ paññāpenti arogaṃ param maraṇā, arūpiṃ vā te bhonto samaṇabrāhmaṇā asaññim attānaṃ paññāpenti arogaṃ param maraṇā, rūpiñ ca arūpiñ ca vā te bhonto samaṇabrāhmaṇā asaññim attānaṃ paññāpenti arogaṃ param maraṇā, n’ eva rupiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā asaññim attānaṃ paññāpenti arogaṃ param maraṇā. 
Tatra, bhikkhave, ye te samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, tesam eke paṭikkosanti. 
Taṃ kissa hetu? 
Saññā rogo saññā gaṇḍo saññā sallaṃ, etaṃ santaṃ paṇītaṃ yadidaṃ asaññan ti. 
Tayidaṃ, bhikkhave, Tāthāgato pajānāti: Ye kho te bhonto samaṇabrāhmaṇā asaññim attānaṃ paññāpenti arogaṃ param maraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, arūpiṃ vā te bhonto samaṇabrāhmaña asaññim attānaṃ paññāpenti arogaṃ param maraṇā, rūpiñ ca arūpiñ ca vā te bhonto samaṇabrāhmaṇā asaññim attanaṃ paññāpenti arogaṃ param maraṇā, n’ eva rūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā asaññim attānaṃ paññāpenti arogaṃ param maraṇā. 
Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā evaṃ vadeyya: Aham aññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṃkhārehi aññatra viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā uppattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmīti, n’ etaṃ ṭhānaṃ vijjati. 
Tayidaṃ saṃkhataṃ oḷārikaṃ, atthi kho pana saṃ-(231)khārānaṃ nirodho {atth’ etan} ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Tatra, bhikkhave, ye te samaṇabrāhmaṇā nevasaññiṃ nāsaññim attānaṃ paññapenti arogaṃ param maraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ param maraṇā, arūpiṃ vā te samaṇabrāhmaṇā nevasaññiṃ nāsaññim attānaṃ paññāpenti arogaṃ param maraṇā, rūpiñ ca arūpiñ ca vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññim attānaṃ paññāpenti arogaṃ param maraṇā, nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññim attānaṃ paññāpenti arogaṃ param maraṇā. 
Tatra, bhikkhave, ye te samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, tesam eke patikkosanti. 
Ye pi te bhonto samaṇabrāhmaṇā asaññim attānaṃ paññāpenti arogaṃ param maraṇā, tesam eke paṭikkosanti. 
Taṃ kissa hetu? 
Saññā rogo saññā gaṇḍo saññā sallaṃ, asaññā sammoho; etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nevasaññānāsaññā ti. 
Tayidaṃ, bhikkhave, Tathāgato pajānāti: Ye kho te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññim attānaṃ paññāpenti arogaṃ param maraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ param maraṇā, arūpiṃ te bhonto samaṇabrāhmaṇā nevasaññim nāsaññim attānaṃ paññāpenti arogaṃ param maraṇā, rūpiñ ca arūpiñ ca vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññim attānaṃ paññāpenti arogaṃ param maraṇā, nevarūpiṃ nārupiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññim attānaṃ paññāpenti arogaṃ param maraṇā. 
Ye hi keci, bhikkhave, samaṇabrāhmaṇā diṭṭhasutamutaviññātabbassa saṃkhāramattena etassa āyatanassa upasampadaṃ paññāpenti; byasanaṃ h’ etaṃ, bhikkhave, akkhāyati etassa āyatanassa upasam-(232)padāya; na h’ etaṃ, bhikkhave, āyatanaṃ sasaṃkhārasamāpattipattabbam akkhāyati sasaṃkhārāvasesāsamāpattipattabbam etaṃ, bhikkhave, āyatanam akkhāyati. 
Tayidam saṃkhataṃ oḷārikaṃ, atthi kho pana saṃkhārānaṃ nirodho atth’ etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Tatra, bhikkhave, ye te samaṇabrāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti, tatra, bhikkhave, ye te samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, tesam eke paṭikkosanti; ye pi te bhonto samaṇabrāhmaṇā asaññim attānaṃ paññāpenti arogaṃ param maraṇā tesam eke paṭikkosanti; ye pi te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññim attānaṃ paññāpenti, arogaṃ param maraṇā, tesam eke paṭikkosanti. 
Taṃ kissa hetu? 
Sabbe p’ ime bhonto samaṇabrāhmaṇā uddhaṃsarā āsattiṃ yeva abhivadanti: Iti pecca bhavissāma, iti pecca bhavissāmāti. 
Seyyathāpi nāma vāṇijassa vānijjāya gacchato evaṃ hoti: Ito me idaṃ bhavissati, iminā idaṃ lacchāmīti, -- evam ev’ ime bhonto samaṇabrāhmaṇā vāṇijūpamā maññe paṭibhanti: Iti pecca bhavissāma iti pecca bhavissāmāti. 
Tayidaṃ, bhikkhave, Tathāgato pajānāti: Ye kho te bhonte samaṇabrāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti, te sakkāyabhayā sakkāyaparijegucchā, sakkāyañ ñeva anuparidhāvanti anuparivattanti. 
Seyyathāpi nāma sāgaddūlabaddho daḷhe thambhe vā khīle vā upani-(233)baddho tam eva thambaṃ vā khīlaṃ vā anuparidhāvati anuparivattati, -- evam ev’ ime bhonto samaṇabrāhmaṇā sakkāyabhayā sakkāyaparijegucchā sakkāyañ ñeva anuparidhāvanti anuparivattanti. 
Tayidaṃ saṃkhataṃ {oḷārikaṃ}, 
atthi kho pana saṃkhārānaṃ nirodho atth’ etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imān’ eva pañc’ āyatanāni abhivadanti, etesaṃ vā aññataraṃ. 
Santi, bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti. 
Sassato attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Asassato attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Sassato ca asassato ca attā ca loko ca, idam eva saccaṃ mogham aññan ti itth’ eke abhivadanti. N’ eva sassato nāsassato attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Antavā attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Anantavā attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Antavā ca anantavā ca attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. N’ ev’ antavā nānantavā attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Ekattasaññī attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Nānattasaññī attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Parittasaññī attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Appamāṇasaññī attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Ekantasukkhī attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti, Ekantadukkhī attā ca loko ca, idam eva (234) saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Sukhadukkhī attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Adukkhamasukhī attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. Tatra, bhikkhave, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: Sassato attā ca loko ca, idam eva saccaṃ, mogham aññan ti, tesaṃ vata aññatr’ eva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaṃ yeva ñāṇaṃ bhavissati parisuddhaṃ pariyodātan ti n’ etaṃ ṭhānaṃ vijjati. 
Paccattaṃ kho pana, bhikkhave, ñāṇe asati parisuddhe pariyodāte, yad api te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattam eva pariyodapenti, tad api tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ upādānam akkhāyati. 
Tayidaṃ saṃkhataṃ {oḷārikaṃ}, atthi kho pana saṃkhārānaṃ nirodho, atth’ etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Tatra {bhikkhave} ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: Asassato attā ca loko ca -- pe -- sassato ca asassato ca attā ca loko ca -- pe -- nevasassato nāsassato attā ca loko ca -- pe -- antavā attā ca loko ca --pe-- antavā attā ca loko ca --pe-- antavā ca anantavā ca attā ca loko ca --pe-- nevantavā nānantavā attā ca loko ca --pe-- ekattasaññī attā ca loko ca --pe-- nānattasaññī attā ca loko ca --pe-- parittasaññī attā ca loko ca --pe-- appamāṇasaññī attā ca loko ca --pe-- ekantasukhī attā ca loko ca --pe-- ekantadukkhī attā ca loko ca --pe-- sukhadukkhī attā ca loko ca --pe-- adukkhamasukhī attā ca loko ca, idam eva {saccaṃ}, mogham aññan ti -- tesaṃ vata aññatr’ eva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaṃ yeva ñāṇaṃ hessati parisuddhaṃ pariyodātan ti n’ etaṃ (235) ṭhānaṃ vijjati. 
Paccattaṃ kho pana, bhikkhave, ñāṇe asati parisuddhe pariyodāte, yad api te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattam eva pariyodapenti, tad api tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ upādānam akkhāyati. 
Tayidaṃ saṃkhataṃ oḷārikaṃ, atthi kho pana saṃkhārānaṃ nirodho atth’ etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā, pavivekaṃ pītiṃ upasampajja viharati: Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ pavivekaṃ pītiṃ upasampajja viharāmīti. 
Tassa sā pavivekā pīti nirujjhati, pavivekāya pītiyā nirodhā uppajjati domanassaṃ, domanassassa nirodhā uppajjati pavivekā pīti. 
