You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
90. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Ujuññāyaṃ viharati Kaṇṇakatthale Migadāye. 
Tena kho pana samayena rājā Pasenadi Kosalo Ujuññaṃ anuppatto hoti kenacid eva karaṇīyena. 
Atha kho rājā Pasenadi Kosalo aññataraṃ purisaṃ āmantesi:-- Ehi tvaṃ, ambho purisa, yena Bhagavā ten’ upasaṃkama; upasaṃkamitvā mama vacanena Bhagavato pāde sirasā vandāhi appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: Rājā, bhante, Pasenadi Kosalo Bhagavato pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti; evañ ca vadehi: 
Ajja kira, bhante, rājā Pasenadi Kosalo pacchābhattaṃ bhuttapātarāso Bhagavantaṃ dassanāya upasaṃkamissatīti. 
Evaṃ devāti kho so puriso rañño Pasenadissa Kosalassa paṭisutvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so puriso Bhagavantaṃ etad avoca:-- Rājā, bhante, Pasenadi Kosalo Bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati; evañ ca vadeti: Ajja kira, bhante, rājā Pasenadi Kosalo pacchābhattaṃ bhuttapātarāso Bhagavantaṃ dassanāya upasaṃkamissatīti. 
Assosuṃ kho Somā ca bhaginī Sakulā ca bhaginī: Ajja 
(126) kira rājā Pasenadi Kosalo pacchābhattaṃ bhuttapātarāso Bhagavantaṃ dassanāya upasaṃkamissatīti. 
Atha kho Somā ca bhaginī Sakulā ca bhaginī rājānaṃ Pasenadiṃ Kosalaṃ bhattābhihāre upasaṃkamitvā etad avocuṃ:-- Tena hi, mahārāja, amhākam pi vacanena Bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: Somā ca, bhante, bhaginī Sakulā ca bhaginī Bhagavato pāde sirasā vandanti, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchantīti. 
Atha kho rājā Pasenadi Kosalo pacchābhattaṃ bhuttapātarāso yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca: 
-- Somā ca, bhante, bhaginī Sakulā ca bhaginī Bhagavato pāde sirasā vandanti, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchantīti. 
Kim pana, mahārāja, Somā ca bhaginī Sakulā ca bhaginī aññaṃ dūtaṃ nālatthun ti? 
Assosuṃ kho, bhante, Somā ca bhaginī Sakulā ca bhaginī: 
Ajja kira rājā Pasenadi Kosalo pacchābhattaṃ bhuttapātarāso Bhagavantaṃ dassanāya upasaṃkamissatīti. 
Atha kho, bhante, Somā ca bhaginī Sakulā ca bhaginī maṃ bhattābhihāre upasaṃkamitvā etad avocuṃ: Tena hi, mahārāja, amhākam pi vacanena Bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha:-- Somā ca, bhante, bhaginī Sakulā ca bhaginī Bhagavato pāde sirasā vandanti, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchantīti. 
Sukhiniyo hontu, mahārāja, Somā ca bhaginī Sakulā ca bhaginī ti. 
Atha kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca: 
Sutaṃ me taṃ, bhante:-- Samaṇo Gotamo evam āha: Na 
’tthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati; n’ etaṃ ṭhānaṃ vijjatīti. 
Ye te, bhante evam āhaṃsu:-- Samaṇo Gotamo evam (127) āha: Na ’tthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati; n’ etaṃ thānaṃ vijjatīti;-- kacci te, bhante, Bhagavato vuttavādino, na ca Bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ vyākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti? 
Ye te, mahārāja, evam {āhaṃsu}:-- Samaṇo Gotamo evam āha: Na ’tthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati; n’ etaṃ ṭhānaṃ vijjatīti;-- na me te vuttavādino, abbhācikkhanti ca pana man te asatā abhūtenāti. 
Atha kho rājā Pasenadi Kosalo Viḍūḍabhaṃ senāpatiṃ āmantesi: Ko nu kho, senāpati, imaṃ kathāvatthuṃ rājantepure abbhudāhāsīti? 
Sañjayo, mahārāja, brāhmaṇo Ākāsagotto ti. 
Atha kho rājā Pasenadi Kosalo aññataraṃ purisaṃ āmantesi:-- Ehi tvaṃ, ambho purisa, mama vacanena Sañjayaṃ brāhmaṇaṃ Ākāsagottaṃ amantehi: Rājā te, bhante, Pasenadi Kosalo amantetīti. 
Evaṃ devāti kho so puriso rañño Pasenadissa Kosalassa paṭisutvā yena Sañjayo brāhmaṇo Ākāsagotto ten’ upasaṃkami; upasaṃkamitvā Sañjayaṃ brāhmaṇaṃ Ākāsagottaṃ etad avoca:-- Rājā taṃ, bhante, Pasenadi Kosalo āmantetīti. 
Atha kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca; 
Siyā nu kho, bhante, Bhagavatā aññadeva kiñci sandhāya bhāsitaṃ, tañ ca jano aññathā pi paccāgaccheyya? 
Yathākathaṃ pana, bhante, Bhagavā abhijānāti vācaṃ bhāsitā ti? 
Evaṃ kho ahaṃ, mahārāja, abhijānāmi vācaṃ bhāsitā: 
Na ’tthi so samaṇo vā brāhmaṇo vā yo sakideva sabbañ ñassati sabbaṃ dakkhīti10, n’ etaṃ ṭhānaṃ vijjatīti. 
Heturūpaṃ bhante Bhagavā āha; saheturūpaṃ pana, bhante, Bhagavā āha: Na ’tthi so samaṇo vā brāhmaṇo vā (128) yo sakideva sabbañ ñassatī sabbaṃ dakkhīti, n’ etaṃ ṭhānaṃ vijjatīti. 
Cattāro ’me, bhante, vaṇṇā, -- khattiyā brāhmaṇā vessā suddā. 
Imesaṃ nu kho, bhante, catunnaṃ vaṇṇānaṃ siyā viseso siyā nānākaraṇan ti? 
Cattāro ’me, mahārāja, vaṇṇā -- khattiyā brāhmaṇā vessā suddā. 
Imesaṃ kho, mahārāja, catunnaṃ vaṇṇānaṃ dve vaṇṇā aggam akkhāyanti, -- khattiyā ca brāhmaṇā ca, yadidaṃ abhivādanapaccuṭṭhānañjalikammasāmīcikamman ti. 
Nāhaṃ, bhante, Bhagavantaṃ diṭṭhadhammikaṃ pucchāmi; samparāyikāhaṃ, bhante, Bhagavantaṃ pucchāmi. Cattāro 
’me, bhante, vaṇṇā, -- khattiyā brāhmaṇā vessā suddā. 
Imesaṃ nu kho, bhante, catunnaṃ vaṇṇānaṃ siyā viseso siyā nānākaraṇan ti? 
Pañc’ imāni, mahārāja, padhāniyaṅgāni. 
Katamāni pañca? 
Idha, mahārāja, bhikkhu saddho hoti, saddahati Tathāgatassa bodhiṃ: Iti pi so Bhagavā arahaṃ sammāsambuddho, vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi, satthā devamanussānaṃ buddho, bhagavā ti. 
Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. 
Asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā brahmacārīsu. 
Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. 
Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. {Imāni} kho, mahārāja, pañca padhāniyaṅgāni. Cattāro ’me, mahārāja, vaṇṇā, -- khattiyā brāhmaṇā vessā suddā; te c’ assu imehi pañcahi padhāniyaṅgehi samannāgatā; taṃ nesaṃ assa dīgharattaṃ hitāya sukhāyāti. 
Cattāro ’me, bhante vaṇṇā,-- khattiyā brāhmaṇā vessā (129) suddā; te c’ assu imehi pañcahi padhāniyaṅgehi samannāgatā; 
Ettha pana nesaṃ, bhante, siyā viseso siyā nānākaraṇan ti? 
Ettha kho nesāhaṃ, mahārāja, padhānavemattaṃ vadāmi. 
Seyyathāpi ’ssu, mahārāja, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā assadammā vā godammā vā adantā avinītā. 
Taṃ kim maññasi, mahārāja? 
e te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantā va dantakāraṇaṃ gaccheyyuṃ, dantā va dantabhūmiṃ sampāpuṇeyyun ti? 
Evaṃ bhante. 
Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantā va dantakāraṇaṃ gaccheyyuṃ, adantā va dantabhūmiṃ sampāpuṇeyyuṃ, seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā ti? 
No h’ evaṃ, bhante. 
Evam eva kho, mahārāja, yan taṃ saddhena pattabbaṃ appābādhena asaṭhena amāyāvinā āraddhaviriyena paññāvatā, taṃ vata asaddho bavhābādho saṭho māyāvī kusīto duppañño pāpuṇissatīti, n’ etaṃ ṭhānaṃ vijjatīti. 