Seyyathāpi, bhikkhave, yaṃ chāyā jahati, taṃ ātapo pharati; yaṃ ātapo jahati, taṃ chāyā pharati;-- evam eva kho, bhikkhave, pavivekāya pītiyā nirodhā uppajjati domanassaṃ, domanassassa nirodhā uppajjati pavivekā pīti. 
Tayidaṃ, bhikkhave, Tathāgato pajānāti: Ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā, pavivekaṃ pītiṃ upasampajja viharati: Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ pavivekaṃ pītiṃ upasampajja viharāmīti. 
Tassa sā pavivekā pīti nirujjhati, pavivekāya pītiyā nirodhā uppajjati domanassaṃ, domanassassa nirodhā uppajjati pavivekā pīti. 
Tayidaṃ saṃkhataṃ oḷārikaṃ, atthi kho pana saṃkhārānaṃ nirodho atth’ etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Idha pana, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisaṃ sukhaṃ upasampajja viharati: Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nirāmisaṃ sukhaṃ {upasampajja} viharāmīti. 
Tassa taṃ nirāmisaṃ sukhaṃ nirujjhati, nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti, pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ (236) sukhaṃ. Seyyathāpi, bhikkhave, yañ chāyā jahati, taṃ ātapo pharati, yaṃ ātapo jahati, taṃ chāyā pharati;-- evam eva kho, bhikkhave, nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti, pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ. 
Tayidaṃ, bhikkhave, Tathāgato pajānāti: Ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisaṃ sukhaṃ upasampajja viharati: Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nirāmisaṃ sukhaṃ upasampajja viharāmīti. 
Tassa taṃ nirāmisaṃ sukhaṃ nirujjhati, nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti, pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ. 
Tayidaṃ saṃkhataṃ oḷārikaṃ, atthi kho pana saṃkhārānaṃ nirodho, atth’ etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnāñ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhaṃ vedanaṃ upasampajja viharati: Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharāmīti. 
Tassa sā adukkhamasukhā vedanā nirujjhati, adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ, nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. 
Seyyathāpi, bhikkhave, yaṃ chāyā jahati taṃ ātapo pharati; yaṃ ātapo jahati, taṃ chāyā pharati; -- evam eva kho, bhikkhave, adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ, nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. 
Tayidaṃ, bhikkhave, Tathāgato pajānāti: Ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhaṃ vedanaṃ upasampajja viharati: Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ (237) adukkhamasukhaṃ vedanaṃ upasampajja viharāmīti. 
Tassa sā adukkhamasukhā {vedanā} nirujjhati, adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ, nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. 
Tayidaṃ saṃkhataṃ oḷārikaṃ, atthi kho pana saṃkhārānaṃ nirodho atth’ etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Idha pana, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhāya vedanāya samatikkamā, Santo ’ham asmi, nibbuto ’ham asmi, anupādāno ’ham asmīti samanupassati. 
Tayidaṃ, bhikkhave, Tathāgato pajānati: Ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā . . . asmīti samanupassati; addhā ayam āyasmā nibbānaṃ sappāyam eva paṭipadaṃ abhivadati. 
Atha ca panāyaṃ bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhiṃ vā upādiyamāno upādiyati, aparantānudiṭṭhiṃ vā upādiyamāno upādiyati, kāmasaṃyojanaṃ vā upādiyamāno upādiyati, pavivekaṃ vā pītiṃ upādiyamāno upādiyati, nirāmisaṃ vā sukhaṃ upādiyamāno upādiyati, adukkhamasukhaṃ vā vedanaṃ upādiyamāno upādiyati. 
Yañ ca kho ayam āyasmā: Santo ’ham asmi, nibbuto ’ham asmi, anupādāno 
’ham asmīti samanupassati, tad ap’4 imassa bhoto samaṇabrāhmaṇassa upādānam akkhāyati. 
Tayidaṃ saṃkhataṃ oḷārikaṃ, atthi kho pana saṃkhārānaṃ nirodho atth’ etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Idaṃ kho pana, bhikkhave, Tathāgatena anuttaraṃ santivarapadaṃ abhisambuddhaṃ yadidaṃ channaṃ phassāyatanānaṃ samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ viditvā anupādā vimokkho. 
Tayidaṃ, bhikkhave, Tathāgatena anuttaraṃ santivara-(238)padaṃ abhisambuddhaṃ yadidaṃ channaṃ phassāyatanānaṃ samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ viditvā anupādā vimokkho ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
PAÑCATTAYASUTTAṂ DUTIYAṂ. 
103. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kusinārāyaṃ viharati Baliharaṇe vanasaṇḍe. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: Kinti vo, bhikkhave, mayi hoti? 
īvarahetu vā samaṇo Gotamo dhammaṃ deseti, piṇḍapātahetu vā samaṇo Gotamo dhammaṃ deseti, senāsanahetu vā samaṇo Gotamo dhammaṃ deseti, iti bhavābhavahetu vā samaṇo {Gotamo} dhammaṃ desetīti? 
Na kho no, bhante, {Bhagavati}5 evaṃ hoti: Cīvarahetu vā samaṇo Gotamo . . . dhammaṃ desetīti. 
Na ca kira vo, bhikkhave, mayi evaṃ hoti: Cīvarahetu vā samaṇo . . . dhammaṃ desetīti. 
Atha kinti vo bhikkhave mayi hotīti? 
Evaṃ kho no, bhante, Bhagavati hoti: Anukampako Bhagavā hitesī anukampaṃ upādāya dhammaṃ desetīti. 
Evaṃ kira vo bhikkhave, mayi hoti: Anukampako Bhagavā hitesī anukampaṃ upādāya dhammaṃ desetīti. 
Tasmātiha, bhikkhave, ye vo mayā dhammā abhiññā desitā, seyyathīdaṃ: Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañc’ indriyāni, pañca balāni, satta 
(239) bojjhaṅgā, ariyo aṭṭhaṅgiko maggo, -- tattha sabbeh’ eva samaggehi sammodamānehi avivadamānehi sikkhitabbaṃ; tesañ ca vo, bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ, siyaṃsu dve bhikkhū abhidhamme nānāvādā. 
Tatra ce tumhākaṃ evam assa: Imesaṃ kho āyasmantānaṃ atthato c’ eva nānaṃ byañjanato ca nānan ti; tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṃkamitvā evam assa vacanīyo: Āyasmantānaṃ kho atthato c’ eva nānaṃ byañjanato ca nānaṃ, tad aminā p’ etaṃ āyasmanto jānātha, yathā atthato c’ eva nānaṃ byañjanato ca nānaṃ; mā āyasmanto vivādaṃ āpajjitthāti. 
Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṃkamitvā evam assa vacanīyo: Āyasmantānaṃ kho atthato c’ eva nānaṃ byañjanato ca nānaṃ, tad aminā p’ etaṃ āyasmanto jānātha, yathā atthato c’ eva nānaṃ byañjanato ca nānaṃ; mā āyasmanto vivādaṃ āpajjitthāti. 
Iti duggahītaṃ duggahītato dhāretabbaṃ; duggahītaṃ duggahītato dhāretvā yo dhammo yo vinayo so bhāsitabbo. 
Tatra ce tumhākaṃ evam assa: Imesaṃ kho āyasmantānaṃ atthato hi kho nānaṃ byañjanato sametīti, tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṃkamitvā evam assa vacanīyo: Āyasmantānaṃ kho atthato hi nānaṃ byañjanato sameti, tad iminā p’ etaṃ āyasmanto jānātha, yathā atthato hi kho nānaṃ byañjanato sameti; mā āyasmanto vivādaṃ āpajjitthāti. 
Athāparesaṃ ekato pakkhikānaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṃkamitvā evam assa vacanīyo: Āyasmantānaṃ kho atthato hi kho nānaṃ byañjanato sameti, tad iminā p’ etaṃ āyasmanto jānātha, yathā atthato hi kho nānaṃ byañjanato sameti. 
Mā āyasmanto vivādaṃ āpajjit-(240)thāti. 
Iti duggahītaṃ duggahītato dhāretabbaṃ, sugahītaṃ sugahītato dhāretabbaṃ, duggahītaṃ duggahītato dhāretvā sugahītaṃ sugahītato dhāretvā yo dhammo yo vinayo so bhāsitabbo. 
Tatra ce tumhākaṃ evam assa: Imesaṃ kho āyasmantānaṃ atthato hi kho sameti, byañjanato nānan ti, tattha yaṃ bhikkhuṃ suvacataram maññeyyātha so upasaṃkamitvā evam assa vacanīyo: Āyasmantānaṃ kho atthato hi sameti, byañjanato nānaṃ, tad iminā6 p’ etaṃ āyasmanto jānātha, yathā atthato hi kho sameti byañjanato nānaṃ; appamattakaṃ kho pan’ etaṃ yadidaṃ byañjanaṃ; mā āyasmanto appamattakehi vivādaṃ āpajjitthāti. 
Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṃkamitvā evam assa vacanīyo: Āyasmantānaṃ kho atthato hi kho sameti byañjanato nānaṃ, tad iminā p’ etaṃ āyasmanto jānātha, yathā atthato hi kho sameti byañjanato nānaṃ; appamattakaṃ kho pan’ etaṃ yadidaṃ byañjanaṃ; mā āyasmanto appamattakehi vivādaṃ āpajjitthāti. 
Iti sugahītaṃ sugahītato dhāretabbaṃ, duggahītaṃ duggahītato dhāretabbaṃ, sugahītaṃ sugahītato dhāretvā duggahītaṃ duggahītato dhāretvā yo dhammo yo vinayo so bhāsitabbo. 
Tatra ce tumhākaṃ evam assa: Imesaṃ kho āyasmantānaṃ atthato c’ eva sameti byañjanato ca sametīti, tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṃkamitvā evam assa vacanīyo: Āyasmantānaṃ kho atthato c’ eva sameti byañjanato ca sameti, tad iminā p’ etaṃ āyasmanto jānātha, yathā atthato c’ eva sameti byañjanato ca sameti; mā āyasmanto vivādaṃ āpajjitthāti, Atthāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṃkamitvā evam assa vacanīyo: Āyasmantānaṃ kho atthato c’ eva sameti byañjanato ca sameti, tad iminā p’ etaṃ āyasmanto jānātha, yathā atthato c’ eva sameti byañjanato ca sameti; mā āyasmanto (241) vivādaṃ āpajjitthāti. 
Iti sugahītaṃ sugahītato dhāretabbaṃ sugahītaṃ sugahītato dhāretvā yo dhammo yo vinayo so bhāsitabbo. 
Tesañ ca vo, bhikkhave, samaggānaṃ sammodamānaṃ avivadamānānaṃ sikkhataṃ, siyā aññatarassa bhikkhuno āpatti, siyā vītikkamo. Tatra, bhikkhave, na codanāya taritabbaṃ; puggalo upaparikkhitabbo: Iti mayhañ ca avihesā bhavissati, parassa ca puggalassa anupaghāto; paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī suppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale {patiṭṭhāpetun} ti. Sace, bhikkhave, evam assa, kallaṃ vacanāya. 
Sace pana, bhikkhave, evam assa: Mayhaṃ kho avihesā bhavissati parassa ca puggalassa upaghāto; paro hi puggalo kodhano upanāhī dandhadiṭṭhī suppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. 
Appamattakaṃ kho pan’ etaṃ yadidaṃ parassa puggalassa upaghāto. 
Atha kho etad eva bahutaraṃ, so ’haṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun ti. 
Sace, bhikkhave, evam assa, kallaṃ vacanāya. 
Sace pana bhikkhave, evam assa: 
Mayhaṃ kho vihesā bhavissati parassa ca puggalassa anupaghāto; paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī duppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. 
Appamattakaṃ kho pan’ etaṃ yadidaṃ mayhaṃ vihesā. 
Atha kho etad eva bahutaraṃ, so ’haṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun ti. 
Sace, bhikkhave, evam assa, kallaṃ vacanāya. 
Sace pana, bhikkhave, evam assa: Mayhaṃ kho vihesā bhavissati parassa ca puggalassa upaghāto; {pāro} 
(242) hi puggalo kodhano upanāhī dandhadiṭṭhī duppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. 
Appamattakaṃ kho pan’ etaṃ yadidaṃ mayhaṃ vihesā parassa ca puggalassa upaghāto. 
Atha kho etad eva bahutaraṃ, so ’haṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun ti. 
Sace, bhikkhave, evam assa kallaṃ vacanāya. 
Sace pana, bhikkhave, evam assa: Mayhaṃ kho vihesā bhavissati parassa ca puggalassa upaghāto, paro hi puggalo kodhano upanāhī dandhadiṭṭhī duppaṭinissaggī, na cāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale paṭitthāpetun ti. 
Evarūpe, bhikkhave, puggale upekhā nātimaññitabbā. 
Tesañ ca vo, bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ, aññamaññassa vacīsaṃkhāro uppajjeyya diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi. 
Tattha ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṃkamitvā evam assa vacanīyo: Yan no, āvuso, amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ, aññamaññassa vacīsaṃkhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi, tam jānamāno samaṇo garaheyyāti. 
Sammā vyākaramāno, bhikkhave, bhikkhu evaṃ vyākareyya: Yan no, āvuso, amhākaṃ . . . samaṇo garaheyyāti. 
Etaṃ pan’, āvuso, dhammaṃ appahāyā nibbānaṃ sacchikareyyāti. 
Sammā vyākaramāno, bhikkhave, bhikkhu evaṃ vyākareyya: Etaṃ kho, āvuso, dhammaṃ appahāya na nibbānaṃ sacchikareyyāti. 
Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṃkamitvā evam assa vacanīyo: Yan no, āvuso, amhākaṃ . . . samaṇo garaheyyāti. 
Sammā vyākaramāno, bhikkhave, bhikkhu evaṃ vyākareyya: Yan no, āvuso, amhākaṃ . . . garaheyyāti. 
Etaṃ pan’, āvuso, dhammaṃ appahāya na nibbānaṃ sacchikareyyāti. 
Sammā vyākaramāno, bhikkhave, bhikkhu evaṃ vyākaramāno vyā-(243)kareyya: Etaṃ kho, āvuso, dhammaṃ appahāya na nibbānaṃ sacchikareyyāti. 
Tañ ce, bhikkhave, bhikkhuṃ pare evaṃ puccheyyuṃ: Āyasmatā no ete bhikkhū akusalā vuṭṭhāpetvā kusale patiṭṭhāpitā ti, sammā vyākaramāno, bhikkhave, bhikkhu evaṃ vyākareyya: Idhāhaṃ, āvuso, yena Bhagavā ten’ upasaṃkamiṃ; tassa me Bhagavā dhammaṃ desesi; tāhaṃ dhammaṃ sutvā tesaṃ bhikkhūnaṃ abhāsiṃ; taṃ te bhikkhū dhammaṃ sutvā akusale vuṭṭhahiṃsu kusale patiṭṭhahiṃsūti. 
Evaṃ vyākaramāno kho, bhikkhave, bhikkhu na c’ ev’ attānaṃ ukkaṃseti, na paraṃ vamheti, dhammassa cānudhammaṃ vyākaroti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
KINTISUTTAṂ TATIYAṂ. 
104. Evaṃ me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Sāmagāme. 
Tena kho pana samayena Nigaṇṭho Nātaputto Pāvāyaṃ adhunā kālakato hoti. 
Tassa kālakiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti: 
Na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi; kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvam asi, aham asmi sammāpaṭipanno; sahitam me, asahitan te; pure vacanīyaṃ pacchā (244) avaca, pacchā vacanīyaṃ pure avaca; aviciṇṇan te viparāvattaṃ; āropito te vādo; niggahīto sī; cara vādappamokkhāya; nibbeṭhehi vā sace pahosīti. 
Vadho yev’ eko maññe Nigaṇṭhesu Nātaputtiyesu vattati. 
Ye pi Nigaṇṭhassa Nātaputtassa sāvakā gihī odātavasanā, te pi Nigaṇṭhesu Nātaputtiyesu nibbindarūpā virattarūpā paṭivāṇarūpā yathā taṃ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite bhinnatthūpe appaṭisaraṇe. 
Atha kho Cundo samaṇuddeso Pāvāyaṃ vassavuttho yena Sāmagāmo yen’ āyasmā Ānando ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Cundo samaṇuddeso āyasmantaṃ Ānandaṃ etad avoca: Nigaṇṭho, bhante, Nātaputto Pāvāyaṃ adhunā kālakato. 
Tassa kālakiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādapannā aññamaññaṃ ’mukhasattīhi vitudantā viharanti --pe-- bhinnatthūpe appaṭisaraṇe ti. 
Evaṃ vutte āyasmā Ānando Cundaṃ samaṇuddesaṃ etad avoca: Atthi kho idaṃ, āvuso Cunda, kathāpābhataṃ Bhagavantaṃ dassanāya; āyām’, āvuso Cunda, yena Bhagavā ten’ upasaṃkamissāma, upasaṃkamitvā etam atthaṃ Bhagavato ārocessāmāti. 
Evam bhante ti kho Cundo samaṇuddeso āyasmato Ānandassa paccassosi. 
Atha kho āyasmā Ānando Cundo ca samaṇuddeso yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinno kho (245) āyasmā Ānando Bhagavantaṃ etad avoca: Ayaṃ, bhante, Cundo samaṇuddeso evam āha:-- Nigaṇṭho, bhante, . . . appaṭissaraṇe ti. 
Tassa mayhaṃ bhante evam hoti: Mā heva Bhagavato accayena saṅghe vivādo uppajji, so vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānan ti. 