Heturūpaṃ, bhante, Bhagavā āha; saheturūpaṃ, bhante, Bhagavā āha. Cattāro ’me, bhante, vaṇṇā, -- khattiyā brāhmaṇā vessā suddā. 
Te c’ assu imehi pañcahi padhāniyaṅgehi samannāgatā, te c’ assu sammappadhānā, ettha pana tesaṃ, bhante, siyā viseso, siyā nānākaraṇan ti? 
Ettha kho nesahaṃ, mahārāja, na kiñci nānākaraṇaṃ vadāmi, yadidam vimuttiyā vimuttiṃ. 
Seyyathāpi, mahārāja, puriso sukkhaṃ sākakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya; atha aparo puriso sukkhaṃ sālakaṭṭhaṃ (130) ādāya aggiṃ abhinibbatteyya, tejo pātukareyya; atha aparo puriso sukkhaṃ ambakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya; atha aparo puriso sukkhaṃ udumbarakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya. 
Taṃ kim maññasi, mahārāja? 
iyā nu kho tesaṃ aggīnaṃ nānādāruto abhinibbattānaṃ kiñci nānākaraṇaṃ, -- acciyā vā acciṃ, vaṇṇena vā vaṇṇaṃ, ābhāya vā ābhan ti? 
No h’ etaṃ, bhante. 
Evam eva kho, mahārāja, yan taṃ tejaṃ viriyā nimmathitaṃ padhānā ’bhinibbattaṃ. 
Nāhaṃ tattha kiñci nānākaraṇaṃ vadāmi, yadidaṃ vimuttiyā vimuttin ti. 
Heturūpaṃ, bhante, Bhagavā āha; saheturūpaṃ, bhante, Bhagavā āha. 
Kim pana, bhante, atthi devā ti? 
Kim pana tvaṃ, mahārāja, evaṃ vadesi: Kim pana, bhante, atthi devā ti? 
Yadi vā te, bhante, devā āgantāro itthattaṃ, yadi vā anāgantāro itthattan ti? 
Ye te, mahārāja, devā savyāpajjhā te devā āgantāro itthattaṃ; ye te devā abyāpajjhā, te devā anāgantāro itthattan ti. 
Evam vutte Viḍūḍabho senāpati Bhagavantaṃ etad avoca: 
-- Ye te, bhante, devā savyāpajjhā āgantāro itthattaṃ, te devā ye te devā abyāpajjhā anāgantāro itthattaṃ te deve, tamhā ṭhānā cāvessanti vā pabbājessanti vā ti? 
Atha kho āyasmato Ānandassa etad ahosi:-- Ayaṃ kho Viḍūdabho senāpati rañño Pasenadissa Kosalassa putto; ahaṃ Bhagavato putto. 
Ayaṃ kho kālo yaṃ putto puttena manteyyāti. 
Atha kho āyasmā Ānando Viḍūḍabhaṃ senāpatiṃ āmantesi:-- Tena hi, senāpati, taṃ yev’ ettha paṭipucchissāmi. 
Yathā te khameyya tathā naṃ byākareyyāsi. 
Taṃ kim maññasi, senāpati? 
āvatā rañño Pasenadissa Kosalassa vijitaṃ, yattha ca rājā Pasenadi Kosalo issariyā-(131)dhipaccaṃ rajjaṃ kāreti, pahoti tattha rājā Pasenadi Kosalo samaṇaṃ vā brāmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetum vā pabbājetuṃ vā ti? 
Yāvatā, bho, rañño Pasenadissa Kosalassa vijitaṃ, yattha ca rājā Pasenadi Kosalo issariyādhipaccaṃ rajjaṃ kāreti, pahoti tattha rājā Pasenadi Kosalo samaṇaṃ vā . . . pabbājetuṃ vā ti. 
Taṃ kim maññasi, senāpati? 
āvatā rañño Pasenadissa Kosalassa avijitaṃ, yattha ca rājā Pasenadi Kosalo na issariyādhipaccaṃ rajjam kāreti, pahoti tattha rājā Pasenadi Kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā ti? 
Yāvatā, bho, rañño Pasenadissa Kosalassa avijitaṃ, yattha ca rājā Pasenadi Kosalo na issariyādhipaccaṃ rajjaṃ kāreti, na pahoti tattha . . . pabbājetuṃ vā ti. 