Taṃ kiṃ maññasi, Ānanda? 
e vo mayā dhammā abhiññā desitā, seyyathīdam, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañc’ indriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo -- passasi no tvaṃ, Ānanda, imesu dhammesu dve pi bhikkhū nānā vāde ti? 
Ye me, bhante, dhammā Bhagavatā abhiññā desitā, -- seyyathīdaṃ: cattāro satipaṭṭhānā . . . maggo -- nāhaṃ passāmi imesu dhammesu dve pi bhikkhū nānāvāde. 
Ye ca kho, bhante, puggalā Bhagavantaṃ patissayamānānarūpā viharanti, te Bhagavato accayena saṃghe vivādaṃ janeyyuṃ ajjhājīve vā adhipātimokkhe vā. 
So ’ssa vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānan ti. 
Appamattako so, Ānanda, vivādo yadidaṃ ajjhājīve vā adhipātimokkhe vā. 
Magge vā pi, Ānanda, paṭipadāya vā saṃghe vivādo uppajjamāno uppajjeyya, so ’ssa vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānan ti. 
Chayimāni, Ānanda, vivādamūlāni. 
Katamāni cha? 
Idh’, Ānanda, bhikkhu kodhano hoti upanāhī. 
Yo so, Ānanda, {bhikkhu} kodhano hoti upanāhī, so Satthari pi agāravo viharati appatisso, dhamme pi agāravo viharati appatisso, saṃghe pi agāravo viharati appatisso, sikkhāya pi na paripūrakārī hoti. 
Yo so, Ānanda, bhikkhu Satthari agāravo viharati appatisso, dhamme -- pe -- saṃghe pi agāravo (246) viharati appatisso, sikkhāya pi na paripūrakārī, so saṃghe vivādaṃ janeti. 
Yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ, evarūpañ ce tumhe, Ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe. 
{Ānanda}, tass’ eva pāpakassa vivādamūlassa pahānāya vāyameyyātha. 
Evarūpañ ce tumhe, Ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe, Ānanda, tass’ eva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. 
Evam etassa pāpakassa vivādamūlassa pahānaṃ hoti, evam etassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. 
Puna ca paraṃ, Ānanda, bhikkhu makkhī hoti phaḷāsī -- pe --, issukī hoti maccharī -- pe --, saṭho hoti māyāvī -- pe --, pāpiccho hoti micchādiṭṭhī -- pe --, sandiṭṭhī parāmāsī hoti ādhānagāhī duppaṭinissaggī. 
Yo so, Ānanda, bhikkhu sandiṭṭhī parāmāsi hoti {ādhānagāhī} duppaṭinissaggī, so Satthari pi agāravo viharati appatisso, dhamme pi agāravo viharati appatisso, saṃghe pi agāravo viharati appatisso, sikkhāya pi na paripūrakārī hoti. 
Yo so, Ānanda, bhikkhu Satthari agāravo viharati appatisso, dhamme, saṃghe, sikkhāya na paripūrakārī hoti, so saṃghe vivādaṃ janeti. 
Yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ, evarūpañ ce tumhe, Ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe, Ānanda, tass’ eva pāpakassa vivādamūlassa pahānāya vāyameyyātha. 
Evarūpañ ce tumhe, Ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā nā samanupasseyyātha, tatra tumhe, Ānanda, tass’ eva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. 
Evam etassa pāpakassa vivādamūlassa pahānaṃ (247) hoti, evam etassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. 
Imāni kho, Ānanda, cha vivādamūlāni. 
Cattār’ imāni, Ānanda, adhikaraṇāni. 
Katamāni cattāri? -- Vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ. 
Imāni kho, Ānanda, cattāri adhikaraṇāni. 
Satta kho pan’ ime, Ānanda, adhikaraṇasamathā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya. 
Sammukhāvinayo dātabbo sativinayo dātabbo amūḷhavinayo dātabbo paṭiññāya kāretabbaṃ yebhuyyassikā tassa pāpiyyasikā tiṇavatthārako. 
Kathañ ca Ānanda, sammukhāvinayo hoti? 
dh’, Ānanda, bhikkhū vivadanti: dhammo ti vā adhammo ti vā, vinayo ti vā avinayo ti vā. 
Teh’, Ānanda, bhikkhūhi sabbeh’ eva samaggehi sannipatitabbaṃ sannipatitvā dhammanetti samanumajjitabbā; dhammanettiṃ samanumajjitvā yathā tattha sameti, tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. 
Evaṃ kho, Ānanda, sammukhāvinayo hoti; evañ ca pan idh’ ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ sammukhāvinayena. 
Kathañ c’, Ānanda, yebhuyyasikā hoti? 
e ce, Ānanda, bhikkhū na sakkonti taṃ adhikaraṇaṃ tasmiṃ āvāse vūpasametuṃ, teh’, Ānanda, bhikkhūhi yasmiṃ āvāse bahutarā bhikkhū, so āvāso gantabbo, tattha sabbeh’ eva samaggehi sannipatitabbaṃ; sannipatitvā dhammanetti samanumajjitabbā, dhammanettiṃ samanumajjitvā yathā tattha sameti, tathā taṃ adhikaraṇaṃ vūpasametabbaṃ;-- evaṃ kho, Ānanda, yebhuyyasikā hoti, evañ ca pan’ idh’ ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ yebhuyyasikāya. 
Kathañ c’, Ānanda, sativinayo hoti? 
dh’, Ānanda, bhikkhū bhikkhuṃ evarūpāya garukāya āpattiyā codenti pārājikena vā pārājikasāmantena vā: Sarat’ āyasmā evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ti? 
So evam āha: Na kho ahaṃ, āvuso, sarāmi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājika-(248)sāmantaṃ vā ti. 
Tassa kho evaṃ, {Ānanda}, bhikkhuno sativinayo dātabbo. 
Evaṃ kho, Ānanda, sativinayo hoti, evañ ca pan’ idh’ ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ sativinayena. 
Kathañ c’, Ānanda, amūḷhavinayo hoti? 
dh’, Ānanda, bhikkhū bhikkhuṃ evarūpāya garukāya āpattiyā codenti pārājikena vā pārājikasāmantena vā: Sarat’ āyasmā evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ti? 
So evam āha: Na kho ’haṃ, āvuso, sarāmi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ti. 
Tam enaṃ so nibbeṭhentaṃ ativeṭheti: Iṅgh’ āyasmā sādhukam eva jānāhi, yadi sarasi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ti? 
So evam āha: Ahaṃ kho, āvuso, ummādaṃ pāpuṇiṃ cetaso vipariyāsaṃ tena me ummatakena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ; nāhan taṃ sarāmi mūḷhena me etaṃ katan ti. 
Tassa kho, Ānanda, bhikkhuno amūḷhavinayo dātabbo. 
Evaṃ kho, Ānanda, amūḷhavinayo hoti, evañ ca pan’ idh’ ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ amūḷhavinayena. 
Kathañ c’, Ānanda, patiññātakaraṇaṃ hoti? 
dh’, Ānanda, bhikkhu codito vā acodito vā āpattiṃ sarati vivarati uttānīkaroti. 
Ten’, Ānanda, bhikkhunā buḍḍhataro bhikkhu upasaṃkamitvā ekaṃsaṃ cīvaraṃ katvā pāde vanditvā ukkuṭikaṃ nisīditvā añjalim paggahetvā evam assa vacanīyo: 
Ahaṃ, bhante, itthannāmaṃ āpattiṃ āpanno,taṃ paṭidesemīti. 
So evam āha: Passasīti? 
assāmīti. 
Āyatiṃ saṃvaraṃ āpajjeyyāsīti? 
Saṃvaraṃ āpajjissāmīti. 
Evaṃ kho, Ānanda, paṭiññātakaraṇaṃ hoti, evañ ca pan’ idh’ ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ patiññātakaraṇena. 
(249) Kathañ c’, Ānanda, tassapāpiyyasikā hoti? 
dh’, Ānanda, bhikkhū bhikkhuṃ evarūpāya garukāya āpattiyā codenti pārājikena vā pārājikasāmantena vā: Sarat’ āyasmā evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ti? 
So evam āha: Na kho ahaṃ, āvuso, sarāmi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ti. 
Tam enaṃ so nibbeṭhentaṃ ativeṭheti2: {Iṅgh’} āyasmā sādhukam eva jānāhi yadi sarasi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ti; so evam āha: 
Na kho ahaṃ āvuso sarāmi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā; sarāmi kho āvuso evarūpaṃ appamattikaṃ āpattiṃ āpajjitā ti. 
Tam enaṃ kho nibbeṭhentaṃ ativeṭheti: Iṅgh’ āyasmā sādhukam eva jānāhi yadi sarasi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ti? 
So evam āha: Imaṃ hi nāmāhaṃ, āvuso, appamattikaṃ āpattiṃ āpajjitā apuṭṭho paṭijānissāmi; kim panāhaṃ evarūpaṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho na paṭijānissāmīti. 
So evam āha: Imaṃ hi nāma tvaṃ, āvuso, appamattikaṃ āpattiṃ āpajjitvā apuṭṭho na paṭijānissasi, kiṃ pana tvaṃ evarūpaṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho paṭijānissasi? 
Iṅgh’ āyasmā sādhukam eva jānāhi yadi sarasi evarūpaṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā ti? 
So evam āha: Sarāmi kho ahaṃ, āvuso, evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā; davā me evaṃ vuttaṃ, ravā me etam vuttaṃ: Nāhan taṃ sarāmi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ti. 
Evaṃ kho, Ānanda, tassapāpiyyasikā hoti, evañ ca pan’ idh’ ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti, yadidaṃ tassapāpiyyasikāya. 
(250) Kathañ c’, Ānanda, tiṇavatthārako hoti? 
dh’, Ānanda, bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ; teh’, Ānanda, bhikkhūhi sabbeh’ eva samaggehi sannipatitabbaṃ, sannipatitvā ekato pakkhikānaṃ bhikkhūnaṃ byattatarena bhikkhunā uṭṭhāy’ āsanā ekaṃsaṃ cīvaraṃ katvā añjalim paṇāmetvā saṃgho ñāpetabbo: 
Suṇātu me, bhante, saṃgho. 
Idam amhakaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. 
Yadi saṃghassa pattakallaṃ, ahaṃ yā c’ eva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti, imesaṃ c’ eva āyasmantānaṃ atthāya attano ca atthāya saṃghamajjhe tiṇavatthārakena deseyyaṃ, ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttan ti. 
Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ byattatarena bhikkhunā uṭṭhāy’ āsanā ekaṃsaṃ cīvaraṃ katvā añjalim paṇāmetvā saṃgho ñāpetabbo: Suṇātu me, bhante, saṃgho: Idam amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ . . . thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttan ti. 
Evaṃ kho, Ānanda, tiṇavatthārako hoti, evañ ca pan’ idh’ ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ tiṇavatthārakena. 
Chayime, Ānanda, dhammā sārāṇīyā piyakaraṇā garukaraṇā saṃgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. 
Katame cha? 
dh’, Ānanda, bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī c’ eva raho ca. 
Ayam pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṃgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Puna ca paraṃ, Ānanda, bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti --pe-- ekībhāvāya saṃvattati. 
Puna ca paraṃ, Ānanda, bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī c’ eva raho ca. 
Ayam pi dhammo sārāṇīyo piyakaraṇo garu-(251)karaṇo saṃgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Puna ca paraṃ, Ānanda, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattam pi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. 
Ayam pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṃgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Puna ca paraṃ, Ānanda, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujjissāni viññuppasatthāni aparāmāṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī c’ eva raho ca. 
Ayam pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṃgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Puna ca paraṃ, Ānanda, bhikkhu yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī c’ eva raho ca. 
Ayam pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṃgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Ime kho, Ānanda, cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṃgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. 
Ime ce tumhe, Ānanda, cha sārāṇīye dhamme samādāya saṃvatteyyātha, passatha no tumhe, Ānanda, vacanapathaṃ aṇuṃ vā thūlaṃ vā yaṃ tumhe nādhivāseyyāthāti? 
No h’ etaṃ, bhante. 
Tasmātih’, Ānanda, ime cha sārāṇīye dhamme samādāya vattatha, taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
SĀMAGĀMASUTTAṂ CATUTTHAṂ. 
(252) 105. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. 
Tena kho pana samayena sambahulehi bhikkhūhi Bhagavato santike aññā vyākatā hoti: Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmāti. 
Assosi kho Sunakkhatto Licchaviputto:-- Sambahulehi kira bhikkhūhi . . . pajānāmāti. 
Atha kho Sunakkhatto Licchaviputto yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Sunakkhatto Licchaviputto Bhagavantaṃ etad avoca: 
Sutam m’ etaṃ, bhante: Sambahulehi kira bhikkhūhi . . . pajānāmāti. 
Ye te, bhante, bhikkhū Bhagavato santike aññaṃ vyākaṃsu: Khīṇā jāti, vusitaṃ {brahmacariyaṃ}, 
kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmāti, -- Kacci te, bhante, bhikkhū sammadeva aññaṃ vyākaṃsu udāhu sant’ etth’ ekacce bhikkhū adhimānena aññaṃ vyākaṃsūti? 
Ye te, Sunakkhatta, bhikkhū mama santike aññaṃ vyākaṃsu: Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmāti, -- sant’ etth’ ekacce bhikkhū sammadeva aññaṃ vyākaṃsu; santi pan’ idh’ ekacce bhikkhū adhimānena pi aññaṃ vyākaṃsu. 
Tatra, Sunakkhatta, ye te bhikkhū sammadeva aññaṃ vyākaṃsu, tesaṃ taṃ tath’ eva hoti. 
Ye pana te bhikkhū adhimānena aññaṃ vyākaṃsu, tatra, Sunakkhatta, Tathāgatassa evam hoti: 
Dhammaṃ nesaṃ deseyyan ti; evaṃ c’8 etha, Sunakkhatta, Tathāgatassa hoti: Dhammaṃ nesaṃ deseyyan ti. 
Atha ca pan’ idh’ ekacce moghapurisā pañhaṃ abhisaṅkharitvā Tathāgataṃ {upasaṃkamitvā} pucchanti. Tatra, Sunakkhatta, (253) yam pi Tathāgatassa evaṃ hoti: Dhammaṃ nesaṃ deseyyan ti, tassa pi hoti aññathattan ti. 
Etassa Bhagavā kālo, etassa Sugata kālo. 
Yaṃ Bhagavā dhammaṃ deseyya, Bhagavato sutvā bhikkhū dhāressantīti. 
Tena hi, Sunakkhatta, suṇohi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bhante ti kho Sunakkhatto Licchaviputto Bhagavato paccassosi. 
Bhagavā etad avoca:-- Pañca kho ime, Sunakkhatta, kāmaguṇā. 
Katame pañca? -- Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā -- pe --, ghānaviññeyyā gandhā, jivhāviññeyyā rasā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho, Sunakkhatta, pañca kāmaguṇā. 
Ṭhānaṃ kho pan’ etaṃ, Sunakkhatta, vijjati yaṃ idh’ ekacco purisapuggalo lokāmisādhimutto assa. 
Lokāmisādhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirūpī8 c’ eva kathā saṇṭhāti, tadanudhammañ ca anuvitakketi anuvicāreti, tañ ca purisaṃ bhajati, tena ca vittiṃ āpajjati, āṇañjapaṭisaṃyuttāya ca pana kathāya kacchamānāya na sussūsati na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati. 
Seyyathāpi, Sunakkhatta, puriso sakamhā gāmā vā nigamā vā ciravippavuttho assa; so aññataraṃ purisaṃ passeyya tamhā gāmā vā nigamā vā acirakapakkantaṃ; so taṃ purisaṃ tassa gāmassa vā nigamassa vā khemattañ ca subhikkhattañ ca appābādhattañ ca puccheyya; tassa so puriso tassa gāmassa vā nigamassa vā khemattañ ca subhikkhattañ (254) ca appābādhattañ ca saṃseyya;-- taṃ kim maññasi, Sunakkhatta? 
pi nu so puriso tassa sussūseyya, sotaṃ odaheyya, aññā cittaṃ upaṭṭhapeyya, tañ ca purisaṃ bhajeyya, tena ca vittiṃ āpajjeyyāti? 
Evam, bhante. 
Evam eva kho, Sunakkhatta, ṭhānaṃ etaṃ vijjati yaṃ idh’ ekacco purisapuggalo lokāmisādhimutto assa; lokāmisādhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirūpī c’ eva kathā saṇṭhāti, tad anudhammañ ca anuvitakketi anuvicāreti, tañ ca purisaṃ bhajati, tena ca vittiṃ āpajjati, āṇañjapaṭisaṃyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati na aññā cittaṃ upaṭṭhapeti na5 c’ etaṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati. 
So evam assa veditabbo: Lokāmisādhimutto purisapuggalo ti. 
Ṭhānaṃ kho pan’ etam, Sunakkhatta, vijjati yaṃ idh’ ekacco purisapuggalo āṇañjādhimutto assa. 
Āṇañjādhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirūpī c’ eva kathā saṇṭhāti, tad anudhammañ ca anuvitakketi anuvicāreti, tañ ca purisaṃ bhajati, tena ca vittiṃ āpajjati, lokāmisapaṭisaṃyuttāya ca pana kathāya kacchamānāya na sussūsati na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati. 