Taṃ kim maññasi, senāpati? 
utā te devā Tāvatiṃsā ti? 
Evaṃ, bho; sutā me devā Tāvatiṃsā; idhāpi bhotā raññā Pasenadinā Kosalena sutā devā Tāvatiṃsā ti. 
Taṃ kim maññasi, senāpati? 
ahoti rājā Pasenadi Kosalo deve Tāvatiṃse tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā ti? 
Dassanāya pi, bho, rājā Pasenadi Kosalo deve Tāvatiṃse nappahoti, kuto pana tamhā ṭhānā cāvessati vā pabbājessati vā ti Evam eva kho, senāpati, ye te devā savyāpajjhā āgantāro itthattaṃ, te devā ye te devā abyāpajjhā anāgantāro itthattaṃ te deve dassanāya pi nappahonti, kuto pana tamhā ṭhānā cāvessanti vā pabbajessanti vā ti. 
Atha kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca: 
Konāmo ayaṃ, bhante, bhikkhūti? 
Ānando nāma, mahārājāti. 
Ānando vata bho, ānandarūpo vata bho. 
Heturūpaṃ, (132) bhante, āyasmā Ānando āha, saheturupaṃ, bhante, āyasmā Ānando āha. 
Kiṃ pana, bhante, atthi Brahmā ti? 
Kiṃ pana tvaṃ, mahārāja, evaṃ vadesi: Kim pana. 
bhante, atthi Brahmā ti? 
Yadi vā so, bhante, Brahmā āgantā itthataṃ, yadi vā anāgantā itthattan ti? 
Yo so, mahārāja, Brahmā savyāpajjho, so Brahmā āgantā itthattaṃ; yo so Brahmā {abyāpajjho}, so Brahmā anāgantā itthattan ti. 
Atha kho aññataro puriso rājānaṃ Pasenadiṃ Kosalaṃ etad avoca: Sañjayo, mahārāja, brāhmaṇo Ākāsagotto āgato ti. 
Atha kho rājā Pasenadi Kosalo Sañjayaṃ brāhmaṇaṃ Ākāsagottaṃ etad avoca: Ko nu kho, brāhmaṇa, imaṃ kathāvatthuṃ rājantepure abbhudāhāsīti? 
Viḍūḍabho, mahārāja, senāpatīti. 
Viḍūḍabho senapati evam āha. 
Sañjayo, mahārāja, brāhmaṇo Ākāsagotto ti. 
Atha kho aññataro puriso rājānaṃ Pasenadiṃ Kosalaṃ etad avoca: Yānakālo, mahārājāti. 
Atha kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca: Sabbaññutaṃ mayaṃ, bhante, Bhagavantaṃ apucchimbā; sabbaññutaṃ Bhagavā vyākāsi; tañ ca pan’ amhākaṃ ruccati c’ eva khamati ca, tena c’ amhā attamanā. 
Cātuvaṇṇiṃ suddhiṃ mayaṃ, bhante, Bhagavantaṃ apucchimhā; cātuvaṇṇiṃ suddhiṃ Bhagavā vyākāsi; tañ ca pan’ amhākaṃ ruccati c’ eva khamati ca, tena c’ amhā attamanā. 
Adhideve mayaṃ, bhante. 
Bhagavantaṃ apucchimhā, adhideve Bhagavā vyākāsi; tañ ca pan’ amhākaṃ ruccati c’ eva khamati ca, tena c’ amhā attamanā. 
Adhibrahmānaṃ mayaṃ, bhante, Bhagavantaṃ apucchimhā, adhibrahmānaṃ Bhagavā vyākāsi; tañ ca pan amhākaṃ ruccati c’ eva khamati ca tena c’ amhā attamanā. 
Yaṃ yad eva ca pana mayaṃ, bhante, Bhagavantaṃ apucchimhā, taṃ tad eva Bhagavā vyākāsi; tañ ca pan’ amhākaṃ ruccati c’ eva khamati ca, tena c’ amhā attamanā. Handa 
(133) ca dāni mayaṃ, bhante, gacchāma. 
Bahukiccā mayaṃ bahukaraṇīyā ti. 
Yassa dāni tvaṃ, mahārāja, kālaṃ maññasīti. 
Atha kho rājā Pasenadi Kosalo Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti. 
KAṆṆAKATTHALASUTTAṂ DASAMAṂ. 
RĀJAVAGGO CATUTTHO.