Seyyathāpi, Sunakkhatta, paṇḍupalāso bandhanā pavutto abhabbo haritattāya, evam eva kho, Sunakkhatta, āṇañjādhimuttassa purisapuggalassa ye lokāmisasaṃyojane se pavutte, so evam assa veditabbo: Lokāmisasaṃyojanena hi kho visaṃyutto āṇañjādhimutto purisapuggalo ti. 
Thānaṃ kho pan’ etaṃ, Sunakkhatta, vijjati yaṃ idh’ ekacco purisapuggalo ākiñcaññādhimutto assa. {Ākiñcaññāyatanādhimuttassa} kho, Sunakkhatta, purisapuggalassa tappatirūpī c’ eva kathā saṇṭhāti, tad anudhammañ ca anuvitakketi anuvicāreti, tañ ca purisaṃ bhajati, tena ca vittiṃ (255) āpajjati, āṇañjapaṭisaṃyuttāya ca pana kathāya kacchamānāya na sussūsati na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti, na ca taṃ purisaṃ bhajati na ca tena vittiṃ āpajjati. 
Seyyathāpi, Sunakkhatta, puthusilā dvedhā bhinnā appaṭisandhikā hoti, evam eva kho, Sunakkhatta, ākiñcaññāyatanādhimuttassa purisapuggalassa ye āṇañjasaṃyojane se bhinne, so evam assa veditabbo: Āṇañjasaṃyojanena hi visaṃyutto ākiñcaññāyatanādhimutto purisapuggalo ti. 
Ṭhānaṃ kho pan’ etaṃ, Sunakkhatta, vijjati yaṃ idh’ ekacco purisapuggalo nevasaññānāsaññāyatanādhimutto assa. 
Nevasaññānāsaññāyatanādhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirūpī c’ eva kathā saṇṭhāti, tad anudhammañ ca anuvitakketi anuvicāreti, tañ ca purisaṃ bhajati, tena ca vittiṃ āpajjati, ākiñcaññāyatanapaṭisaṃyuttāya ca pana kathāya kacchamānāya na sussūsati na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati. 
Seyyathāpi, Sunakkhatta, puriso manuññabhojanaṃ bhuttāvī chaḍḍeyya. 
Taṃ kim maññasi, Sunakkhatta? 
pi nu tassa purisassa tasmiṃ bhatte puna bhattakamyatā assāti? 
No h’ etaṃ bhante. 
Taṃ kissa hetu? 
Aduṃ hi, bhante, bhattaṃ paṭikkūlasammatan ti. 
Evam eva kho, Sunakkhatta, nevasaññānāsaññāyatanādhimuttassa purisapuggalassa ye ākiñcaññāyatanasaṃyojane, se vante; so evam assa veditabbo: Ākiñcaññāyatanasaṃyojanena hi kho visaṃyutto nevasaññānāsaññāyatanādhimutto purisapuggalo ti. 
Ṭhānaṃ kho pan’ etaṃ, Sunakkhatta, vijjati yaṃ idh’ ekacco purisapuggalo sammānibbānādhimutto assa. 
Sammānibbānādhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirūpī c’ eva kathā saṇṭhāti, tad anudhammañ ca anuvitakketi anuvicāreti, tañ ca purisaṃ bhajati, tena ca vittiṃ āpajjati nevasaññānāsaññāyatanapaṭisaṃyuttāya ca pana ka-(256)thāya kacchamānāya na sussūsati na sotaṃ odahati na aññā cittaṃ upaṭṭhapeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati. 
Seyyathāpi, Sunakkhatta, tālo matthakacchinno abhabbo puna virūḷhiyā, -- evam eva kho, Sunakkhatta, sammānibbānādhimuttassa purisapuggalassa ye nevasaññānāsaññāyatanasaṃyojane se ucchinne ucchinnamūle tālāvatthukate anabhāvakate āyatiṃ anuppādadhamme; so evam assa veditabbo: Nevasaññānāsaññāyatanasaṃyojanena hi kho visaṃyutto sammānibbānādhimutto purisapuggalo ti. 
Ṭhānaṃ kho pan’ etaṃ, Sunakkhatta, vijjati yaṃ idh’ ekaccassa bhikkhuno evam assa: Taṇhā kho sallaṃ Samaṇena vuttaṃ, avijjāvisadoso chandarāgabyāpādena ruppati; tam me taṇhāsallaṃ pahīnaṃ, apanīto avijjāvisadoso, sammānibbānādhimutto ’ham asmīti evaṃmānī assa atthaṃ samānaṃ. 
So yāni sammānibbānādhimuttassa asappāyāni, tāni anuyuñjeyya, asappāyaṃ cakkhunā rūpadassanaṃ anuyuñjeyya, asappāyaṃ sotena saddaṃ anuyuñjeyya, asappāyaṃ ghānena gandhaṃ anuyuñjeyya, asappāyaṃ jivhāya rasaṃ anuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuñjeyya, asappāyaṃ manasā dhammaṃ anuyuñjeyya. 
Tassa asappāyaṃ cakkhunā rūpadassanaṃ anuyuttassa, asappāyaṃ sotena saddaṃ anuyuttassa, asappāyaṃ ghānena gandhaṃ anuyuttassa, asappāyaṃ jivhāya rasaṃ anuyuttassa, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuttassa, manasā dhammaṃ anuyuttassa, rāgo cittaṃ anuddhaṃseyya; so rāgānuddhaṃsitena cittena maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. 
Seyyathāpi, Sunakkhatta, puriso sallena viddho assa savisena gāḷhūpalepanena; tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ; tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya, satthena vaṇamukhaṃ parikantetvā esaniyā sallaṃ eseyya, esaniyā sallaṃ esetvā (257) sallaṃ abbaheyya apaneyya visadosaṃ sa-upādisesaṃ anupādiseso ti maññamāno; so evaṃ vadeyya: Ambho purisa, ubbhataṃ kho te sallaṃ, apanīto visadoso anupādiseso, alañ ca te antarāyāya; sappāyāni c’ eva bhojanāni bhuñjeyyāsi, mā te asappāyāni bhojanāni bhuñjato vaṇo assāvī assa, kālena kālaṃ ca vaṇaṃ dhoveyyāsi, kālena kālaṃ vaṇamukhaṃ ālimpeyyāsi, mā tena kālena kālaṃ vaṇaṃ dhovato, kālena kālaṃ vaṇamukhaṃ ālimpato, pubbalohitaṃ vaṇamukhaṃ pariyonandhi, mā ca vātātape cārittaṃ anuyuñji, mā te vātātape cārittaṃ anuyuttassa, rajosukaṃ vaṇamukhaṃ anuddhaṃsesi, vaṇānurakkhī ca ambho purisa vihareyyāsi vaṇasāropī ti. 
Tassa evam assa: Ubbhatam kho me sallaṃ, apanīto visadoso anupādiseso, analañ ca me antarāyāyāti; so asappāyāni c’ eva bhojanāni bhuñjeyya, tassa asappāyāni bhojanāni bhuñjato vaṇo assāvī assa, na ca kālena kālaṃ vaṇaṃ dhoveyya, na ca kālena kālaṃ vaṇamukhaṃ ālimpeyya; tassa na kālena kālaṃ vaṇaṃ dhovato na kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonandheyya, vātātape ca cārittaṃ anuyuñjeyya, tassa vātātape cārittaṃ anuyuttassa rajosukaṃ vaṇamukhaṃ anuddhaṃseyya, na ca vaṇānurakkhī vihareyya na vaṇasāropī; tassa imissā va asappāyakiriyāya asuci visadoso apanīto sa-upādiseso tad ubhayena vaṇo puthuttaṃ gaccheyya; so puthuttagatena vaṇena maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ;-- evam eva kho, Sunakkhatta, ṭhānaṃ etaṃ vijjati yaṃ idh’ ekaccassa bhikkhuno evam assa: Taṇhā kho sallaṃ Samaṇena vuttaṃ, avijjāvisadoso chandarāgavyāpādehi ruppati; tam me taṇhāsallaṃ pahīnaṃ, (258) apanīto avijjāvisadoso sammānibbānādhimutto ’ham asmīti, evaṃmānī assa atthaṃ samānaṃ. 
So yāni sammānibbānādhimuttassa asappāyāni tāni anuyuñjeyya, asappāyaṃ cakkhunā rūpadassanaṃ anuyuñjeyya, asappāyaṃ sotena saddaṃ anuyuñjeyya, asappāyaṃ ghānena gandhaṃ anuyuñjeyya, asappāyaṃ jivhāya rasaṃ anuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuñjeyya, asappāyaṃ manasā dhammaṃ anuyuñjeyya; tassa asappāyaṃ cakkhunā rūpadassanaṃ anuyuttassa, asappāyaṃ sotena saddaṃ anuyuttassa, asappāyaṃ ghānena gandhaṃ anuyuttassa, asappāyaṃ jivhāya rasaṃ anuyuttassa, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuttassa, asappāyaṃ manasā dhammaṃ anuyuttassa, rāgo cittaṃ anuddhaṃseyya; so rāgānuddhaṃsitena cittena maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. 
Maraṇaṃ h’ etaṃ, Sunakkhatta, ariyassa vinaye yo sikkhaṃ paccakkhāya hīnāy’ āvattati; maraṇamattaṃ h’ etaṃ, Sunakkhatta, dukkhaṃ yo aññataraṃ saṃkiliṭṭhaṃ āpattiṃ āpajjati. 
Ṭhānaṃ kho pan’ etaṃ, Sunakkhatta, vijjati yaṃ idh’ ekaccassa bhikkhuno evam assa: Taṇhā kho sallaṃ Samaṇena vuttaṃ, avijjāvisadoso chandarāgavyāpādehi ruppati, tam me taṇhāsallaṃ pahīnaṃ, apanīto avijjāvisadoso, sammānibbānādhimutto ’ham asmīti. 
Sammānibbānādhimuttassa eva sato so yāni sammānibbānādhimuttassa asappāyāni tāni nānuyuñjeyya, asappāyaṃ cakkhunā rūpadassanaṃ nānuyuñjeyya, asappāyaṃ sotena saddam nānuyuñjeyya, asappāyaṃ ghānena gandhaṃ nānuyuñjeyya, asappāyaṃ {jivhāya} rasaṃ nānuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbam nānuyuñjeyya, asappāyaṃ manasā dhammaṃ nānuyuñjeyya; tassa asappāyaṃ cakkhunā rūpadassanaṃ ananuyuttassa asappāyaṃ sotena saddaṃ ananuyuttassa asappāyaṃ ghānena gandhaṃ ananuyuttassa asappāyaṃ jivhāya rasaṃ ananuyuttassa asappāyaṃ kāyena phoṭṭhabbaṃ ananuyuttassa asappāyaṃ manasā dhammaṃ ananuyuttassa rāgo cittaṃ nānuddhaṃseyya, so na (259) rāgānuddhasitena cittena n’ eva maraṇaṃ vā nigaccheyya na maraṇamattaṃ vā dukkhaṃ. 
Seyyathāpi, Sunakkhatta, puriso sallena viddho assa savisena gāḷhupalepanena; tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ; tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya, satthena vaṇamukhaṃ vaṇamukhaṃ parikantetvā esaniyā sallaṃ eseyya, esaniyā sallaṃ esetvā sallaṃ abbaheyya apaneyya visadosaṃ anupādisesaṃ anupādiseso ti jānamāno so evaṃ vadeyya: Ambho purisa, ubbhataṃ kho te sallaṃ, apanīto visadoso anupādiseso, analañ ca te antarāyāya; sappāyāni c’ eva bhojanāni bhuñjeyyāsi, mā te asappāyāni bhojanāni bhuñjato vaṇo assāvī assa, kālena kālaṃ ca vaṇaṃ dhoveyyāsi, kālena kālaṃ vaṇamukhaṃ ālimpeyyāsi, mā te na kālena kālaṃ vaṇaṃ dhovato kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonandhi, mā ca vātātape cārittaṃ anuyuñji, mā te vātātape cārittaṃ anuyuttassa rajosukaṃ vaṇamukhaṃ anuddhaṃsesi, vanānurakkhī ca ambho purisa vihareyyāsi vaṇasāropī ti. 
Tassa evam assa: Ubbhataṃ kho me sallaṃ, apanīto visadoso anupādiseso, analañ ca me antarāyāyāti; so sappāyāni c’ eva bhojanāni bhuñjeyya; tassa sappāyāni bhojanāni bhuñjato vaṇo na assāvī assa, kālena kālaṃ ca vaṇaṃ dhoveyya, kālena kālaṃ vaṇaṃ dhovato kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ na pariyonandheyya, na ca vātātape cārittaṃ anuyuñjeyya; tassa vātātape cārittaṃ ananuyuttassa rajosukaṃ vaṇamukhaṃ nānuddhaṃseyya, vaṇānurakkhī ca vihareyya vaṇasāropī; tassa imissā va sappāyakiriyāya asuci visadoso apanīto anupādiseso, tadubhayena vaṇo virūheyya, so rūḷhena vaṇena sañchavinā n’ eva maraṇaṃ vā nigaccheyya na maraṇamattaṃ vā dukkhaṃ;-- evam eva kho, Sunakkhatta, ṭhānaṃ etaṃ vijjati yaṃ idh’ ekaccassa bhikkhuno evam asa: Taṇhā kho sallaṃ Samaṇena (260) avijjāvisadoso . . . tāni nānuyuñjeyya, -- asappāyaṃ cakkhunā rūpaṃ disvā nānuyuñjeyya, asappāyaṃ sotena saddaṃ sutvā nānuyuñjeyya, asappāyaṃ ghānena gandhaṃ nānuyuñjeyya, asappāyaṃ jivhāya rasaṃ nānuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuñjeyya, asappāyaṃ manasā dhammaṃ nānuyuñjeyya; tassa asappāyaṃ cakkhūnā rūpadassanaṃ ananuyuttassa, asappāyaṃ sotena saddaṃ ananuyuttassa, asappāyaṃ ghānena gandhaṃ ananuyuttassa, asappāyaṃ jivhāya rasaṃ ananuyuttassa, asappāyaṃ kāyena phoṭṭhabbaṃ ananuyuttassa, asappāyaṃ manasā dhammaṃ ananuyattassa, rāgo cittaṃ nānuddhaṃseyya, so na rāgānuddhaṃsitena cittena n’ eva maraṇaṃ nigaccheyya na maraṇamattaṃ vā dukkhaṃ. 
Upamā kho me ayaṃ, Sunakkhatta, katā atthassa viññāpanāya. 
Ayam ev’ ettha attho: Vaṇo ti kho, Sunakkhatta, chann’ etaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. 
Visadoso ti kho, Sunakkhatta, avijjāy’ etaṃ adhivacanaṃ. 
Sallan ti kho, Sunakkhatta, taṇhāy’ etaṃ adhivacanaṃ. 
Esanī ti kho, Sunakkhatta, satiyāy’ etaṃ adhivacanaṃ. 
Satthan ti kho, Sunakkhatta, ariyāy’ etaṃ paññāya adhivacanaṃ. 
Bhisakko sallakatto ti kho, Sunakkhatta, Tathāgatass’ etaṃ adhivacanaṃ arahato sammāsambuddhassa. 
So vata, Sunakkhatta, bhikkhu chasu phassāyatanesu saṃvutakārī: Upadhi dukkhassa mūlan ti iti viditvā nirupadhi upadhisaṃkhaye vimutto, upadhismiṃ vā kāyaṃ upasaṃharissati cittaṃ vā uppadessatīti6, n’ etaṃ ṭhānaṃ vijjati. 
Seyyathāpi, Sunakkhatta, āpānīyakaṃso vaṇṇasampanno gandhasampanno, so ca kho visena saṃsaṭṭho; atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. 
Taṃ kiṃ maññasi, Sunakkhatta? 
pi nu so puriso amuṃ āpānīyakaṃsaṃ piveyya, yaṃ jaññā: Imāhaṃ pitvā maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhan ti? 
No h’ etaṃ, bhante. 
(261) Evam eva kho, Sunakkhatta, so vata bhikkhu chasu phassāyatanesu saṃvutakārī: Upadhi dukkhassa mūlan ti iti viditvā nirupadhi upadhisaṃkhaye vimutto upadhismiṃ vā kāyaṃ upasaṃharissati cittaṃ vā {uppādessatīti}, -- n’ etaṃ ṭhānaṃ vijjati. 
Seyyathāpi, Sunakkhatta, āsīviso ghoraviso, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. 
Taṃ kiṃ maññasi, Sunakkhatta? 
pi nu so puriso amussa āsīvisassa ghoravisassa hatthaṃ vā aṅguṭṭhaṃ vā dajjā, yaṃ jaññā: Iminā ’haṃ daṭṭho maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhan ti? 
No h’ etaṃ, bhante. 
Evam eva kho, Sunakkhatta, so vata bhikkhu chasu phassāyatanesu saṃvutakārī: Upadhi dukkhassa mūlan ti iti viditvā nirupadhi upadhisaṃkhaye vimutto upadhismiṃ vā kāyaṃ upasaṃharissati cittaṃ vā uppādessatīti -- n’ etaṃ thānaṃ vijjatīti. 
Idam avoca Bhagavā. 
Attamano Sunakkhatto Licchaviputto Bhagavato bhāsitaṃ abhinandīti. 
SUNAKKHATTASUTTAṂ PAÑCAMAṂ. 
106. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kurūsu viharati. 
Kammassadhamman nāma Kurūnaṃ nigamo. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Aniccā, bhikkhave, kāmā tucchā musā moghadhammā; māyākatam etaṃ, bhikkhave, bālalāpanaṃ. 
Ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā, yā ca diṭṭha-(262)dhammikā kāmasaññā, yā ca samparāyikā kāmasaññā, ubhayam etaṃ Māradheyyaṃ, Mārass’ esa visayo, Mārass’ esa nivāpo, Mārass’ esa gocaro. Etth’ ete pāpakā akusalā mānasā abhijjhā pi vyāpādā pi sārambhā pi saṃvattanti, te ca ariyasāvakassa idhamanusikkhato antarāyāya {sambhavanti}2. 
Tatra bhikkhave ariyasāvako iti paṭisañcikkhati: 
Ye ca diṭṭhadhammikā kāmā ye ca samparāyikā . . . 
{sambhavanti}. Yannunāhaṃ vipulena mahaggatena cetasā vihareyyaṃ abhibhuyya lokaṃ adhiṭṭhāya manasā. 
Vipulena hi me mahaggatena cetasā viharato abhibhuyya lokaṃ adhiṭṭhāya manasā, ye pāpakā akusalā mānasā abhijjhā pi vyāpādā pi sārambhā pi, te na bhavissanti, tesaṃ pahānā aparittañ ca me cittaṃ bhavissati, appamāṇaṃ subhāvitan ti. 
Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati, etarahi vā āṇañjaṃ samāpajjati, paññāya vā adhimuccati. 
Kāyassa bhedā param maraṇā ṭhānam etaṃ vijjati yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa āṇañjūpagaṃ. 
Ayaṃ, bhikkhave, paṭhamā āṇañjasappāya paṭipadā akkhāyati. 
Puna ca paraṃ, bhikkhave, ariyasāvako iti patisañcikkhati: Ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā, yaṃ kiñci rūpaṃ cattāri ca mahābhūtāni catunnañ ca mahābhūtānaṃ upādāya {sabbaṃ} rūpan ti. 
Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā āṇañjaṃ samāpajjati, paññāya vā adhimuccati. 
Kāyassa bhedā param maraṇā ṭhānam etaṃ vijjati yaṃ, taṃ saṃvattanikaṃ viññāṇaṃ assa āṇañjūpagaṃ. 
Ayaṃ, bhikkhave, dutiyā āṇañjasappāyā paṭipadā akkhāyati. 
(263) Puna ca paraṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati: Ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā, ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā, yā ca {diṭṭhadhammikā} {rūpasaññā}, yā ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā, ubhayam etaṃ aniccaṃ. 
Yad aniccaṃ taṃ nālaṃ abhinandituṃ, nālaṃ abhivadituṃ, nālaṃ ajjhositun ti. 
Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā āṇañjaṃ samāpajjati, paññāya vā adhimuccati. 
Kāyassa bhedā parammaraṇā ṭhānam etaṃ vijjati yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa āṇañjūpagaṃ. 
Ayaṃ, bhikkhave, tatiyā āṇañjasappāyā paṭipadā akkhāyati. 
Puna ca paraṃ, bhikkhave, ariyasāvako ti paṭisañcikkhati: 
Ye ca diṭṭhadhammikā . . . yā ca sampararāyikā rūpasaññā, yā ca āṇañjasaññā, sabbā saññā yatth’ etā aparisesā nirujjhanti, etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ ākiñcaññāyatanan ti. 
Tassa evaṃ paṭipaṇṇassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati, paññāya vā adhimuccati. 
Kāyassa bhedā param maraṇā ṭhānam etaṃ vijjati yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. 
Ayaṃ, bhikkhave, paṭhamā ākiñcaññāyatanasappāyā paṭipadā akkhāyati. 
Puna ca paraṃ, bhikkhave, ariyasāvako araññagato vā rukkhamūlagato vā iti paṭisañcikkhati: {Suññam} idaṃ attena vā attaniyena vā ti. 
Tassa evaṃ paṭipaṇṇassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati, paññāya vā adhimuccati. 
Kāyassa bhedā param maraṇā ṭhānaṃ etaṃ vijjati yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. 
Ayaṃ, bhikkhave, dutiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati. 
Puna ca paraṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati: Nāhaṃ kvacani, kassaci kiñcanatasmiṃ, na ca (264) mama kvacani kismiñci kiñcanaṃ na ’tthīti. 
Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati, paññāya vā adhimuccati. 
Kāyassa bhedā param maraṇā ṭhānaṃ etaṃ vijjati yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. 
Ayaṃ, bhikkhave, tatiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati. 
Puna ca paraṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati: Ye ca diṭṭhadhammikā . . . rūpasaññā yā ca āṇañjasaññā, yā ca ākiñcaññāyatanasaññā, sabbā saññā yatth’ etā aparisesā nirujjhanti, etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nevasaññānāsaññāyatanan ti. 
Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā nevasaññānāsaññāyatanaṃ samāpajjati, paññāya vā adhimuccati. 
Kāyassa bhedā param maraṇā ṭhānaṃ etaṃ vijjati yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa nevasaññānāsaññāyatanūpagaṃ. 
Ayaṃ, bhikkhave, nevasaññānāsaññāyatanasappāyā paṭipadā akkhāyatīti. 
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: 
Idha, bhante, bhikkhu evaṃ paṭipanno hoti: No c’ assa, no ca me siyā, na bhavissati, na me bhavissati, yad atthi yaṃ bhūtaṃ taṃ pajahāmīti evaṃ upekhaṃ paṭilabhati. 
Parinibbāyi nu kho eso, bhante, bhikkhūti? 
Ap’ etth’ ekacco, Ānanda, bhikkhu parinibbāyeyya. Ap’ etth’ ekacco bhikkhu na parinibbāyeyyāti. 
Ko nu kho, bhante, hetu, ko paccayo, yena ap’ etth’ ekacco bhikkhu parinibbāyeyya, ap’ etth’ ekacco bhikkhu na parinibbāyeyyāti? 
Idh’, Ānanda, bhikkhu evam paṭipanno hoti: No c’ assa, no ca me siyā, na bhavissati, na me bhavissati, yad atthi (265) yaṃ bhūtaṃ taṃ pajahāmīti evaṃ upekhaṃ paṭilabhati. 
So taṃ upekhaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. 
Tassa taṃ upekkhaṃ abhinandato abhivadato ajjhosāya tiṭṭhato 
{tan-nissitaṃ} hoti viññāṇaṃ {tad-upādānaṃ}. Sa-upādāno, Ānanda, bhikkhu na parinibbāyatīti. 
Kahaṃ pana so, bhante, bhikkhu upādiyamāno upādiyatīti? 
Nevasaññānāsaññāyatanaṃ, Ānandāti. 
Upādānaseṭṭhaṃ kira so, bhante, bhikkhu upādiyamāno upādiyatīti. 
Upādānaseṭṭhaṃ so, Ānanda, bhikkhu upādiyamāno upādiyati. 
Upādānaseṭṭhaṃ h’ etaṃ, Ānanda, yadidaṃ 
{nevasaññanāsaññāyatanaṃ}. Idh’, Ānanda, bhikkhu evaṃ paṭipanno hoti: No c’ assa, no ca me siyā, na bhavissati, na me bhavissati, yad atthi yaṃ bhūtaṃ taṃ pajahāmīti evaṃ upekhaṃ paṭilabhati. 
So taṃ upekhaṃ nābhinandati, nābhivadati, na ajjhosāya tiṭṭhati. 
Tassa taṃ upekhaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na {tan-nissitaṃ} 
hoti viññāṇaṃ na {tad-upādānaṃ}. Anupādāno, Ānanda, bhikkhu parinibbāyatīti. 
Acchariyaṃ, bhante, abbhutaṃ, bhante. 
Nissāya nissāya kira no, bhante, Bhagavatā oghassa nittharaṇā akkhātā. 
Katamo pana, bhante, ariyo vimokho ti? 
Idh’, Ānanda, ariyasāvako iti paṭisañcikkhati: Ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā, yā ca diṭṭha dhammikā rūpasaññā yā ca samparāyikā rūpasaññā, yā ca āṇañjasaññā, yā ca ākiñcaññāyatanasaññā, yā ca nevasaññānāsaññāyatanasaññā, esa sakkāyo yāvatā sakkāyo etaṃ amataṃ yadidaṃ anupādā cittassa vimokho. 
Iti kho, Ānanda, desitā mayā āṇañjasappāyā paṭipadā, desitā ākiñcaññāyatanasappāyā paṭipadā, desitā nevasaññānāsaññāyatanasappāyā paṭipadā, desitā nissāya nissāya oghassa nittharaṇā, desito ariyo vimokho. 
Yaṃ kho, Ānanda, Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, (266) kataṃ vo tam mayā. 
Etāni, Ānanda, rukkhamūlāni, etāni suññāgārāni, Jhāyath’, Ānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. 
Ayaṃ vo amhākaṃ anusāsanīti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
ĀṆAÑJASAPPĀYASUTTAṂ CHAṬṬHAṂ.